TITUS
Corpus of Khotanese Saka Texts
Part No. 256
Text: 7v
Line: 1
mistye
chāsi
kī
gaśī'
ysīni
vara
tta
haṣḍi
yanāṃ
ustāki
vī
sakherma
bisā
Line: 2
ra
piṣkistä
hāysa
hvāṣṭyau
jsa
śau
madrravaha
prramuhä
ha
śaṃde
bujsai
cu
śa
dasau
kuśala-karmapaha
Line: 3
są
prrąttąnä
ya
pharākä
paṃjsāsä
kṣaṣṭa
thana
bisaṃgāṃ
hirä
jye
haṃtsa
biṣṭyau
jsa
cu
rrvīya
prąyauga
Line: 4
na
krra
padaja
tti
biśä
jye
ttī-y-ī
va
mārgaupadeśai
āśi'rī
vī
u
prramuhä
vimalaśīli
vī
haṣḍa
yiḍāṃdūṃ
parauvau
hauḍādä
pheṃma
bīsāṃ
Line: 5
āśi'ryāṃ
vīrāṣṭä
si
gnaṣą
prattąnä
ą̄ni
būṣīryau
u
vātī
hajsemyarä
ttī-y-ū
va
ttāguttyau
jsa
pa'ṇiḍi
haṃdara
āśi'rya
pasti
bani
Line: 6
u
pasti
hvaśti
pheṃmāṃ
kū-thaigä-ṣī
ñaṣṭa
jamā
pasti
yiḍi
akṣarau
pajistāṃdä
si
gvārä
bema
hų̄ñarä
ṣi'
jsāṃ
pramuhä
herra
Line: 7
vī
sa
haṃjsiṣṭi
gvāri
jsa
āṃ
ni
hva
yąnāṃ
ttye
nva
pramuhä
hīya
uysañä
hau
ttye
pracai(na)
ṣi'
saṃkhāraṃ
haṃjsiṣḍi
bryą̄rį̄ñä
kīra
jsāṃ
drąysą
Line: 8
ni
pramuhä
ṣṭi
cvu
āṃ
śirä
ttāguttau
(jsa)
yuḍi
tti
āṃ
hā
dvā
dvā
gītti
cheṃ-jsa
prurrāṃ
bisā
biṣṭāṃ
herä
jeṃdä
mehe
jsa
biṣṭāṃ
jyūsna-vri
hīya
Line: 9
bīsa
vañau
mistye
baudhissattū
āśi'rīna
aspāta
This text is part of the
TITUS
edition of
Corpus of Khotanese Saka Texts
.
Copyright
TITUS Project
, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.