TITUS
Asvaghosa, Buddhacarita
Part No. 7
Previous part

Ucchvasa: 7 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     त॑तो विसृज्याश्रुमुखं रुदन्तं ।
   
त॑तः विसृज्य अश्रुमुखम् रुदन्तम्
   
त॑तो विसृज्याश्रुमुखं रुदन्तं ।
   
त॑तः विसृज्य अश्रुमुखम् रुदन्तम्

Verse: b    
छ॑न्दं वनच्छन्दतया निरास्थः ।
   
छ॑न्दम् वनच्छन्दतया निर्ास्थः
   
छं॑दं वनच्छंदतया निरास्थः ।
   
छ॑न्दम् वनच्छन्दतया निर्ास्थः

Verse: c    
स॑र्वार्थसिद्धो वपुषाभिभूय ।
   
स॑र्वअर्थसिद्धः वपुषा अभिभूय
   
स॑र्वार्थसिद्धो वपुषाभिभूय ।
   
स॑र्वअर्थसिद्धः वपुषा अभिभूय

Verse: d    
त॑माश्रमंसिद्ध इव प्रपेदे ।। ७.१ ।।
   
त॑म् आश्रमम् सिद्धः इव प्रपेदे ।। ७.१ ।।
   
त॑माश्रमंसिद्धम् इव प्रपेदे ।। ७.१ ।।
   
त॑म् आश्रमम् सिद्धम् इव प्रपेदे ।। ७.१ ।।

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
स॑ राजसूनुर्मृगराजगामी ।
   
राजसूनुः मृगराजगामी
   
स॑ राजसूनुर्मृगराजगामी ।
   
राजसूनुः मृगराजगामी

Verse: b    
मृ॑गाजिरं तन्मृगवत्प्रविष्टः ।
   
मृ॑गअजिरम् तत् मृगवत् प्रविष्टः
   
मृ॑गाजिरं तन्मृगवत्प्रविष्टः ।
   
मृ॑गअजिरम् तत् मृगवत् प्रविष्टः

Verse: c    
ल॑क्ष्मीवियुक्तो ऽपि शरीरलक्ष्म्या ।
   
ल॑क्ष्मीवियुक्तः अपि शरीरलक्ष्म्या
   
ल॑क्ष्मीवियुक्तो ऽपि शरीरलक्ष्म्या ।
   
ल॑क्ष्मीवियुक्तः अपि शरीरलक्ष्म्या

Verse: d    
च॑क्षूंषि सर्वाश्रमिणां जहार ।। ७.२ ।।
   
च॑क्षूंषि सर्वआश्रमिणाम् जहार ।। ७.२ ।।
   
च॑क्षूंषि सर्वाश्रमिणां जहार ।। ७.२ ।।
   
च॑क्षूंषि सर्वआश्रमिणाम् जहार ।। ७.२ ।।

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
स्थि॑ता हि हस्तस्थयुगास्तथैव ।
   
स्थि॑ताः हि हस्तस्थयुगाः तथा एव
   
स्थि॑ता हि हस्तस्थयुगास्तथैव ।
   
स्थि॑ताः हि हस्तस्थयुगाः तथा एव

Verse: b    
कौ॑तूहलाच्चक्रधराः सदाराः ।
   
कौ॑तूहलात् चक्रधराः सदाराः
   
कौ॑तूहलाच्चक्रधराः सदाराः ।
   
कौ॑तूहलात् चक्रधराः सदाराः

Verse: c    
त॑मिन्द्रकल्पं ददृशुर्न जग्मुर् ।
   
त॑म् इन्द्रकल्पम् ददृशुः जग्मुः
   
त॑मिंद्रकल्पं ददृशुर्न जग्मुर् ।
   
त॑म् इन्द्रकल्पम् ददृशुः जग्मुः

Verse: d    
धु॑र्या इवार्धावनतैः शिरोभिः ।। ७.३ ।।
   
धु॑र्याः इव अर्धअवनतैः शिरोभिः ।। ७.३ ।।
   
धु॑र्या इवार्धावनतैः शिरोभिः ।। ७.३ ।।
   
धु॑र्याः इव अर्धअवनतैः शिरोभिः ।। ७.३ ।।

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
वि॑प्राश्च गत्वा बहिरिध्महेतोः ।
   
वि॑प्राः गत्वा बहिः इध्महेतोः
   
वि॑प्राश्च गत्वा बहिरिध्महेतोः ।
   
वि॑प्राः गत्वा बहिः इध्महेतोः

Verse: b    
प्रा॑प्ताः समित्पुष्पपवित्रहस्ताः ।
   
प्रा॑प्ताः समित्पुष्पपवित्रहस्ताः
   
प्रा॑प्ताः समित्पुष्पपवित्रहस्ताः ।
   
प्रा॑प्ताः समित्पुष्पपवित्रहस्ताः

Verse: c    
त॑पःप्रधानाः कृतबुद्धयो ऽपि ।
   
त॑पःप्रधानाः कृतबुद्धयः अपि
   
त॑पःप्रधानाः कृतबुद्धयो ऽपि ।
   
त॑पःप्रधानाः कृतबुद्धयः अपि

Verse: d    
तं॑ द्रष्टुमीयुर्न मठानभीयुः ।। ७.४ ।।
   
त॑म् द्रष्टुम् ईयुः मठान् अभीयुः ।। ७.४ ।।
   
तं॑ द्रष्टुमीयुर्न मठानभीयुः ।। ७.४ ।।
   
त॑म् द्रष्टुम् ईयुः मठान् अभीयुः ।। ७.४ ।।

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
हृ॑ष्टाश्च केका मुमुचुर्मयूरा ।
   
हृ॑ष्टाः केकाः मुमुचुः मयूराः
   
हृ॑ष्टाश्च केका मुमुचुर्मयूरा ।
   
हृ॑ष्टाः केकाः मुमुचुः मयूराः

Verse: b    
दृ॑ष्ट्वाम्बुदं नीलम्इवोन्नमन्तः ।
   
दृ॑ष्ट्वा अम्बुदम् नीलम् इवा उन्नमन्तः
   
दृ॑ष्ट्वाम्बुदं नीलम्इवोन्नमन्तं ।
   
दृ॑ष्ट्वा अम्बुदम् नीलम् इवा उन्नमन्तम्

Verse: c    
श॑ष्पाणि हित्वाभिमुखाश्च तस्थुर् ।
   
श॑ष्पाणि हित्वा अभिमुखाः तस्थुः
   
श॑ष्पाणि हित्वाभिमुखाश्च तस्थुर् ।
   
श॑ष्पाणि हित्वा अभिमुखाः तस्थुः

Verse: d    
मृ॑गाश्चलाक्षा मृगचारिणश्च ।। ७.५ ।।
   
मृ॑गाः चलअक्षाः मृगचारिणः ।। ७.५ ।।
   
मृ॑गाश्चलाक्षा मृगचारिणश्च ।। ७.५ ।।
   
मृ॑गाः चलअक्षाः मृगचारिणः ।। ७.५ ।।

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
दृ॑ष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ।
   
दृ॑ष्ट्वा तम् इक्ष्वाकुकुलप्रदीपम्
   
दृ॑ष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ।
   
दृ॑ष्ट्वा तम् इक्ष्वाकुकुलप्रदीपम्

Verse: b    
ज्व॑लन्तमुद्यन्तमिवांशुमन्तम् ।
   
ज्व॑लन्तम् उद्यन्तम् इव अंशुमन्तम्
   
ज्व॑लंतमुद्यन्ंतमिवांशुमंतं ।
   
ज्व॑लन्तम् उद्यन्तम् इव अंशुमन्तम्

Verse: c    
कृ॑ते ऽपि दोहे जनितप्रमोदाः ।
   
कृ॑ते अपि दोहे जनितप्रमोदाः
   
कृ॑ते ऽपि दोहे जनितप्रमोदाः ।
   
कृ॑ते अपि दोहे जनितप्रमोदाः

Verse: d    
प्र॑सुस्रुवुर्होमदुहश्च गावः ।। ७.६ ।।
   
प्र॑सुस्रुवुः होमदुहः गावः ।। ७.६ ।।
   
प्र॑सुस्रुवुर्होमदुहश्च गावः ।। ७.६ ।।
   
प्र॑सुस्रुवुः होमदुहः गावः ।। ७.६ ।।

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
क॑श्चिद्वसूनामयमष्टमः स्यात् ।
   
क॑श्चित् वसूनाम् अयम् अष्टमः स्यात्
   
क॑श्चिद्वसूनामयमष्टमः स्यात् ।
   
क॑श्चित् वसूनाम् अयम् अष्टमः स्यात्

Verse: b    
स्या॑दश्विनोरन्यतरश्च्युतोवा ।
   
स्या॑त् अश्विनोः अन्यतरः च्युतः वा
   
स्या॑दश्विनोरन्यतरश्च्युतोऽत्र ।
   
स्या॑त् अश्विनोः अन्यतरः च्युतः अत्र

Verse: c    
उ॑च्चेरुरुच्चैरिति तत्र वाचस् ।
   
उ॑च्चेरुः उच्चैः इति तत्र वाचः
   
उ॑च्चेरुरुच्चैरिति तत्र वाचस् ।
   
उ॑च्चेरुः उच्चैः इति तत्र वाचः

Verse: d    
त॑द्दर्शनाद्विस्मयजा मुनीनाम् ।। ७.७ ।।
   
त॑द्दर्शनात् विस्मयजाः मुनीनाम् ।। ७.७ ।।
   
त॑द्दर्शनाद्विस्मयजा मुनीनां ।। ७.७ ।।
   
त॑द्दर्शनात् विस्मयजाः मुनीनाम् ।। ७.७ ।।

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
ले॑खर्षभस्येव वपुर्द्वितीयं ।
   
ले॑खऋषभस्य इव वपुः द्वितीयम्
   
ले॑खर्षभस्येव वपुर्द्वितीयं ।
   
ले॑खऋषभस्य इव वपुः द्वितीयम्

Verse: b    
धा॑मेव लोकस्य चराचरस्य ।
   
धा॑मा इव लोकस्य चरअचरस्य
   
धा॑मेव लोकस्य चराचरस्य ।
   
धा॑मा इव लोकस्य चरअचरस्य

Verse: c    
स॑ द्योतयामास वनं हि कृत्स्नं ।
   
द्योतयाम् आस वनम् हि कृत्स्नम्
   
स॑ द्योतयामास वनं हि कृत्स्नं ।
   
द्योतयाम् आस वनम् हि कृत्स्नम्

Verse: d    
य॑दृच्छया सूर्य इवावतीर्णः ।। ७.८ ।।
   
य॑द्ृच्छया सूर्यः इव अवतीर्णः ।। ७.८ ।।
   
य॑दृच्छया सूर्य इवावतीर्णः ।। ७.८ ।।
   
य॑द्ृच्छया सूर्यः इव अवतीर्णः ।। ७.८ ।।

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
त॑तः स तैराश्रमिभिर्यथावद् ।
   
त॑तः तैः आश्रमिभिः यथावत्
   
त॑तः स तैराश्रमिभिर्यथावद् ।
   
त॑तः तैः आश्रमिभिः यथावत्

Verse: b    
अ॑भ्यर्चितश्चोपनिमन्त्रितश्च ।
   
अ॑भ्यर्चितः चा उपनिमन्त्रितः
   
अ॑भ्यर्चितश्चोपनिमंत्रितश्च ।
   
अ॑भ्यर्चितः चा उपनिमन्त्रितः

Verse: c    
प्र॑त्यर्चयां धर्मभृतो बभूव ।
   
प्र॑त्यर्चयाम् धर्मभृतः बभूव
   
प्र॑त्यर्चयां धर्मभृतो बभूव ।
   
प्र॑त्यर्चयाम् धर्मभृतः बभूव

Verse: d    
स्व॑रेणसाम्भोऽम्बुधरोपमेन ।। ७.९ ।।
   
स्व॑रेण सअम्भोअम्बुधरौपमेन ।। ७.९ ।।
   
स्व॑रेणभाद्रांबुधरोपमेन ।। ७.९ ।।
   
स्व॑रेण भाद्रअम्बुधरौपमेन ।। ७.९ ।।

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
की॑र्णंतथा पुण्यकृता जनेन ।
   
की॑र्णम् तथा पुण्यकृता जनेन
   
की॑र्णंततः पुण्यकृता जनेन ।
   
की॑र्णम् ततः पुण्यकृता जनेन

Verse: b    
स्व॑र्गाभिकामेन विमोक्षकामः ।
   
स्व॑र्गअभिकामेन विमोक्षकामः
   
स्व॑र्गाभिकामेन विमोक्षकामः ।
   
स्व॑र्गअभिकामेन विमोक्षकामः

Verse: c    
त॑माश्रमं सो ऽनुचचार धीरस् ।
   
त॑म् आश्रमम् सः अनुचचार धीरः
   
त॑माश्रमं सो ऽनुचचार धीरस् ।
   
त॑म् आश्रमम् सः अनुचचार धीरः

Verse: d    
त॑पांसि चित्राणि निरीक्षमाणः ।। ७.१० ।।
   
त॑पांसि चित्राणि निरीक्षमाणः ।। ७.१० ।।
   
त॑पांसि चित्राणि निरीक्षमाणः ।। ७.१० ।।
   
त॑पांसि चित्राणि निरीक्षमाणः ।। ७.१० ।।

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
त॑पोविकारांश्च निरीक्ष्य सौम्यस् ।
   
त॑पोविकारान् निरीक्ष्य सौम्यः
   
त॑पोविकारांश्च निरीक्ष्य सौम्यस् ।
   
त॑पोविकारान् निरीक्ष्य सौम्यः

Verse: b    
त॑पोवने तत्र तपोधनानाम् ।
   
त॑पोवने तत्र तपोधनानाम्
   
त॑पोवने तत्र तपोधनानां ।
   
त॑पोवने तत्र तपोधनानाम्

Verse: c    
त॑पस्विनं कंचिदनुव्रजन्तं ।
   
त॑पस्विनम् कंचित् अनुव्रजन्तम्
   
त॑पस्विनं कंचिदनुव्रजंतं ।
   
त॑पस्विनम् कंचित् अनुव्रजन्तम्

Verse: d    
त॑त्त्वं विजिज्ञासुरिदं बभाषे ।। ७.११ ।।
   
त॑त्त्वम् विजिज्ञासुः इदम् बभाषे ।। ७.११ ।।
   
त॑त्त्वं विजिज्ञासुरिदं बभाषे ।। ७.११ ।।
   
त॑त्त्वम् विजिज्ञासुः इदम् बभाषे ।। ७.११ ।।

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
त॑त्पूर्वमद्याश्रमदर्शनं मे ।
   
त॑त्पूर्वम् अद्य आश्रमदर्शनम् मे
   
त॑त्पूर्वमद्याश्रमदर्शनं मे ।
   
त॑त्पूर्वम् अद्य आश्रमदर्शनम् मे

Verse: b    
य॑स्मादिमं धर्मविधिं न जाने ।
   
य॑स्मात् इमम् धर्मविधिम् जाने
   
य॑स्मादिमं धर्मविधिं न जाने ।
   
य॑स्मात् इमम् धर्मविधिम् जाने

Verse: c    
त॑स्माद्भवानर्हति भाषितुं मे ।
   
त॑स्मात् भवान् अर्हति भाषितुम् मे
   
त॑स्माद्भवानर्हति भाषितुं मे ।
   
त॑स्मात् भवान् अर्हति भाषितुम् मे

Verse: d    
यो॑ निश्चयोयत् प्रति वः प्रवृत्तः ।। ७.१२ ।।
   
यः निश्चयः यत् प्रति वः प्रवृत्तः ।। ७.१२ ।।
   
यो॑ निश्चयोयं प्रति वः प्रवृत्तः ।। ७.१२ ।।
   
यः निश्चयः यम् प्रति वः प्रवृत्तः ।। ७.१२ ।।

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
त॑तो द्विजातिः स तपोविहारः ।
   
त॑तः द्विजातिः तपोविहारः
   
त॑तो द्विजातिः स तपोविहारः ।
   
त॑तः द्विजातिः तपोविहारः

Verse: b    
शा॑क्यर्षभायर्षभविक्रमाय ।
   
शा॑क्यऋषभाय ऋषभविक्रमाय
   
शा॑क्यर्षभायर्षभविक्रमाय ।
   
शा॑क्यऋषभाय ऋषभविक्रमाय

Verse: c    
क्र॑मेण तस्मै कथयां चकार ।
   
क्र॑मेण तस्मै कथयाम् चकार
   
क्र॑मेण तस्मै कथयां चकार ।
   
क्र॑मेण तस्मै कथयाम् चकार

Verse: d    
त॑पोविशेषांस् तपसः पलं च ।। ७.१३ ।।
   
त॑पोविशेषान् तपसः पलम् ।। ७.१३ ।।
   
त॑पोविशेषं तपसः पलं च ।। ७.१३ ।।
   
त॑पोविशेषम् तपसः पलम् ।। ७.१३ ।।

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
अ॑ग्राम्यमन्नं सलिले प्ररूढं ।
   
अ॑ग्राम्यम् अन्नम् सलिले प्ररूढम्
   
अ॑ग्राम्यमन्नं सलिले प्ररूढं ।
   
अ॑ग्राम्यम् अन्नम् सलिले प्ररूढम्

Verse: b    
प॑र्णानि तोयं पलमूलमेव ।
   
प॑र्णानि तोयम् पलमूलम् एव
   
प॑र्णानि तोयं पलमूलमेव ।
   
प॑र्णानि तोयम् पलमूलम् एव

Verse: c    
य॑थागमं वृत्तिरियं मुनीनां ।
   
य॑थाआगमम् वृत्तिः इयम् मुनीनाम्
   
य॑थागमं वृत्तिरियं मुनीनां ।
   
य॑थाआगमम् वृत्तिः इयम् मुनीनाम्

Verse: d    
भि॑न्नास्तु ते ते तपसां विकल्पाः ।। ७.१४ ।।
   
भि॑न्नाः तु ते ते तपसाम् विकल्पाः ।। ७.१४ ।।
   
भि॑न्नास्तु ते ते तपंसां विकल्पाः ।। ७.१४ ।।
   
भि॑न्नाः तु ते ते तपंसाम् विकल्पाः ।। ७.१४ ।।

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
उ॑ञ्छेन जीवन्ति खगा इवान्ये ।
   
उ॑ञ्छेन जीवन्ति खगाः इव अन्ये
   
उं॑छेन जीवंति खगा इवान्ये ।
   
उ॑ञ्छेन जीवन्ति खगाः इव अन्ये

Verse: b    
तृ॑णानि केचिन्मृगवच्चरन्ति ।
   
तृ॑णानि केचित् मृगवत् चरन्ति
   
तृ॑णानि केचिन्मृगवच्चरंति ।
   
तृ॑णानि केचित् मृगवत् चरन्ति

Verse: c    
के॑चिद्भुजंगैः सह वर्तयन्ति ।
   
के॑चित् भुजंगैः सह वर्तयन्ति
   
के॑चिद्भुजंगैः सह वर्तयंति ।
   
के॑चित् भुजंगैः सह वर्तयन्ति

Verse: d    
व॑ल्मीकभूतावनमारुतेन ।। ७.१५ ।।
   
व॑ल्मीकभूताः वनमारुतेन ।। ७.१५ ।।
   
व॑ल्मीकभूताइव मारुतेन ।। ७.१५ ।।
   
व॑ल्मीकभूताः इव मारुतेन ।। ७.१५ ।।

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
अ॑श्मप्रयत्नार्जितवृत्तयो ऽन्ये ।
   
अ॑श्मप्रयत्नअर्जितवृत्तयः अन्ये
   
अ॑श्मप्रयत्नार्जितवृत्तयो ऽन्ये ।
   
अ॑श्मप्रयत्नअर्जितवृत्तयः अन्ये

Verse: b    
के॑चित्स्वदन्तापहतान्नभक्षाः ।
   
के॑चित् स्वदन्तअपहतअन्नभक्षाः
   
के॑चित्स्वदंतापहतान्नभक्षाः ।
   
के॑चित् स्वदन्तअपहतअन्नभक्षाः

Verse: c    
कृ॑त्वा परार्थं श्रपणं तथान्ये ।
   
कृ॑त्वा परअर्थम् श्रपणम् तथा अन्ये
   
कृ॑त्वा परार्थं श्रपणं तथान्ये ।
   
कृ॑त्वा परअर्थम् श्रपणम् तथा अन्ये

Verse: d    
कु॑र्वन्ति कार्यं यदि शेषमस्ति ।। ७.१६ ।।
   
कु॑र्वन्ति कार्यम् यदि शेषम् अस्ति ।। ७.१६ ।।
   
कु॑र्वंति कार्यं यदि शेषमस्ति ।। ७.१६ ।।
   
कु॑र्वन्ति कार्यम् यदि शेषम् अस्ति ।। ७.१६ ।।

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
के॑चिज्जलक्लिन्नजटाकलापा ।
   
के॑चित् जलक्लिन्नजटाकलापाः
   
के॑चिज्जलक्लिन्नजटाकलापा ।
   
के॑चित् जलक्लिन्नजटाकलापाः

Verse: b    
द्विः॑ पावकं जुह्वति मन्त्रपूर्वम् ।
   
द्विः पावकम् जुह्वति मन्त्रपूर्वम्
   
द्विः॑ पावकं जुह्वति मंत्रपूर्वम् ।
   
द्विः पावकम् जुह्वति मन्त्रपूर्वम्

Verse: c    
मी॑नैः समं केचिदपो विगाह्य ।
   
मी॑नैः समम् केचित् अपः विगाह्य
   
मी॑नैः समं केचिदपो विगाह्य ।
   
मी॑नैः समम् केचित् अपः विगाह्य

Verse: d    
व॑सन्ति कूर्मोल्लिखितैः शरीरैः ।। ७.१७ ।।
   
व॑सन्ति कूर्मौल्लिखितैः शरीरैः ।। ७.१७ ।।
   
व॑संति कूर्मोल्लिखितैः शरीरैः ।। ७.१७ ।।
   
व॑सन्ति कूर्मौल्लिखितैः शरीरैः ।। ७.१७ ।।

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
ए॑वंविधैः कालचितैस्तपोभिः ।
   
ए॑वंविधैः कालचितैः तपोभिः
   
ए॑वंविधैः कालचितैस्तपोभिः ।
   
ए॑वंविधैः कालचितैः तपोभिः

Verse: b    
प॑रैर्दिवं यान्त्यपरैर्नृलोकम् ।
   
प॑रैः दिवम् यान्ति अपरैः नृलोकम्
   
प॑रैर्दिवं यांत्यपरैर्नृलोकं ।
   
प॑रैः दिवम् यान्ति अपरैः नृलोकम्

Verse: c    
दुः॑खेन मार्गेण सुखंह्युपैति ।
   
दुः॑खेन मार्गेण सुखम् हि उपैति
   
दुः॑खेन मार्गेण सुखंक्षियंति ।
   
दुः॑खेन मार्गेण सुखम् क्षियन्ति

Verse: d    
सु॑खं हि धर्मस्य वदन्ति मूलम् ।। ७.१८ ।।
   
सु॑खम् हि धर्मस्य वदन्ति मूलम् ।। ७.१८ ।।
   
दुः॑खं हि धर्मस्य वदंति मूलं ।। ७.१८ ।।
   
दुः॑खम् हि धर्मस्य वदन्ति मूलम् ।। ७.१८ ।।

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
इ॑त्येवमादि द्विपेन्द्रवत्सः ।
   
इ॑ति एवम्ादि द्विपैन्द्रवत्सः
   
इ॑त्येवमादि द्विपेंद्रवत्सः ।
   
इ॑ति एवम्ादि द्विपैन्द्रवत्सः

Verse: b    
श्रु॑त्वा वचस्तस्य तपोधनस्य ।
   
श्रु॑त्वा वचः तस्य तपोधनस्य
   
श्रु॑त्वा वचस्तस्य तपोधनस्य ।
   
श्रु॑त्वा वचः तस्य तपोधनस्य

Verse: c    
अ॑दृष्टतत्त्वो ऽपि न संतुतोष ।
   
अ॑दृष्टतत्त्वः अपि संतुतोष
   
अ॑दृष्टतत्त्वो ऽपि न संतुतोष ।
   
अ॑दृष्टतत्त्वः अपि संतुतोष

Verse: d    
श॑नैरिदं चात्मगतंबभाषे ।। ७.१९ ।।
   
श॑नैः इदम् आत्मगतम् बभाषे ।। ७.१९ ।।
   
श॑नैरिदं चात्मगतंजगाद ।। ७.१९ ।।
   
श॑नैः इदम् आत्मगतम् जगाद ।। ७.१९ ।।

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
दुः॑खात्मकं नैकविधं तपश्च ।
   
दुः॑खआत्मकम् एकविधम् तपः
   
दुः॑खात्मकं नैकविधं तपश्च ।
   
दुः॑खआत्मकम् एकविधम् तपः

Verse: b    
स्व॑र्गप्रधानं तपसः पलं च ।
   
स्व॑र्गप्रधानम् तपसः पलम्
   
स्व॑र्गप्रधानं तपसः पलं च ।
   
स्व॑र्गप्रधानम् तपसः पलम्

Verse: c    
लो॑काश्च सर्वे परिणामवन्तः ।
   
लो॑काः सर्वे परिणामवन्तः
   
लो॑काश्च सर्वे परिणामवंतः ।
   
लो॑काः सर्वे परिणामवन्तः

Verse: d    
स्व॑ल्पे श्रमः खल्वयमाश्रमाणाम् ।। ७.२० ।।
   
स्व्ल्पे श्रमः खलु अयम् आश्रमाणाम् ।। ७.२० ।।
   
स्व॑ल्पे श्रमः खल्वयमाश्रमाणां ।। ७.२० ।।
   
स्व्ल्पे श्रमः खलु अयम् आश्रमाणाम् ।। ७.२० ।।

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
प्रि॑यांश् च बन्धून्विषयांश्च हित्वा ।
   
प्रि॑यान् बन्धून् विषयान् हित्वा
   
श्रि॑यं च बंधून्विषयांश्च हित्वा ।
   
श्रि॑यम् बन्धून् विषयान् हित्वा

Verse: b    
येस्वर्गहेतोर् नियमं चरन्ति ।
   
ये स्वर्गहेतोः नियमम् चरन्ति
   
येस्वर्गहेतौ नियमं चरंति ।
   
ये स्वर्गहेतौ नियमम् चरन्ति

Verse: c    
ते॑ विप्रयुक्ताः खलु गन्तुकामा ।
   
ते विप्रयुक्ताः खलु गन्तुकामाः
   
ते॑ विप्रयुक्ताः खलु गंतुकामा ।
   
ते विप्रयुक्ताः खलु गन्तुकामाः

Verse: d    
म॑हत्तरंबन्धनम् एव भूयः ।। ७.२१ ।।
   
म॑हत्तरम् बन्धनम् एव भूयः ।। ७.२१ ।।
   
म॑हत्तरंस्वं वनम् एव भूयः ।। ७.२१ ।।
   
म॑हत्तरम् स्वम् वनम् एव भूयः ।। ७.२१ ।।

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
का॑यक्लमैर्यश्च तपोऽभिधानैः ।
   
का॑यक्लमैः यः तपोअभिधानैः
   
का॑यक्लमैर्यश्च तपोऽभिधानैः ।
   
का॑यक्लमैः यः तपोअभिधानैः

Verse: b    
प्र॑वृत्तिमाकाङ्क्षति कामहेतोः ।
   
प्र॑वृत्तिम् आकाङ्क्षति कामहेतोः
   
प्र॑वृत्तिमाकांक्षति कामहेतोः ।
   
प्र॑वृत्तिम् आकाङ्क्षति कामहेतोः

Verse: c    
सं॑सारदोषानपरीक्षमाणो ।
   
सं॑सारदोषान् अपरीक्षमाणः
   
सं॑सारदोषानपरीक्षमाणो ।
   
सं॑सारदोषान् अपरीक्षमाणः

Verse: d    
दुः॑खेन सो ऽन्विच्छति दुःखमेव ।। ७.२२ ।।
   
दुः॑खेन सः अन्विच्छति दुःखम् एव ।। ७.२२ ।।
   
दुः॑खेन सो ऽन्विच्छति दुःखमेव ।। ७.२२ ।।
   
दुः॑खेन सः अन्विच्छति दुःखम् एव ।। ७.२२ ।।

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
त्रा॑सश्च नित्यं मरणात्प्रजानां ।
   
त्रा॑सः नित्यम् मरणात् प्रजानाम्
   
त्रा॑सश्च नित्यं मरणात्प्रजानां ।
   
त्रा॑सः नित्यम् मरणात् प्रजानाम्

Verse: b    
य॑त्नेन चेच्छन्तिपुनःप्रसूतिम् ।
   
य॑त्नेन इच्छन्ति पुनःप्रसूतिम्
   
य॑त्नेन चेच्छंतिपुनः प्रसूतिं ।
   
य॑त्नेन इच्छन्ति पुनः प्रसूतिम्

Verse: c    
स॑त्यां प्रवृत्तौ नियतश्च मृत्युस् ।
   
स॑त्याम् प्रवृत्तौ नियतः मृत्युः
   
स॑त्यां प्रवृत्तौ नियतश्च मृत्युस् ।
   
स॑त्याम् प्रवृत्तौ नियतः मृत्युः

Verse: d    
त॑त्रैवमग्ना यत एवभीताः ।। ७.२३ ।।
   
त॑त्र एव मग्नाः यतः एव भीताः ।। ७.२३ ।।
   
त॑त्रैवमग्नो यत एवभीतः ।। ७.२३ ।।
   
त॑त्र एव मग्नः यतः एव भीतः ।। ७.२३ ।।

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
इ॑हार्थमेके प्रविशन्ति खेदं ।
   
इ॑ह अर्थम् एके प्रविशन्ति खेदम्
   
इ॑हार्थमेके प्रविशंति खेदं ।
   
इ॑ह अर्थम् एके प्रविशन्ति खेदम्

Verse: b    
स्व॑र्गार्थमन्ये श्रममाप्नुवन्ति ।
   
स्व॑र्गअर्थम् अन्ये श्रमम् आप्नुवन्ति
   
स्व॑र्गार्थमन्ये श्रममाप्नुवंति ।
   
स्व॑र्गअर्थम् अन्ये श्रमम् आप्नुवन्ति

Verse: c    
सु॑खार्थमाशाकृपणो ऽकृतार्थः ।
   
सु॑खअर्थम् आशाकृपणः अकृतअर्थः
   
सु॑खार्थमाशाकृपणो ऽकृतार्थः ।
   
सु॑खअर्थम् आशाकृपणः अकृतअर्थः

Verse: d    
प॑तत्यनर्थे खलु जीवलोकः ।। ७.२४ ।।
   
प॑तति अन्र्थे खलु जीवलोकः ।। ७.२४ ।।
   
प॑तत्यनर्थे खलु जीवलोकः ।। ७.२४ ।।
   
प॑तति अन्र्थे खलु जीवलोकः ।। ७.२४ ।।

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
न॑ खल्वयं गर्हित एव यत्नो ।
   
खलु अयम् गर्हितः एव यत्नः
   
न॑ खल्वयं गर्हित एव यत्नो ।
   
खलु अयम् गर्हितः एव यत्नः

Verse: b    
यो॑ हीनमुत्सृज्य विशेषगामी ।
   
यः हीनम् उत्सृज्य विशेषगामी
   
यो॑ हीनमुत्सृज्य विशेषगामी ।
   
यः हीनम् उत्सृज्य विशेषगामी

Verse: c    
प्रा॑ज्ञैः समानेन परिश्रमेण ।
   
प्रा॑ज्ञैः समानेन परिश्रमेण
   
प्रा॑ज्ञैः समानेन परिश्रमेण ।
   
प्रा॑ज्ञैः समानेन परिश्रमेण

Verse: d    
का॑र्यं तु तद्यत्र पुनर्न कार्यम् ।। ७.२५ ।।
   
का॑र्यम् तु तत् यत्र पुनः कार्यम् ।। ७.२५ ।।
   
का॑र्यं तु तद्यत्र पुनर्न कार्यम् ।। ७.२५ ।।
   
का॑र्यम् तु तत् यत्र पुनः कार्यम् ।। ७.२५ ।।

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
श॑रीरपीडा तु यदीह धर्मः ।
   
श॑रीरपीडा तु यदि इह धर्मः
   
श॑रीरपीडा तु यदीह धर्मः ।
   
श॑रीरपीडा तु यदि इह धर्मः

Verse: b    
सु॑खं शरीरस्य भवत्यधर्मः ।
   
सु॑खम् शरीरस्य भवति अधर्मः
   
सु॑खं शरीरस्य भवत्यधर्मः ।
   
सु॑खम् शरीरस्य भवति अधर्मः

Verse: c    
ध॑र्मेण चाप्नोति सुखं परत्र ।
   
ध॑र्मेण आप्नोति सुखम् परत्र
   
ध॑र्मेण चाप्नोति सुखं परत्र ।
   
ध॑र्मेण आप्नोति सुखम् परत्र

Verse: d    
त॑स्मादधर्मं पलतीह धर्मः ।। ७.२६ ।।
   
त॑स्मात् अधर्मम् पलति इह धर्मः ।। ७.२६ ।।
   
त॑स्मादधर्मं पलतीह धर्मः ।। ७.२६ ।।
   
त॑स्मात् अधर्मम् पलति इह धर्मः ।। ७.२६ ।।

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
य॑तः शरीरं मनसो वशेन ।
   
य॑तः शरीरम् मनसः वशेन
   
य॑तः शरीरं मनसो वशेन ।
   
य॑तः शरीरम् मनसः वशेन

Verse: b    
प्र॑वर्ततेचापि निवर्ततेच ।
   
प्र॑वर्तते अपि निवर्तते
   
प्र॑वर्ततेवापि निवर्ततेवा ।
   
प्र॑वर्तते वा अपि निवर्तते वा

Verse: c    
यु॑क्तो दमश्चेतस एव तस्माच् ।
   
यु॑क्तः दमः चेतस एव तस्मात्
   
यु॑क्तो दमश्चेतस एव तस्माच् ।
   
यु॑क्तः दमः चेतस एव तस्मात्

Verse: d    
चि॑त्तादृते काष्ठसमं शरीरम् ।। ७.२७ ।।
   
चि॑त्तात् ऋते काष्ठसमम् शरीरम् ।। ७.२७ ।।
   
चि॑त्तादृते काष्ठसमं शरीरं ।। ७.२७ ।।
   
चि॑त्तात् ऋते काष्ठसमम् शरीरम् ।। ७.२७ ।।

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
आ॑हारशुद्ध्या यदि पुण्यमिष्टं ।
   
आ॑हारशुद्ध्या यदि पुण्यम् इष्टम्
   
आ॑हारशुद्ध्या यदि पुण्यमिष्टं ।
   
आ॑हारशुद्ध्या यदि पुण्यम् इष्टम्

Verse: b    
त॑स्मान्मृगाणामपि पुण्यमस्ति ।
   
त॑स्मात् मृगाणाम् अपि पुण्यम् अस्ति
   
त॑स्मान्मृगाणामपि पुण्यमस्ति ।
   
त॑स्मात् मृगाणाम् अपि पुण्यम् अस्ति

Verse: c    
ये॑ चापि बाह्याः पुरुषाः पलेभ्यो ।
   
ये अपि बाह्याः पुरुषाः पलेभ्यः
   
ये॑ चापि बाह्याः पुरुषाः पलेभ्यो ।
   
ये अपि बाह्याः पुरुषाः पलेभ्यः

Verse: d    
भा॑ग्यापराधेनपराङ्मुखार्थाः ।। ७.२८ ।।
   
भा॑ग्यअपराधेन पराङ्मुखअर्थाः ।। ७.२८ ।।
   
भा॑ग्यापराधेनपराङ्मुखत्वात् ।। ७.२८ ।।
   
भा॑ग्यअपराधेन पराङ्मुखत्वात् ।। ७.२८ ।।

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
दुः॑खे ऽभिसंधिस्त्वथ पुण्यहेतुः ।
   
दुः॑खे अभिसंधिः तु अथ पुण्यहेतुः
   
दुः॑खे ऽभिसंधिस्त्वथ पुण्यहेतुः ।
   
दुः॑खे अभिसंधिः तु अथ पुण्यहेतुः

Verse: b    
सु॑खे ऽपि कार्यो ननु सो ऽभिसंधिः ।
   
सु॑खे अपि कार्यः ननु सः अभिसंधिः
   
सु॑खे ऽपि कार्यो ननु सो ऽभिसंधिः ।
   
सु॑खे अपि कार्यः ननु सः अभिसंधिः

Verse: c    
अ॑थ प्रमाणं न सुखे ऽभिसंधिर् ।
   
अ॑थ प्रमाणम् सुखे अभिसंधिः
   
अ॑थ प्रमाणं न सुखे ऽभिसंधिर् ।
   
अ॑थ प्रमाणम् सुखे अभिसंधिः

Verse: d    
दुः॑खे प्रमाणं ननु नाभिसंधिः ।। ७.२९ ।।
   
दुः॑खे प्रमाणम् ननु अभिसंधिः ।। ७.२९ ।।
   
दुः॑खे प्रमाणं ननु नाभिसंधिः ।। ७.२९ ।।
   
दुः॑खे प्रमाणम् ननु अभिसंधिः ।। ७.२९ ।।

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
त॑थैव ये कर्मविशुद्धिहेतोः ।
   
त॑था एव ये कर्मविशुद्धिहेतोः
   
त॑थैव ये कर्मविशुद्धिहेतोः ।
   
त॑था एव ये कर्मविशुद्धिहेतोः

Verse: b    
स्पृ॑शन्त्यपस्तीर्थमिति प्रवृत्ताः ।
   
स्पृ॑शन्ति अपः तीर्थम् इति प्रवृत्ताः
   
स्पृ॑शंत्यपस्तीर्थमिति प्रवृत्ताः ।
   
स्पृ॑शन्ति अपः तीर्थम् इति प्रवृत्ताः

Verse: c    
त॑त्रापि तोषो हृदि केवलो ऽयं ।
   
त॑त्र अपि तोषः हृदि केवलः अयम्
   
त॑त्रापि तोषो हृदि केवलो ऽयं ।
   
त॑त्र अपि तोषः हृदि केवलः अयम्

Verse: d    
न॑ पावयिष्यन्ति हि पापमापः ।। ७.३० ।।
   
पावयिष्यन्ति हि पापम् आपः ।। ७.३० ।।
   
न॑ पावयिष्यंति हि पापमापः ।। ७.३० ।।
   
पावयिष्यन्ति हि पापम् आपः ।। ७.३० ।।

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
स्पृ॑ष्टं हि यद्यद्गुणवद्भिरम्भस् ।
   
स्पृ॑ष्टम् हि यत् यत् गुणवद्भिः अम्भः
   
स्पृ॑ष्टं हि यद्यद्गुणवद्भिरंभस् ।
   
स्पृ॑ष्टम् हि यत् यत् गुणवद्भिः अम्भः

Verse: b    
त॑त्तत्पृथिव्यां यदि तीर्थमिष्टम् ।
   
त॑त् तत् पृथिव्याम् यदि तीर्थम् इष्टम्
   
त॑त्तत्पृथिव्यां यदि तीर्थमिष्टम् ।
   
त॑त् तत् पृथिव्याम् यदि तीर्थम् इष्टम्

Verse: c    
त॑स्माद्गुणानेव परैमि तीर्थम् ।
   
त॑स्मात् गुणान् एव परैमि तीर्थम्
   
त॑स्माद्गुणानेव परैमि तीर्थम् ।
   
त॑स्मात् गुणान् एव परैमि तीर्थम्

Verse: d    
आ॑पस्तु निःसंशयमाप एव ।। ७.३१ ।।
   
आ॑पः तु निःसंशयम् आपः एव ।। ७.३१ ।।
   
आ॑पस्तु निःसंशयमाप एव ।। ७.३१ ।।
   
आ॑पः तु निःसंशयम् आपः एव ।। ७.३१ ।।

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
इ॑ति स्म तत्तद्बहुयुक्तियुक्तं ।
   
इ॑ति स्म तत् तत् बहुयुक्तियुक्तम्
   
इ॑ति स्म तत्तद्बहुयुक्तियुक्तं ।
   
इ॑ति स्म तत् तत् बहुयुक्तियुक्तम्

Verse: b    
ज॑गाद चास्तं च ययौ विवस्वान् ।
   
ज॑गाद अस्तम् ययौ विवस्वान्
   
ज॑गाद चास्तं च ययौ विवस्वान् ।
   
ज॑गाद अस्तम् ययौ विवस्वान्

Verse: c    
त॑तो हविर्धूमविवर्णवृक्षं ।
   
त॑तः हविर्धूमविवर्णवृक्षम्
   
त॑तो हविर्धूमविवर्णवृक्षं ।
   
त॑तः हविर्धूमविवर्णवृक्षम्

Verse: d    
त॑पःप्रशान्तं स वनं विवेश ।। ७.३२ ।।
   
त॑पःप्रशान्तम् वनम् विवेश ।। ७.३२ ।।
   
त॑पःप्रशांतं स वनं विवेश ।। ७.३२ ।।
   
त॑पःप्रशान्तम् वनम् विवेश ।। ७.३२ ।।

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
अ॑भ्युद्धृतप्रज्वलिताग्निहोत्रं ।
   
अ॑भ्युद्धृतप्रज्वलितअग्निहोत्रम्
   
अ॑भ्युद्धृतप्रज्वलिताग्निहोत्रं ।
   
अ॑भ्युद्धृतप्रज्वलितअग्निहोत्रम्

Verse: b    
कृ॑ताभिषेकर्षिजनावकीर्णम् ।
   
कृ॑तअभिषेकऋषिजनअवकीर्णम्
   
कृ॑ताभिषेकर्षिजनावकीर्णं ।
   
कृ॑तअभिषेकऋषिजनअवकीर्णम्

Verse: c    
जा॑प्यस्वनाकूजितदेवकोष्ठं ।
   
जा॑प्यस्वनआकूजितदेवकोष्ठम्
   
जा॑प्यस्वनाकूजितदेवकोष्ठं ।
   
जा॑प्यस्वनआकूजितदेवकोष्ठम्

Verse: d    
ध॑र्मस्य कर्मान्तमिव प्रवृत्तम् ।। ७.३३ ।।
   
ध॑र्मस्य कर्मअन्तम् इव प्रवृत्तम् ।। ७.३३ ।।
   
ध॑र्मस्य कर्मांतमिव प्रवृत्तं ।। ७.३३ ।।
   
ध॑र्मस्य कर्मअन्तम् इव प्रवृत्तम् ।। ७.३३ ।।

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
का॑श्चिन्निशास्तत्र निशाकराभः ।
   
का॑श्चित् निशाः तत्र निशाकरआभः
   
का॑श्चिन्निशास्तत्र निशाकराभः ।
   
का॑श्चित् निशाः तत्र निशाकरआभः

Verse: b    
प॑रीक्षमाणश्च तपांस्युवास ।
   
प॑रीक्षमाणः तपांसि उवास
   
प॑रीक्षमाणश्च तपांस्युवास ।
   
प॑रीक्षमाणः तपांसि उवास

Verse: c    
स॑र्वं परिक्षेप्य तपश्च मत्वा ।
   
स॑र्वम् परिक्षेप्य तपः मत्वा
   
स॑र्वं परिक्षेप्य तपश्च मत्वा ।
   
स॑र्वम् परिक्षेप्य तपः मत्वा

Verse: d    
त॑स्मात्तपःक्षेत्रतलाज्जगाम ।। ७.३४ ।।
   
त॑स्मात् तपःक्षेत्रतलात् जगाम ।। ७.३४ ।।
   
त॑स्मात्तपःक्षेत्रतलाज्जगाम ।। ७.३४ ।।
   
त॑स्मात् तपःक्षेत्रतलात् जगाम ।। ७.३४ ।।

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
अ॑न्वव्रजन्नाश्रमिणस्ततस्तं ।
   
अ॑न्वव्रजन् आश्रमिणः ततः तम्
   
अ॑न्वव्रजन्नाश्रमिणस्ततस्तं ।
   
अ॑न्वव्रजन् आश्रमिणः ततः तम्

Verse: b    
त॑द्रूपमाहात्म्यगतैर्मनोभिः ।
   
त॑द्रूपमाहात्म्यगतैः मनोभिः
   
त॑द्रूपमाहात्म्यगतैर्मनोभिः ।
   
त॑द्रूपमाहात्म्यगतैः मनोभिः

Verse: c    
दे॑शादनार्यैरभिभूयमानान् ।
   
दे॑शात् अन्ार्यैः अभिभूयमानात्
   
दे॑शादनार्यैरभिभूयमानान् ।
   
दे॑शात् अन्ार्यैः अभिभूयमानात्

Verse: d    
म॑हर्षयो धर्ममिवापयान्तम् ।। ७.३५ ।।
   
म॑हाऋषयः धर्मम् इव अपयान्तम् ।। ७.३५ ।।
   
म॑हर्षयो धर्ममिवापयान्तं ।। ७.३५ ।।
   
म॑हाऋषयः धर्मम् इव अपयान्तम् ।। ७.३५ ।।

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
त॑तो जटावल्कलचीरखेलांस् ।
   
त॑तः जटावल्कलचीरखेलान्
   
त॑तो जटावल्कलचीरखेलांस् ।
   
त॑तः जटावल्कलचीरखेलान्

Verse: b    
त॑पोधनांश्चैव स तान्ददर्श ।
   
त॑पोधनान् एव तान् ददर्श
   
त॑पोधनांश्चैव स तान्ददर्श ।
   
त॑पोधनान् एव तान् ददर्श

Verse: c    
त॑पांसि चैषाम्अनुरुध्यमानस् ।
   
त॑पांसि एषाम् अनुरुध्यमानः
   
त॑पांसि चैषाम्अनुबुध्यमानस् ।
   
त॑पांसि एषाम् अनुबुध्यमानः

Verse: d    
त॑स्थौ शिवे श्रीमतिवृक्षमूले ।। ७.३६ ।।
   
त॑स्थौ शिवे श्रीमति वृक्षमूले ।। ७.३६ ।।
   
त॑स्थौ शिवे श्रीमतिमार्गवृक्षे ।। ७.३६ ।।
   
त॑स्थौ शिवे श्रीमति मार्गवृक्षे ।। ७.३६ ।।

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
अ॑थोपसृत्याश्रमवासिनस्तं ।
   
अ॑था उपसृत्य आश्रमवासिनः तम्
   
अ॑थोपसृत्याश्रमवासिनस्तं ।
   
अ॑था उपसृत्य आश्रमवासिनः तम्

Verse: b    
म॑नुष्यवर्यं परिवार्य तस्थुः ।
   
म॑नुष्यवर्यम् परिवार्य तस्थुः
   
म॑नुष्यवर्यं परिवार्य तस्थुः ।
   
म॑नुष्यवर्यम् परिवार्य तस्थुः

Verse: c    
वृ॑द्धश्च तेषां बहुमानपूर्वं ।
   
वृ॑द्धः तेषाम् बहुमानपूर्वम्
   
वृ॑द्धश्च तेषां बहुमानपूर्वं ।
   
वृ॑द्धः तेषाम् बहुमानपूर्वम्

Verse: d    
क॑लेन साम्ना गिरमित्युवाच ।। ७.३७ ।।
   
क॑लेन साम्ना गिरम् इति उवाच ।। ७.३७ ।।
   
क॑लेन साम्ना गिरमित्युवाच ।। ७.३७ ।।
   
क॑लेन साम्ना गिरम् इति उवाच ।। ७.३७ ।।

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
त्व॑य्यागते पूर्ण इवाश्रमो ऽभूत् ।
   
त्व॑यि आगते पूर्णः इव आश्रमः अभूत्
   
त्व॑य्यागते पूर्ण इवाश्रमो ऽभूत् ।
   
त्व॑यि आगते पूर्णः इव आश्रमः अभूत्

Verse: b    
सं॑पद्यते शून्य इव प्रयाते ।
   
सं॑पद्यते शून्यः इव प्रयाते
   
सं॑पद्यते शून्य इव प्रयाते ।
   
सं॑पद्यते शून्यः इव प्रयाते

Verse: c    
त॑स्मादिमं नार्हसि तात हातुं ।
   
त॑स्मात् इमम् अर्हसि तात हातुम्
   
त॑स्मादिमं नार्हसि तात हातुं ।
   
त॑स्मात् इमम् अर्हसि तात हातुम्

Verse: d    
जि॑जीविषोर्देहमिवेष्टमायुः ।। ७.३८ ।।
   
जि॑जीविषोः देहम् इव इष्टम् आयुः ।। ७.३८ ।।
   
जि॑जीविषोर्देहमिवेष्टमायुः ।। ७.३८ ।।
   
जि॑जीविषोः देहम् इव इष्टम् आयुः ।। ७.३८ ।।

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
ब्र॑ह्मर्षिराजर्षिसुरर्षिजुष्टः ।
   
ब्र॑ह्मऋषिराजऋषिसुरऋषिजुष्टः
   
ब्र॑ह्मर्षिराजर्षिसुरर्षिजुष्टः ।
   
ब्र॑ह्मऋषिराजऋषिसुरऋषिजुष्टः

Verse: b    
पु॑ण्यः समीपे हिमवान्हि शैलः ।
   
पु॑ण्यः समीपे हिमवान् हि शैलः
   
पु॑ण्यः समीपे हिमवान्हि शैलः ।
   
पु॑ण्यः समीपे हिमवान् हि शैलः

Verse: c    
त॑पांसि तान्येव तपोधनानां ।
   
त॑पांसि तानि एव तपोधनानाम्
   
त॑पांसि तान्येव तपोधनानां ।
   
त॑पांसि तानि एव तपोधनानाम्

Verse: d    
य॑त्संनिकर्षाद्बहुलीभवन्ति ।। ७.३९ ।।
   
य॑त्संनिकर्षात् बहुलीभवन्ति ।। ७.३९ ।।
   
य॑त्संनिकर्षाद्बहुलीभवंति ।। ७.३९ ।।
   
य॑त्संनिकर्षात् बहुलीभवन्ति ।। ७.३९ ।।

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
ती॑र्थानि पुण्यान्यभितस्तथैव ।
   
ती॑र्थानि पुण्यानि अभितः तथा एव
   
ती॑र्थानि पुण्यान्यभितस्तथैव ।
   
ती॑र्थानि पुण्यानि अभितः तथा एव

Verse: b    
सो॑पानभूतानि नभस्तलस्य ।
   
सो॑पानभूतानि नभस्तलस्य
   
सो॑पानभूतानि नभस्तलस्य ।
   
सो॑पानभूतानि नभस्तलस्य

Verse: c    
जु॑ष्टानि धर्मात्मभिरात्मवद्भिर् ।
   
जु॑ष्टानि धर्मआत्मभिः आत्मवद्भिः
   
जु॑ष्टानि धर्मात्मभिरात्मवद्भिर् ।
   
जु॑ष्टानि धर्मआत्मभिः आत्मवद्भिः

Verse: d    
दे॑वर्षिभिश्चैव महर्षिभिश्च ।। ७.४० ।।
   
दे॑वऋषिभिः एव महाऋषिभिः ।। ७.४० ।।
   
दे॑वर्षिभिश्चैव महर्षिभिश्च ।। ७.४० ।।
   
दे॑वऋषिभिः एव महाऋषिभिः ।। ७.४० ।।

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
इ॑तश्च भूयः क्षममुत्तरैव ।
   
इ॑तः भूयः क्षमम् उत्तरा एव
   
इ॑तश्च भूयः क्षममुत्तरैव ।
   
इ॑तः भूयः क्षमम् उत्तरा एव

Verse: b    
दि॑क्सेवितुं धर्मविशेषहेतोः ।
   
दि॑क् सेवितुम् धर्मविशेषहेतोः
   
दि॑क्सेवितुं धर्मविशेषहेतोः ।
   
दि॑क् सेवितुम् धर्मविशेषहेतोः

Verse: c    
नतु क्षमं दक्षिणतो बुधेन ।
   
तु क्षमम् दक्षिणतः बुधेन
   
नहि क्षमं दक्षिणतो बुधेन ।
   
हि क्षमम् दक्षिणतः बुधेन

Verse: d    
प॑दं भवेदेकमपि प्रयातुम् ।। ७.४१ ।।
   
प॑दम् भवेत् एकम् अपि प्रयातुम् ।। ७.४१ ।।
   
प॑दं भवेदेकमपि प्रयातुं ।। ७.४१ ।।
   
प॑दम् भवेत् एकम् अपि प्रयातुम् ।। ७.४१ ।।

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
त॑पोवने ऽस्मिन्नथ निष्क्रियो वा ।
   
त॑पोवने अस्मिन् अथ निष्क्रियः वा
   
त॑पोवने ऽस्मिन्नथ निष्क्रियो वा ।
   
त॑पोवने अस्मिन् अथ निष्क्रियः वा

Verse: b    
सं॑कीर्णधर्मापतितो ऽशुचिर्वा ।
   
सं॑कीर्णधर्मआपतितः अशुचिः वा
   
सं॑कीर्णधर्मा पतितो ऽशुचिर्वा ।
   
सं॑कीर्णधर्मा पतितः अशुचिः वा

Verse: c    
दृ॑ष्टस्त्वया येन न ते विवत्सा ।
   
दृ॑ष्टः त्वया येन ते विवत्सा
   
दृ॑ष्टस्त्वया येन न ते विवत्सा ।
   
दृ॑ष्टः त्वया येन ते विवत्सा

Verse: d    
त॑द्ब्रूहि यावद्रुचितो ऽस्तु वासः ।। ७.४२ ।।
   
त॑त् ब्रूहि यावत् रुचितः अस्तु वासः ।। ७.४२ ।।
   
त॑द्ब्रूहि यावद्रुचितो ऽस्तु वासः ।। ७.४२ ।।
   
त॑त् ब्रूहि यावत् रुचितः अस्तु वासः ।। ७.४२ ।।

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
इ॑मे हि वाञ्छन्ति तपःसहायं ।
   
इ॑मे हि वाञ्छन्ति तपःसहायम्
   
इ॑मे हि वांछंति तपःसहायं ।
   
इ॑मे हि वाञ्छन्ति तपःसहायम्

Verse: b    
त॑पोनिधानप्रतिमं भवन्तम् ।
   
त॑पोनिधानप्रतिमम् भवन्तम्
   
त॑पोनिधानप्रतिमं भवंतं ।
   
त॑पोनिधानप्रतिमम् भवन्तम्

Verse: c    
वा॑सस्त्वया हीन्द्रसमेन सार्धं ।
   
वा॑सः त्वया हि इन्द्रसमेन सअर्धम्
   
वा॑सस्त्वया हींद्रसमेन सार्धं ।
   
वा॑सः त्वया हि इन्द्रसमेन सअर्धम्

Verse: d    
बृ॑हस्पतेरभ्युदयावहः स्यात् ।। ७.४३ ।।
   
बृ॑हस्पतेः अभ्युदयआवहः स्यात् ।। ७.४३ ।।
   
बृ॑हस्पतेरभ्युदयावहः स्यात् ।। ७.४३ ।।
   
बृ॑हस्पतेः अभ्युदयआवहः स्यात् ।। ७.४३ ।।

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
इ॑त्येवमुक्ते स तपस्विमध्ये ।
   
इ॑ति एवम् उक्ते तपस्विमध्ये
   
इ॑त्येवमुक्ते स तपस्विमध्ये ।
   
इ॑ति एवम् उक्ते तपस्विमध्ये

Verse: b    
त॑पस्विमुख्येन मनीषिमुख्यः ।
   
त॑पस्विमुख्येन मनीषिमुख्यः
   
त॑पस्विमुख्येन मनीषिमुख्यः ।
   
त॑पस्विमुख्येन मनीषिमुख्यः

Verse: c    
भ॑वप्रणाशाय कृतप्रतिज्ञः ।
   
भ॑वप्रणाशाय कृतप्रतिज्ञः
   
भ॑वप्रणाशाय कृतप्रतिज्ञः ।
   
भ॑वप्रणाशाय कृतप्रतिज्ञः

Verse: d    
स्वं॑ भावमन्तर्गतमाचचक्षे ।। ७.४४ ।।
   
स्व॑म् भावम् अन्तर्गतम् आचचक्षे ।। ७.४४ ।।
   
स्वं॑ भावमन्तर्गतमाचचक्षे ।। ७.४४ ।।
   
स्व॑म् भावम् अन्तर्गतम् आचचक्षे ।। ७.४४ ।।

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
ऋ॑ज्वात्मनां धर्मभृतां मुनीनाम् ।
   
ऋ॑ज्व्ात्मनाम् धर्मभृताम् मुनीनाम्
   
ऋ॑ज्वात्मनां धर्मभृतां मुनीनाम् ।
   
ऋ॑ज्व्ात्मनाम् धर्मभृताम् मुनीनाम्

Verse: b    
इ॑ष्टातिथित्वात्स्वजनोपमानाम् ।
   
इ॑ष्टअतिथित्वात् स्वजनौपमानाम्
   
इ॑ष्टातिथित्वात्स्वजनोपमानां ।
   
इ॑ष्टअतिथित्वात् स्वजनौपमानाम्

Verse: c    
ए॑वंविधैर्मां प्रति भावजातैः ।
   
ए॑वंविधैः माम् प्रति भावजातैः
   
ए॑वंविधैर्मां प्रति भावजातैः ।
   
ए॑वंविधैः माम् प्रति भावजातैः

Verse: d    
प्री॑तिःपरा मे जनितश्चमानः ।। ७.४५ ।।
   
प्री॑तिः परा मे जनितः मानः ।। ७.४५ ।।
   
प्री॑तिःपरात्मा जनितश्चमार्गः ।। ७.४५ ।।
   
प्री॑तिः परआत्मा जनितः मार्गः ।। ७.४५ ।।

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
स्नि॑ग्धाभिराभिर्हृदयंगमाभिः ।
   
स्नि॑ग्धाभिः आभिः हृदयंगमाभिः
   
स्नि॑ग्धाभिराभिर्हृदयंगमाभिः ।
   
स्नि॑ग्धाभिः आभिः हृदयंगमाभिः

Verse: b    
स॑मासतः स्नात इवास्मि वाग्भिः ।
   
स॑मासतः स्नातः इव अस्मि वाग्भिः
   
स॑मासतः स्नात इवास्मि वाग्भिः ।
   
स॑मासतः स्नातः इव अस्मि वाग्भिः

Verse: c    
र॑तिश्च मे धर्मनवग्रहस्य ।
   
र॑तिः मे धर्मनवग्रहस्य
   
र॑तिश्च मे धर्मनवग्रहस्य ।
   
र॑तिः मे धर्मनवग्रहस्य

Verse: d    
वि॑स्पन्दिता संप्रति भूय एव ।। ७.४६ ।।
   
वि॑स्पन्दिता संप्रति भूयः एव ।। ७.४६ ।।
   
वि॑स्पंदिता संप्रति भूय एव ।। ७.४६ ।।
   
वि॑स्पन्दिता संप्रति भूयः एव ।। ७.४६ ।।

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
ए॑वं प्रवृत्तान्भवतः शरण्यान् ।
   
ए॑वम् प्रवृत्तान् भवतः शरण्यान्
   
ए॑वं प्रवृत्तान्भवतः शरण्यान् ।
   
ए॑वम् प्रवृत्तान् भवतः शरण्यान्

Verse: b    
अ॑तीव संदर्शितपक्षपातान् ।
   
अ॑तिइव संदर्शितपक्षपातान्
   
अ॑तीव संदर्शितपक्षपातान् ।
   
अ॑तिइव संदर्शितपक्षपातान्

Verse: c    
या॑स्यामि हित्वेति ममापि दुःखं ।
   
या॑स्यामि हित्वा इति मम अपि दुःखम्
   
या॑स्यामि हित्वेति ममापि दुःखं ।
   
या॑स्यामि हित्वा इति मम अपि दुःखम्

Verse: d    
य॑थैव बन्धूंस्त्यजतस्तथैव ।। ७.४७ ।।
   
य॑था एव बन्धूंस् त्यजतः तथा एव ।। ७.४७ ।।
   
य॑थैव बंधूंस्त्यजतस्तथैव ।। ७.४७ ।।
   
य॑था एव बन्धूंस् त्यजतः तथा एव ।। ७.४७ ।।

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
स्व॑र्गाय युष्माकमयं तु धर्मो ।
   
स्व॑र्गाय युष्माकम् अयम् तु धर्मः
   
स्व॑र्गाय युष्माकमयं तु धर्मो ।
   
स्व॑र्गाय युष्माकम् अयम् तु धर्मः

Verse: b    
म॑माभिलाषस्त्वपुनर्भवाय ।
   
म॑म अभिलाषः तु अपुनर्भवाय
   
म॑माभिलाषस्त्वपुनर्भवाय ।
   
म॑म अभिलाषः तु अपुनर्भवाय

Verse: c    
अ॑स्मिन्वने येन न मे विवत्सा ।
   
अ॑स्मिन् वने येन मे विवत्सा
   
अ॑स्मिन्वने येन न मे विवत्सा ।
   
अ॑स्मिन् वने येन मे विवत्सा

Verse: d    
भि॑न्नः प्रवृत्त्या हि निवृत्तिधर्मः ।। ७.४८ ।।
   
भि॑न्नः प्रवृत्त्याः हि निवृत्तिधर्मः ।। ७.४८ ।।
   
भि॑न्नः प्रवृत्त्या हि निवृत्तिधर्मः ।। ७.४८ ।।
   
भि॑न्नः प्रवृत्त्याः हि निवृत्तिधर्मः ।। ७.४८ ।।

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
त॑न्नारतिर्मे न परापचारो ।
   
त॑त् अरतिः मे परअपचारः
   
त॑न्नारतिर्मे न परापचारो ।
   
त॑त् अरतिः मे परअपचारः

Verse: b    
व॑नादितो येन परिव्रजामि ।
   
व॑नात् इतः येन परिव्रजामि
   
व॑नादितो येन परिव्रजामि ।
   
व॑नात् इतः येन परिव्रजामि

Verse: c    
ध॑र्मे स्थिताः पूर्वयुगानुरूपे ।
   
ध॑र्मे स्थिताः पूर्वयुगअनुरूपे
   
ध॑र्मे स्थिताः पूर्वयुगानुरूपे ।
   
ध॑र्मे स्थिताः पूर्वयुगअनुरूपे

Verse: d    
स॑र्वे भवन्तो हि महर्षिकल्पाः ।। ७.४९ ।।
   
स॑र्वे भवन्तः हि महाऋषिकल्पाः ।। ७.४९ ।।
   
स॑र्वे भवन्तो हि महर्षिकल्पाः ।। ७.४९ ।।
   
स॑र्वे भवन्तः हि महाऋषिकल्पाः ।। ७.४९ ।।

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
त॑तो वचः सूनृतमर्थवच्च ।
   
त॑तः वचः सूनृतम् अर्थवत्
   
त॑तो वचः सूनृतमर्थवच्च ।
   
त॑तः वचः सूनृतम् अर्थवत्

Verse: b    
सु॑श्लक्ष्णमोजस्वि च गर्वितं च ।
   
सु॑श्लक्ष्णम् ओजस्वि गर्वितम्
   
सु॑श्लक्ष्णमोजस्वि च गर्वितं च ।
   
सु॑श्लक्ष्णम् ओजस्वि गर्वितम्

Verse: c    
श्रु॑त्वा कुमारस्य तपस्विनस्ते ।
   
श्रु॑त्वा कुमारस्य तपस्विनः ते
   
श्रु॑त्वा कुमारस्य तपस्विनस्ते ।
   
श्रु॑त्वा कुमारस्य तपस्विनः ते

Verse: d    
वि॑शेषयुक्तं बहुमानमीयुः ।। ७.५० ।।
   
वि॑शेषयुक्तम् बहुमानम् ईयुः ।। ७.५० ।।
   
वि॑शेषयुक्तं बहुमानमीयुः ।। ७.५० ।।
   
वि॑शेषयुक्तम् बहुमानम् ईयुः ।। ७.५० ।।

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
क॑श्चिद्द्विजस्तत्र तु भस्मशायी ।
   
क॑श्चित् द्विजः तत्र तु भस्मशायी
   
क॑श्चिद्द्विजस्तत्र तु भस्मशायी ।
   
क॑श्चित् द्विजः तत्र तु भस्मशायी

Verse: b    
प्रां॑शुः शिखी दारवचीरवासाः ।
   
प्र॑अंशुः शिखी दारवचीरवासाः
   
प्रां॑शुः शिखी दारवचीरवासाः ।
   
प्र॑अंशुः शिखी दारवचीरवासाः

Verse: c    
आ॑पिङ्गलाक्षस्तनुदीर्घघोणः ।
   
आ॑पिङ्गलअक्षः तनुदीर्घघोणः
   
आ॑पिंगलाक्षस्तनुदीर्घघोणः ।
   
आ॑पिङ्गलअक्षः तनुदीर्घघोणः

Verse: d    
कु॑ण्डैकहस्तो गिरमित्युवाच ।। ७.५१ ।।
   
कु॑ण्डएकहस्तः गिरम् इति उवाच ।। ७.५१ ।।
   
कुं॑डोदहस्तो गिरमित्युवाच ।। ७.५१ ।।
   
कु॑ण्डौदहस्तः गिरम् इति उवाच ।। ७.५१ ।।

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
धी॑मन्नुदारः खलु निश्चयस्ते ।
   
धी॑मन् उदारः खलु निश्चयः ते
   
धी॑मन्नुदारः खलु निश्चयस्ते ।
   
धी॑मन् उदारः खलु निश्चयः ते

Verse: b    
य॑स्त्वं युवा जन्मनि दृष्टदोषः ।
   
यः त्वम् युवा जन्मनि दृष्टदोषः
   
य॑स्त्वं युवा जन्मनि दृष्टदोषः ।
   
यः त्वम् युवा जन्मनि दृष्टदोषः

Verse: c    
स्व॑र्गापवर्गौ हि विचार्य सम्यग् ।
   
स्व॑र्गअपवर्गौ हि विचार्य सम्यक्
   
स्व॑र्गापवर्गौ हि विचार्य सम्यग् ।
   
स्व॑र्गअपवर्गौ हि विचार्य सम्यक्

Verse: d    
य॑स्यापवर्गे मतिरस्ति सो ऽस्ति ।। ७.५२ ।।
   
य॑स्य अपवर्गे मतिः अस्ति सः अस्ति ।। ७.५२ ।।
   
य॑स्यापवर्गे मतिरस्ति सो ऽस्ति ।। ७.५२ ।।
   
य॑स्य अपवर्गे मतिः अस्ति सः अस्ति ।। ७.५२ ।।

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
य॑ज्ञैस्तपोभिर्नियमैश्च तैस्तैः ।
   
य॑ज्ञैः तपोभिः नियमैः तैः तैः
   
य॑ज्ञैस्तपोभिर्नियमैश्च तैस्तैः ।
   
य॑ज्ञैः तपोभिः नियमैः तैः तैः

Verse: b    
स्व॑र्गं यियासन्ति हि रागवन्तः ।
   
स्व॑र्गम् यियासन्ति हि रागवन्तः
   
स्व॑र्गं यियासंति हि रागवंतः ।
   
स्व॑र्गम् यियासन्ति हि रागवन्तः

Verse: c    
रा॑गेण सार्धं रिपुणेव युद्ध्वा ।
   
रा॑गेण सअर्धम् रिपुणा इव युद्ध्वा
   
रा॑गेण सार्धं रिपुणेव युद्ध्वा ।
   
रा॑गेण सअर्धम् रिपुणा इव युद्ध्वा

Verse: d    
मो॑क्षं परीप्सन्ति तु सत्त्ववन्तः ।। ७.५३ ।।
   
मो॑क्षम् परीप्सन्ति तु सत्त्ववन्तः ।। ७.५३ ।।
   
मो॑क्षं परीप्संति तु सत्त्ववंतः ।। ७.५३ ।।
   
मो॑क्षम् परीप्सन्ति तु सत्त्ववन्तः ।। ७.५३ ।।

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
त॑द्बुद्धिरेषा यदि निश्चिता ते ।
   
त॑द्बुद्धिः एषा यदि निश्चिता ते
   
त॑द्बुद्धिरेषा यदि निश्चिता ते ।
   
त॑द्बुद्धिः एषा यदि निश्चिता ते

Verse: b    
तू॑र्णं भवान्गच्छतु विन्ध्याकोष्ठम् ।
   
तू॑र्णम् भवान् गच्छतु विन्ध्याकोष्ठम्
   
तू॑र्णं भवान्गच्छतु विंध्याकोष्ठं ।
   
तू॑र्णम् भवान् गच्छतु विन्ध्याकोष्ठम्

Verse: c    
अ॑सौ मुनिस्तत्र वसत्यराडो ।
   
अ॑सौ मुनिः तत्र वसति अराडः
   
अ॑सौ मुनिस्तत्र वसत्यराडो ।
   
अ॑सौ मुनिः तत्र वसति अराडः

Verse: d    
यो॑ नैष्ठिके श्रेयसि लब्धचक्षुः ।। ७.५४ ।।
   
यः नैष्ठिके श्रेयसि लब्धचक्षुः ।। ७.५४ ।।
   
यो॑ नैष्ठिके श्रेयसि लब्धचक्षुः ।। ७.५४ ।।
   
यः नैष्ठिके श्रेयसि लब्धचक्षुः ।। ७.५४ ।।

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
त॑स्माद्भवाञ्छ्रोष्यति तत्त्वमार्गं ।
   
त॑स्मात् भवात् श्रोष्यति तत्त्वमार्गम्
   
त॑स्माद्भवाञ्छ्रोष्यति तत्त्वमार्गं ।
   
त॑स्मात् भवात् श्रोष्यति तत्त्वमार्गम्

Verse: b    
स॑त्यां रुचौ संप्रतिपत्स्यते च ।
   
स॑त्याम् रुचौ संप्रतिपत्स्यते
   
स॑त्यां रुचौ संप्रतिपत्स्यते च ।
   
स॑त्याम् रुचौ संप्रतिपत्स्यते

Verse: c    
य॑था तु पश्यामि मतिस्तथैषा ।
   
य॑था तु पश्यामि मतिः तथा एषा
   
य॑था तु पश्यामि मतिस्तवैषा ।
   
य॑था तु पश्यामि मतिः तव एषा

Verse: d    
त॑स्यापि यास्यत्यवधूय बुद्धिम् ।। ७.५५ ।।
   
त॑स्य अपि यास्यति अवधूय बुद्धिम् ।। ७.५५ ।।
   
त॑स्यापि यास्यत्यवधूय बुद्धिं ।। ७.५५ ।।
   
त॑स्य अपि यास्यति अवधूय बुद्धिम् ।। ७.५५ ।।

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
स्प॑ष्टोच्चघोणं विपुलायताक्षं ।
   
स्प॑ष्टौच्चघोणम् विपुलआयतअक्षम्
   
पु॑ष्टाश्वघोणं विपुलायताक्षं ।
   
पु॑ष्टअश्वघोणम् विपुलआयतअक्षम्

Verse: b    
ता॑म्राधरौष्ठं सिततीक्ष्णदंष्ट्रम् ।
   
ता॑म्रअधरओष्ठम् सिततीक्ष्णदंष्ट्रम्
   
ता॑म्राधरौष्ठं सिततीक्ष्णदंष्ट्रं ।
   
ता॑म्रअधरओष्ठम् सिततीक्ष्णदंष्ट्रम्

Verse: c    
इ॑दं हि वक्त्रं तनुरक्तजिह्वं ।
   
इ॑दम् हि वक्त्रम् तनुरक्तजिह्वम्
   
इ॑दं हि वक्त्रं तनुरक्तजिह्वं ।
   
इ॑दम् हि वक्त्रम् तनुरक्तजिह्वम्

Verse: d    
ज्ञे॑यार्णवं पास्यति कृत्स्नमेव ।। ७.५६ ।।
   
ज्ञे॑यअर्णवम् पास्यति कृत्स्नम् एव ।। ७.५६ ।।
   
ज्ञे॑यार्णवं पास्यति कृत्स्नमेव ।। ७.५६ ।।
   
ज्ञे॑यअर्णवम् पास्यति कृत्स्नम् एव ।। ७.५६ ।।

Strophe in ed. EHJ: 57 
Strophe in ed. EBC: 57 
Verse: a    
ग॑म्भीरता या भवतस्त्वगाधा ।
   
ग॑म्भीरता या भवतः तु अगाधा
   
गं॑भीरता या भवतस्त्वगाधा ।
   
ग॑म्भीरता या भवतः तु अगाधा

Verse: b    
या॑ दीप्तता यानि च लक्षणानि ।
   
या दीप्तता यानि लक्षणानि
   
या॑ दीप्तता यानि च लक्षणानि ।
   
या दीप्तता यानि लक्षणानि

Verse: c    
आ॑चार्यकं प्राप्स्यसि तत्प्र्ठिव्यां ।
   
आ॑चार्यकम् प्राप्स्यसि तत् प्र्ठिव्याम्
   
आ॑चार्यकं प्राप्स्यसि तत्प्र्ठिव्यां ।
   
आ॑चार्यकम् प्राप्स्यसि तत् प्र्ठिव्याम्

Verse: d    
य॑न्नर्षिभिः पूर्वयुगे ऽप्यवाप्तम् ।। ७.५७ ।।
   
य॑त् ऋषिभिः पूर्वयुगे अपि अवाप्तम् ।। ७.५७ ।।
   
य॑न्नर्षिभिः पूर्वयुगे ऽप्यवाप्तं ।। ७.५७ ।।
   
य॑त् ऋषिभिः पूर्वयुगे अपि अवाप्तम् ।। ७.५७ ।।

Strophe in ed. EHJ: 58 
Strophe in ed. EBC: 58 
Verse: a    
प॑रममिति ततो नृपात्मजस् ।
   
प॑रमम् इति ततः नृपआत्मजः
   
प॑रममिति ततो नृपात्मजस् ।
   
प॑रमम् इति ततः नृपआत्मजः

Verse: b    
त॑मृषिजनं प्रतिनन्द्य निर्ययौ ।
   
त॑म् ऋषिजनम् प्रतिनन्द्य निर्ययौ
   
त॑मृषिजनं प्रतिनंद्य निर्ययौ ।
   
त॑म् ऋषिजनम् प्रतिनन्द्य निर्ययौ

Verse: c    
वि॑धिवदनुविधाय ते ऽपि तं ।
   
वि॑धिवत् अनुविधाय ते अपि तम्
   
वि॑धिवदनुविधाय ते ऽपि तं ।
   
वि॑धिवत् अनुविधाय ते अपि तम्

Verse: d    
प्र॑विविशुराश्रमिणस्तपोवनम् ।। ७.५८ ।।
   
प्र॑विविशुः आश्रमिणः तपोवनम् ।। ७.५८ ।।
   
प्र॑विविशुराश्रमिणस्तपोवनं ।। ७.५८ ।।
   
प्र॑विविशुः आश्रमिणः तपोवनम् ।। ७.५८ ।।


इ॑तिबुद्धचरिते महाकाव्ये तपोवनप्रवेशो+ नाम सप्तमः सर्गः ।। ७ ।।
इ॑तिश्रीबुद्धचरिते महाकाव्ये तपोवनप्रवेशो+ नाम सप्तमः सर्गः ।। ७ ।।



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.