TITUS
Asvaghosa, Buddhacarita
Part No. 3
Previous part

Ucchvasa: 3 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     त॑तः कदाचिन्मृदुशाद्वलानि ।
   
त॑तः कदाचित् मृदुशाद्वलानि
   
त॑तः कदाचिन्मृदुशाद्वलानि ।
   
त॑तः कदाचित् मृदुशाद्वलानि

Verse: b    
पुं॑स्कोकिलोन्नादितपादपानि ।
   
पुं॑स्कोकिलौन्नादितपादपानि
   
पुं॑स्कोकिलोन्नादितपादपानि ।
   
पुं॑स्कोकिलौन्नादितपादपानि

Verse: c    
शु॑श्राव पद्माकरमण्डितानि ।
   
शु॑श्राव पद्मआकरमण्डितानि
   
शु॑श्राव पद्माकरमंडितानि ।
   
शु॑श्राव पद्मआकरमण्डितानि

Verse: d    
गी॑तैर् निबद्धानि स काननानि ।। ३.१ ।।
   
गी॑तैः निबद्धानि काननानि ।। ३.१ ।।
   
शी॑ते निबद्धानि स काननानि ।। ३.१ ।।
   
शी॑ते निबद्धानि काननानि ।। ३.१ ।।

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
श्रु॑त्वा ततः स्त्रीजनवल्लभानां ।
   
श्रु॑त्वा ततः स्त्रीजनवल्लभानाम्
   
श्रु॑त्वा ततः स्त्रीजनवल्लभानां ।
   
श्रु॑त्वा ततः स्त्रीजनवल्लभानाम्

Verse: b    
म॑नोज्ञभावं पुरकाननानाम् ।
   
म॑नोज्ञभावम् पुरकाननानाम्
   
म॑नोज्ञभावं पुरकाननानां ।
   
म॑नोज्ञभावम् पुरकाननानाम्

Verse: c    
ब॑हिःप्रयाणाय चकार बुद्धिम् ।
   
ब॑हिःप्रयाणाय चकार बुद्धिम्
   
ब॑हिःप्रयाणाय चकार बुद्धिम् ।
   
ब॑हिःप्रयाणाय चकार बुद्धिम्

Verse: d    
अ॑न्तर्गृहे नाग इवावरुद्धः ।। ३.२ ।।
   
अ॑न्तर्गृहे नागः इव अवरुद्धः ।। ३.२ ।।
   
अं॑तर्गृहे नाग इवावरुद्धः ।। ३.२ ।।
   
अ॑न्तर्गृहे नागः इव अवरुद्धः ।। ३.२ ।।

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
त॑तो नृपस्तस्य निशम्य भावं ।
   
त॑तः नृपः तस्य निशम्य भावम्
   
त॑तो नृपस्तस्य निशम्य भावं ।
   
त॑तः नृपः तस्य निशम्य भावम्

Verse: b    
पु॑त्राभिधानस्य मनोरथस्य ।
   
पु॑त्रअभिधानस्य मनोरथस्य
   
पु॑त्राभिधानस्य मनोरथस्य ।
   
पु॑त्रअभिधानस्य मनोरथस्य

Verse: c    
स्ने॑हस्य लक्ष्म्या वयसश्च योग्याम् ।
   
स्ने॑हस्य लक्ष्म्या वयसः योग्याम्
   
स्ने॑हस्य लक्ष्म्या वयसश्च योग्याम् ।
   
स्ने॑हस्य लक्ष्म्या वयसः योग्याम्

Verse: d    
आ॑ज्ञापयामास विहारयात्राम् ।। ३.३ ।।
   
आ॑ज्ञापयाम् आस विहारयात्राम् ।। ३.३ ।।
   
आ॑ज्ञापयामास विहारयात्रां ।। ३.३ ।।
   
आ॑ज्ञापयाम् आस विहारयात्राम् ।। ३.३ ।।

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
नि॑वर्तयामास च राजमार्गे ।
   
नि॑वर्तयाम् आस राजमार्गे
   
नि॑वर्तयामास च राजमार्गे ।
   
नि॑वर्तयाम् आस राजमार्गे

Verse: b    
सं॑पातमार्तस्य पृथग्जनस्य ।
   
सं॑पातम् आर्तस्य पृथग्जनस्य
   
सं॑पातमार्तस्य पृथग्जनस्य ।
   
सं॑पातम् आर्तस्य पृथग्जनस्य

Verse: c    
मा॑ भूत्कुमारः सुकुमारचित्तः ।
   
मा भूत् कुमारः सुकुमारचित्तः
   
मा॑ भूत्कुमारः सुकुमारचित्तः ।
   
मा भूत् कुमारः सुकुमारचित्तः

Verse: d    
सं॑विग्नचेताइति मन्यमानः ।। ३.४ ।।
   
सं॑विग्नचेताः इति मन्यमानः ।। ३.४ ।।
   
सं॑विग्नचेताइव मन्यमानः ।। ३.४ ।।
   
सं॑विग्नचेताः इव मन्यमानः ।। ३.४ ।।

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
प्र॑त्यङ्गहीनान्विकलेन्द्रियांश्च ।
   
प्र॑त्य्ङ्गहीनान् विकलैन्द्रियान्
   
प्र॑त्यंगहीनान्विकलेंद्रियांश्च ।
   
प्र॑त्य्ङ्गहीनान् विकलैन्द्रियान्

Verse: b    
जी॑र्णातुरादीन्कृपणांश्चदिक्षु ।
   
जी॑र्णआतुरआदीन् कृपणान् दिक्षु
   
जी॑र्णातुरादीन्कृपणांश्चभिक्षून् ।
   
जी॑र्णआतुरआदीन् कृपणान् भिक्षून्

Verse: c    
त॑तः समुत्सार्य परेण साम्ना ।
   
त॑तः समुत्सार्य परेण साम्ना
   
त॑तः समुत्सार्य परेण साम्ना ।
   
त॑तः समुत्सार्य परेण साम्ना

Verse: d    
शो॑भांपरां राजपथस्य चक्रुः ।। ३.५ ।।
   
शो॑भाम् पराम् राजपथस्य चक्रुः ।। ३.५ ।।
   
शो॑भांपरा राजपथस्य चक्रुः ।। ३.५ ।।
   
शो॑भाम् पराः राजपथस्य चक्रुः ।। ३.५ ।।

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
त॑तः कृते श्रीमति राजमार्गे ।
   
त॑तः कृते श्रीमति राजमार्गे
   
त॑तः कृते श्रीमति राजमार्गे ।
   
त॑तः कृते श्रीमति राजमार्गे

Verse: b    
श्री॑मान्विनीतानुचरः कुमारः ।
   
श्री॑मान् विनीतअनुचरः कुमारः
   
श्री॑मान्विनीतानुचरः कुमारः ।
   
श्री॑मान् विनीतअनुचरः कुमारः

Verse: c    
प्रा॑सादपृष्ठादवतीर्य काले ।
   
प्रा॑सादपृष्ठात् अवतीर्य काले
   
प्रा॑सादपृष्ठादवतीर्य काले ।
   
प्रा॑सादपृष्ठात् अवतीर्य काले

Verse: d    
कृ॑ताभ्यनुज्ञो नृपमभ्यगच्छत् ।। ३.६ ।।
   
कृ॑तअभ्यनुज्ञः नृपम् अभ्यगच्छत् ।। ३.६ ।।
   
कृ॑ताभ्यनुज्ञो नृपमभ्यगच्छत् ।। ३.६ ।।
   
कृ॑तअभ्यनुज्ञः नृपम् अभ्यगच्छत् ।। ३.६ ।।

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
अ॑थो नरेन्द्रः सुतमागताश्रुः ।
   
अ॑था नरैन्द्रः सुतम् आगतअश्रुः
   
अ॑थो नरेंद्रः सुतमागताश्रुः ।
   
अ॑था नरैन्द्रः सुतम् आगतअश्रुः

Verse: b    
शि॑रस्युपाघ्राय चिरं निरीक्ष्य ।
   
शि॑रसि उपाघ्राय चिरम् निरीक्ष्य
   
शि॑रस्युपाघ्राय चिरं निरीक्ष्य ।
   
शि॑रसि उपाघ्राय चिरम् निरीक्ष्य

Verse: c    
ग॑च्छेति चाज्ञापयति स्म वाचा ।
   
ग॑च्छ इति आज्ञापयति स्म वाचा
   
ग॑च्छेति चाज्ञापयति स्म वाचा ।
   
ग॑च्छ इति आज्ञापयति स्म वाचा

Verse: d    
स्ने॑हान्न चैनं मनसा मुमोच ।। ३.७ ।।
   
स्ने॑हात् एनम् मनसा मुमोच ।। ३.७ ।।
   
स्ने॑हान्न चैनं मनसा मुमोच ।। ३.७ ।।
   
स्ने॑हात् एनम् मनसा मुमोच ।। ३.७ ।।

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
त॑तः स जाम्बूनदभाण्डभृद्भिर् ।
   
त॑तः जाम्बूनदभाण्डभृद्भिः
   
त॑तः स जांबूनदभांडभृद्भिर् ।
   
त॑तः जाम्बूनदभाण्डभृद्भिः

Verse: b    
यु॑क्तं चतुर्भिर्निभृतैस्तुरंगैः ।
   
यु॑क्तम् चतुर्भिः निभृतैः तुरंगैः
   
यु॑क्तं चतुर्भिर्निभृतैस्तुरंगैः ।
   
यु॑क्तम् चतुर्भिः निभृतैः तुरंगैः

Verse: c    
अ॑क्लीबविद्वच्छुचिरश्मिधारं ।
   
अ॑क्लीबविद्वच्छुचिरश्मिधारम्
   
अ॑क्लीबविद्युच्छुचिरश्मिधारं ।
   
अ॑क्लीबविद्युच्छुचिरश्मिधारम्

Verse: d    
हि॑रण्मयं स्यन्दनमारुरोह ।। ३.८ ।।
   
हि॑रण्मयम् स्यन्दनम् आरुरोह ।। ३.८ ।।
   
हि॑रण्मयं स्यंदनमारुरोह ।। ३.८ ।।
   
हि॑रण्मयम् स्यन्दनम् आरुरोह ।। ३.८ ।।

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
त॑तः प्रकीर्णोज्ज्वलपुष्पजालं ।
   
त॑तः प्रकीर्णौज्ज्वलपुष्पजालम्
   
त॑तः प्रकीर्णोज्ज्वलपुष्पजालं ।
   
त॑तः प्रकीर्णौज्ज्वलपुष्पजालम्

Verse: b    
वि॑षक्तमाल्यं प्रचलत्पताकम् ।
   
वि॑षक्तमाल्यम् प्रचलत्पताकम्
   
वि॑षक्तमाल्यं प्रचलत्पताकं ।
   
वि॑षक्तमाल्यम् प्रचलत्पताकम्

Verse: c    
मा॑र्गं प्रपेदे सदृशानुयात्रश् ।
   
मा॑र्गम् प्रपेदे सदृशअनुयात्रः
   
मा॑र्गं प्रपेदे सदृशानुयात्रश् ।
   
मा॑र्गम् प्रपेदे सदृशअनुयात्रः

Verse: d    
च॑न्द्रः सनक्षत्र इवान्तरीक्षम् ।। ३.९ ।।
   
च॑न्द्रः सनक्षत्रः इव अन्तरीक्षम् ।। ३.९ ।।
   
चं॑द्रः सनक्षत्र इवान्तरीक्षं ।। ३.९ ।।
   
च॑न्द्रः सनक्षत्रः इव अन्तरीक्षम् ।। ३.९ ।।

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
कौ॑तूहलात्स्पीततरैश्च नेत्रैर् ।
   
कौ॑तूहलात् स्पीततरैः नेत्रैः
   
कौ॑तूहलात्स्पीततरैश्च नेत्रैर् ।
   
कौ॑तूहलात् स्पीततरैः नेत्रैः

Verse: b    
नी॑लोत्पलार्धैर् इवकीर्यमाणम् ।
   
नी॑लौत्पलअर्धैः इव कीर्यमाणम्
   
नी॑लोत्पलाभैर् इवकीर्यमाणः ।
   
नी॑लौत्पलआभैः इव कीर्यमाणः

Verse: c    
श॑नैः शनै राजपथं जगाहे ।
   
श॑नैः शनैः राजपथम् जगाहे
   
श॑नैः शनै राजपथं जगाहे ।
   
श॑नैः शनैः राजपथम् जगाहे

Verse: d    
पौ॑रैः समन्तादभिवीक्ष्यमाणः ।। ३.१० ।।
   
पौ॑रैः सम्न्तात् अभिवीक्ष्यमाणः ।। ३.१० ।।
   
पौ॑रैः समंतादभिवीक्ष्यमाणः ।। ३.१० ।।
   
पौ॑रैः सम्न्तात् अभिवीक्ष्यमाणः ।। ३.१० ।।

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
तं॑ तुष्टुवुः सौम्यगुणेन केचिद् ।
   
त॑म् तुष्टुवुः सौम्यगुणेन केचित्
   
तं॑ तुष्टुवुः सौम्यगुणेन केचिद् ।
   
त॑म् तुष्टुवुः सौम्यगुणेन केचित्

Verse: b    
व॑वन्दिरे दीप्ततया तथान्ये ।
   
व॑वन्दिरे दीप्ततया तथा अन्ये
   
व॑वंदिरे दीप्ततया तथान्ये ।
   
व॑वन्दिरे दीप्ततया तथा अन्ये

Verse: c    
सौ॑मुख्यतस्तु श्रियमस्य केचिद् ।
   
सौ॑मुख्यतः तु श्रियम् अस्य केचित्
   
सौ॑मुख्यतस्तु श्रियमस्य केचिद् ।
   
सौ॑मुख्यतः तु श्रियम् अस्य केचित्

Verse: d    
वै॑पुल्यमाशंसिषुरायुषश्च ।। ३.११ ।।
   
वै॑पुल्यम् आशंसिषुर् आयुषः ।। ३.११ ।।
   
वै॑पुल्यमाशंसिषुरायुषश्च ।। ३.११ ।।
   
वै॑पुल्यम् आशंसिषुः आयुषः ।। ३.११ ।।

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
निः॑सृत्य कुब्जाश्च महाकुलेभ्यो ।
   
निः॑सृत्य कुब्जाः महाकुलेभ्यः
   
निः॑सृत्य कुब्जाश्च महाकुलेभ्यो ।
   
निः॑सृत्य कुब्जाः महाकुलेभ्यः

Verse: b    
व्यू॑हाश्च कैरातकवामनानाम् ।
   
व्यू॑हाः कैरातकवामनानाम्
   
व्यू॑हाश्च कैरातकवामनानां ।
   
व्यू॑हाः कैरातकवामनानाम्

Verse: c    
ना॑र्यः कृशेभ्यश्च निवेशनेभ्यो ।
   
ना॑र्यः कृशेभ्यः निवेशनेभ्यः
   
ना॑र्यः कृशेभ्यश्च निवेशनेभ्यो ।
   
ना॑र्यः कृशेभ्यः निवेशनेभ्यः

Verse: d    
दे॑वानुयानध्वजवत्प्रणेमुः ।। ३.१२ ।।
   
दे॑वअनुयानध्वजवत् प्रणेमुः ।। ३.१२ ।।
   
दे॑वानुयानध्वजवत्प्रणेमुः ।। ३.१२ ।।
   
दे॑वअनुयानध्वजवत् प्रणेमुः ।। ३.१२ ।।

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
त॑तः कुमारः खलु गच्छतीति ।
   
त॑तः कुमारः खलु गच्छति इति
   
त॑तः कुमारः खलु गच्छतीति ।
   
त॑तः कुमारः खलु गच्छति इति

Verse: b    
श्रु॑त्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिम् ।
   
श्रु॑त्वा स्त्रियः प्रेष्यजनात् प्रवृत्तिम्
   
श्रु॑त्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिं ।
   
श्रु॑त्वा स्त्रियः प्रेष्यजनात् प्रवृत्तिम्

Verse: c    
दि॑दृक्षया हर्म्यतलानि जग्मुर् ।
   
दि॑दृक्षया हर्म्यतलानि जग्मुः
   
दि॑दृक्षया हर्म्यतलानि जग्मुर् ।
   
दि॑दृक्षया हर्म्यतलानि जग्मुः

Verse: d    
ज॑नेन मान्येन कृताभ्यनुज्ञाः ।। ३.१३ ।।
   
ज॑नेन मान्येन कृतअभ्यनुज्ञाः ।। ३.१३ ।।
   
ज॑नेन मान्येन कृताभ्यनुज्ञाः ।। ३.१३ ।।
   
ज॑नेन मान्येन कृतअभ्यनुज्ञाः ।। ३.१३ ।।

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
ताः॑ स्रस्तकाञ्चीगुणविघ्निताश्च ।
   
ताः स्रस्तकाञ्चीगुणविघ्निताः
   
ताः॑ स्रस्तकांचीगुणविघ्निताश्च ।
   
ताः स्रस्तकाञ्चीगुणविघ्निताः

Verse: b    
सु॑प्तप्रबुद्धाकुललोचनाश्च ।
   
सु॑प्तप्रबुद्धआकुललोचनाः
   
सु॑प्तप्रबुद्धाकुललोचनाश्च ।
   
सु॑प्तप्रबुद्धआकुललोचनाः

Verse: c    
वृ॑त्तान्तविन्यस्तविभूषणाश्च ।
   
वृ॑त्तअन्तविन्यस्तविभूषणाः
   
वृ॑त्तांतविन्यस्तविभूषणाश्च ।
   
वृ॑त्तअन्तविन्यस्तविभूषणाः

Verse: d    
कौ॑तूहलेनानिभृताः परीयुः ।। ३.१४ ।।
   
कौ॑तूहलेन अनिभृताः परीयुः ।। ३.१४ ।।
   
कौ॑तूहलेनापि भृताः परीयुः ।। ३.१४ ।।
   
कौ॑तूहलेन अपि भृताः परीयुः ।। ३.१४ ।।

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
प्रा॑सादसोपानतलप्रणादैः ।
   
प्रा॑सादसोपानतलप्रणादैः
   
प्रा॑सादसोपानतलप्रणादैः ।
   
प्रा॑सादसोपानतलप्रणादैः

Verse: b    
का॑ञ्चीरवैर्नूपुरनिस्वनैश्च ।
   
का॑ञ्चीरवैः नूपुरनिस्वनैः
   
कां॑चीरवैर्नूपुरनिस्वनैश्च ।
   
का॑ञ्चीरवैः नूपुरनिस्वनैः

Verse: c    
वि॑त्रासयन्त्यो गृहपक्षिसंघान् ।
   
वि॑त्रासयन्त्यः गृहपक्षिसंघान्
   
वि॑भ्रामयंत्यो गृहपक्षिसंघान् ।
   
वि॑भ्रामयन्त्यः गृहपक्षिसंघान्

Verse: d    
अ॑न्योऽन्यवेगांश् च समाक्षिपन्त्यः ।। ३.१५ ।।
   
अ॑न्योअन्यवेगान् समाक्षिपन्त्यः ।। ३.१५ ।।
   
अ॑न्योन्यवेगाच्च समाक्षिपंत्यः ।। ३.१५ ।।
   
अ॑न्योअन्यवेगात् समाक्षिपन्त्यः ।। ३.१५ ।।

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
का॑सांचिदासां तु वराङ्गनानां ।
   
का॑सांचित् आसाम् तु वरअङ्गनानाम्
   
का॑सांचिदासां तु वराङ्गनानां ।
   
का॑सांचित् आसाम् तु वरअङ्गनानाम्

Verse: b    
जा॑तत्वराणामपि सोत्सुकानाम् ।
   
जा॑तत्वराणाम् अपि सौत्सुकानाम्
   
जा॑तत्वराणामपि सोत्सुकानां ।
   
जा॑तत्वराणाम् अपि सौत्सुकानाम्

Verse: c    
ग॑तिं गुरुत्वाज्जगृहुर्विशालाः ।
   
ग॑तिम् गुरुत्वाज् जगृहुः विशालाः
   
ग॑तिं गुरुत्वाज्जगृहुर्विशालाः ।
   
ग॑तिम् गुरुत्वाज् जगृहुः विशालाः

Verse: d    
श्रो॑णीरथाः पीनपयोधराश्च ।। ३.१६ ।।
   
श्रो॑णीरथाः पीनपयोधराः ।। ३.१६ ।।
   
श्रो॑णीरथाः पीनपयोधराश्च ।। ३.१६ ।।
   
श्रो॑णीरथाः पीनपयोधराः ।। ३.१६ ।।

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
शी॑घ्रं समर्थापि तु गन्तुमन्या ।
   
शी॑घ्रम् सम्र्था अपि तु गन्तुम् अन्या
   
शी॑घ्रं समर्थापि तु गन्तुमन्या ।
   
शी॑घ्रम् सम्र्था अपि तु गन्तुम् अन्या

Verse: b    
ग॑तिं निजग्राह ययौ न तूर्णम् ।
   
ग॑तिम् निजग्राह ययौ तूर्णम्
   
ग॑तिं निजग्राह ययौ न तूर्णं ।
   
ग॑तिम् निजग्राह ययौ तूर्णम्

Verse: c    
ह्रि॑याप्रगल्भा विनिगूहमाना ।
   
ह्रि॑या अप्रगल्भा विनिगूहमाना
   
ह्रि॑या प्रगल्भानि निगूहमाना ।
   
ह्रि॑या प्रगल्भानि निगूहमाना

Verse: d    
र॑हःप्रयुक्तानि विभूषणानि ।। ३.१७ ।।
   
र॑हःप्रयुक्तानि विभूषणानि ।। ३.१७ ।।
   
र॑हः प्रयुक्तानि विभूषणानि ।। ३.१७ ।।
   
र॑हः प्रयुक्तानि विभूषणानि ।। ३.१७ ।।

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
प॑रस्परोत्पीडनपिण्डितानां ।
   
प॑रस्परौत्पीडनपिण्डितानाम्
   
प॑रस्परोत्पीडनपिंडितानां ।
   
प॑रस्परौत्पीडनपिण्डितानाम्

Verse: b    
सं॑मर्दसंक्षोभितकुण्डलानाम् ।
   
सं॑मर्दसंक्षोभितकुण्डलानाम्
   
सं॑मर्दसंशोभितकुण्डलानां ।
   
सं॑मर्दसंशोभितकुण्डलानाम्

Verse: c    
ता॑सां तदा सस्वनभूषणानां ।
   
ता॑साम् तदा सस्वनभूषणानाम्
   
ता॑सां तदा सस्वनभूषणानां ।
   
ता॑साम् तदा सस्वनभूषणानाम्

Verse: d    
वा॑तायनेष्वप्रशमो बभूव ।। ३.१८ ।।
   
वा॑तअयनेषु अप्रशमः बभूव ।। ३.१८ ।।
   
वा॑तायनेष्वप्रशमो बभूव ।। ३.१८ ।।
   
वा॑तअयनेषु अप्रशमः बभूव ।। ३.१८ ।।

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
वा॑तायनेभ्यस्तु विनिःसृतानि ।
   
वा॑तअयनेभ्यः तु विनिःसृतानि
   
वा॑तायनेभ्यस्तु विनिःसृतानि ।
   
वा॑तअयनेभ्यः तु विनिःसृतानि

Verse: b    
प॑रस्परायासितकुण्डलानि ।
   
प॑रस्परआयासितकुण्डलानि
   
प॑रस्परोपासितकुंडलानि ।
   
प॑रस्परौपासितकुण्डलानि

Verse: c    
स्त्री॑णां विरेजुर्मुखपङ्कजानि ।
   
स्त्री॑णाम् विरेजुः मुखपङ्कजानि
   
स्त्री॑णां विरेजुर्मुखपंकजानि ।
   
स्त्री॑णाम् विरेजुः मुखपङ्कजानि

Verse: d    
स॑क्तानि हर्म्येष्विव पङ्कजानि ।। ३.१९ ।।
   
स॑क्तानि हर्म्येषु इव पङ्कजानि ।। ३.१९ ।।
   
स॑क्तानि हर्म्येष्विव पंकजानि ।। ३.१९ ।।
   
स॑क्तानि हर्म्येषु इव पङ्कजानि ।। ३.१९ ।।

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
त॑तो विमानैर्युवतीकरालैः ।
   
त॑तः विमानैः युवतीकरालैः
   
त॑तो विमानैर्युवतीकलापैः ।
   
त॑तः विमानैः युवतीकलापैः

Verse: b    
कौ॑तूहलोद्घाटितवातयानैः ।
   
कौ॑तूहलौद्घाटितवातयानैः
   
कौ॑तूहलोद्घाटितवातयानैः ।
   
कौ॑तूहलौद्घाटितवातयानैः

Verse: c    
श्री॑मत्समन्तान्नगरं बभासे ।
   
श्री॑मत् सम्न्तात् नगरम् बभासे
   
श्री॑मत्समंतान्नगरं बभासे ।
   
श्री॑मत् सम्न्तात् नगरम् बभासे

Verse: d    
वि॑यद्विमानैरिव साप्सरोभिः ।। ३.२० ।।
   
वि॑यद्विमानैः इव सअप्सरोभिः ।। ३.२० ।।
   
वि॑यद्विमानैरिव साप्सरोभिः ।। ३.२० ।।
   
वि॑यद्विमानैः इव सअप्सरोभिः ।। ३.२० ।।

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
वा॑तायनानामविशालभावाद् ।
   
वा॑तअयनानाम् अविशालभावात्
   
वा॑तायनानामविशालभावाद् ।
   
वा॑तअयनानाम् अविशालभावात्

Verse: b    
अ॑न्योऽन्यगण्डार्पितकुण्डलानाम् ।
   
अ॑न्योअन्यगण्डअर्पितकुण्डलानाम्
   
अ॑न्योऽन्यगंडार्पितकुंडलानां ।
   
अ॑न्योअन्यगण्डअर्पितकुण्डलानाम्

Verse: c    
मु॑खानि रेजुः प्रमदोत्तमानां ।
   
मु॑खानि रेजुः प्रमदौत्तमानाम्
   
मु॑खानि रेजुः प्रमदोत्तमानां ।
   
मु॑खानि रेजुः प्रमदौत्तमानाम्

Verse: d    
ब॑द्धाः कलापा इव पङ्कजानाम् ।। ३.२१ ।।
   
ब॑द्धाः कलापाः इव पङ्कजानाम् ।। ३.२१ ।।
   
ब॑द्धाः कलापा इव पंकजानाम् ।। ३.२१ ।।
   
ब॑द्धाः कलापाः इव पङ्कजानाम् ।। ३.२१ ।।

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
तं॑ ताः कुमारं पथि वीक्षमाणाः ।
   
त॑म् ताः कुमारम् पथि वीक्षमाणाः
   
त॑स्मिन् कुमारं पथि वीक्षमाणाः ।
   
त॑स्मिन् कुमारम् पथि वीक्षमाणाः

Verse: b    
स्त्रि॑यो बभुर्गामिव गन्तुकामाः ।
   
स्त्रि॑यः बभुः गाम् इव गन्तुकामाः
   
स्त्रि॑यो बभुर्गामिव गंतुकामाः ।
   
स्त्रि॑यः बभुः गाम् इव गन्तुकामाः

Verse: c    
ऊ॑र्ध्वोन्मुखाश्चैनमुदीक्षमाणा ।
   
ऊ॑र्ध्वौन्मुखाः एनम् उदीक्षमाणाः
   
ऊ॑र्ध्वोन्मुखाश्चैनमुदीक्षमाणा ।
   
ऊ॑र्ध्वौन्मुखाः एनम् उदीक्षमाणाः

Verse: d    
न॑रा बभुर्द्यामिव गन्तुकामाः ।। ३.२२ ।।
   
न॑राः बभुः द्याम् इव गन्तुकामाः ।। ३.२२ ।।
   
न॑रा बभुर्द्यामिव गंतुकामाः ।। ३.२२ ।।
   
न॑राः बभुः द्याम् इव गन्तुकामाः ।। ३.२२ ।।

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
दृ॑ष्ट्वा च तं राजसुतं स्त्रियस्ता ।
   
दृ॑ष्ट्वा तम् राजसुतम् स्त्रियः ताः
   
दृ॑ष्ट्वा च तं राजसुतं स्त्रियस्ता ।
   
दृ॑ष्ट्वा तम् राजसुतम् स्त्रियः ताः

Verse: b    
जा॑ज्वल्यमानं वपुषा श्रिया च ।
   
जा॑ज्वल्यमानम् वपुषा श्रिया
   
जा॑ज्वल्यमानं वपुषा श्रिया च ।
   
जा॑ज्वल्यमानम् वपुषा श्रिया

Verse: c    
ध॑न्यास्य भार्येति शनैरवोचञ् ।
   
ध॑न्या अस्य भार्या इति शनैः अवोचत्
   
ध॑न्यास्य भार्येति शनैरवोचञ् ।
   
ध॑न्या अस्य भार्या इति शनैः अवोचत्

Verse: d    
शु॑द्धैर्मनोभिः खलु नान्यभावात् ।। ३.२३ ।।
   
शु॑द्धैः मनोभिः खलु अन्यभावात् ।। ३.२३ ।।
   
शु॑द्धैर्मनोभिः खलु नान्यभावात् ।। ३.२३ ।।
   
शु॑द्धैः मनोभिः खलु अन्यभावात् ।। ३.२३ ।।

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
अ॑यं किल व्यायतपीनबाहू ।
   
अ॑यम् किल व्यायतपीनबाहुः
   
अ॑यं किल व्यायतपीनबाहू ।
   
अ॑यम् किल व्यायतपीनबाहुः

Verse: b    
रू॑पेण साक्षादिव पुष्पकेतुः ।
   
रू॑पेण सअक्षात् इव पुष्पकेतुः
   
रू॑पेण साक्षादिव पुष्पकेतुः ।
   
रू॑पेण सअक्षात् इव पुष्पकेतुः

Verse: c    
त्य॑क्त्वा श्रियं धर्ममुपैष्यतीति ।
   
त्य॑क्त्वा श्रियम् धर्मम् उपैष्यति इति
   
त्य॑क्त्वा श्रियं धर्ममुपैष्यतीति ।
   
त्य॑क्त्वा श्रियम् धर्मम् उपैष्यति इति

Verse: d    
त॑स्मिन्हि ता गौरवमेव चक्रुः ।। ३.२४ ।।
   
त॑स्मिन् हि ताः गौरवम् एव चक्रुः ।। ३.२४ ।।
   
त॑स्मिन्हिता गौरवमेव चक्रुः ।। ३.२४ ।।
   
त॑स्मिन् हिताः गौरवम् एव चक्रुः ।। ३.२४ ।।

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
की॑र्णं तथा राजपथं कुमारः ।
   
की॑र्णम् तथा राजपथम् कुमारः
   
की॑र्णं तथा राजपथं कुमारः ।
   
की॑र्णम् तथा राजपथम् कुमारः

Verse: b    
पौ॑रैर्विनीतैः शुचिधीरवेषैः ।
   
पौ॑रैः विनीतैः शुचिधीरवेषैः
   
पौ॑रैर्विनीतैः शुचिधीरवेषैः ।
   
पौ॑रैः विनीतैः शुचिधीरवेषैः

Verse: c    
त॑त्पूर्वमालोक्य जहर्ष किंचिन् ।
   
त॑त् पूर्वम् आलोक्य जहर्ष किंचित्
   
त॑त्पूर्वमालोक्य जहर्ष किंचिन् ।
   
त॑त् पूर्वम् आलोक्य जहर्ष किंचित्

Verse: d    
मे॑ने पुनर्भावमिवात्मनश्च ।। ३.२५ ।।
   
मे॑ने पुनर्भावम् इव आत्मनः ।। ३.२५ ।।
   
मे॑ने पुनर्भावमिवात्मनश्च ।। ३.२५ ।।
   
मे॑ने पुनर्भावम् इव आत्मनः ।। ३.२५ ।।

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
पु॑रं तु तत्स्वर्गमिव प्रहृष्टं ।
   
पु॑रम् तु तत् स्वर्गम् इव प्रहृष्टम्
   
पु॑रं तु तत्स्वर्गमिव प्रहृष्टं ।
   
पु॑रम् तु तत् स्वर्गम् इव प्रहृष्टम्

Verse: b    
शु॑द्धाधिवासाः समवेक्ष्य देवाः ।
   
शु॑द्धअधिवासाः समवेक्ष्य देवाः
   
शु॑द्धाधिवासाः समवेक्ष्य देवाः ।
   
शु॑द्धअधिवासाः समवेक्ष्य देवाः

Verse: c    
जी॑र्णं नरं निर्ममिरे प्रयातुं ।
   
जी॑र्णम् नरम् निर्ममिरे प्रयातुम्
   
जी॑र्णं नरं निर्ममिरे प्रयातुं ।
   
जी॑र्णम् नरम् निर्ममिरे प्रयातुम्

Verse: d    
सं॑चोदनार्थं क्षितिपात्मजस्य ।। ३.२६ ।।
   
सं॑चोदनअर्थम् क्षितिपआत्मजस्य ।। ३.२६ ।।
   
सं॑चोदनार्थं क्षितिपात्मजस्य ।। ३.२६ ।।
   
सं॑चोदनअर्थम् क्षितिपआत्मजस्य ।। ३.२६ ।।

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
त॑तः कुमारो जरयाभिभूतं ।
   
त॑तः कुमारः जरया अभिभूतम्
   
त॑तः कुमारो जरयाभिभूतं ।
   
त॑तः कुमारः जरया अभिभूतम्

Verse: b    
दृ॑ष्ट्वा नरेभ्यः पृथगाकृतिं तम् ।
   
दृ॑ष्ट्वा नरेभ्यः पृथग्ाकृतिम् तम्
   
दृ॑ष्ट्वा नरेभ्यः पृथगाकृतिं तं ।
   
दृ॑ष्ट्वा नरेभ्यः पृथग्ाकृतिम् तम्

Verse: c    
उ॑वाच संग्राहकमागतास्थस् ।
   
उ॑वाच संग्राहकम् आगतआस्थः
   
उ॑वाच संग्राहकमागतास्थस् ।
   
उ॑वाच संग्राहकम् आगतआस्थः

Verse: d    
त॑त्रैव निष्कम्पनिविष्टदृष्टिः ।। ३.२७ ।।
   
त॑त्र एव निष्कम्पनिविष्टदृष्टिः ।। ३.२७ ।।
   
त॑त्रैव निष्कम्पनिविष्टदृष्टिः ।। ३.२७ ।।
   
त॑त्र एव निष्कम्पनिविष्टदृष्टिः ।। ३.२७ ।।

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
क॑ एष भोः सूत नरो ऽभ्युपेतः ।
   
कः एष भोः सूत नरः अभ्युपेतः
   
क॑ एष भोः सूत नरो ऽभ्युपेतः ।
   
कः एष भोः सूत नरः अभ्युपेतः

Verse: b    
के॑शैः सितैर्यष्टिविषक्तहस्तः ।
   
के॑शैः सितैः यष्टिविषक्तहस्तः
   
के॑शैः सितैर्यष्टिविषक्तहस्तः ।
   
के॑शैः सितैः यष्टिविषक्तहस्तः

Verse: c    
भ्रू॑संवृताक्षः शिथिलानताङ्गः ।
   
भ्रू॑संवृतअक्षः शिथिलआनतअङ्गः
   
भ्रू॑संवृताक्षः शिथिलानतांगः ।
   
भ्रू॑संवृतअक्षः शिथिलआनतअङ्गः

Verse: d    
किं॑ विक्रियैषा प्रकृतिर्यदृच्छा ।। ३.२८ ।।
   
कि॑म् विक्रिया एषा प्रकृतिः यद्ृच्छा ।। ३.२८ ।।
   
किं॑ विक्रियैषा प्रकृतिर्यदृच्छा ।। ३.२८ ।।
   
कि॑म् विक्रिया एषा प्रकृतिः यद्ृच्छा ।। ३.२८ ।।

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
इ॑त्येवमुक्तः स रथप्रणेता ।
   
इ॑ति एवम् उक्तः रथप्रणेता
   
इ॑त्येवमुक्तः स रथप्रणेता ।
   
इ॑ति एवम् उक्तः रथप्रणेता

Verse: b    
नि॑वेदयामास नृपात्मजाय ।
   
नि॑वेदयाम् आस नृपआत्मजाय
   
नि॑वेदयामास नृपात्मजाय ।
   
नि॑वेदयाम् आस नृपआत्मजाय

Verse: c    
सं॑रक्ष्यमप्यर्थमदोषदर्शी ।
   
सं॑रक्ष्यम् अपि अर्थम् अदोषदर्शी
   
सं॑रक्ष्यमप्यर्थमदोषदर्शी ।
   
सं॑रक्ष्यम् अपि अर्थम् अदोषदर्शी

Verse: d    
तै॑रेव देवैः कृतबुद्धिमोहः ।। ३.२९ ।।
   
तैः एव देवैः कृतबुद्धिमोहः ।। ३.२९ ।।
   
तै॑रेव देवैः कृतबुद्धिमोहः ।। ३.२९ ।।
   
तैः एव देवैः कृतबुद्धिमोहः ।। ३.२९ ।।

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
रू॑पस्यहन्त्री व्यसनं बलस्य ।
   
रू॑पस्य हन्त्री व्यसनम् बलस्य
   
रू॑पस्यहर्त्री व्यसनं बलस्य ।
   
रू॑पस्य हर्त्री व्यसनम् बलस्य

Verse: b    
शो॑कस्य योनिर्निधनं रतीनाम् ।
   
शो॑कस्य योनिः निधनम् रतीनाम्
   
शो॑कस्य योनिर्निधनं रतीनां ।
   
शो॑कस्य योनिः निधनम् रतीनाम्

Verse: c    
ना॑शः स्मृतीनां रिपुरिन्द्रियाणाम् ।
   
ना॑शः स्मृतीनाम् रिपुः इन्द्रियाणाम्
   
ना॑शः स्मृतीनां रिपुरिंद्रियाणाम् ।
   
ना॑शः स्मृतीनाम् रिपुः इन्द्रियाणाम्

Verse: d    
ए॑षा जरा नाम ययैष भग्नः ।। ३.३० ।।
   
ए॑षा जरा नाम यया एष भग्नः ।। ३.३० ।।
   
ए॑षा जरा नाम ययैष भग्नः ।। ३.३० ।।
   
ए॑षा जरा नाम यया एष भग्नः ।। ३.३० ।।

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
पी॑तं ह्यनेनापि पयः शिशुत्वे ।
   
पी॑तम् हि अनेन अपि पयः शिशुत्वे
   
पी॑तं ह्यनेनापि पयः शिशुत्वे ।
   
पी॑तम् हि अनेन अपि पयः शिशुत्वे

Verse: b    
का॑लेन भूयःपरिसृप्तम् उर्व्याम् ।
   
का॑लेन भूयः परिसृप्तम् उर्व्याम्
   
का॑लेन भूयःपरिमृष्टम् उर्व्यां ।
   
का॑लेन भूयः परिमृष्टम् उर्व्याम्

Verse: c    
क्र॑मेण भूत्वा च युवा वपुष्मान् ।
   
क्र॑मेण भूत्वा युवा वपुष्मान्
   
क्र॑मेण भूत्वा च युवा वपुष्मान् ।
   
क्र॑मेण भूत्वा युवा वपुष्मान्

Verse: d    
क्र॑मेण तेनैव जरामुपेतः ।। ३.३१ ।।
   
क्र॑मेण तेन एव जराम् उपेतः ।। ३.३१ ।।
   
क्र॑मेण तेनैव जरामुपेतः ।। ३.३१ ।।
   
क्र॑मेण तेन एव जराम् उपेतः ।। ३.३१ ।।

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
इ॑त्येवमुक्ते चलितः स किंचिद् ।
   
इ॑ति एवम् उक्ते चलितः किंचित्
   
इ॑त्येवमुक्ते चलितः स किंचिद् ।
   
इ॑ति एवम् उक्ते चलितः किंचित्

Verse: b    
रा॑जात्मजः सूतमिदं बभाषे ।
   
रा॑जआत्मजः सूतम् इदम् बभाषे
   
रा॑जात्मजः सूतमिदं बभाषे ।
   
रा॑जआत्मजः सूतम् इदम् बभाषे

Verse: c    
कि॑मेष दोषो भविता ममापीत्य् ।
   
कि॑म् एष दोषः भविता मम अपि इति
   
कि॑मेष दोषो भविता ममापीत्य् ।
   
कि॑म् एष दोषः भविता मम अपि इति

Verse: d    
अ॑स्मै ततः सारथिरभ्युवाच ।। ३.३२ ।।
   
अ॑स्मै ततः सारथिः अभ्युवाच ।। ३.३२ ।।
   
अ॑स्मै ततः सारथिरभ्युवाच ।। ३.३२ ।।
   
अ॑स्मै ततः सारथिः अभ्युवाच ।। ३.३२ ।।

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
आ॑युष्मतो ऽप्येषवयःप्रकर्षो ।
   
आ॑युष्मतः अपि एष वयःप्रकर्षः
   
आ॑युष्मतो ऽप्येषवयःप्रकर्षान् ।
   
आ॑युष्मतः अपि एष वयःप्रकर्षात्

Verse: b    
निः॑संशयं कालवशेन भावी ।
   
निः॑संशयम् कालवशेन भावी
   
निः॑संशयं कालवशेन भावी ।
   
निः॑संशयम् कालवशेन भावी

Verse: c    
ए॑वं जरां रूपविनाशयित्रीं ।
   
ए॑वम् जराम् रूपविनाशयित्रीम्
   
ए॑वं जरां रूपविनाशयित्रीं ।
   
ए॑वम् जराम् रूपविनाशयित्रीम्

Verse: d    
जा॑नाति चैवेच्छतिचैव लोकः ।। ३.३३ ।।
   
जा॑नाति एव इच्छति एव लोकः ।। ३.३३ ।।
   
जा॑नाति चैवेच्छतिचैष लोकः ।। ३.३३ ।।
   
जा॑नाति एव इच्छति एष लोकः ।। ३.३३ ।।

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
त॑तः स पूर्वाशयशुद्धबुद्धिर् ।
   
त॑तः पूर्वआशयशुद्धबुद्धिर्
   
त॑तः स पूर्वाशयशुद्धबुद्धिर् ।
   
त॑तः पूर्वआशयशुद्धबुद्धिः

Verse: b    
वि॑स्तीर्णकल्पाचितपुण्यकर्मा ।
   
वि॑स्तीर्णकल्पआचितपुण्यकर्मा
   
वि॑स्तीर्णकल्पाचितपुण्यकर्मा ।
   
वि॑स्तीर्णकल्पआचितपुण्यकर्मा

Verse: c    
श्रु॑त्वा जरां संविविजे महात्मा ।
   
श्रु॑त्वा जराम् संविविजे महाआत्मा
   
श्रु॑त्वा जरां संविविजे महात्मा ।
   
श्रु॑त्वा जराम् संविविजे महाआत्मा

Verse: d    
म॑हाशनेर्घोषमिवान्तिके गौः ।। ३.३४ ।।
   
म॑हाअशनेः घोषम् इव अन्तिके गौः ।। ३.३४ ।।
   
म॑हाशनेर्घोषमिवांतिके गौः ।। ३.३४ ।।
   
म॑हाअशनेः घोषम् इव अन्तिके गौः ।। ३.३४ ।।

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
निः॑श्वस्य दीर्घंस्वशिरः प्रकम्प्य ।
   
निः॑श्वस्य दीर्घम् स्वशिरः प्रकम्प्य
   
निः॑श्वस्य दीर्घंस शिरः प्रकंप्य ।
   
निः॑श्वस्य दीर्घम् शिरः प्रकम्प्य

Verse: b    
त॑स्मिंश्च जीर्णे विनिवेश्य चक्षुः ।
   
त॑स्मिन् जीर्णे विनिवेश्य चक्षुः
   
त॑स्मिंश्च जीर्णे विनिवेश्य चक्षुः ।
   
त॑स्मिन् जीर्णे विनिवेश्य चक्षुः

Verse: c    
तां॑ चैव दृष्ट्वा जनतां सहर्षां ।
   
ता॑म् एव दृष्ट्वा जनताम् सहर्षाम्
   
तां॑ चैव दृष्ट्वा जनतां सहर्षां ।
   
ता॑म् एव दृष्ट्वा जनताम् सहर्षाम्

Verse: d    
वा॑क्यं ससंविग्न इदं जगाद ।। ३.३५ ।।
   
वा॑क्यम् संविग्नः इदम् जगाद ।। ३.३५ ।।
   
वा॑क्यं ससंविग्नं इदं जगाद ।। ३.३५ ।।
   
वा॑क्यम् संविग्नम् इदम् जगाद ।। ३.३५ ।।

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
ए॑वं जरा हन्ति च निर्विशेषं ।
   
ए॑वम् जरा हन्ति निर्विशेषम्
   
ए॑वं जरा हंति च निर्विशेषं ।
   
ए॑वम् जरा हन्ति निर्विशेषम्

Verse: b    
स्मृ॑तिं च रूपं च पराक्रमं च ।
   
स्मृ॑तिम् रूपम् पराक्रमम्
   
स्मृ॑तिं च रूपं च पराक्रमं च ।
   
स्मृ॑तिम् रूपम् पराक्रमम्

Verse: c    
न॑ चैव संवेगमुपैति लोकः ।
   
एव संवेगम् उपैति लोकः
   
न॑ चैव संवेगमुपैति लोकः ।
   
एव संवेगम् उपैति लोकः

Verse: d    
प्र॑त्यक्षतो ऽपीदृशमीक्षमाणः ।। ३.३६ ।।
   
प्र॑त्य्क्षतः अपि ईदृशम् ईक्षमाणः ।। ३.३६ ।।
   
प्र॑त्यक्षतो ऽपीदृशमीक्षमाणः ।। ३.३६ ।।
   
प्र॑त्य्क्षतः अपि ईदृशम् ईक्षमाणः ।। ३.३६ ।।

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
ए॑वं गते सूत निवर्तयाश्वान् ।
   
ए॑वम् गते सूत निवर्तय अश्वान्
   
ए॑वं गते सूत निवर्तयाश्वान् ।
   
ए॑वम् गते सूत निवर्तय अश्वान्

Verse: b    
शी॑घ्रं गृहाण्येव भवान्प्रयातु ।
   
शी॑घ्रम् गृहाणि एव भवान् प्रयातु
   
शी॑घ्रं गृहाण्येव भवान्प्रयातु ।
   
शी॑घ्रम् गृहाणि एव भवान् प्रयातु

Verse: c    
उ॑द्यानभूमौ हि कुतो रतिर्मे ।
   
उ॑द्यानभूमौ हि कुतः रतिः मे
   
उ॑द्यानभूमौ हि कुतो रतिर्मे ।
   
उ॑द्यानभूमौ हि कुतः रतिः मे

Verse: d    
ज॑राभये चेतसि वर्तमाने ।। ३.३७ ।।
   
ज॑राभये चेतसि वर्तमाने ।। ३.३७ ।।
   
ज॑राभवे चेतसि वर्तमाने ।। ३.३७ ।।
   
ज॑राभवे चेतसि वर्तमाने ।। ३.३७ ।।

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
अ॑थाज्ञया भर्तृसुतस्य तस्य ।
   
अ॑थ आज्ञया भर्तृसुतस्य तस्य
   
अ॑थाज्ञया भर्तृसुतस्य तस्य ।
   
अ॑थ आज्ञया भर्तृसुतस्य तस्य

Verse: b    
नि॑वर्तयामास रथं नियन्ता ।
   
नि॑वर्तयाम् आस रथम् नियन्ता
   
नि॑वर्तयामास रथं नियंता ।
   
नि॑वर्तयाम् आस रथम् नियन्ता

Verse: c    
त॑तः कुमारो भवनं तदेव ।
   
त॑तः कुमारः भवनम् तत् एव
   
त॑तः कुमारो भवनं तदेव ।
   
त॑तः कुमारः भवनम् तत् एव

Verse: d    
चि॑न्तावशः शून्यमिव प्रपेदे ।। ३.३८ ।।
   
चि॑न्तावशः शून्यम् इव प्रपेदे ।। ३.३८ ।।
   
चि॑न्तावशः शून्यमिव प्रपेदे ।। ३.३८ ।।
   
चि॑न्तावशः शून्यम् इव प्रपेदे ।। ३.३८ ।।

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
य॑दा तु तत्रैव न शर्म लेभे ।
   
य॑दा तु तत्र एव शर्म लेभे
   
य॑दा तु तत्रैव न शर्म लेभे ।
   
य॑दा तु तत्र एव शर्म लेभे

Verse: b    
ज॑रा जरेति प्रपरीक्षमाणः ।
   
ज॑रा जरा इति प्रपरीक्षमाणः
   
ज॑रा जरेति प्रपरीक्षमाणः ।
   
ज॑रा जरा इति प्रपरीक्षमाणः

Verse: c    
त॑तो नरेन्द्रानुमतः स भूयः ।
   
त॑तः नरैन्द्रअनुमतः भूयः
   
त॑तो नरेंद्रानुमतः स भूयः ।
   
त॑तः नरैन्द्रअनुमतः भूयः

Verse: d    
क्र॑मेण तेनैव बहिर्जगाम ।। ३.३९ ।।
   
क्र॑मेण तेन एव बहिः जगाम ।। ३.३९ ।।
   
क्र॑मेण तेनैव बहिर्जगाम ।। ३.३९ ।।
   
क्र॑मेण तेन एव बहिः जगाम ।। ३.३९ ।।

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
अ॑थापरं व्याधिपरीतदेहं ।
   
अ॑थ अपरम् व्याधिपरीतदेहम्
   
अ॑थापरं व्याधिपरीतदेहं ।
   
अ॑थ अपरम् व्याधिपरीतदेहम्

Verse: b    
त॑ एव देवाः ससृजुर्मनुष्यम् ।
   
ते एव देवाः ससृजुः मनुष्यम्
   
त॑ एव देवाः ससृजुर्मनुष्यं ।
   
ते एव देवाः ससृजुः मनुष्यम्

Verse: c    
दृ॑ष्ट्वा च तं सारथिमाबभाषे ।
   
दृ॑ष्ट्वा तम् सारथिम् आबभाषे
   
दृ॑ष्ट्वा च तं सारथिमाबभाषे ।
   
दृ॑ष्ट्वा तम् सारथिम् आबभाषे

Verse: d    
शौ॑द्धोदनिस्तद्गतदृष्टिरेव ।। ३.४० ।।
   
शौ॑द्धोदनिः तद्गतदृष्टिः एव ।। ३.४० ।।
   
शौ॑द्धोदनिस्तद्गतदृष्टिरेव ।। ३.४० ।।
   
शौ॑द्धोदनिः तद्गतदृष्टिः एव ।। ३.४० ।।

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
स्थू॑लोदरः श्वासचलच्छरीरः ।
   
स्थू॑लौदरः श्वासचलच्छरीरः
   
स्थू॑लोदरः श्वासचलच्छरीरः ।
   
स्थू॑लौदरः श्वासचलच्छरीरः

Verse: b    
स्र॑स्तांसबाहुः कृशपाण्दुगात्रः ।
   
स्र॑स्तअंसबाहुः कृशपाण्दुगात्रः
   
स्र॑स्तांसबाहुः कृशपांदुगात्रः ।
   
स्र॑स्तअंसबाहुः कृशपाण्दुगात्रः

Verse: c    
अ॑म्बेति वाचं करुणं ब्रुवाणः ।
   
अ॑म्बा इति वाचम् करुणम् ब्रुवाणः
   
अं॑बेति वाचं करुणं ब्रुवाणः ।
   
अ॑म्बा इति वाचम् करुणम् ब्रुवाणः

Verse: d    
प॑रंसमाश्रित्य नरः क एषः ।। ३.४१ ।।
   
प॑रम् समाश्रित्य नरः कः एषः ।। ३.४१ ।।
   
प॑रंसमाश्लिष्य नरः क एषः ।। ३.४१ ।।
   
प॑रम् समाश्लिष्य नरः कः एषः ।। ३.४१ ।।

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
त॑तो ऽब्रवीत्सारथिरस्य सौम्य ।
   
त॑तः अब्रवीत् सारथिः अस्य सौम्य
   
त॑तो ऽब्रवीत्सारथिरस्य सौम्य ।
   
त॑तः अब्रवीत् सारथिः अस्य सौम्य

Verse: b    
धा॑तुप्रकोपप्रभवः प्रवृद्धः ।
   
धा॑तुप्रकोपप्रभवः प्रवृद्धः
   
धा॑तुप्रकोपप्रभवः प्रवृद्धः ।
   
धा॑तुप्रकोपप्रभवः प्रवृद्धः

Verse: c    
रो॑गाभिधानः सुमहाननर्थः ।
   
रो॑गअभिधानः सुमहान् अन्र्थः
   
रो॑गाभिधानः सुमहाननर्थः ।
   
रो॑गअभिधानः सुमहान् अन्र्थः

Verse: d    
श॑क्तो ऽपि येनैष कृतो ऽस्वतन्त्रः ।। ३.४२ ।।
   
श॑क्तः अपि येन एष कृतः अस्वतन्त्रः ।। ३.४२ ।।
   
श॑क्रो ऽपि येनैष कृतो ऽस्वतंत्रः ।। ३.४२ ।।
   
श॑क्रः अपि येन एष कृतः अस्वतन्त्रः ।। ३.४२ ।।

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
इ॑त्यूचिवान्राजसुतः स भूयस् ।
   
इ॑ति ऊचिवान् राजसुतः भूयः
   
इ॑त्यूचिवान्राजसुतः स भूयस् ।
   
इ॑ति ऊचिवान् राजसुतः भूयः

Verse: b    
तं॑ सानुकम्पो नरमीक्षमाणः ।
   
त॑म् सअनुकम्पः नरम् ईक्षमाणः
   
तं॑ सानुकंपो नरमीक्षमाणः ।
   
त॑म् सअनुकम्पः नरम् ईक्षमाणः

Verse: c    
अ॑स्यैवजातोपृथग् एष दोषः ।
   
अ॑स्य एव जातः पृथक् एष दोषः
   
अ॑स्यैवजातोsic; wrong sandhi in EHJ} पृथग् एष दोषः ।
   
अ॑स्य एव जातः {sic; wrong sandhi in EHJ} पृथक् एष दोषः

Verse: d    
सा॑मान्यतो रोगभयं प्रजानाम् ।। ३.४३ ।।
   
सा॑मान्यतः रोगभयम् प्रजानाम् ।। ३.४३ ।।
   
सा॑मान्यतो रोगभयं प्रजानां ।। ३.४३ ।।
   
सा॑मान्यतः रोगभयम् प्रजानाम् ।। ३.४३ ।।

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
त॑तो बभाषे स रथप्रणेता ।
   
त॑तः बभाषे रथप्रणेता
   
त॑तो बभाषे स रथप्रणेता ।
   
त॑तः बभाषे रथप्रणेता

Verse: b    
कु॑मार साधारण एष दोषः ।
   
कु॑मार साधारणः एष दोषः
   
कु॑मार साधारण एष दोषः ।
   
कु॑मार साधारणः एष दोषः

Verse: c    
ए॑वं हि रोगैः परिपीड्यमानो ।
   
ए॑वम् हि रोगैः परिपीड्यमानः
   
ए॑वं हि रोगैः परिपीड्यमानो ।
   
ए॑वम् हि रोगैः परिपीड्यमानः

Verse: d    
रु॑जातुरो हर्षमुपैति लोकः ।। ३.४४ ।।
   
रु॑जाआतुरः हर्षम् उपैति लोकः ।। ३.४४ ।।
   
रु॑जातुरो हर्षमुपैति लोकः ।। ३.४४ ।।
   
रु॑जाआतुरः हर्षम् उपैति लोकः ।। ३.४४ ।।

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
इ॑ति श्रुतार्थः स विषण्णचेताः ।
   
इ॑ति श्रुतअर्थः विषण्णचेताः
   
इ॑ति श्रुतार्थः स विषण्णचेताः ।
   
इ॑ति श्रुतअर्थः विषण्णचेताः

Verse: b    
प्रा॑वेपताम्बूर्मिगतः शशीव ।
   
प्रा॑वेपतअम्बुऊर्मिगतः शशी इव
   
प्रा॑वेपतांबूर्मिगतः शशीव ।
   
प्रा॑वेपतअम्बुऊर्मिगतः शशी इव

Verse: c    
इ॑दं च वाक्यं करुणायमानः ।
   
इ॑दम् वाक्यम् करुणायमानः
   
इ॑दं च वाक्यं करुणायमानः ।
   
इ॑दम् वाक्यम् करुणायमानः

Verse: d    
प्रो॑वाच किंचिन्मृदुना स्वरेण ।। ३.४५ ।।
   
प्रो॑वाच किंचिन्मृदुना स्वरेण ।। ३.४५ ।।
   
प्रो॑वाच किंचिन्मृदुना स्वरेण ।। ३.४५ ।।
   
प्रो॑वाच किंचिन्मृदुना स्वरेण ।। ३.४५ ।।

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
इ॑दं च रोगव्यसनं प्रजानां ।
   
इ॑दम् रोगव्यसनम् प्रजानाम्
   
इ॑दं च रोगव्यसनं प्रजानां ।
   
इ॑दम् रोगव्यसनम् प्रजानाम्

Verse: b    
प॑श्यंश्च विश्रम्भमुपैति लोकः ।
   
प॑श्यन् विश्रम्भम् उपैति लोकः
   
प॑श्यंश्च विश्रम्भमुपैति लोकः ।
   
प॑श्यन् विश्रम्भम् उपैति लोकः

Verse: c    
वि॑स्तीर्णमज्ञानम् अहो नराणां ।
   
वि॑स्तीर्णम् अज्ञानम् अहो नराणाम्
   
वि॑स्तीर्णविज्ञानम् अहो नराणां ।
   
वि॑स्तीर्णविज्ञानम् अहः नराणाम्

Verse: d    
ह॑सन्ति ये रोगभयैरमुक्ताः ।। ३.४६ ।।
   
ह॑सन्ति ये रोगभयैः अमुक्ताः ।। ३.४६ ।।
   
ह॑संति ये रोगभयैरमुक्ताः ।। ३.४६ ।।
   
ह॑सन्ति ये रोगभयैः अमुक्ताः ।। ३.४६ ।।

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
नि॑वर्त्यतां सूतबहिःप्रयाणान् ।
   
नि॑वर्त्यताम् सूत बहिःप्रयाणात्
   
नि॑वर्त्यतां सूतवहिःप्रयाणान् ।
   
नि॑वर्त्यताम् सूत वहिःप्रयाणात्

Verse: b    
न॑रेन्द्रसद्मैव रथः प्रयातु ।
   
न॑रैन्द्रसद्म एव रथः प्रयातु
   
न॑रेंद्रसद्मैव रथः प्रयातु ।
   
न॑रैन्द्रसद्म एव रथः प्रयातु

Verse: c    
श्रु॑त्वा च मे रोगभयं रतिभ्यः ।
   
श्रु॑त्वा मे रोगभयम् रतिभ्यः
   
श्रु॑त्वा च मे रोगभयं रतिभ्यः ।
   
श्रु॑त्वा मे रोगभयम् रतिभ्यः

Verse: d    
प्र॑त्याहतं संकुचतीव चेतः ।। ३.४७ ।।
   
प्र॑त्याहतम् संकुचति इव चेतः ।। ३.४७ ।।
   
प्र॑त्याहतं संकुचतीव चेतः ।। ३.४७ ।।
   
प्र॑त्याहतम् संकुचति इव चेतः ।। ३.४७ ।।

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
त॑तो निवृत्तः स निवृत्तहर्षः ।
   
त॑तः निवृत्तः निवृत्तहर्षः
   
त॑तो निवृत्तः स निवृत्तहर्षः ।
   
त॑तः निवृत्तः निवृत्तहर्षः

Verse: b    
प्र॑ध्यानयुक्तः प्रविवेशवेश्म ।
   
प्र॑ध्यानयुक्तः प्रविवेश वेश्म
   
प्र॑ध्यानयुक्तः प्रविवेशसद्म ।
   
प्र॑ध्यानयुक्तः प्रविवेश सद्म

Verse: c    
तं॑ द्विस्तथा प्रेक्ष्य च संनिवृत्तं ।
   
त॑म् द्विः तथा प्रेक्ष्य संनिवृत्तम्
   
तं॑ द्विस्तथा प्रेक्ष्य च संनिवृत्तं ।
   
त॑म् द्विः तथा प्रेक्ष्य संनिवृत्तम्

Verse: d    
प॑र्येषणं भूमिपतिश्चकार ।। ३.४८ ।।
   
प॑र्येषणम् भूमिपतिः चकार ।। ३.४८ ।।
   
पु॑र्यागमं भूमिपतिश्चकार ।। ३.४८ ।।
   
पु॑रि आगमम् भूमिपतिः चकार ।। ३.४८ ।।

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
श्रु॑त्वा निमित्तं तु निवर्तनस्य ।
   
श्रु॑त्वा निमित्तम् तु निवर्तनस्य
   
श्रु॑त्वा निमित्तं तु निवर्तनस्य ।
   
श्रु॑त्वा निमित्तम् तु निवर्तनस्य

Verse: b    
सं॑त्यक्तमात्मानमनेन मेने ।
   
सं॑त्यक्तम् आत्मानम् अनेन मेने
   
सं॑त्यक्तमात्मानमनेन मेने ।
   
सं॑त्यक्तम् आत्मानम् अनेन मेने

Verse: c    
मा॑र्गस्य शौचाधिकृताय चैव ।
   
मा॑र्गस्य शौचअधिकृताय एव
   
मा॑र्गस्य शौचाधिकृताय चैव ।
   
मा॑र्गस्य शौचअधिकृताय एव

Verse: d    
चु॑क्रोश रुष्टो ऽपि च नोग्रदण्डः ।। ३.४९ ।।
   
चु॑क्रोश रुष्टः अपि ना उग्रदण्डः ।। ३.४९ ।।
   
चु॑क्रोश रुष्टो ऽपि च नोग्रदंडः ।। ३.४९ ।।
   
चु॑क्रोश रुष्टः अपि ना उग्रदण्डः ।। ३.४९ ।।

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
भू॑यश्च तस्मै विदधे सुताय ।
   
भू॑यः तस्मै विदधे सुताय
   
भू॑यश्च तस्मै विदधे सुताय ।
   
भू॑यः तस्मै विदधे सुताय

Verse: b    
वि॑शेषयुक्तंविषयप्रचारम् ।
   
वि॑शेषयुक्तम् विषयप्रचारम्
   
वि॑शेषयुक्तंविषयप्रकारं ।
   
वि॑शेषयुक्तम् विषयप्रकारम्

Verse: c    
च॑लेन्द्रियत्वादपिनाम सक्तो ।
   
च॑लैन्द्रियत्वात् अपि नाम सक्तः
   
च॑लेंद्रियत्वादपिनापि शक्तो ।
   
च॑लैन्द्रियत्वात् अपि अपि शक्तः

Verse: d    
ना॑स्मान्विजह्यादिति नाथमानः ।। ३.५० ।।
   
अस्मान् विजह्यात् इति नाथमानः ।। ३.५० ।।
   
ना॑स्मान्विजह्यादिति नाथमानः ।। ३.५० ।।
   
अस्मान् विजह्यात् इति नाथमानः ।। ३.५० ।।

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
य॑दा च शब्दादिभिरिन्द्रियार्थैर् ।
   
य॑दा शब्दआदिभिः इन्द्रियअर्थैः
   
य॑दा च शब्दादिभिरिंद्रियार्थैर् ।
   
य॑दा शब्दआदिभिः इन्द्रियअर्थैः

Verse: b    
अ॑न्तःपुरे नैव सुतो ऽस्य रेमे ।
   
अ॑न्तःपुरे एव सुतः अस्य रेमे
   
अं॑तःपुरे नैव सुतो ऽस्य रेमे ।
   
अ॑न्तःपुरे एव सुतः अस्य रेमे

Verse: c    
त॑तोबहिर् व्यादिशति स्म यात्रां ।
   
त॑तः बहिः व्यादिशति स्म यात्राम्
   
त॑तोवहिर् व्यादिशति स्म यात्रां ।
   
त॑तः वहिः व्यादिशति स्म यात्राम्

Verse: d    
र॑सान्तरं स्यादिति मन्यमानः ।। ३.५१ ।।
   
र॑सअन्तरम् स्यात् इति मन्यमानः ।। ३.५१ ।।
   
र॑सान्तरं स्यादिति मन्यमानः ।। ३.५१ ।।
   
र॑सअन्तरम् स्यात् इति मन्यमानः ।। ३.५१ ।।

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
स्ने॑हाच्च भावं तनयस्य बुद्ध्वा ।
   
स्ने॑हात् भावम् तनयस्य बुद्ध्वा
   
स्ने॑हाच्च भावं तनयस्य बुद्ध्वा ।
   
स्ने॑हात् भावम् तनयस्य बुद्ध्वा

Verse: b    
स॑ रागदोषान् अविचिन्त्य कांश्चित् ।
   
रागदोषान् अविचिन्त्य कांश्चित्
   
सं॑वेगदोषान् अविचिंत्य कांश्चित् ।
   
सं॑वेगदोषान् अविचिन्त्य कांश्चित्

Verse: c    
यो॑ग्याः समाज्ञापयति स्म तत्र ।
   
यो॑ग्याः समाज्ञापयति स्म तत्र
   
यो॑ग्याः समाज्ञापयति स्म तत्र ।
   
यो॑ग्याः समाज्ञापयति स्म तत्र

Verse: d    
क॑लास्वभि ज्ञाइति वारमुख्याः ।। ३.५२ ।।
   
क॑लासु अभिज्ञाः इति वारमुख्याः ।। ३.५२ ।।
   
क॑लास्वभिज्ञा इति वारमुख्याः ।। ३.५२ ।।
   
क॑लासु अभिज्ञाः इति वारमुख्याः ।। ३.५२ ।।

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
त॑तो विशेषेण नरेन्द्रमार्गे ।
   
त॑तः विशेषेण नरैन्द्रमार्गे
   
त॑तो विशेषेण नरेंद्रमार्गे ।
   
त॑तः विशेषेण नरैन्द्रमार्गे

Verse: b    
स्व॑लंकृते चैव परीक्षिते च ।
   
स्व्लंकृते एव परीक्षिते
   
स्व॑लंकृते चैव परीक्षिते च ।
   
स्व्लंकृते एव परीक्षिते

Verse: c    
व्य॑त्यस्य सूतं च रथं च राजा ।
   
व्य॑त्यस्य सूतम् रथम् राजा
   
व्य॑त्यास्य सूतं च रथं च राजा ।
   
व्य॑त्यास्य सूतम् रथम् राजा

Verse: d    
प्र॑स्थापयामास बहिः कुमारम् ।। ३.५३ ।।
   
प्र॑स्थापयाम् आस बहिः कुमारम् ।। ३.५३ ।।
   
प्र॑स्थापयामास बहिः कुमारं ।। ३.५३ ।।
   
प्र॑स्थापयाम् आस बहिः कुमारम् ।। ३.५३ ।।

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
त॑तस्तथा गच्छति राजपुत्रे ।
   
त॑तः तथा गच्छति राजपुत्रे
   
त॑तस्तथा गच्छति राजपुत्रे ।
   
त॑तः तथा गच्छति राजपुत्रे

Verse: b    
तै॑रेव देवैर्विहितो गतासुः ।
   
तैः एव देवैः विहितः गतअसुः
   
तै॑रेव देवैर्विहितो गतासुः ।
   
तैः एव देवैः विहितः गतअसुः

Verse: c    
तं॑ चैव मार्गे मृतमुह्यमानं ।
   
त॑म् एव मार्गे मृतम् उह्यमानम्
   
तं॑ चैव मार्गे मृतमुह्यमानं ।
   
त॑म् एव मार्गे मृतम् उह्यमानम्

Verse: d    
सू॑तः कुमारश्च ददर्श नान्यः ।। ३.५४ ।।
   
सू॑तः कुमारः ददर्श अन्यः ।। ३.५४ ।।
   
सू॑तः कुमारश्च ददर्श नान्यः ।। ३.५४ ।।
   
सू॑तः कुमारः ददर्श अन्यः ।। ३.५४ ।।

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
अ॑थाब्रवीद्राजसुतः स सूतं ।
   
अ॑थ अब्रवीत् राजसुतः सूतम्
   
अ॑थाब्रवीद्राजसुतः स सूतं ।
   
अ॑थ अब्रवीत् राजसुतः सूतम्

Verse: b    
न॑रैश्चतुर्भिर्ह्रियते क एषः ।
   
न॑रैः चतुर्भिः ह्रियते कः एषः
   
न॑रैश्चतुर्भिर्ह्रियते क एषः ।
   
न॑रैः चतुर्भिः ह्रियते कः एषः

Verse: c    
दी॑नैर्मनुष्यैरनुगम्यमानो ।
   
दी॑नैः मनुष्यैर् अनुगम्यमानः
   
दी॑नैर्मनुष्यैरनुगम्यमानो ।
   
दी॑नैः मनुष्यैः अनुगम्यमानः

Verse: d    
x भू॑षितश्चाप्य् अवरुद्यते च ।। ३.५५ ।।
   
x भू॑षितः अपि अवरुद्यते ।। ३.५५ ।।
   
यो॑ भूषितो ऽश्वास्य् अवरुद्यते च ।। ३.५५ ।।
   
यः भूषितः अश्वासी अवरुद्यते ।। ३.५५ ।।

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
त॑तः स शुद्धात्मभिरेव देवैः ।
   
त॑तः शुद्धआत्मभिः एव देवैः
   
त॑तः स शुद्धात्मभिरेव देवैः ।
   
त॑तः शुद्धआत्मभिः एव देवैः

Verse: b    
शु॑द्धाधिवासैरभिभूतचेताः ।
   
शु॑द्धअधिवासैः अभिभूतचेताः
   
शु॑द्धाधिवासैरभिभूतचेताः ।
   
शु॑द्धअधिवासैः अभिभूतचेताः

Verse: c    
अ॑वाच्यमप्यर्थमिमं नियन्ता ।
   
अ॑वाच्यम् अपि अर्थम् इमम् नियन्ता
   
अ॑वाच्यमप्यर्थमिमं नियन्ता ।
   
अ॑वाच्यम् अपि अर्थम् इमम् नियन्ता

Verse: d    
प्र॑व्याजहारार्थवदीश्वराय ।। ३.५६ ।।
   
प्र॑व्याजहार अर्थवद्ीश्वराय ।। ३.५६ ।।
   
प्र॑व्याजहारार्थविदीश्वराय ।। ३.५६ ।।
   
प्र॑व्याजहार अर्थवित् ईश्वराय ।। ३.५६ ।।

Strophe in ed. EHJ: 57 
Strophe in ed. EBC: 57 
Verse: a    
बु॑द्धीन्द्रियप्राणगुणैर्वियुक्तः ।
   
बु॑द्धिइन्द्रियप्राणगुणैः वियुक्तः
   
बु॑द्धींद्रियप्राणगुणैर्वियुक्तः ।
   
बु॑द्धिइन्द्रियप्राणगुणैः वियुक्तः

Verse: b    
सु॑प्तो विसंज्ञस्तृणकाष्ठभूतः ।
   
सु॑प्तः विसंज्ञः तृणकाष्ठभूतः
   
सु॑प्तो विसंज्ञस्तृणकाष्ठभूतः ।
   
सु॑प्तः विसंज्ञः तृणकाष्ठभूतः

Verse: c    
सं॑वर्ध्य संरक्ष्य च यत्नवद्भिः ।
   
सं॑वर्ध्य संरक्ष्य यत्नवद्भिः
   
सं॑बध्य संरक्ष्य च यत्नवद्भिः ।
   
सं॑बध्य संरक्ष्य यत्नवद्भिः

Verse: d    
प्रि॑यप्रियैस् त्यज्यत एष को ऽपि ।। ३.५७ ।।
   
प्रि॑यप्रियैः त्यज्यते एष कः अपि ।। ३.५७ ।।
   
प्रि॑याप्रियैस् त्यज्यत एष को ऽपि ।। ३.५७ ।।
   
प्रि॑यअप्रियैः त्यज्यते एष कः अपि ।। ३.५७ ।।

Strophe in ed. EHJ: 58 
Strophe in ed. EBC: 58 
Verse: a    
इ॑ति प्रणेतुः स निशम्य वाक्यं ।
   
इ॑ति प्रणेतुः निशम्य वाक्यम्
   
इ॑ति प्रणेतुः स निशम्य वाक्यं ।
   
इ॑ति प्रणेतुः निशम्य वाक्यम्

Verse: b    
सं॑चुक्षुभे किंचिदुवाच चैनम् ।
   
सं॑चुक्षुभे किंचित् उवाच एनम्
   
सं॑चुक्षुभे किंचिदुवाच चैनं ।
   
सं॑चुक्षुभे किंचित् उवाच एनम्

Verse: c    
किंकेवलो ऽस्यैव जनस्य धर्मः ।
   
कि॑म् केवलः अस्य एव जनस्य धर्मः
   
किंकेवलस्यैव जनस्य धर्मः ।
   
कि॑म् केवलस्य एव जनस्य धर्मः

Verse: d    
स॑र्वप्रजानामयमीदृशो ऽन्तः ।। ३.५८ ।।
   
स॑र्वप्रजानाम् अयम् ईदृशः अन्तः ।। ३.५८ ।।
   
स॑र्वप्रजानामयमीदृशो ऽंतः ।। ३.५८ ।।
   
स॑र्वप्रजानाम् अयम् ईदृशः अन्तः ।। ३.५८ ।।

Strophe in ed. EHJ: 59 
Strophe in ed. EBC: 59 
Verse: a    
त॑तः प्रणेता वदति स्म तस्मै ।
   
त॑तः प्रणेता वदति स्म तस्मै
   
त॑तः प्रणेता वदति स्म तस्मै ।
   
त॑तः प्रणेता वदति स्म तस्मै

Verse: b    
स॑र्वप्रजानाम्इदम्अन्तकर्म ।
   
स॑र्वप्रजानाम् इदम् अन्तकर्म
   
स॑र्वप्रजानाम्अयम्अंतकर्मा ।
   
स॑र्वप्रजानाम् अयम् अन्तकर्मा

Verse: c    
ही॑नस्य मध्यस्य महात्मनो वा ।
   
ही॑नस्य मध्यस्य महाआत्मनः वा
   
ही॑नस्य मध्यस्य महात्मनो वा ।
   
ही॑नस्य मध्यस्य महाआत्मनः वा

Verse: d    
स॑र्वस्य लोके नियतो विनाशः ।। ३.५९ ।।
   
स॑र्वस्य लोके नियतः विनाशः ।। ३.५९ ।।
   
स॑र्वस्य लोके नियतो विनाशः ।। ३.५९ ।।
   
स॑र्वस्य लोके नियतः विनाशः ।। ३.५९ ।।

Strophe in ed. EHJ: 60 
Strophe in ed. EBC: 60 
Verse: a    
त॑तः स धीरो ऽपि नरेन्द्रसूनुः ।
   
त॑तः धीरः अपि नरैन्द्रसूनुः
   
त॑तः स धीरो ऽपि नरेंद्रसूनुः ।
   
त॑तः धीरः अपि नरैन्द्रसूनुः

Verse: b    
श्रु॑त्वैव मृत्युं विषसाद सद्यः ।
   
श्रु॑त्वा एव मृत्युम् विषसाद सद्यः
   
श्रु॑त्वैव मृत्युं विषसाद सद्यः ।
   
श्रु॑त्वा एव मृत्युम् विषसाद सद्यः

Verse: c    
अं॑सेन संश्लिष्य च कूबराग्रं ।
   
अं॑सेन संश्लिष्य कूबरअग्रम्
   
अं॑सेन संश्लिष्य च कूबराग्रं ।
   
अं॑सेन संश्लिष्य कूबरअग्रम्

Verse: d    
प्रो॑वाच निह्रादवता स्वरेण ।। ३.६० ।।
   
प्रो॑वाच निह्रादवता स्वरेण ।। ३.६० ।।
   
प्रो॑वाच निह्रादवता स्वरेण ।। ३.६० ।।
   
प्रो॑वाच निह्रादवता स्वरेण ।। ३.६० ।।

Strophe in ed. EHJ: 61 
Strophe in ed. EBC: 61 
Verse: a    
इ॑यं च निष्ठानियता प्रजानां ।
   
इ॑यम् निष्ठा नियता प्रजानाम्
   
इ॑यं च निष्ठानियतं प्रजानां ।
   
इ॑यम् निष्ठा नियतम् प्रजानाम्

Verse: b    
प्र॑माद्यति त्यक्तभयश्च लोकः ।
   
प्र॑माद्यति त्यक्तभयः लोकः
   
प्र॑माद्यति त्यक्तभयश्च लोकः ।
   
प्र॑माद्यति त्यक्तभयः लोकः

Verse: c    
म॑नांसि शङ्के कठिनानि नॄणां ।
   
म॑नांसि शङ्के कठिनानि नॄणाम्
   
म॑नांसि शंके कठिनानि नॄणां ।
   
म॑नांसि शङ्के कठिनानि नॄणाम्

Verse: d    
स्व॑स्थास्तथा ह्यध्वनि वर्तमानाः ।। ३.६१ ।।
   
स्व॑स्थाः तथा हि अध्वनि वर्तमानाः ।। ३.६१ ।।
   
स्व॑स्थास्तथा ह्यध्वनि वर्तमानाः ।। ३.६१ ।।
   
स्व॑स्थाः तथा हि अध्वनि वर्तमानाः ।। ३.६१ ।।

Strophe in ed. EHJ: 62 
Strophe in ed. EBC: 62 
Verse: a    
त॑स्माद्रथः सूत निवर्त्यतां नो ।
   
त॑स्मात् रथः सूत निवर्त्यताम् नः
   
त॑स्माद्रथं सूत निवर्त्यतां नो ।
   
त॑स्मात् रथम् सूत निवर्त्यताम् नः

Verse: b    
वि॑हारभूमेर् न हि देशकालः ।
   
वि॑हारभूमेः हि देशकालः
   
वि॑हारभूमौ न हि देशकालः ।
   
वि॑हारभूमौ हि देशकालः

Verse: c    
जा॑नन्विनाशं कथम्आर्तिकाले ।
   
जा॑नन् विनाशम् कथम् आर्तिकाले
   
जा॑नन्विनाशं कथम्आर्त्तिकाले ।
   
जा॑नन् विनाशम् कथम् आर्त्तिकाले

Verse: d    
स॑चेतनः स्यादिह हि प्रमत्तः ।। ३.६२ ।।
   
स॑चेतनः स्यात् इह हि प्रमत्तः ।। ३.६२ ।।
   
स॑चेतनः स्यादिह हि प्रमत्तः ।। ३.६२ ।।
   
स॑चेतनः स्यात् इह हि प्रमत्तः ।। ३.६२ ।।

Strophe in ed. EHJ: 63 
Strophe in ed. EBC: 63 
Verse: a    
इ॑ति ब्रुवाणे ऽपि नराधिपात्मजे ।
   
इ॑ति ब्रुवाणे अपि नरअधिपआत्मजे
   
इ॑ति ब्रुवाणे ऽपि नराधिपात्मजे ।
   
इ॑ति ब्रुवाणे अपि नरअधिपआत्मजे

Verse: b    
नि॑वर्तयामास स नैव तं रथम् ।
   
नि॑वर्तयाम् आस एव तम् रथम्
   
नि॑वर्तयामास स नैव तं रथं ।
   
नि॑वर्तयाम् आस एव तम् रथम्

Verse: c    
वि॑शेषयुक्तं तु नरेन्द्रशासनात् ।
   
वि॑शेषयुक्तम् तु नरैन्द्रशासनात्
   
वि॑शेषयुक्तं तु नरेंद्रशासनात् ।
   
वि॑शेषयुक्तम् तु नरैन्द्रशासनात्

Verse: d    
स॑ पद्मषण्डं वनमेव निर्ययौ ।। ३.६३ ।।
   
पद्मषण्डम् वनम् एव निर्ययौ ।। ३.६३ ।।
   
स॑ पद्मषंडं वनमेव निर्ययौ ।। ३.६३ ।।
   
पद्मषण्डम् वनम् एव निर्ययौ ।। ३.६३ ।।

Strophe in ed. EHJ: 64 
Strophe in ed. EBC: 64 
Verse: a    
त॑तः शिवं कुसुमितबालपादपं ।
   
त॑तः शिवम् कुसुमितबालपादपम्
   
त॑तः शिवं कुसुमितबालपादपं ।
   
त॑तः शिवम् कुसुमितबालपादपम्

Verse: b    
प॑रिभ्रमत्प्रमुदितमत्तकोकिलम् ।
   
प॑रिभ्रमत्प्रमुदितमत्तकोकिलम्
   
प॑रिभ्रमत्प्रमुदितमत्तकोकिलं ।
   
प॑रिभ्रमत्प्रमुदितमत्तकोकिलम्

Verse: c    
वि॑मानवत्स कमलचारुदीर्घिकं ।
   
वि॑मानवत् कमलचारुदीर्घिकम्
   
वि॑मानवत्सकमलचारुदीर्घिकं ।
   
वि॑मानवत् सकमलचारुदीर्घिकम्

Verse: d    
द॑दर्श तद्वनमिव नन्दनं वनम् ।। ३.६४ ।।
   
द॑दर्श तत् वनम् इव नन्दनम् वनम् ।। ३.६४ ।।
   
द॑दर्श तद्वनमिव नंदनं वनं ।। ३.६४ ।।
   
द॑दर्श तत् वनम् इव नन्दनम् वनम् ।। ३.६४ ।।

Strophe in ed. EHJ: 65 
Strophe in ed. EBC: 65 
Verse: a    
व॑राङ्गनागणकलिलं नृपात्मजस् ।
   
व॑रअङ्गनागणकलिलम् नृपआत्मजः
   
व॑रांगनागणकलिलं नृपात्मजस् ।
   
व॑रअङ्गनागणकलिलम् नृपआत्मजः

Verse: b    
त॑तो बलाद्वनम्अतिनीयते स्म तत् ।
   
त॑तः बलात् वनम् अतिनीयते स्म तत्
   
त॑तो बलाद्वनम्अभिनीयते स्म तत् ।
   
त॑तः बलात् वनम् अभिनीयते स्म तत्

Verse: c    
व॑राप्सरोवृतम् अलकाधिपालयं ।
   
व॑रअप्सरोवृतम् अलकाअधिपआलयम्
   
व॑राप्सरोनृत्यम् अलकाधिपालयं ।
   
व॑रअप्सरोनृत्यम् अलकाअधिपआलयम्

Verse: d    
न॑वव्रतो मुनिरिव विघ्नकातरः ।। ३.६५ ।।
   
न॑वव्रतः मुनिः इव विघ्नकातरः ।। ३.६५ ।।
   
न॑वव्रतो मुनिरिव विघ्नकातरः ।। ३.६५ ।।
   
न॑वव्रतः मुनिः इव विघ्नकातरः ।। ३.६५ ।।


इ॑तिबुद्धचरिते महाकाव्ये संवेगौत्पत्तिर्+नाम तृतीयः सर्गः ।। ३ ।।
इ॑तिश्रीबुद्धचरिते महाकाव्ये संवेगौत्पत्तिर्+नाम तृतीयः सर्गः ।। ३ ।।



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.