TITUS
Asvaghosa, Buddhacarita
Part No. 2
Previous part

Ucchvasa: 2 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     आ॑ जन्मनोजन्मजरान्तगस्य ।
   
जन्मनः जन्मजराअन्तगस्य
   
आ॑ जन्मनोजन्मजरांतकस्य ।
   
जन्मनः जन्मजराअन्तकस्य

Verse: b    
त॑स्यात्मजस्यात्मजितः स राजा ।
   
त॑स्य अत्मजस्य आत्मजितः राजा
   
त॑स्यात्मजस्यात्मजितः स राजा ।
   
त॑स्य अत्मजस्य आत्मजितः राजा

Verse: c    
अ॑हन्यहन्यर्थगजाश्वमित्रैर् ।
   
अ॑हनि अहनि अर्थगजअश्वमित्रैः
   
अ॑हन्यहन्यर्थगजाश्वमित्रैर् ।
   
अ॑हनि अहनि अर्थगजअश्वमित्रैः

Verse: d    
वृ॑द्धिं ययौ सिन्धुरिवाम्बुवेगैः ।। २.१ ।।
   
वृ॑द्धिम् ययौ सिन्धुः इव अम्बुवेगैः ।। २.१ ।।
   
वृ॑द्धिं ययौ सिन्धुरिवांबुवेगैः ।। २.१ ।।
   
वृ॑द्धिम् ययौ सिन्धुः इव अम्बुवेगैः ।। २.१ ।।

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
ध॑नस्य रत्नस्य च तस्य तस्य ।
   
ध॑नस्य रत्नस्य तस्य तस्य
   
ध॑नस्य रत्नस्य च तस्य तस्य ।
   
ध॑नस्य रत्नस्य तस्य तस्य

Verse: b    
कृ॑ताकृतस्यैव च काञ्चनस्य ।
   
कृ॑तअकृतस्य एव काञ्चनस्य
   
कृ॑ताकृतस्यैव च कांचनस्य ।
   
कृ॑तअकृतस्य एव काञ्चनस्य

Verse: c    
त॑दा हिनैकान्स निधीनवाप ।
   
त॑दा हि एकान् निधीन् अवाप
   
त॑दा हिनैकात्मनिधीनवापि ।
   
त॑दा हि एकआत्मनिधीन् अवापि

Verse: d    
म॑नोरथस्याप्यतिभारभूतान् ।। २.२ ।।
   
म॑नोरथस्य अपि अतिभारभूतान् ।। २.२ ।।
   
म॑नोरथस्याप्यतिभारभूतान् ।। २.२ ।।
   
म॑नोरथस्य अपि अतिभारभूतान् ।। २.२ ।।

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
ये॑ पद्मकल्पैरपि च द्विपेन्द्रैर् ।
   
ये पद्मकल्पैः अपि द्विपैन्द्रैः
   
ये॑ पद्मकल्पैरपि च द्विपेंद्रैर् ।
   
ये पद्मकल्पैः अपि द्विपैन्द्रैः

Verse: b    
न॑ मण्डलं शक्यमिहाभिनेतुम् ।
   
मण्डलम् शक्यम् इह अभिनेतुम्
   
न॑ मण्डलं शक्यमिहाभिनेतुं ।
   
मण्डलम् शक्यम् इह अभिनेतुम्

Verse: c    
म॑दोत्कटा हैमवता गजास्ते ।
   
म॑दौत्कटाः हैमवताः गजाः ते
   
म॑दोत्कटा हैमवता गजास्ते ।
   
म॑दौत्कटाः हैमवताः गजाः ते

Verse: d    
वि॑नापि यत्नादुपतस्थुरेनम् ।। २.३ ।।
   
वि॑ना अपि यत्नात् उपतस्थुः एनम् ।। २.३ ।।
   
वि॑नापि यत्नादुपतस्थुरेनं ।। २.३ ।।
   
वि॑ना अपि यत्नात् उपतस्थुः एनम् ।। २.३ ।।

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
ना॑नाङ्कचिह्नैर्नवहेमभाण्डैर् ।
   
ना॑नाअङ्कचिह्नैः नवहेमभाण्डैः
   
ना॑नांकचिह्नैर्नवहेमभांडैर् ।
   
ना॑नाअङ्कचिह्नैः नवहेमभाण्डैः

Verse: b    
वि॑भूषितैर् लम्बसटैस्तथान्यैः ।
   
वि॑भूषितैः लम्बसटैः तथा अन्यैः
   
अ॑भूषितैर् लंबसटैस्तथान्यैः ।
   
अ॑भूषितैः लम्बसटैः तथा अन्यैः

Verse: c    
सं॑चुक्षुभे चास्य पुरं तुरंगैर् ।
   
सं॑चुक्षुभे अस्य पुरम् तुरंगैः
   
सं॑चुक्षुभे चास्य पुरं तुरंगैर् ।
   
सं॑चुक्षुभे अस्य पुरम् तुरंगैः

Verse: d    
ब॑लेन मैत्र्या च धनेन चाप्तैः ।। २.४ ।।
   
ब॑लेन मैत्र्या धनेन आप्तैः ।। २.४ ।।
   
ब॑लेन मैत्र्या च धनेन चाप्तैः ।। २.४ ।।
   
ब॑लेन मैत्र्या धनेन आप्तैः ।। २.४ ।।

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
पु॑ष्टाश्च तुष्टाश्चतथास्य राज्ये ।
   
पु॑ष्टाः तुष्टाः तथा अस्य राज्ये
   
पु॑ष्टाश्च तुष्टाश्चतदास्य राज्ये ।
   
पु॑ष्टाः तुष्टाः तदा अस्य राज्ये

Verse: b    
सा॑ध्व्यो ऽरजस्का गुणवत्पयस्काः ।
   
सा॑ध्व्यः अरजस्काः गुणवत्पयस्काः
   
सा॑ध्व्यो ऽरजस्का गुणवत्पयस्काः ।
   
सा॑ध्व्यः अरजस्काः गुणवत्पयस्काः

Verse: c    
उ॑दग्रवत्सैः सहिता बभूवुर् ।
   
उ॑द्ग्रवत्सैः सहिताः बभूवुः
   
उ॑दग्रवत्सैः सहिता बभूवुर् ।
   
उ॑द्ग्रवत्सैः सहिताः बभूवुः

Verse: d    
ब॑ह्व्यो बहुक्षीरदुहश्च गावः ।। २.५ ।।
   
ब॑ह्व्यः बहुक्षीरदुहः गावः ।। २.५ ।।
   
ब॑ह्व्यो बहुक्षीरदुहश्च गावः ।। २.५ ।।
   
ब॑ह्व्यः बहुक्षीरदुहः गावः ।। २.५ ।।

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
म॑ध्यस्थतां तस्य रिपुर्जगाम ।
   
म॑ध्यस्थताम् तस्य रिपुः जगाम
   
म॑ध्यस्थतां तस्य रिपुर्जगाम ।
   
म॑ध्यस्थताम् तस्य रिपुः जगाम

Verse: b    
म॑ध्यस्थभावः प्रययौ सुहृत्त्वम् ।
   
म॑ध्यस्थभावः प्रययौ सुहृत्त्वम्
   
म॑ध्यस्वभावः प्रययौ सुहृत्त्वं ।
   
म॑ध्यस्वभावः प्रययौ सुहृत्त्वम्

Verse: c    
वि॑शेषतो दार्ढ्यमियाय मित्रं ।
   
वि॑शेषतो दार्ढ्यम् इयाय मित्रम्
   
वि॑शेषतो दार्ढ्यमियाय मित्रं ।
   
वि॑शेषतः दार्ढ्यम् इयाय मित्रम्

Verse: d    
द्वा॑वस्य पक्षावपरस्तुनास ।। २.६ ।।
   
द्वाउ अस्य पक्षाउ अपरः तु आस ।। २.६ ।।
   
द्वा॑वस्य पक्षावपरस्तुनाशं ।। २.६ ।।
   
द्वाउ अस्य पक्षाउ अपरः तु नाशम् ।। २.६ ।।

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
त॑थास्य मन्दानिलमेघशब्दः ।
   
त॑था अस्य मन्दअनिलमेघशब्दः
   
त॑थास्य मन्दानिलमेघशब्दः ।
   
त॑था अस्य मन्दअनिलमेघशब्दः

Verse: b    
सौ॑दामिनीकुण्डलमण्डिताभ्रः ।
   
सौ॑दामिनीकुण्डलमण्डितअभ्रः
   
सौ॑दामिनीकुंडलमंडितांगः ।
   
सौ॑दामिनीकुण्डलमण्डितअङ्गः

Verse: c    
वि॑नाश्मवर्षाशनिपातदोषैः ।
   
वि॑ना अश्मवर्षअशनिपातदोषैः
   
वि॑नाश्मवर्षाशनिपातदोषैः ।
   
वि॑ना अश्मवर्षअशनिपातदोषैः

Verse: d    
का॑ले च देशे प्रववर्ष देवः ।। २.७ ।।
   
का॑ले देशे प्रववर्ष देवः ।। २.७ ।।
   
का॑ले च देशे प्रववर्ष देवः ।। २.७ ।।
   
का॑ले देशे प्रववर्ष देवः ।। २.७ ।।

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
रु॑रोहसस्यं पलवद्यथर्तु ।
   
रु॑रोह सस्यम् पलवत् यथाऋतु
   
रु॑रोहसंयक् पलवद्यथर्तु ।
   
रु॑रोह संयक् पलवत् यथाऋतु

Verse: b    
त॑दाकृतेनापि कृषिश्रमेण ।
   
त॑दा अकृतेन अपि कृषिश्रमेण
   
त॑दाकृतेनापि कृषिश्रमेण ।
   
त॑दा अकृतेन अपि कृषिश्रमेण

Verse: c    
ता॑ एवचास्यौषधयो रसेन ।
   
ताः एव अस्य ओषधयः रसेन
   
ता॑ एवचैवौषधयो रसेन ।
   
ताः एव एव ओषधयः रसेन

Verse: d    
सा॑रेण चैवाभ्यधिका बभूवुः ।। २.८ ।।
   
सा॑रेण एव अभ्य्धिकाः बभूवुः ।। २.८ ।।
   
सा॑रेण चैवाभ्यधिका बभूवुः ।। २.८ ।।
   
सा॑रेण एव अभ्य्धिकाः बभूवुः ।। २.८ ।।

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
श॑रीरसंदेहकरे ऽपि काले ।
   
श॑रीरसंदेहकरे अपि काले
   
श॑रीरसंदेहकरे ऽपि काले ।
   
श॑रीरसंदेहकरे अपि काले

Verse: b    
सं॑ग्रामसंमर्द इव प्रवृत्ते ।
   
सं॑ग्रामसंमर्दे इव प्रवृत्ते
   
सं॑ग्रामसंमर्द इव प्रवृत्ते ।
   
सं॑ग्रामसंमर्दे इव प्रवृत्ते

Verse: c    
स्व॑स्थाः सुखं चैव निरामयं च ।
   
स्व॑स्थाः सुखम् एव निर्ामयम्
   
स्व॑स्थाः सुखं चैव निरामयं च ।
   
स्व॑स्थाः सुखम् एव निर्ामयम्

Verse: d    
प्र॑जज्ञिरेकालवशेन नार्यः ।। २.९ ।।
   
प्र॑जज्ञिरे कालवशेन नार्यः ।। २.९ ।।
   
प्र॑जज्ञिरेगर्भधराश्च नार्यः ।। २.९ ।।
   
प्र॑जज्ञिरे गर्भधराः नार्यः ।। २.९ ।।

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
पृ॑थग्व्रतिभ्यो विभवे ऽपिगर्ह्ये ।
   
पृ॑थक् व्रतिभ्यः विभवे अपि गर्ह्ये
   
य॑च्च प्रतिभ्वो विभवे ऽपिशक्ये ।
   
य॑त् प्रतिभ्वः विभवे अपि शक्ये

Verse: b    
न॑ प्रार्थयन्ति स्म नराः परेभ्यः ।
   
प्रार्थयन्ति स्म नराः परेभ्यः
   
न॑ प्रार्थयंति स्म नराः परेभ्यः ।
   
प्रार्थयन्ति स्म नराः परेभ्यः

Verse: c    
अ॑भ्यर्थितः सूक्ष्मधनो ऽपिचार्यस् ।
   
अ॑भ्यर्थितः सूक्ष्मधनः अपि आर्यः
   
अ॑भ्यर्थितः सूक्ष्मधनो ऽपिचायं ।
   
अ॑भ्यर्थितः सूक्ष्मधनः अपि अयम्

Verse: d    
त॑दा न कश्चिद्विमुखो बभूव ।। २.१० ।।
   
त॑दा कश्चित् विमुखः बभूव ।। २.१० ।।
   
त॑दा न कश्चिद्विमुखो बभूव ।। २.१० ।।
   
त॑दा कश्चित् विमुखः बभूव ।। २.१० ।।

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
ना॑गौरवो बन्धुषु नाप्यदाता ।
   
अगौरवः बन्धुषु अपि अदाता
   
ना॑शो वधो बंधुषु नाप्यदाता ।
   
ना॑श वधः बन्धुषु अपि अदाता

Verse: b    
नै॑वाव्रतो नानृतिको न हिंस्रः ।
   
एव अव्रतः अन्ृतिकः हिंस्रः
   
नै॑वाव्रतो नानृतिको न हिंस्रः ।
   
एव अव्रतः अन्ृतिकः हिंस्रः

Verse: c    
आ॑सीत्तदा कश्चन तस्य राज्ये ।
   
आ॑सीत् तदा कश्चन तस्य राज्ये
   
आ॑सीत्तदा कश्चन तस्य राज्ये ।
   
आ॑सीत् तदा कश्चन तस्य राज्ये

Verse: d    
रा॑ज्ञो ययातेरिव नाहुषस्य ।। २.११ ।।
   
रा॑ज्ञः ययातेः इव नाहुषस्य ।। २.११ ।।
   
रा॑ज्ञो ययातेरिव नाहुषस्य ।। २.११ ।।
   
रा॑ज्ञः ययातेः इव नाहुषस्य ।। २.११ ।।

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
उ॑द्यानदेवायतनाश्रमाणां ।
   
उ॑द्यानदेवआयतनआश्रमाणाम्
   
उ॑द्यानदेवायतनाश्रमाणां ।
   
उ॑द्यानदेवआयतनआश्रमाणाम्

Verse: b    
कू॑पप्रपापुष्करिणीवनानाम् ।
   
कू॑पप्रपापुष्करिणीवनानाम्
   
कू॑पप्रपापुष्करिणीवनानां ।
   
कू॑पप्रपापुष्करिणीवनानाम्

Verse: c    
च॑क्रुः क्रियास्तत्र च धर्मकामाः ।
   
च॑क्रुः क्रियाः तत्र धर्मकामाः
   
च॑क्रुः क्रियास्तत्र च धर्मकामाः ।
   
च॑क्रुः क्रियाः तत्र धर्मकामाः

Verse: d    
प्र॑त्यक्षतः स्वर्गमिवोपलभ्य ।। २.१२ ।।
   
प्र॑त्य्क्षतः स्वर्गम् इवा उपलभ्य ।। २.१२ ।।
   
प्र॑त्यक्षतः स्वर्गमिवोपलभ्य ।। २.१२ ।।
   
प्र॑त्य्क्षतः स्वर्गम् इवा उपलभ्य ।। २.१२ ।।

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
मु॑क्तश्च दुर्भिक्षभयामयेभ्यो ।
   
मु॑क्तः दुर्भिक्षभयआमयेभ्यः
   
मु॑क्तश्च दुर्भिक्षभयामयेभ्यो ।
   
मु॑क्तः दुर्भिक्षभयआमयेभ्यः

Verse: b    
हृ॑ष्टो जनःस्वर्गे इवाभिरेमे ।
   
हृ॑ष्टः जनः स्वर्गे इव अभिरेमे
   
हृ॑ष्टो जनःस्वर्गम् इवाभिरेमे ।
   
हृ॑ष्टः जनः स्वर्गम् इव अभिरेमे

Verse: c    
प॑त्नीं पतिर्वा महिषी पतिं वा ।
   
प॑त्नीम् पतिः वा महिषी पतिम् वा
   
प॑त्नीं पतिर्वा महिषी पतिं वा ।
   
प॑त्नीम् पतिः वा महिषी पतिम् वा

Verse: d    
प॑रस्परं न व्यभिचेरतुश्च ।। २.१३ ।।
   
प॑रस्परम् व्यभिचेरतुः ।। २.१३ ।।
   
प॑रस्परं न व्यभिचेरतुश्च ।। २.१३ ।।
   
प॑रस्परम् व्यभिचेरतुः ।। २.१३ ।।

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
क॑श्चित्सिषेवे रतये न कामं ।
   
क॑श्चित् सिषेवे रतये कामम्
   
क॑श्चित्सिषेवे रतये न कामं ।
   
क॑श्चित् सिषेवे रतये कामम्

Verse: b    
का॑मार्थमर्थं न जुगोप कश्चित् ।
   
का॑मअर्थम् अर्थम् जुगोप कश्चित्
   
का॑मार्थंअर्थं न जुगोप कश्चित् ।
   
का॑मअर्थम् अर्थम् जुगोप कश्चित्

Verse: c    
क॑श्चिद्धनार्थं न चचार धर्मं ।
   
क॑श्चित् धनअर्थम् चचार धर्मम्
   
क॑श्चिद्धनार्थं न चचार धर्मं ।
   
क॑श्चित् धनअर्थम् चचार धर्मम्

Verse: d    
ध॑र्माय कश्चिन्न चकार हिंसाम् ।। २.१४ ।।
   
ध॑र्माय कश्चित् चकार हिंसाम् ।। २.१४ ।।
   
ध॑र्माय कश्चिन्न चकार हिंसां ।। २.१४ ।।
   
ध॑र्माय कश्चित् चकार हिंसाम् ।। २.१४ ।।

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
स्ते॑यादिभिश्चाप्य्अरिभिश् च नष्टं ।
   
स्ते॑यआदिभिः अपि अरिभिः नष्टम्
   
स्ते॑यादिभिश्चाप्य्अभितश् च नष्टं ।
   
स्ते॑यआदिभिः अपि अभितः नष्टम्

Verse: b    
स्व॑स्थं स्वचक्रं परचक्रमुक्तम् ।
   
स्व॑स्थम् स्वचक्रम् परचक्रमुक्तम्
   
स्व॑स्थं स्वचक्रं परचक्रमुक्तं ।
   
स्व॑स्थम् स्वचक्रम् परचक्रमुक्तम्

Verse: c    
क्षे॑मं सुभिक्षं च बभूव तस्य ।
   
क्षे॑मम् सुभिक्षम् बभूव तस्य
   
क्षे॑मं सुभिक्षं च बभूव तस्य ।
   
क्षे॑मम् सुभिक्षम् बभूव तस्य

Verse: d    
पु॑रानरण्यस्य यथैव राष्ट्रे ।। २.१५ ।।
   
पु॑रा अन्रण्यस्य यथा एव राष्ट्रे ।। २.१५ ।।
   
पु॑राण्यरण्यानि यथैव राष्ट्रे ।। २.१५ ।।
   
पु॑राणि अरण्यानि यथा एव राष्ट्रे ।। २.१५ ।।

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
त॑दा हि तज्जन्मनि तस्य राज्ञो ।
   
त॑दा हि तज्जन्मनि तस्य राज्ञः
   
त॑दा हि तज्जन्मनि तस्य राज्ञो ।
   
त॑दा हि तज्जन्मनि तस्य राज्ञः

Verse: b    
म॑नोरिवादित्यसुतस्य राज्ये ।
   
म॑नोः इव आदित्यसुतस्य राज्ये
   
म॑नोरिवादित्यसुतस्य राज्ये ।
   
म॑नोः इव आदित्यसुतस्य राज्ये

Verse: c    
च॑चार हर्षः प्रणनाश पाप्मा ।
   
च॑चार हर्षः प्रणनाश पाप्मा
   
च॑चार हर्षः प्रणनाश पाप्मा ।
   
च॑चार हर्षः प्रणनाश पाप्मा

Verse: d    
ज॑ज्वाल धर्मः कलुषः शशाम ।। २.१६ ।।
   
ज॑ज्वाल धर्मः कलुषः शशाम ।। २.१६ ।।
   
ज॑ज्वाल धर्मः कलुषः शशाम ।। २.१६ ।।
   
ज॑ज्वाल धर्मः कलुषः शशाम ।। २.१६ ।।

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
ए॑वंविधाराजकुलस्य संपत् ।
   
ए॑वंविधा राजकुलस्य संपत्
   
ए॑वंविधाराजसुतस्य तस्य ।
   
ए॑वंविधा राजसुतस्य तस्य

Verse: b    
स॑र्वार्थसिद्धिश्च यतो बभूव ।
   
स॑र्वअर्थसिद्धिः यतः बभूव
   
स॑र्वार्थसिद्धिश्च यतो बभूव ।
   
स॑र्वअर्थसिद्धिः यतः बभूव

Verse: c    
त॑तो नृपस्तस्य सुतस्य नाम ।
   
त॑तः नृपः तस्य सुतस्य नाम
   
त॑तो नृपस्तस्य सुतस्य नाम ।
   
त॑तः नृपः तस्य सुतस्य नाम

Verse: d    
स॑र्वार्थसिद्धो ऽयमिति प्रचक्रे ।। २.१७ ।।
   
स॑र्वअर्थसिद्धः अयम् इति प्रचक्रे ।। २.१७ ।।
   
स॑र्वार्थसिद्धो ऽयमिति प्रचक्रे ।। २.१७ ।।
   
स॑र्वअर्थसिद्धः अयम् इति प्रचक्रे ।। २.१७ ।।

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
दे॑वी तु माया विबुधर्षिकल्पं ।
   
दे॑वी तु माया विबुधऋषिकल्पम्
   
दे॑वी तु माया विबुधर्षिकल्पं ।
   
दे॑वी तु माया विबुधऋषिकल्पम्

Verse: b    
दृ॑ष्ट्वा विशालं तनयप्रभावम् ।
   
दृ॑ष्ट्वा विशालम् तनयप्रभावम्
   
दृ॑ष्ट्वा विशालं तनयप्रभावं ।
   
दृ॑ष्ट्वा विशालम् तनयप्रभावम्

Verse: c    
जा॑तं प्रहर्षं न शशाक सोढुं ।
   
जा॑तम् प्रहर्षम् शशाक सोढुम्
   
जा॑तं प्रहर्षं न शशाक सोढुं ।
   
जा॑तम् प्रहर्षम् शशाक सोढुम्

Verse: d    
त॑तोनिवासाय दिवं जगाम ।। २.१८ ।।
   
त॑तः निवासाय दिवम् जगाम ।। २.१८ ।।
   
त॑तोऽविनाशाय दिवं जगाम ।। २.१८ ।।
   
त॑तः अविनाशाय दिवम् जगाम ।। २.१८ ।।

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
त॑तः कुमारं सुरगर्भकल्पं ।
   
त॑तः कुमारम् सुरगर्भकल्पम्
   
त॑तः कुमारं सुरगर्भकल्पं ।
   
त॑तः कुमारम् सुरगर्भकल्पम्

Verse: b    
स्ने॑हेन भावेन च निर्विशेषम् ।
   
स्ने॑हेन भावेन निर्विशेषम्
   
स्ने॑हेन भावेन च निर्विशेषं ।
   
स्ने॑हेन भावेन निर्विशेषम्

Verse: c    
मा॑तृष्वसा मातृसमप्रभावा ।
   
मा॑तृष्वसा मातृसमप्रभावा
   
मा॑तृष्वसा मातृसमप्रभावा ।
   
मा॑तृष्वसा मातृसमप्रभावा

Verse: d    
सं॑वर्धयामात्मजवद्बभूव ।। २.१९ ।।
   
सं॑वर्धयाम् आत्मजवत् बभूव ।। २.१९ ।।
   
सं॑वर्धयामात्मजवद्बभूव ।। २.१९ ।।
   
सं॑वर्धयाम् आत्मजवत् बभूव ।। २.१९ ।।

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
त॑तः स बालार्क इवोदयस्थः ।
   
त॑तः बालअर्कः इवा उदयस्थः
   
त॑तः स बालार्क इवोदयस्थः ।
   
त॑तः बालअर्कः इवा उदयस्थः

Verse: b    
स॑मीरितो वह्निरिवानिलेन ।
   
स॑मीरितः वह्निः इव अनिलेन
   
स॑मीरितो वह्निरिवानिलेन ।
   
स॑मीरितः वह्निः इव अनिलेन

Verse: c    
क्र॑मेण सम्यग्ववृधे कुमारस् ।
   
क्र॑मेण सम्यक् ववृधे कुमारः
   
क्र॑मेण सम्यग्ववृधे कुमारस् ।
   
क्र॑मेण सम्यक् ववृधे कुमारः

Verse: d    
ता॑राधिपः पक्ष इवातमस्के ।। २.२० ।।
   
ता॑रअधिपः पक्षे इव अतमस्के ।। २.२० ।।
   
ता॑राधिपः पक्ष इवातमस्के ।। २.२० ।।
   
ता॑रअधिपः पक्षे इव अतमस्के ।। २.२० ।।

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
त॑तो महार्हाणि च चन्दनानि ।
   
त॑तः महाअर्हाणि चन्दनानि
   
त॑तो महार्हाणि च चन्दनानि ।
   
त॑तः महाअर्हाणि चन्दनानि

Verse: b    
र॑त्नावलीश्चौषधिभिः सगर्भाः ।
   
र॑त्नआवलीः ओषधिभिः सगर्भाः
   
र॑त्नावलीश्चौषधिभिः सगर्भाः ।
   
र॑त्नआवलीः ओषधिभिः सगर्भाः

Verse: c    
मृ॑गप्रयुक्तान्रथकांश्च हैमान् ।
   
मृ॑गप्रयुक्तान् रथकान् हैमान्
   
मृ॑गप्रयुक्तान्रथकांश्च हैमान् ।
   
मृ॑गप्रयुक्तान् रथकान् हैमान्

Verse: d    
आ॑चक्रिरे ऽस्मै सुहृदालयेभ्यः ।। २.२१ ।।
   
आ॑चक्रिरे अस्मै सुहृद्ालयेभ्यः ।। २.२१ ।।
   
आ॑चक्रिरे ऽस्मै सुहृदालयेभ्यः ।। २.२१ ।।
   
आ॑चक्रिरे अस्मै सुहृद्ालयेभ्यः ।। २.२१ ।।

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
व॑यो ऽनुरूपाणि च भूषणानि ।
   
व॑योअनुरूपाणि भूषणानि
   
व॑यो ऽनुरूपाणि च भूषणानि ।
   
व॑योअनुरूपाणि भूषणानि

Verse: b    
हि॑रण्मयान्हस्तिमृगाश्वकांश् च ।
   
हि॑रण्मयान् हस्तिमृगअश्वकान्
   
हि॑रण्मयाहस्तिमृगाश्वकाश् च ।
   
हि॑रण्मयाः हस्तिमृगअश्वकाः

Verse: c    
र॑थांश् चगोपुत्रकसंप्रयुक्तान् ।
   
र॑थान् गोपुत्रकसंप्रयुक्तान्
   
र॑थाश् चगावो वसनप्रयुक्ता ।
   
र॑थाः गावः वसनप्रयुक्ताः

Verse: d    
पु॑त्रीश् च चामीकररूप्यचित्राः ।। २.२२ ।।
   
पु॑त्रीः चामीकररूप्यचित्राः ।। २.२२ ।।
   
गं॑त्रीश् च चामीकररूप्यचित्राः ।। २.२२ ।।
   
ग॑न्त्रीः चामीकररूप्यचित्राः ।। २.२२ ।।

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
ए॑वं स तैस्तैर्विषयोपचारैर् ।
   
ए॑वम् तैः तैः विषयौपचारैः
   
ए॑वं स तैस्तैर्विषयोपचारैर् ।
   
ए॑वम् तैः तैः विषयौपचारैः

Verse: b    
व॑यो ऽनुरूपैरुपचर्यमाणः ।
   
व॑योअनुरूपैः उपचर्यमाणः
   
व॑यो ऽनुरूपैरुपचर्यमाणः ।
   
व॑योअनुरूपैः उपचर्यमाणः

Verse: c    
बा॑लो ऽप्यबालप्रतिमो बभूव ।
   
बा॑लः अपि अबालप्रतिमः बभूव
   
बा॑लो ऽप्यबालप्रतिमो बभूव ।
   
बा॑लः अपि अबालप्रतिमः बभूव

Verse: d    
धृ॑त्या च शौचेन धिया श्रिया च ।। २.२३ ।।
   
धृ॑त्या शौचेन धिया श्रिया ।। २.२३ ।।
   
धृ॑त्या च शौचेन धिया श्रिया च ।। २.२३ ।।
   
धृ॑त्या शौचेन धिया श्रिया ।। २.२३ ।।

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
व॑यश्च कौमारमतीत्यसम्यक् ।
   
व॑यः कौमारम् अतीत्य सम्यक्
   
व॑यश्च कौमारमतीत्यमध्यं ।
   
व॑यः कौमारम् अतीत्य मध्यम्

Verse: b    
सं॑प्राप्यकाले प्रतिपत्तिकर्म ।
   
सं॑प्राप्य काले प्रतिपत्तिकर्म
   
सं॑प्राप्यबालः स हि राजसूनुः ।
   
सं॑प्राप्य बालः हि राजसूनुः

Verse: c    
अ॑ल्पैरहोभिर्बहुवर्षगम्या ।
   
अ॑ल्पैः अहोभिः बहुवर्षगम्याः
   
अ॑ल्पैरहोभिर्बहुवर्षगम्या ।
   
अ॑ल्पैः अहोभिः बहुवर्षगम्याः

Verse: d    
ज॑ग्राह विद्याः स्वकुलानुरूपाः ।। २.२४ ।।
   
ज॑ग्राह विद्याः स्वकुलअनुरूपाः ।। २.२४ ।।
   
ज॑ग्राह विद्याः स्वकुलानुरूपाः ।। २.२४ ।।
   
ज॑ग्राह विद्याः स्वकुलअनुरूपाः ।। २.२४ ।।

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
नैः॑श्रेयसं तस्य तु भव्यमर्थं ।
   
नैः॑श्रेयसम् तस्य तु भव्यम् अर्थम्
   
नैः॑श्रेयसं तस्य तु भव्यमर्थं ।
   
नैः॑श्रेयसम् तस्य तु भव्यम् अर्थम्

Verse: b    
श्रु॑त्वा पुरस्तादसितान्महर्षेः ।
   
श्रु॑त्वा पुरस्तात् असितात् महाऋषेः
   
श्रु॑त्वा पुरस्तादसितान्महर्षेः ।
   
श्रु॑त्वा पुरस्तात् असितात् महाऋषेः

Verse: c    
का॑मेषु सङ्गं जनयां बभूव ।
   
का॑मेषु सङ्गम् जनयाम् बभूव
   
का॑मेषु संगं जनयां बभूव ।
   
का॑मेषु सङ्गम् जनयाम् बभूव

Verse: d    
व॑नानि यायादिति शाक्यराजः ।। २.२५ ।।
   
व॑नानि यायात् इति शाक्यराजः ।। २.२५ ।।
   
वृ॑द्धिर्भवच्छाक्यकुलस्य राज्ञः ।। २.२५ ।।
   
वृ॑द्धिः भवच्छाक्यकुलस्य राज्ञः ।। २.२५ ।।

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
कु॑लात्ततो ऽस्मैस्थिरशीलयुक्तात् ।
   
कु॑लात् ततः अस्मै स्थिरशीलयुक्तात्
   
कु॑लात्ततो ऽस्मैस्थिरशीलसंयुतात् ।
   
कु॑लात् ततः अस्मै स्थिरशीलसंयुतात्

Verse: b    
सा॑ध्वीं वपुर्ह्रीविनयोपपन्नाम् ।
   
सा॑ध्वीम् वपुर्ह्रीविनयौपपन्नाम्
   
सा॑ध्वीं वपुर्ह्रीविनयोपपन्नाम्ं ।
   
सा॑ध्वीम् वपुर्ह्रीविनयौपपन्नाम्

Verse: c    
य॑शोधरां नाम यशोविशालां ।
   
य॑शोधराम् नाम यशोविशालाम्
   
य॑शोधरां नाम यशोविशालां ।
   
य॑शोधराम् नाम यशोविशालाम्

Verse: d    
वा॑माभिधानं श्रियमाजुहाव ।। २.२६ ।।
   
वा॑मअभिधानम् श्रियम् आजुहाव ।। २.२६ ।।
   
तु॑ल्याभिधानं श्रिय म्ंआजुहाव ।। २.२६ ।।
   
तु॑ल्यअभिधानम् श्रियम् आजुहाव ।। २.२६ ।।

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
वि॑द्योतमानो वपुषा परेण ।
   
वि॑द्योतमानः वपुषा परेण
   
अ॑थापरं भूमिपतेः प्रियो ऽयं ।
   
अ॑थ अपरम् भूमिपतेः प्रियः अयम्

Verse: b    
स॑नत्कुमारप्रतिमः कुमारः ।
   
स॑नत्कुमारप्रतिमः कुमारः
   
स॑नत्कुमारप्रतिमः कुमारः ।
   
स॑नत्कुमारप्रतिमः कुमारः

Verse: c    
सा॑र्धं तया शाक्यनरेन्द्रवध्वा ।
   
स॑अर्धम् तया शाक्यनरैन्द्रवध्वा
   
सा॑र्धं तया शाक्यनरेंद्रवध्वा ।
   
स॑अर्धम् तया शाक्यनरैन्द्रवध्वा

Verse: d    
श॑च्या सहस्राक्ष इवाभिरेमे ।। २.२७ ।।
   
श॑च्या सहस्रअक्षः इव अभिरेमे ।। २.२७ ।।
   
श॑च्या सहस्राक्ष इवाभिरेमे ।। २.२७ ।।
   
श॑च्या सहस्रअक्षः इव अभिरेमे ।। २.२७ ।।

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
किं॑चिन्मनःक्षोभकरं प्रतीपं ।
   
किं॑चित् मनःक्षोभकरम् प्रतीपम्
   
किं॑चिन्मनःक्षोभकरं प्रतीपं ।
   
किं॑चित् मनःक्षोभकरम् प्रतीपम्

Verse: b    
क॑थं न पश्येदिति सो ऽनुचिन्त्य ।
   
क॑थम् पश्येत् इति सः अनुचिन्त्य
   
क॑थंच पश्येदिति सो ऽनुचिंत्य ।
   
क॑थंच पश्येत् इति सः अनुचिन्त्य

Verse: c    
वा॑सं नृपोव्यादिशति स्म तस्मै ।
   
वा॑सम् नृपः व्यादिशति स्म तस्मै
   
वा॑सं नृपोह्यादिशति स्म तस्मै ।
   
वा॑सम् नृपः हि आदिशति स्म तस्मै

Verse: d    
ह॑र्म्योदरेष्वेव न भूप्रचारम् ।। २.२८ ।।
   
ह॑र्म्यौदरेषु एव भूप्रचारम् ।। २.२८ ।।
   
ह॑र्म्योदरेष्वेव न भूप्रचारं ।। २.२८ ।।
   
ह॑र्म्यौदरेषु एव भूप्रचारम् ।। २.२८ ।।

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
त॑तः शरत्तोयदपाण्डरेषु ।
   
त॑तः शरत्तोयदपाण्डरेषु
   
त॑तः शरत्तोयदपांडरेषु ।
   
त॑तः शरत्तोयदपाण्डरेषु

Verse: b    
भू॑मौ विमानेष्विव राञ्जितेषु ।
   
भू॑मौ विमानेषु इव राञ्जितेषु
   
भू॑मौ विमानेष्विव रांजितेषु ।
   
भू॑मौ विमानेषु इव राञ्जितेषु

Verse: c    
ह॑र्म्येषु सर्वर्तुसुखाश्रयेषु ।
   
ह॑र्म्येषु सर्वऋतुसुखआश्रयेषु
   
ह॑र्म्येषु सर्वर्तुसुखाश्रयेषु ।
   
ह॑र्म्येषु सर्वऋतुसुखआश्रयेषु

Verse: d    
स्त्री॑णामुदारैर्विजहार तूर्यैः ।। २.२९ ।।
   
स्त्री॑णाम् उदारैः विजहार तूर्यैः ।। २.२९ ।।
   
स्त्री॑णामुदारैर्विजहार तूर्यैः ।। २.२९ ।।
   
स्त्री॑णाम् उदारैः विजहार तूर्यैः ।। २.२९ ।।

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
क॑लैर्हि चामीकरबद्धकक्षैर् ।
   
क॑लैः हि चामीकरबद्धकक्षैः
   
क॑लैर्हि चामीकरबद्धकक्षैर् ।
   
क॑लैः हि चामीकरबद्धकक्षैः

Verse: b    
ना॑रीकराग्राभिहतैर्मृदङ्गैः ।
   
ना॑रीकरअग्रअभिहतैः मृद्ङ्गैः
   
ना॑रीकराग्राभिहतैर्मृदंगैः ।
   
ना॑रीकरअग्रअभिहतैः मृद्ङ्गैः

Verse: c    
व॑राप्सरोनृत्यसमैश्च नृत्यैः ।
   
व॑रअप्सरोनृत्यसमैः नृत्यैः
   
व॑राप्सरोनृत्यसमैश्च नृत्यैः ।
   
व॑रअप्सरोनृत्यसमैः नृत्यैः

Verse: d    
कै॑लासवत्तद्भवनं रराज ।। २.३० ।।
   
कै॑लासवत् तत् भवनम् रराज ।। २.३० ।।
   
कै॑लासवत्तद्भवनं रराज ।। २.३० ।।
   
कै॑लासवत् तत् भवनम् रराज ।। २.३० ।।

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
वा॑ग्भिः कलाभिर्ललितैश्चहावैर् ।
   
वा॑ग्भिः कलाभिः ललितैः हावैः
   
वा॑ग्भिः कलाभिर्ललितैश्चहारैर् ।
   
वा॑ग्भिः कलाभिः ललितैः हारैः

Verse: b    
म॑दैः सखेलैर्मधुरैश्च हासैः ।
   
म॑दैः सखेलैः मधुरैः हासैः
   
मं॑दैः सखेलैर्मधुरैश्च हासैः ।
   
म॑न्दैः सखेलैः मधुरैः हासैः

Verse: c    
तं॑ तत्र नार्यो रमयां बभूवुर् ।
   
त॑म् तत्र नार्यः रमयाम् बभूवुः
   
तं॑ तत्र नार्यो रमयां बभूवुर् ।
   
त॑म् तत्र नार्यः रमयाम् बभूवुः

Verse: d    
भ्रू॑वञ्चितैरर्धनिरीक्षितैश्च ।। २.३१ ।।
   
भ्रू॑वञ्चितैः अर्धनिरीक्षितैः ।। २.३१ ।।
   
भ्रू॑वंचितैरर्धनिरीक्षितैश्च ।। २.३१ ।।
   
भ्रू॑वञ्चितैः अर्धनिरीक्षितैः ।। २.३१ ।।

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
त॑तः स कामाश्रयपण्डिताभिः ।
   
त॑तः कामआश्रयपण्डिताभिः
   
त॑तश्च कामाश्रयपंडिताभिः ।
   
त॑तः कामआश्रयपण्डिताभिः

Verse: b    
स्त्री॑भिर्गृहीतो रतिकर्कशाभिः ।
   
स्त्री॑भिः गृहीतः रतिकर्कशाभिः
   
स्त्री॑भिर्गृहीतो रतिकर्कशाभिः ।
   
स्त्री॑भिः गृहीतः रतिकर्कशाभिः

Verse: c    
वि॑मानपृष्ठान्न महीं जगाम ।
   
वि॑मानपृष्ठात् महीम् जगाम
   
वि॑मानपृष्ठान्न महीं जगाम ।
   
वि॑मानपृष्ठात् महीम् जगाम

Verse: d    
वि॑मानपृष्थादिव पुण्यकर्मा ।। २.३२ ।।
   
वि॑मानपृष्थात् इव पुण्यकर्मा ।। २.३२ ।।
   
वि॑मानपृष्थादिव पुण्यकर्मा ।। २.३२ ।।
   
वि॑मानपृष्थात् इव पुण्यकर्मा ।। २.३२ ।।

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
नृ॑पस्तु तस्यैव विवृद्धिहेतोस् ।
   
नृ॑पः तु तस्य एव विवृद्धिहेतोः
   
नृ॑पस्तु तस्यैव विवृद्धिहेतोस् ।
   
नृ॑पः तु तस्य एव विवृद्धिहेतोः

Verse: b    
त॑द्भाविनार्थेन च चोद्यमानः ।
   
त॑द्भाविना अर्थेन चोद्यमानः
   
त॑द्भाविनार्थेन च चोद्यमानः ।
   
त॑द्भाविना अर्थेन चोद्यमानः

Verse: c    
श॑मे ऽभिरेमे विरराम पापाद् ।
   
श॑मे अभिरेमे विरराम पापात्
   
श॑मे ऽभिरेमे विरराम पापाद् ।
   
श॑मे अभिरेमे विरराम पापात्

Verse: d    
भे॑जे दमं संविबभाज साधून् ।। २.३३ ।।
   
भे॑जे दमम् संविबभाज साधून् ।। २.३३ ।।
   
भे॑जे दमं संविबभाज साधून् ।। २.३३ ।।
   
भे॑जे दमम् संविबभाज साधून् ।। २.३३ ।।

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
ना॑धीरवत्कामसुखे ससञ्जे ।
   
अधीरवत् कामसुखे ससञ्जे
   
ना॑धीरवत्कामसुखे ससंजे ।
   
अधीरवत् कामसुखे ससञ्जे

Verse: b    
न॑ संररञ्जे विषमं जनन्याम् ।
   
संररञ्जे विषमम् जनन्याम्
   
न॑ संररंजे विषमं जनन्यां ।
   
संररञ्जे विषमम् जनन्याम्

Verse: c    
धृ॑त्येन्द्रियाश्वांश्चपलान्विजिग्ये ।
   
धृ॑त्या इन्द्रियअश्वान् चपलान् विजिग्ये
   
धृ॑त्येंद्रियाश्वांश्चपलान्विजिग्ये ।
   
धृ॑त्या इन्द्रियअश्वान् चपलान् विजिग्ये

Verse: d    
ब॑न्धूंश्च पौरांश्च गुणैर्जिगाय ।। २.३४ ।।
   
ब॑न्धून् पौरान् गुणैः जिगाय ।। २.३४ ।।
   
बं॑धूंश्च पौरांश्च गुणैर्जिगाय ।। २.३४ ।।
   
ब॑न्धून् पौरान् गुणैः जिगाय ।। २.३४ ।।

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
ना॑ध्यैष्ट दुःखाय परस्य विद्यां ।
   
अध्यैष्ट दुःखाय परस्य विद्याम्
   
ना॑ध्यैष्ट दुःखाय परस्य विद्यां ।
   
अध्यैष्ट दुःखाय परस्य विद्याम्

Verse: b    
ज्ञा॑नं शिवं यत्तु तदध्यगीष्ट ।
   
ज्ञा॑नम् शिवम् यत् तु तत् अध्यगीष्ट
   
ज्ञा॑नं शिवं यत्तु तदध्यगीष्ट ।
   
ज्ञा॑नम् शिवम् यत् तु तत् अध्यगीष्ट

Verse: c    
स्वा॑भ्यः प्रजाभ्यो हि यथा तथैव ।
   
स्वा॑भ्यः प्रजाभ्यः हि यथा तथा एव
   
स्वा॑भ्यः प्रजाभ्यो हि यथा तथैव ।
   
स्वा॑भ्यः प्रजाभ्यः हि यथा तथा एव

Verse: d    
स॑र्वप्रजाभ्यः शिवमाशशंसे ।। २.३५ ।।
   
स॑र्वप्रजाभ्यः शिवम् आशशंसे ।। २.३५ ।।
   
स॑र्वप्रजाभ्यः शिवमाशशंसे ।। २.३५ ।।
   
स॑र्वप्रजाभ्यः शिवम् आशशंसे ।। २.३५ ।।

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
भं भासुरं चाङ्गिरसाधिदेवं ।
   
भ॑म् भासुरम् अङ्गिरसअधिदेवम्
   
तं भासुरं चाङ्गिरसाधिदेवं ।
   
त॑म् भासुरम् अङ्गिरसअधिदेवम्

Verse: b    
य॑थावदानर्च तदायुषे सः ।
   
य॑थावत् आनर्च तद्ायुषे सः
   
य॑थावदानर्च तदायुषे सः ।
   
य॑थावत् आनर्च तद्ायुषे सः

Verse: c    
जु॑हाव हव्यान्यकृशे कृशानौ ।
   
जु॑हाव हव्यानि अकृशे कृशानौ
   
जु॑हाव हव्यान्यकृशे कृशानौ ।
   
जु॑हाव हव्यानि अकृशे कृशानौ

Verse: d    
द॑दौ द्विजेभ्यः कृशनं च गाश्च ।। २.३६ ।।
   
द॑दौ द्विजेभ्यः कृशनम् गाः ।। २.३६ ।।
   
द॑दौ द्विजेभ्यः कृशनं च गाश्च ।। २.३६ ।।
   
द॑दौ द्विजेभ्यः कृशनम् गाः ।। २.३६ ।।

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
स॑स्नौ शरीरं पवितुं मनश्च ।
   
स॑स्नौ शरीरम् पवितुम् मनः
   
स॑स्नौ शरीरं पवितुं मनश्च ।
   
स॑स्नौ शरीरम् पवितुम् मनः

Verse: b    
ती॑र्थाम्बुभिश्चैव गुणाम्बुभिश्च ।
   
ती॑र्थअम्बुभिः एव गुणअम्बुभिः
   
ती॑र्थांबुभिश्चैव गुणाम्बुभिश्च ।
   
ती॑र्थअम्बुभिः एव गुणअम्बुभिः

Verse: c    
वे॑दोपदिष्टं सममात्मजं च ।
   
वे॑दौपदिष्टम् समम् आत्मजम्
   
वे॑दोपदिष्टं सममात्मजं च ।
   
वे॑दौपदिष्टम् समम् आत्मजम्

Verse: d    
सो॑मं पपौ शान्तिसुखं च हार्दम् ।। २.३७ ।।
   
सो॑मम् पपौ शान्तिसुखम् हार्दम् ।। २.३७ ।।
   
सो॑मं पपौ शांतिसुखं च हार्दं ।। २.३७ ।।
   
सो॑मम् पपौ शान्तिसुखम् हार्दम् ।। २.३७ ।।

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
सा॑न्त्वं बभाषे न च नार्थवद्यज् ।
   
सा॑न्त्वम् बभाषे अर्थवत् यत्
   
सां॑त्वं बभाषे न च नार्थवद्यज् ।
   
सा॑न्त्वम् बभाषे अर्थवत् यत्

Verse: b    
ज॑जल्प तत्त्वं न च विप्रियं यत् ।
   
ज॑जल्प तत्त्वम् विप्रियम् यत्
   
ज॑जल्प तत्त्वं न च विप्रियं यत् ।
   
ज॑जल्प तत्त्वम् विप्रियम् यत्

Verse: c    
सा॑न्त्वं ह्यतत्त्वं परुषं च तत्त्वं ।
   
सा॑न्त्वम् हि अतत्त्वम् परुषम् तत्त्वम्
   
सां॑त्वं ह्यतत्त्वं परुषं च तत्त्वं ।
   
सा॑न्त्वम् हि अतत्त्वम् परुषम् तत्त्वम्

Verse: d    
ह्रि॑याशकन्नात्मन एव वक्तुम् ।। २.३८ ।।
   
ह्रि॑या अशकत् आत्मनः एव वक्तुम् ।। २.३८ ।।
   
ह्रि॑याशकन्नात्मन एव वक्तुं ।। २.३८ ।।
   
ह्रि॑या अशकत् आत्मनः एव वक्तुम् ।। २.३८ ।।

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
इ॑ष्टेष्वनिष्टेषु च कार्यवत्सु ।
   
इ॑ष्टेषु अन्िष्टेषु कार्यवत्सु
   
इ॑ष्टेष्वनिष्टेषु च कार्यवत्सु ।
   
इ॑ष्टेषु अन्िष्टेषु कार्यवत्सु

Verse: b    
न॑ रागदोषाश्रयतां प्रपेदे ।
   
रागदोषआश्रयताम् प्रपेदे
   
न॑ रागदोषाश्रयतां प्रपेदे ।
   
रागदोषआश्रयताम् प्रपेदे

Verse: c    
शि॑वं सिषेवेव्यवहारशुद्धं ।
   
शि॑वम् सिषेवे व्यवहारशुद्धम्
   
शि॑वं सिषेवेऽव्यवहारलब्धं ।
   
शि॑वम् सिषेवे अव्यवहारलब्धम्

Verse: d    
य॑ज्ञं हि मेने न तथायथा तत् ।। २.३९ ।।
   
य॑ज्ञम् हि मेने तथा यथा तत् ।। २.३९ ।।
   
य॑ज्ञं हि मेने न तथायथावत् ।। २.३९ ।।
   
य॑ज्ञम् हि मेने तथा यथावत् ।। २.३९ ।।

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
आ॑शावते चाभिगताय सद्यो ।
   
आ॑शावते अभिगताय सद्यः
   
आ॑शावते चाभिगताय सद्यो ।
   
आ॑शावते अभिगताय सद्यः

Verse: b    
दे॑याम्बुभिस्तर्षम्अचेछिदिष्ट ।
   
दे॑यअम्बुभिः तर्षम् अचेछिदिष्ट
   
दे॑यांबुभिस्तर्षम्अचेच्छिदिष्ट ।
   
दे॑यअम्बुभिः तर्षम् अचेच्छिदिष्ट

Verse: c    
यु॑द्धादृते वृत्तपरश्वधेन ।
   
यु॑द्धात् ऋते वृत्तपरश्वधेन
   
यु॑द्धादृते वृत्तपरश्वधेन ।
   
यु॑द्धात् ऋते वृत्तपरश्वधेन

Verse: d    
द्वि॑ड्दर्पमुद्वृत्तमबेभिदिष्ट ।। २.४० ।।
   
द्वि॑ड्दर्पम् उद्वृत्तम् अबेभिदिष्ट ।। २.४० ।।
   
द्वि॑ड्दर्पमुद्वृत्तमबेभिदिष्ट ।। २.४० ।।
   
द्वि॑ड्दर्पम् उद्वृत्तम् अबेभिदिष्ट ।। २.४० ।।

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
ए॑कं विनिन्ये स जुगोप सप्त ।
   
ए॑कम् विनिन्ये जुगोप सप्त
   
ए॑कं विनिन्ये स जुगोप सप्त ।
   
ए॑कम् विनिन्ये जुगोप सप्त

Verse: b    
स॑प्तैव तत्याज ररक्ष पञ्च ।
   
स॑प्त एव तत्याज ररक्ष पञ्च
   
स॑प्तैव तत्याज ररक्ष पञ्च ।
   
स॑प्त एव तत्याज ररक्ष पञ्च

Verse: c    
प्रा॑प त्रिवर्गं बुबुधे त्रिवर्गं ।
   
प्रा॑प त्रिवर्गम् बुबुधे त्रिवर्गम्
   
प्रा॑प त्रिवर्गं बुबुधे त्रिवर्गं ।
   
प्रा॑प त्रिवर्गम् बुबुधे त्रिवर्गम्

Verse: d    
ज॑ज्ञे द्विवर्गं प्रजहौ द्विवर्गम् ।। २.४१ ।।
   
ज॑ज्ञे द्विवर्गम् प्रजहौ द्विवर्गम् ।। २.४१ ।।
   
ज॑ज्ञे द्विवर्गं प्रजहौ द्विवर्गम् ।। २.४१ ।।
   
ज॑ज्ञे द्विवर्गम् प्रजहौ द्विवर्गम् ।। २.४१ ।।

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
कृ॑तागसो ऽपि प्रतिपाद्य वध्यान् ।
   
कृ॑तअगसः अपि प्रतिपाद्य वध्यान्
   
कृ॑तागसो ऽपि प्रतिपाद्य वध्यान् ।
   
कृ॑तअगसः अपि प्रतिपाद्य वध्यान्

Verse: b    
ना॑जीघनन्नापि रुषा ददर्श ।
   
अजीघनत् अपि रुषा ददर्श
   
ना॑जीघनन्नापि रुषा ददर्श ।
   
अजीघनत् अपि रुषा ददर्श

Verse: c    
ब॑बन्ध सान्त्वेन पलेन चैतांस् ।
   
ब॑बन्ध सान्त्वेन पलेन एतान्
   
ब॑बन्ध सान्त्वेन पलेन चैतांस् ।
   
ब॑बन्ध सान्त्वेन पलेन एतान्

Verse: d    
त्या॑गो ऽपि तेषां ह्य्अनयाय दृष्टः ।। २.४२ ।।
   
त्या॑गः अपि तेषाम् हि अनयाय दृष्टः ।। २.४२ ।।
   
त्या॑गो ऽपि तेषां ह्य्अनपायदृष्टः ।। २.४२ ।।
   
त्या॑गः अपि तेषाम् हि अन्पायदृष्टः ।। २.४२ ।।

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
आ॑र्षाण्यचारीत्परमव्रतानि ।
   
आ॑र्षाणि अचारीत् परमव्रतानि
   
आ॑र्षाण्यचारीत्परमव्रतानि ।
   
आ॑र्षाणि अचारीत् परमव्रतानि

Verse: b    
वै॑राण्यहासीच्चिरसंभृतानि ।
   
वै॑राणि अहासीत् चिरसंभृतानि
   
वै॑राण्यहासीच्चिरसंभृतानि ।
   
वै॑राणि अहासीत् चिरसंभृतानि

Verse: c    
य॑शांसि चापद्गुणगन्धवन्ति ।
   
य॑शांसि आपद्गुणगन्धवन्ति
   
य॑शांसि चापद्गुणगंधवन्ति ।
   
य॑शांसि आपद्गुणगन्धवन्ति

Verse: d    
र॑जांस्य्अहार्षीन् मलिनीकराणि ।। २.४३ ।।
   
र॑जांसि अहार्षीत् मलिनीकराणि ।। २.४३ ।।
   
र॑जांस्य्अहासीन् मलिनीकराणि ।। २.४३ ।।
   
र॑जांसि अहासीत् मलिनीकराणि ।। २.४३ ।।

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
न॑ चाजिहीर्षीद्बलिमप्रवृत्तं ।
   
अजिहीर्षीत् बलिम् अप्रवृत्तम्
   
न॑ चाजिहीर्षीद्बलिमप्रवृत्तं ।
   
अजिहीर्षीत् बलिम् अप्रवृत्तम्

Verse: b    
न॑ चाचिकीर्षीत्परवस्त्वभिध्याम् ।
   
अचिकीर्षीत् परवस्त्व्भिध्याम्
   
न॑ चाचिकीर्षीत्परवस्त्वभिध्याम् ।
   
अचिकीर्षीत् परवस्त्व्भिध्याम्

Verse: c    
न॑ चाविवक्षीद्द्विषतामधर्मं ।
   
अविवक्षीत् द्विषताम् अधर्मम्
   
न॑ चाविवक्षीद्द्विषतामधर्मं ।
   
अविवक्षीत् द्विषताम् अधर्मम्

Verse: d    
नचाविवक्षीद् धृदयेन मन्युम् ।। २.४४ ।।
   
अविवक्षीत् हृदयेन मन्युम् ।। २.४४ ।।
   
नचादिधक्षीद् धृदयेन मन्युं ।। २.४४ ।।
   
अदिधक्षीत् हृदयेन मन्युम् ।। २.४४ ।।

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
त॑स्मिंस्तथा भूमिपतौ प्रवृत्ते ।
   
त॑स्मिंस् तथा भूमिपतौ प्रवृत्ते
   
त॑स्मिंस्तथा भूमिपतौ प्रवृत्ते ।
   
त॑स्मिंस् तथा भूमिपतौ प्रवृत्ते

Verse: b    
भृ॑त्याश्च पौराश्च तथैव चेरुः ।
   
भृ॑त्याः पौराः तथा एव चेरुः
   
भृ॑त्याश्च पौराश्च तथैव चेरुः ।
   
भृ॑त्याः पौराः तथा एव चेरुः

Verse: c    
श॑मात्मके चेतसि विप्रसन्ने ।
   
श॑मआत्मके चेतसि विप्रसन्ने
   
श॑मात्मके चेतसि विप्रसन्ने ।
   
श॑मआत्मके चेतसि विप्रसन्ने

Verse: d    
प्र॑युक्तयोगस्य यथेन्द्रियाणि ।। २.४५ ।।
   
प्र॑युक्तयोगस्य यथाइन्द्रियाणि ।। २.४५ ।।
   
प्र॑युक्तयोगस्य यथेंद्रियाणि ।। २.४५ ।।
   
प्र॑युक्तयोगस्य यथाइन्द्रियाणि ।। २.४५ ।।

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
का॑ले ततश्चारुपयोधरायां ।
   
का॑ले ततः चारुपयोधरायाम्
   
का॑ले ततश्चारुपयोधरायां ।
   
का॑ले ततः चारुपयोधरायाम्

Verse: b    
य॑शोधरायांस्वयशोधरायाम् ।
   
य॑शोधरायाम् स्वयशोधरायाम्
   
य॑शोधरायांसुयशोधरायाम् ।
   
य॑शोधरायाम् सुयशोधरायाम्

Verse: c    
शौ॑द्धोदने राहुसपत्नवक्त्रो ।
   
शौ॑द्धोदने राहुसपत्नवक्त्रः
   
शौ॑द्धोदने राहुसपत्नवक्त्रो ।
   
शौ॑द्धोदने राहुसपत्नवक्त्रः

Verse: d    
ज॑ज्ञे सुतो राहुल एव नाम्ना ।। २.४६ ।।
   
ज॑ज्ञे सुतः राहुलः एव नाम्ना ।। २.४६ ।।
   
ज॑ज्ञे सुतो राहुल एव नाम्ना ।। २.४६ ।।
   
ज॑ज्ञे सुतः राहुलः एव नाम्ना ।। २.४६ ।।

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
अ॑थेष्टपुत्रः परमप्रतीतः ।
   
अ॑थ इष्टपुत्रः परमप्रतीतः
   
अ॑थेष्टपुत्रः परमप्रतीतः ।
   
अ॑थ इष्टपुत्रः परमप्रतीतः

Verse: b    
कु॑लस्य वृद्धिं प्रति भूमिपालः ।
   
कु॑लस्य वृद्धिम् प्रति भूमिपालः
   
कु॑लस्य वृद्धिं प्रति भूमिपालः ।
   
कु॑लस्य वृद्धिम् प्रति भूमिपालः

Verse: c    
य॑थैव पुत्रप्रसवे ननन्द ।
   
य॑था एव पुत्रप्रसवे ननन्द
   
य॑थैव पुत्रप्रसवे ननंद ।
   
य॑था एव पुत्रप्रसवे ननन्द

Verse: d    
त॑थैव पौत्रप्रसवे ननन्द ।। २.४७ ।।
   
त॑था एव पौत्रप्रसवे ननन्द ।। २.४७ ।।
   
त॑थैव पौत्रप्रसवे ननंद ।। २.४७ ।।
   
त॑था एव पौत्रप्रसवे ननन्द ।। २.४७ ।।

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
पु॑त्रस्य मे पुत्रगतोममेव ।
   
पु॑त्रस्य मे पुत्रगतः मम इव
   
पौ॑त्रस्य मे पुत्रगतोममैव ।
   
पौ॑त्रस्य मे पुत्रगतः मम एव

Verse: b    
स्ने॑हः कथं स्यादिति जातहर्षः ।
   
स्ने॑हः कथम् स्यात् इति जातहर्षः
   
स्ने॑हः कथं स्यादिति जातहर्षः ।
   
स्ने॑हः कथम् स्यात् इति जातहर्षः

Verse: c    
का॑ले स तं तं विधिमाललम्बे ।
   
का॑ले तम् तम् विधिम् आललम्बे
   
का॑ले स तं तं विधिमाललंबे ।
   
का॑ले तम् तम् विधिम् आललम्बे

Verse: d    
पु॑त्रप्रियः स्वर्गमिवारुरुक्षन् ।। २.४८ ।।
   
पु॑त्रप्रियः स्वर्गम् इव आरुरुक्षन् ।। २.४८ ।।
   
पु॑त्रप्रियः स्वर्गमिवारुरुक्षन् ।। २.४८ ।।
   
पु॑त्रप्रियः स्वर्गम् इव आरुरुक्षन् ।। २.४८ ।।

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
स्थि॑त्वा पथि प्राथमकल्पिकानां ।
   
स्थि॑त्वा पथि प्राथमकल्पिकानाम्
   
स्थि॑त्वा पथि प्राथमकल्पिकानां ।
   
स्थि॑त्वा पथि प्राथमकल्पिकानाम्

Verse: b    
रा॑जर्षभाणां यशसान्वितानाम् ।
   
रा॑जऋषभाणाम् यशसा अन्वितानाम्
   
रा॑जर्षभाणां यशसान्वितानां ।
   
रा॑जऋषभाणाम् यशसा अन्वितानाम्

Verse: c    
शु॑क्लान्यमुक्त्वापि तपांस्यतप्त ।
   
शु॑क्लानि अमुक्त्वा अपि तपांसि अतप्त
   
शु॑क्लान्यमुक्त्वापि तपांस्यतप्त ।
   
शु॑क्लानि अमुक्त्वा अपि तपांसि अतप्त

Verse: d    
य॑ज्ञैश् च हिंसारहितैरयष्ट ।। २.४९ ।।
   
य॑ज्ञैः हिंसारहितैः अयष्ट ।। २.४९ ।।
   
य॑ज्ञे च हिंसारहितैरयष्ट ।। २.४९ ।।
   
य॑ज्ञे हिंसारहितैः अयष्ट ।। २.४९ ।।

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
अ॑जाज्वलिष्टाथ स पुण्यकर्मा ।
   
अ॑जाज्वलिष्ट अथ पुण्यकर्मा
   
अ॑जाज्वलिष्टाथ स पुण्यकर्मा ।
   
अ॑जाज्वलिष्ट अथ पुण्यकर्मा

Verse: b    
नृ॑पश्रिया चैव तपःश्रिया च ।
   
नृ॑पश्रिया एव तपःश्रिया
   
नृ॑पश्रिया चैव तपःश्रिया च ।
   
नृ॑पश्रिया एव तपःश्रिया

Verse: c    
कु॑लेन वृत्तेन धिया च दीप्तस् ।
   
कु॑लेन वृत्तेन धिया दीप्तः
   
कु॑लेन वृत्तेन धिया च दीप्तस् ।
   
कु॑लेन वृत्तेन धिया दीप्तः

Verse: d    
ते॑जः सहस्रांशुरिवोत्सिसृक्षुः ।। २.५० ।।
   
ते॑जः सहस्रअंशुः इवा उत्सिसृक्षुः ।। २.५० ।।
   
ते॑जः सहस्रांशुरिवोत्सिसृक्षुः ।। २.५० ।।
   
ते॑जः सहस्रअंशुः इवा उत्सिसृक्षुः ।। २.५० ।।

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
स्वा॑यंभुवं चार्चिकमर्चयित्वा ।
   
स्वा॑यंभुवम् आर्चिकम् अर्चयित्वा
   
स्वा॑यंभुवं चार्चिकमर्चयित्वा ।
   
स्वा॑यंभुवम् आर्चिकम् अर्चयित्वा

Verse: b    
ज॑जाप पुत्रस्थितये स्थितश्रीः ।
   
ज॑जाप पुत्रस्थितये स्थितश्रीः
   
ज॑जाप पुत्रस्थितये स्थितश्रीः ।
   
ज॑जाप पुत्रस्थितये स्थितश्रीः

Verse: c    
च॑कार कर्माणि च दुष्कराणि ।
   
च॑कार कर्माणि दुष्कराणि
   
च॑कार कर्माणि च दुष्कराणि ।
   
च॑कार कर्माणि दुष्कराणि

Verse: d    
प्र॑जाः सिसृक्षुः क इवादिकाले ।। २.५१ ।।
   
प्र॑जाः सिसृक्षुः कः इव आदिकाले ।। २.५१ ।।
   
प्र॑जाः सिसृक्षुः क इवादिकाले ।। २.५१ ।।
   
प्र॑जाः सिसृक्षुः कः इव आदिकाले ।। २.५१ ।।

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
त॑त्ज्याज शस्त्रं विममर्श शास्त्रं ।
   
त॑त्ज्याज शस्त्रम् विममर्श शास्त्रम्
   
त॑त्ज्याज शस्त्रं विममर्श शास्त्रं ।
   
त॑त्ज्याज शस्त्रम् विममर्श शास्त्रम्

Verse: b    
श॑मं सिषेवे नियमं विषेहे ।
   
श॑मम् सिषेवे नियमम् विषेहे
   
श॑मं सिषेवे नियमं विषेहे ।
   
श॑मम् सिषेवे नियमम् विषेहे

Verse: c    
व॑शीव कंचिद्विषयं न भेजे ।
   
व॑शी इव कंचित् विषयम् भेजे
   
व॑शीव कंचिद्विषयं न भेजे ।
   
व॑शी इव कंचित् विषयम् भेजे

Verse: d    
पि॑तेव सर्वान्विषयान्ददर्श ।। २.५२ ।।
   
पि॑ता इव सर्वान् विषयान् ददर्श ।। २.५२ ।।
   
पि॑तेव सर्वान्विषयान्ददर्श ।। २.५२ ।।
   
पि॑ता इव सर्वान् विषयान् ददर्श ।। २.५२ ।।

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
ब॑भार राज्यं स हि पुत्रहेतोः ।
   
ब॑भार राज्यम् हि पुत्रहेतोः
   
ब॑भार राज्यं स हि पुत्रहेतोः ।
   
ब॑भार राज्यम् हि पुत्रहेतोः

Verse: b    
पु॑त्रं कुलार्थं यशसे कुलं तु ।
   
पु॑त्रम् कुलअर्थम् यशसे कुलम् तु
   
पु॑त्रं कुलार्थं यशसे कुलं तु ।
   
पु॑त्रम् कुलअर्थम् यशसे कुलम् तु

Verse: c    
स्व॑र्गाय शब्दं दिवमात्महेतोर् ।
   
स्व॑र्गाय शब्दम् दिवम् आत्महेतोः
   
स्व॑र्गाय शब्दं दिवमात्महेतोर् ।
   
स्व॑र्गाय शब्दम् दिवम् आत्महेतोः

Verse: d    
ध॑र्मार्थमात्मस्थितिमाचकाङ्क्ष ।। २.५३ ।।
   
ध॑र्मअर्थम् आत्मस्थितिम् आचकाङ्क्ष ।। २.५३ ।।
   
ध॑र्मार्थमात्मस्थितिमाचकांक्ष ।। २.५३ ।।
   
ध॑र्मअर्थम् आत्मस्थितिम् आचकाङ्क्ष ।। २.५३ ।।

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
ए॑वं स धर्मं विविधं चकार ।
   
ए॑वम् धर्मम् विविधम् चकार
   
ए॑वं स धर्मं विविधं चकार ।
   
ए॑वम् धर्मम् विविधम् चकार

Verse: b    
स॑द्भिर्निपातं श्रुतितश्च सिद्धम् ।
   
स॑द्भिः निपातम् श्रुतितः सिद्धम्
   
स॑द्भिर्निपातं श्रुतितश्च सिद्धं ।
   
स॑द्भिः निपातम् श्रुतितः सिद्धम्

Verse: c    
दृ॑ष्ट्वा कथं पुत्रमुखं सुतो मे ।
   
दृ॑ष्ट्वा कथम् पुत्रमुखम् सुतः मे
   
दृ॑ष्ट्वा कथं पुत्रमुखं सुतो मे ।
   
दृ॑ष्ट्वा कथम् पुत्रमुखम् सुतः मे

Verse: d    
व॑नं न यायादिति नाथमानः ।। २.५४ ।।
   
व॑नम् यायात् इति नाथमानः ।। २.५४ ।।
   
व॑नं न यायादिति नाथमानः ।। २.५४ ।।
   
व॑नम् यायात् इति नाथमानः ।। २.५४ ।।

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
रि॑रक्षिषन्तः श्रियम्आत्मसंस्थां ।
   
रि॑रक्षिषन्तः श्रियम् आत्मसंस्थाम्
   
रि॑रक्षिषंतः श्रियम्आत्मसंस्था ।
   
रि॑रक्षिषन्तः श्रियम् आत्मसंस्था

Verse: b    
र॑क्षन्ति पुत्रान्भुवि भूमिपालाः ।
   
र॑क्षन्ति पुत्रान् भुवि भूमिपालाः
   
र॑क्षन्ति पुत्रान्भुवि भूमिपालाः ।
   
र॑क्षन्ति पुत्रान् भुवि भूमिपालाः

Verse: c    
पु॑त्रं नरेन्द्रः स तु धर्मकामो ।
   
पु॑त्रम् नरैन्द्रः तु धर्मकामः
   
पु॑त्रं नरेंद्रः स तु धर्मकामो ।
   
पु॑त्रम् नरैन्द्रः तु धर्मकामः

Verse: d    
र॑रक्ष धर्माद्विषयेषु मुञ्चन् ।। २.५५ ।।
   
र॑रक्ष धर्मात् विषयेषु मुञ्चन् ।। २.५५ ।।
   
र॑रक्ष धर्माद्विषयेष्वमुंचत् ।। २.५५ ।।
   
र॑रक्ष धर्मात् विषयेषु अमुञ्चत् ।। २.५५ ।।

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
व॑नमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे ।
   
व॑नम् अन्ुपमसत्त्वाः बोधिसत्त्वाः तु सर्वे
   
व॑नमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वे ।
   
व॑नम् अन्ुपमसत्त्वाः बोधिसत्त्वाः तु सर्वे

Verse: b    
वि॑षयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः ।
   
वि॑षयसुखरसज्ञाः जग्मुः उत्पन्नपुत्राः
   
वि॑षयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः ।
   
वि॑षयसुखरसज्ञाः जग्मुः उत्पन्नपुत्राः

Verse: c    
अ॑ तौपचितकर्मा रूढमूले ऽपि हेतौ ।
   
अ॑तः उपचितकर्मा रूढमूले अपि हेतौ
   
अ॑त उपचितकर्मा रूढमूले ऽपि हेतौ ।
   
अ॑तः उपचितकर्मा रूढमूले अपि हेतौ

Verse: d    
स॑ रतिमुपसिषेवे बोधिम्आपन्न यावत् ।। २.५६ ।।
   
रतिम् उपसिषेवे बोधिम् आपत् यावत् ।। २.५६ ।।
   
स॑ रतिमुपसिषेवे बोधिम्आपन्नयावत् ।। २.५६ ।।
   
रतिम् उपसिषेवे बोधिम् आपन्नयावत् ।। २.५६ ।।


इ॑तिबुद्धचरिते महाकाव्ये+ अन्तःपुरविहारो+ नाम द्वितीयः सर्गः ।। २ ।।
इ॑तिश्रीबुद्धचरिते महाकाव्ये+ अन्तःपुरविहारो+ नाम द्वितीयः सर्गः ।। २ ।।



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.