TITUS
Asvaghosa, Buddhacarita
Part No. 13
Previous part

Ucchvasa: 13 
Strophe in ed. EHJ: 1 
Strophe in ed. EBC: 1 
Verse: a     त॑स्मिन्विमोक्षाय कृतप्रतिज्ञे ।
   
त॑स्मिन् विमोक्षाय कृतप्रतिज्ञे
   
त॑स्मिं च बोधाय कृतप्रतिज्ञे ।
   
त॑स्मिन् बोधाय कृतप्रतिज्ञे

Verse: b    
रा॑जर्षिवंशप्रभवे महर्षौ ।
   
रा॑जऋषिवंशप्रभवे महाऋषौ
   
रा॑जर्षिवंशप्रभवे महर्षौ ।
   
रा॑जऋषिवंशप्रभवे महाऋषौ

Verse: c    
त॑त्रोपविष्टे प्रजहर्ष लोकस् ।
   
त॑त्रा उपविष्टे प्रजहर्ष लोकः
   
त॑त्रोपविष्टे प्रजहर्ष लोकस् ।
   
त॑त्रा उपविष्टे प्रजहर्ष लोकः

Verse: d    
त॑त्रास सद्धर्मरिपुस्तु मारः ।। १३.१ ।।
   
त॑त्रास सद्धर्मरिपुः तु मारः ।। १३.१ ।।
   
त॑त्रास सद्धर्मरिपुस्तु मारः ।। १३.१ ।।
   
त॑त्रास सद्धर्मरिपुः तु मारः ।। १३.१ ।।

Strophe in ed. EHJ: 2 
Strophe in ed. EBC: 2 
Verse: a    
यं॑ कामदेवं प्रवदन्ति लोके ।
   
य॑म् कामदेवम् प्रवदन्ति लोके
   
यं॑ कामदेवं प्रवदंति लोके ।
   
य॑म् कामदेवम् प्रवदन्ति लोके

Verse: b    
चि॑त्रायुधं पुष्पशरं तथैव ।
   
चि॑त्रआयुधम् पुष्पशरम् तथा एव
   
चि॑त्रायुधं पुष्पशरं तथैव ।
   
चि॑त्रआयुधम् पुष्पशरम् तथा एव

Verse: c    
का॑मप्रचाराधिपतिं तमेव ।
   
का॑मप्रचारअधिपतिम् तम् एव
   
का॑मप्रचाराधिपतिं तमेव ।
   
का॑मप्रचारअधिपतिम् तम् एव

Verse: d    
मो॑क्षद्विषं मारमुदाहरन्ति ।। १३.२ ।।
   
मो॑क्षद्विषम् मारम् उदाहरन्ति ।। १३.२ ।।
   
मो॑क्षद्विषं मारमुदाहरंति ।। १३.२ ।।
   
मो॑क्षद्विषम् मारम् उदाहरन्ति ।। १३.२ ।।

Strophe in ed. EHJ: 3 
Strophe in ed. EBC: 3 
Verse: a    
त॑स्यात्मजा विभ्रमहर्षदर्पास् ।
   
त॑स्यआत्मजाः विभ्रमहर्षदर्पाः
   
त॑स्यात्मजा विभ्रमहर्षदर्पास् ।
   
त॑स्यआत्मजाः विभ्रमहर्षदर्पाः

Verse: b    
ति॑स्रोऽरतिप्रीतितृषश् च कन्याः ।
   
ति॑स्रः अरतिप्रीतितृषः कन्याः
   
ति॑स्रोरतिप्रीतितृषश् च कन्याः ।
   
ति॑स्रः रतिप्रीतितृषः कन्याः

Verse: c    
प॑प्रच्छुरेनं मनसो विकारं ।
   
प॑प्रच्छुः एनम् मनसः विकारम्
   
प॑प्रच्छुरेनं मनसो विकारं ।
   
प॑प्रच्छुः एनम् मनसः विकारम्

Verse: d    
स॑ तांश्च ताश्चैव वचोऽभ्युवाच ।। १३.३ ।।
   
तान् ताः एव वचः अभ्युवाच ।। १३.३ ।।
   
स॑ तांश्च ताश्चैव वचोबभाषे ।। १३.३ ।।
   
तान् ताः एव वचः बभाषे ।। १३.३ ।।

Strophe in ed. EHJ: 4 
Strophe in ed. EBC: 4 
Verse: a    
अ॑सौ मुनिर्निश्चयवर्म बिभ्रत् ।
   
अ॑सौ मुनिः निश्चयवर्म बिभ्रत्
   
अ॑सौ मुनिर्निश्चयवर्म बिभ्रत् ।
   
अ॑सौ मुनिः निश्चयवर्म बिभ्रत्

Verse: b    
स॑त्त्वायुधं बुद्धिशरं विकृष्य ।
   
स॑त्त्वआयुधम् बुद्धिशरम् विकृष्य
   
स॑त्त्वायुधं बुद्धिशरं विकृष्य ।
   
स॑त्त्वआयुधम् बुद्धिशरम् विकृष्य

Verse: c    
जि॑गीषुरास्ते विषयान्मदीयान् ।
   
जि॑गीषुः आस्ते विषयान् मदीयान्
   
जि॑गीषुरास्ते विषयान्मदीयान् ।
   
जि॑गीषुः आस्ते विषयान् मदीयान्

Verse: d    
त॑स्मादयं मे मनसो विषादः ।। १३.४ ।।
   
त॑स्मात् अयम् मे मनसः विषादः ।। १३.४ ।।
   
त॑स्मादयं मे मनसो विषादः ।। १३.४ ।।
   
त॑स्मात् अयम् मे मनसः विषादः ।। १३.४ ।।

Strophe in ed. EHJ: 5 
Strophe in ed. EBC: 5 
Verse: a    
य॑दि ह्यसौ मामभिभूय याति ।
   
य॑दि हि असौ माम् अभिभूय याति
   
य॑दि ह्यसौ मामभिभूय याति ।
   
य॑दि हि असौ माम् अभिभूय याति

Verse: b    
लो॑काय चाख्यात्यपवर्गमार्गम् ।
   
लो॑काय आख्याति अपवर्गमार्गम्
   
लो॑काय चाख्यात्यपवर्गमार्गं ।
   
लो॑काय आख्याति अपवर्गमार्गम्

Verse: c    
शू॑न्यस्ततो ऽयं विषयो ममाद्य ।
   
शू॑न्यः ततः अयम् विषयः मम अद्य
   
शू॑न्यस्ततो ऽयं विषयो ममाद्य ।
   
शू॑न्यः ततः अयम् विषयः मम अद्य

Verse: d    
वृ॑त्ताच्च्युतस्येव विदेहभर्तुः ।। १३.५ ।।
   
वृ॑त्तात् च्युतस्य इव विदेहभर्तुः ।। १३.५ ।।
   
वृ॑त्ताच्च्युतस्येव विदेहभर्तुः ।। १३.५ ।।
   
वृ॑त्तात् च्युतस्य इव विदेहभर्तुः ।। १३.५ ।।

Strophe in ed. EHJ: 6 
Strophe in ed. EBC: 6 
Verse: a    
त॑द्यावदेवैष न लब्धचक्षुर् ।
   
त॑त् यावत् एव एष लब्धचक्षुः
   
त॑द्यावदेवैष न लब्धचक्षुर् ।
   
त॑त् यावत् एव एष लब्धचक्षुः

Verse: b    
म॑द्गोचरे तिष्ठति यावदेव ।
   
म॑द्गोचरे तिष्ठति यावत् एव
   
म॑द्गोचरे तिष्ठति यावदेव ।
   
म॑द्गोचरे तिष्ठति यावत् एव

Verse: c    
या॑स्यामि तावद्व्रतमस्य भेत्तुं ।
   
या॑स्यामि तावत् व्रतम् अस्य भेत्तुम्
   
या॑स्यामि तावद्व्रतमस्य भेत्तुं ।
   
या॑स्यामि तावत् व्रतम् अस्य भेत्तुम्

Verse: d    
से॑तुं नदीवेगइवातिवृद्धः ।। १३.६ ।।
   
से॑तुम् नदीवेगः इव अतिवृद्धः ।। १३.६ ।।
   
से॑तुं नदीवेगइवाभिवृद्धः ।। १३.६ ।।
   
से॑तुम् नदीवेगः इव अभिवृद्धः ।। १३.६ ।।

Strophe in ed. EHJ: 7 
Strophe in ed. EBC: 7 
Verse: a    
त॑तो धनुः पुष्पमयं गृहीत्वा ।
   
त॑तः धनुः पुष्पमयम् गृहीत्वा
   
त॑तो धनुः पुष्पमयं गृहीत्वा ।
   
त॑तः धनुः पुष्पमयम् गृहीत्वा

Verse: b    
श॑रान्जगन्मोहकरांश् च पञ्च ।
   
श॑रान् जगन्मोहकरान् पञ्च
   
श॑रांस्तथा मोहकरांश् च पंच ।
   
श॑रांस् तथा मोहकरान् पञ्च

Verse: c    
सो॑ ऽश्वत्थमूलं ससुतो ऽभ्यगच्छद् ।
   
सः अश्वत्थमूलम् ससुतः अभ्यगच्छत्
   
सो॑ ऽश्वत्थमूलं ससुतो ऽभ्यगच्छद् ।
   
सः अश्वत्थमूलम् ससुतः अभ्यगच्छत्

Verse: d    
अ॑स्वास्थ्यकारी मनसः प्रजानाम् ।। १३.७ ।।
   
अ॑स्वास्थ्यकारी मनसः प्रजानाम् ।। १३.७ ।।
   
अ॑स्वास्थ्यकारी मनसः प्रजानां ।। १३.७ ।।
   
अ॑स्वास्थ्यकारी मनसः प्रजानाम् ।। १३.७ ।।

Strophe in ed. EHJ: 8 
Strophe in ed. EBC: 8 
Verse: a    
अ॑थ प्रशान्तं मुनिमासनस्थं ।
   
अ॑थ प्रशान्तम् मुनिम् आसनस्थम्
   
अ॑थ प्रशांतं मुनिमासनस्थं ।
   
अ॑थ प्रशान्तम् मुनिम् आसनस्थम्

Verse: b    
पा॑रं तितीर्षुं भवसागरस्य ।
   
पा॑रम् तितीर्षुम् भवसागरस्य
   
पा॑रं तितीर्षुं भवसागरस्य ।
   
पा॑रम् तितीर्षुम् भवसागरस्य

Verse: c    
वि॑षज्य सव्यं करमायुधाग्रे ।
   
वि॑षज्य सव्यम् करम् आयुधअग्रे
   
वि॑षज्य सव्यं करमायुधाग्रे ।
   
वि॑षज्य सव्यम् करम् आयुधअग्रे

Verse: d    
क्री॑डन् शरेणेदमुवाच मारः ।। १३.८ ।।
   
क्री॑डत् शरेण इदम् उवाच मारः ।। १३.८ ।।
   
क्री॑डञ् शरेणेदमुवाच मारः ।। १३.८ ।।
   
क्री॑डत् शरेण इदम् उवाच मारः ।। १३.८ ।।

Strophe in ed. EHJ: 9 
Strophe in ed. EBC: 9 
Verse: a    
उ॑त्तिष्ठ भोः क्षत्रिय मृत्युभीत ।
   
उ॑त्तिष्ठ भोः क्षत्रिय मृत्युभीत
   
उ॑त्तिष्ठ भोः क्षत्रिय मृत्युभीत ।
   
उ॑त्तिष्ठ भोः क्षत्रिय मृत्युभीत

Verse: b    
च॑र स्वधर्मं त्यज मोक्षधर्मम् ।
   
च॑र स्वधर्मम् त्यज मोक्षधर्मम्
   
व॑रस्व धर्मं त्यज मोक्षधर्मं ।
   
व॑रस्व धर्मम् त्यज मोक्षधर्मम्

Verse: c    
बा॑णैश् चयज्ञैश्च विनीयलोकं ।
   
बा॑णैः यज्ञैः विनीय लोकम्
   
वा॑णैश् चxxx विनीयलोकान् ।
   
वा॑णैः xxx विनीय लोकान्

Verse: d    
लो॑कात्पदं प्राप्नुहि वासवस्य ।। १३.९ ।।
   
लो॑कात् पदम् प्राप्नुहि वासवस्य ।। १३.९ ।।
   
लो॑कान्परान् प्राप्नुहि वासवस्य ।। १३.९ ।।
   
लो॑कान् परान् प्राप्नुहि वासवस्य ।। १३.९ ।।

Strophe in ed. EHJ: 10 
Strophe in ed. EBC: 10 
Verse: a    
प॑न्था हि निर्यातुमयं यशस्यो ।
   
प॑न्था हि निर्यातुम् अयम् यशस्यः
   
पं॑था हि निर्यातुमयं यशस्यो ।
   
प॑न्था हि निर्यातुम् अयम् यशस्यः

Verse: b    
यो॑ वाहितः पूर्वतमैर्नरेन्द्रैः ।
   
यः वाहितः पूर्वतमैः नरैन्द्रैः
   
यो॑ वाहितः पूर्वतमैर्नरेंद्रैः ।
   
यः वाहितः पूर्वतमैः नरैन्द्रैः

Verse: c    
जा॑तस्य राजर्षिकुले विशाले ।
   
जा॑तस्य राजऋषिकुले विशाले
   
जा॑तस्य राजर्षिकुले विशाले ।
   
जा॑तस्य राजऋषिकुले विशाले

Verse: d    
भै॑क्षाकमश्लाघ्यमिदं प्रपत्तुम् ।। १३.१० ।।
   
भै॑क्षाकम् अश्लाघ्यम् इदम् प्रपत्तुम् ।। १३.१० ।।
   
भै॑क्षाकमश्लाघ्यमिदं प्रपत्तुं ।। १३.१० ।।
   
भै॑क्षाकम् अश्लाघ्यम् इदम् प्रपत्तुम् ।। १३.१० ।।

Strophe in ed. EHJ: 11 
Strophe in ed. EBC: 11 
Verse: a    
अ॑थाद्य नोत्तिष्ठसिनिश्चितात्मन् ।
   
अ॑थ अद्य ना उत्तिष्ठसि निश्चितआत्मन्
   
अ॑थाद्य नोत्तिष्ठसिनिश्चितात्मा ।
   
अ॑थ अद्य ना उत्तिष्ठसि निश्चितआत्मा

Verse: b    
भ॑व स्थिरो मा विमुचः प्रतिज्ञाम् ।
   
भ॑व स्थिरः मा विमुचः प्रतिज्ञाम्
   
भ॑व स्थिरो मा विमुचः प्रतिज्ञा ।
   
भ॑व स्थिरः मा विमुचः प्रतिज्ञाम्

Verse: c    
म॑योद्यतो ह्येष शरः स एव ।
   
म॑या उद्यतः हि एष शरः एव
   
म॑योद्यतो ह्येष शरः स एव ।
   
म॑या उद्यतः हि एष शरः एव

Verse: d    
यःशूर्पके मीनरिपौ विमुक्तः ।। १३.११ ।।
   
यः शूर्पके मीनरिपौ विमुक्तः ।। १३.११ ।।
   
यःसूर्यके मीनरिपौ विमुक्तः ।। १३.११ ।।
   
यः सूर्यके मीनरिपौ विमुक्तः ।। १३.११ ।।

Strophe in ed. EHJ: 12 
Strophe in ed. EBC: 12 
Verse: a    
स्पृ॑ष्टः स चानेन कथंचिऐडः ।
   
स्पृ॑ष्टः अनेन कथंचित् ऐडः
   
पृ॑ष्टः स चानेन कथंचिऐडः ।
   
पृ॑ष्टः अनेन कथंचित् ऐडः

Verse: b    
सो॑मस्य नप्ताप्यभवद्विचित्तः ।
   
सो॑मस्य नप्ता अपि अभवत् विचित्तः
   
सो॑मस्य नप्ताप्यभवद्विचित्तः ।
   
सो॑मस्य नप्ता अपि अभवत् विचित्तः

Verse: c    
स॑ चाभवच्छंतनुर् अस्वतन्त्रः ।
   
अभवत् शंतनुः अस्वतन्त्रः
   
स॑ चाभवच्छांतनुर् अस्वतंत्रः ।
   
अभवत् शांतनुः अस्वतन्त्रः

Verse: d    
क्षी॑णे युगे किंबत दुर्बलो ऽन्यः ।। १३.१२ ।।
   
क्षी॑णे युगे किम् बत दुर्बलः अन्यः ।। १३.१२ ।।
   
क्षी॑णे युगे किंवत दुर्बलो ऽन्यः ।। १३.१२ ।।
   
क्षी॑णे युगे किम् वत दुर्बलः अन्यः ।। १३.१२ ।।

Strophe in ed. EHJ: 13 
Strophe in ed. EBC: 13 
Verse: a    
त॑त्क्षिप्रमुत्तिष्ठ लभस्व संज्ञां ।
   
त॑त् क्षिप्रम् उत्तिष्ठ लभस्व संज्ञाम्
   
त॑त्क्षिप्रमुत्तिष्ठ लभस्व संज्ञां ।
   
त॑त् क्षिप्रम् उत्तिष्ठ लभस्व संज्ञाम्

Verse: b    
बा॑णो ह्ययं तिष्ठति लेलिहानः ।
   
बा॑णः हि अयम् तिष्ठति लेलिहानः
   
वा॑णो ह्ययं तिष्ठति लेलिहानः ।
   
वा॑णः हि अयम् तिष्ठति लेलिहानः

Verse: c    
प्रि॑याविधेयेषु रतिप्रियेषु ।
   
प्रि॑याविधेयेषु रतिप्रियेषु
   
प्रि॑याविधेयेषु रतिप्रियेषु ।
   
प्रि॑याविधेयेषु रतिप्रियेषु

Verse: d    
यं॑ चक्रवाकेष्व्इव नोत्सृजामि ।। १३.१३ ।।
   
य॑म् चक्रवाकेषु इव ना उत्सृजामि ।। १३.१३ ।।
   
यं॑ चक्रवाकेष्व्अपि नोत्सृजामि ।। १३.१३ ।।
   
य॑म् चक्रवाकेषु अपि ना उत्सृजामि ।। १३.१३ ।।

Strophe in ed. EHJ: 14 
Strophe in ed. EBC: 14 
Verse: a    
इ॑त्येवमुक्तो ऽपि यदा निरास्थो ।
   
इ॑ति एवम् उक्तः अपि यदा निर्ास्थः
   
इ॑त्येवमुक्तो ऽपि यदा निरास्थो ।
   
इ॑ति एवम् उक्तः अपि यदा निर्ास्थः

Verse: b    
नै॑वासनं शाक्यमुनिर्बिभेद ।
   
एव आसनम् शाक्यमुनिः बिभेद
   
नै॑वासनं शाक्यमुनिर्बिभेद ।
   
एव आसनम् शाक्यमुनिः बिभेद

Verse: c    
श॑रं ततो ऽस्मै विससर्ज मारः ।
   
श॑रम् ततः अस्मै विससर्ज मारः
   
श॑रं ततो ऽस्मै विससर्ज मारः ।
   
श॑रम् ततः अस्मै विससर्ज मारः

Verse: d    
क॑न्याश्च कृत्वा पुरतः सुतांश्च ।। १३.१४ ।।
   
क॑न्याः कृत्वा पुरतः सुतान् ।। १३.१४ ।।
   
क॑न्याश्च कृत्वा पुरतः सुतांश्च ।। १३.१४ ।।
   
क॑न्याः कृत्वा पुरतः सुतान् ।। १३.१४ ।।

Strophe in ed. EHJ: 15 
Strophe in ed. EBC: 15 
Verse: a    
त॑स्मिंस्तुबाणे ऽपि स विप्रमुक्ते ।
   
त॑स्मिंस् तु बाणे अपि विप्रमुक्ते
   
त॑स्मिंस्तुवाणे ऽपि स विप्रमुक्ते ।
   
त॑स्मिंस् तु वाणे अपि विप्रमुक्ते

Verse: b    
च॑कार नास्थां न धृतेश्चचाल ।
   
च॑कार आस्थाम् धृतेः चचाल
   
च॑कार नास्थां न धृतेश्चचाल ।
   
च॑कार आस्थाम् धृतेः चचाल

Verse: c    
दृ॑ष्ट्वा तथैनं विषसाद मारश् ।
   
दृ॑ष्ट्वा तथा एनम् विषसाद मारः
   
दृ॑ष्ट्वा तथैनं विषसाद मारश् ।
   
दृ॑ष्ट्वा तथा एनम् विषसाद मारः

Verse: d    
चि॑न्तापरीतश्च शनैर्जगाद ।। १३.१५ ।।
   
चि॑न्तापरीतः शनैः जगाद ।। १३.१५ ।।
   
चिं॑तापरीतश्च शनैर्जगाद ।। १३.१५ ।।
   
चि॑न्तापरीतः शनैः जगाद ।। १३.१५ ।।

Strophe in ed. EHJ: 16 
Strophe in ed. EBC: 16 
Verse: a    
शै॑लेन्द्रपुत्रीं प्रति येन विद्धो ।
   
शै॑लैन्द्रपुत्रीम् प्रति येन विद्धः
   
शै॑लेंद्रपुत्रीं प्रति येन विद्धो ।
   
शै॑लैन्द्रपुत्रीम् प्रति येन विद्धः

Verse: b    
दे॑वो ऽपि शंभुश्चलितो बभूव ।
   
दे॑वः अपि शंभुः चलितः बभूव
   
दे॑वो ऽपि शंभुश्चलितो बभूव ।
   
दे॑वः अपि शंभुः चलितः बभूव

Verse: c    
न॑ चिन्तयत्येष तमेवबाणं ।
   
चिन्तयति एष तम् एव बाणम्
   
न॑ चिंतयत्येष तमेववाणं ।
   
चिन्तयति एष तम् एव वाणम्

Verse: d    
किं॑ स्यादचित्तो न शरः स एषः ।। १३.१६ ।।
   
कि॑म् स्यात् अचित्तः शरः एषः ।। १३.१६ ।।
   
किं॑ स्यादचित्तो न शरः स एषः ।। १३.१६ ।।
   
कि॑म् स्यात् अचित्तः शरः एषः ।। १३.१६ ।।

Strophe in ed. EHJ: 17 
Strophe in ed. EBC: 17 
Verse: a    
त॑स्मादयं नार्हतिपुष्पबाणं ।
   
त॑स्मात् अयम् अर्हति पुष्पबाणम्
   
त॑स्मादयं नार्हतिपुष्पवाणं ।
   
त॑स्मात् अयम् अर्हति पुष्पवाणम्

Verse: b    
न॑ हर्षणं नापि रतेर्नियोगम् ।
   
हर्षणम् अपि रतेः नियोगम्
   
न॑ हर्षणं नापि रतेर्नियोगं ।
   
हर्षणम् अपि रतेः नियोगम्

Verse: c    
अ॑र्हत्ययं भूतगणैर्असौम्यैः ।
   
अ॑र्हति अयम् भूतगणैः असौम्यैः
   
अ॑र्हत्ययं भूतगणैर्अशेषैः ।
   
अ॑र्हति अयम् भूतगणैः अशेषैः

Verse: d    
सं॑त्रासनातर्जनताडनानि ।। १३.१७ ।।
   
सं॑त्रासनआतर्जनताडनानि ।। १३.१७ ।।
   
सं॑त्रासनातर्जनताडनानि ।। १३.१७ ।।
   
सं॑त्रासनआतर्जनताडनानि ।। १३.१७ ।।

Strophe in ed. EHJ: 18 
Strophe in ed. EBC: 18 
Verse: a    
स॑स्मार मारश्च ततः स्वसैन्यं ।
   
स॑स्मार मारः ततः स्वसैन्यम्
   
स॑स्मार मारश्च ततः स्वसैन्यं ।
   
स॑स्मार मारः ततः स्वसैन्यम्

Verse: b    
वि॑घ्नं शमे शाक्यमुनेश्चिकीर्षन् ।
   
वि॑घ्नम् शमे शाक्यमुनेः चिकीर्षन्
   
वि॑ध्वंसनं शाक्यमुनेश्चिकीर्षन् ।
   
वि॑ध्वंसनम् शाक्यमुनेः चिकीर्षन्

Verse: c    
ना॑नाश्रयाश्चानुचराः परीयुः ।
   
ना॑नाआश्रयाः अनुचराः परीयुः
   
ना॑नाश्रयाश्चानुचराः परीयुः ।
   
ना॑नाआश्रयाः अनुचराः परीयुः

Verse: d    
श॑लद्रुमप्रासगदासिहस्ताः ।। १३.१८ ।।
   
श॑लद्रुमप्रासगदाअसिहस्ताः ।। १३.१८ ।।
   
श॑रद्रुमप्रासगदासिहस्ताः ।। १३.१८ ।।
   
श॑रद्रुमप्रासगदाअसिहस्ताः ।। १३.१८ ।।

Strophe in ed. EHJ: 19 
Strophe in ed. EBC: 19 
Verse: a    
व॑राहमीनाश्वखरोष्ट्रवक्त्रा ।
   
व॑राहमीनअश्वखरौष्ट्रवक्त्राः
   
व॑राहमीनाश्वखरोष्ट्रवक्त्रा ।
   
व॑राहमीनअश्वखरौष्ट्रवक्त्राः

Verse: b    
व्या॑घ्रर्क्षसिंहद्विरदाननाश्च ।
   
व्या॑घ्रऋक्षसिंहद्विरदआननाः
   
व्या॑घ्रर्क्षसिंहद्विरदाननाश्च ।
   
व्या॑घ्रऋक्षसिंहद्विरदआननाः

Verse: c    
ए॑केक्षणा नैकमुखास्त्रिशीर्षा ।
   
ए॑कईक्षणाः नएकमुखाः त्रिशीर्षाः
   
ए॑केक्षणा नैकमुखास्त्रिशीर्षा ।
   
ए॑कईक्षणाः नएकमुखाः त्रिशीर्षाः

Verse: d    
ल॑म्बोदराश्चैव पृषोदराश्च ।। १३.१९ ।।
   
ल॑म्बौदराः एव पृषौदराः ।। १३.१९ ।।
   
लं॑बोदराश्चैव पृषोदराश्च ।। १३.१९ ।।
   
ल॑म्बौदराः एव पृषौदराः ।। १३.१९ ।।

Strophe in ed. EHJ: 20 
Strophe in ed. EBC: 20 
Verse: a    
अ॑जानुसक्था घटजानवश्च ।
   
अ॑जानुसक्थाः घटजानवः
   
अ॑जासु सक्ता घटजानवश्च ।
   
अ॑जासु सक्ताः घटजानवः

Verse: b    
दं॑ष्ट्रायुधाश्चैव नखायुधाश्च ।
   
दं॑ष्ट्रआयुधाः एव नखआयुधाः
   
दं॑ष्ट्रायुधाश्चैव नखायुधाश्च ।
   
दं॑ष्ट्रआयुधाः एव नखआयुधाः

Verse: c    
क॑रङ्कवक्त्रा बहुमूर्तयश्च ।
   
क॑रङ्कवक्त्राः बहुमूर्तयः
   
क॑बंधुहस्ता बहुमूर्तयश्च ।
   
क॑बन्धुहस्ताः बहुमूर्तयः

Verse: d    
भ॑ग्नार्धवक्त्राश्च महामुखाश्च ।। १३.२० ।।
   
भ॑ग्नअर्धवक्त्राः महामुखाः ।। १३.२० ।।
   
भ॑ग्नार्धवक्त्राश्च महामुखाश्च ।। १३.२० ।।
   
भ॑ग्नअर्धवक्त्राः महामुखाः ।। १३.२० ।।

Strophe in ed. EHJ: 21 
Strophe in ed. EBC: 21 
Verse: a    
भ॑स्मारुणालोहितबिन्दुचित्राः ।
   
भ॑स्मअरुणाः लोहितबिन्दुचित्राः
   
ता॑म्रारुणालोहितविंदुचित्राः ।
   
ता॑म्रअरुणाः लोहितविन्दुचित्राः

Verse: b    
ख॑ट्वाङ्गहस्ता हरिधूम्रकेशाः ।
   
ख॑ट्वाअङ्गहस्ताः हरिधूम्रकेशाः
   
ख॑ट्वांगहस्ता हरिधूम्रकेशाः ।
   
ख॑ट्वाअङ्गहस्ताः हरिधूम्रकेशाः

Verse: c    
ल॑म्बस्रजो वारणलम्बकर्णाश् ।
   
ल॑म्बस्रजः वारणलम्बकर्णाः
   
लं॑बस्रजो वारणलंबकर्णाश् ।
   
ल॑म्बस्रजः वारणलम्बकर्णाः

Verse: d    
च॑र्माम्बराश्चैव निरम्बराश्च ।। १३.२१ ।।
   
च॑र्मअम्बराः एव निर्म्बराः ।। १३.२१ ।।
   
च॑र्मांबराश्चैव निरंबराश्च ।। १३.२१ ।।
   
च॑र्मअम्बराः एव निर्म्बराः ।। १३.२१ ।।

Strophe in ed. EHJ: 22 
Strophe in ed. EBC: 22 
Verse: a    
श्वे॑तार्धवक्त्रा हरितार्धकायास् ।
   
श्वे॑तअर्धवक्त्राः हरितअर्धकायाः
   
श्वे॑तार्धवक्त्रा हरितार्धकायास् ।
   
श्वे॑तअर्धवक्त्राः हरितअर्धकायाः

Verse: b    
ता॑म्राश्च धूम्रा हरयो ऽसिताश्च ।
   
ता॑म्राः धूम्राः हरयः असिताः
   
ता॑म्राश्च धूम्रा हरयो ऽसिताश्च ।
   
ता॑म्राः धूम्राः हरयः असिताः

Verse: c    
व्या॑लोत्तरासङ्गभुजास् तथैव ।
   
व्या॑लौत्तरआसङ्गभुजाः तथा एव
   
व्या॑डोत्तरासंगभुजास् तथैव ।
   
व्या॑डौत्तरआसङ्गभुजाः तथा एव

Verse: d    
प्र॑घुष्टघण्टाकुलमेखलाश्च ।। १३.२२ ।।
   
प्र॑घुष्टघण्टआकुलमेखलाः ।। १३.२२ ।।
   
प्र॑घुष्टघंटाकुलमेखलाश्च ।। १३.२२ ।।
   
प्र॑घुष्टघण्टआकुलमेखलाः ।। १३.२२ ।।

Strophe in ed. EHJ: 23 
Strophe in ed. EBC: 23 
Verse: a    
ता॑लप्रमाणाश्च गृहीतशूला ।
   
ता॑लप्रमाणाः गृहीतशूलाः
   
ता॑लप्रमाणाश्च गृहीतशूला ।
   
ता॑लप्रमाणाः गृहीतशूलाः

Verse: b    
दं॑ष्ट्राकरालाश्च शिशुप्रमाणाः ।
   
दं॑ष्ट्रआकरालाः शिशुप्रमाणाः
   
दं॑ष्ट्राकरालाश्च शिशुप्रमाणाः ।
   
दं॑ष्ट्रआकरालाः शिशुप्रमाणाः

Verse: c    
उ॑रभ्रवक्त्राश्चविहंगमाक्षा ।
   
उ॑रभ्रवक्त्राः विहंगमआक्षाः
   
उ॑रभ्रवक्त्राश्चविहंगमाश्च ।
   
उ॑रभ्रवक्त्राः विहंगमाः

Verse: d    
मा॑र्जारवक्त्राश्च मनुष्यकायाः ।। १३.२३ ।।
   
मा॑र्जारवक्त्राः मनुष्यकायाः ।। १३.२३ ।।
   
मा॑र्जारवक्त्राश्च मनुष्यकायाः ।। १३.२३ ।।
   
मा॑र्जारवक्त्राः मनुष्यकायाः ।। १३.२३ ।।

Strophe in ed. EHJ: 24 
Strophe in ed. EBC: 24 
Verse: a    
प्र॑कीर्णकेशाः शिखिनो ऽर्धमुण्डा ।
   
प्र॑कीर्णकेशाः शिखिनः अर्धमुण्डाः
   
प्र॑कीर्णकेशाः शिखिनो ऽर्धमुंडा ।
   
प्र॑कीर्णकेशाः शिखिनः अर्धमुण्डाः

Verse: b    
र॑क्ताम्बरा व्याकुलवेष्टनाश्च ।
   
र॑क्तअम्बराः व्याकुलवेष्टनाः
   
र॑ज्ज्वंबरा व्याकुलवेष्टनाश्च ।
   
र॑ज्ज्व्म्बराः व्याकुलवेष्टनाः

Verse: c    
प्र॑हृष्टवक्त्रा भृकुटीमुखाश्च ।
   
प्र॑हृष्टवक्त्राः भृकुटीमुखाः
   
प्र॑हृष्टवक्त्रा भृकुटीमुखाश्च ।
   
प्र॑हृष्टवक्त्राः भृकुटीमुखाः

Verse: d    
ते॑जोहराश्चैव मनोहराश्च ।। १३.२४ ।।
   
ते॑जोहराः एव मनोहराः ।। १३.२४ ।।
   
ते॑जोहराश्चैव मनोहराश्च ।। १३.२४ ।।
   
ते॑जोहराः एव मनोहराः ।। १३.२४ ।।

Strophe in ed. EHJ: 25 
Strophe in ed. EBC: 25 
Verse: a    
के॑चिद्व्रजन्तो भृशमाववल्गुर् ।
   
के॑चित् व्रजन्तः भृशम् आववल्गुः
   
के॑चिद्व्रजंतो भृशमाववल्गुर् ।
   
के॑चित् व्रजन्तः भृशम् आववल्गुः

Verse: b    
अ॑न्योऽन्यमापुप्लुविरे तथान्ये ।
   
अ॑न्योअन्यम् आपुप्लुविरे तथा अन्ये
   
अ॑न्योऽन्यमापुप्लुविरे तथान्ये ।
   
अ॑न्योअन्यम् आपुप्लुविरे तथा अन्ये

Verse: c    
चि॑क्रीडुराकाशगताश्च केचित् ।
   
चि॑क्रीडुः आकाशगताः केचित्
   
चि॑क्रीडुराकाशगताश्च केचित् ।
   
चि॑क्रीडुः आकाशगताः केचित्

Verse: d    
के॑चिच्च चेरुस्तरुमस्तकेषु ।। १३.२५ ।।
   
के॑चित् चेरुः तरुमस्तकेषु ।। १३.२५ ।।
   
के॑चिच्च चेरुस्तरुमस्तकेषु ।। १३.२५ ।।
   
के॑चित् चेरुः तरुमस्तकेषु ।। १३.२५ ।।

Strophe in ed. EHJ: 26 
Strophe in ed. EBC: 26 
Verse: a    
न॑नर्त कश्चिद्भ्रमयंस्त्रिशूलं ।
   
न॑नर्त कश्चित् भ्रमयंस् त्रिशूलम्
   
न॑नर्त कश्चिद्भ्रमयंस्त्रिशूलं ।
   
न॑नर्त कश्चित् भ्रमयंस् त्रिशूलम्

Verse: b    
क॑श्चिद्विपुस्पूर्ज गदां विकर्षन् ।
   
क॑श्चित् विपुस्पूर्ज गदाम् विकर्षन्
   
क॑श्चिद्ध पुस्पूर्ज गदां विकर्षन् ।
   
क॑श्चित् पुस्पूर्ज गदाम् विकर्षन्

Verse: c    
ह॑र्षेण कश्चिद्वृषवन्ननर्द ।
   
ह॑र्षेण कश्चित् वृषवत् ननर्द
   
ह॑र्षेण कश्चिद्वृषवन्ननर्त ।
   
ह॑र्षेण कश्चित् वृषवत् ननर्त

Verse: d    
क॑श्चित्प्रजज्वाल तनूरुहेभ्यः ।। १३.२६ ।।
   
क॑श्चित् प्रजज्वाल तनूरुहेभ्यः ।। १३.२६ ।।
   
क॑श्चित्प्रजज्वाल तनूरुहेभ्यः ।। १३.२६ ।।
   
क॑श्चित् प्रजज्वाल तनूरुहेभ्यः ।। १३.२६ ।।

Strophe in ed. EHJ: 27 
Strophe in ed. EBC: 27 
Verse: a    
ए॑वंविधा भूतगणाः समन्तात् ।
   
ए॑वंविधाः भूतगणाः सम्न्तात्
   
ए॑वंविधा भूतगणाः समंतात् ।
   
ए॑वंविधाः भूतगणाः सम्न्तात्

Verse: b    
त॑द्बोधिमूलं परिवार्य तस्थुः ।
   
त॑त् बोधिमूलम् परिवार्य तस्थुः
   
त॑द्बोधिमूलं परिवार्य तस्थुः ।
   
त॑त् बोधिमूलम् परिवार्य तस्थुः

Verse: c    
जि॑घृक्षवश्चैव जिघांसवश्च ।
   
जि॑घृक्षवः एव जिघांसवः
   
जि॑घृक्षवश्चैव जिघांसवश्च ।
   
जि॑घृक्षवः एव जिघांसवः

Verse: d    
भ॑र्तुर्नियोगं परिपालयन्तः ।। १३.२७ ।।
   
भ॑र्तुः नियोगम् परिपालयन्तः ।। १३.२७ ।।
   
भ॑र्तुर्नियोगं परिपालयंतः ।। १३.२७ ।।
   
भ॑र्तुः नियोगम् परिपालयन्तः ।। १३.२७ ।।

Strophe in ed. EHJ: 28 
Strophe in ed. EBC: 28 
Verse: a    
तं॑ प्रेक्ष्य मारस्य च पूर्वरात्रे ।
   
त॑म् प्रेक्ष्य मारस्य पूर्वरात्रे
   
तं॑ प्रेक्ष्य मारस्य च पूर्वरात्रे ।
   
त॑म् प्रेक्ष्य मारस्य पूर्वरात्रे

Verse: b    
शा॑क्यर्षभस्यैव च युद्धकालम् ।
   
शा॑क्यऋषभस्य एव युद्धकालम्
   
शा॑क्यर्षभस्यैव च युद्धकालं ।
   
शा॑क्यऋषभस्य एव युद्धकालम्

Verse: c    
न॑ द्यौश्चकाशे पृथिवी चकम्पे ।
   
द्यौः चकाशे पृथिवी चकम्पे
   
न॑ द्यौश्चकाशे पृथिवी चकंपे ।
   
द्यौः चकाशे पृथिवी चकम्पे

Verse: d    
प्र॑जज्वलुश्चैव दिशः सशब्दाः ।। १३.२८ ।।
   
प्र॑जज्वलुः एव दिशः सशब्दाः ।। १३.२८ ।।
   
प्र॑जज्वलुश्चैव दिशः सशब्दाः ।। १३.२८ ।।
   
प्र॑जज्वलुः एव दिशः सशब्दाः ।। १३.२८ ।।

Strophe in ed. EHJ: 29 
Strophe in ed. EBC: 29 
Verse: a    
वि॑ष्वग् ववौ वायुरुदीर्णवेगस् ।
   
वि॑ष्वक् ववौ वायुः उदीर्णवेगः
   
वि॑श्वग् ववौ वायुरुदीर्णवेगस् ।
   
वि॑श्वक् ववौ वायुः उदीर्णवेगः

Verse: b    
ता॑रा न रेजुर्न बभौ शशाङ्कः ।
   
ता॑राः रेजुः बभौ शशअङ्कः
   
ता॑रा न रेजुर्न बभौ शशांकः ।
   
ता॑राः रेजुः बभौ शशअङ्कः

Verse: c    
त॑मश्च भूयोविततान रात्रिः ।
   
त॑मः भूयः विततान रात्रिः
   
त॑मश्च भूयोविततार रात्रेः ।
   
त॑मः भूयः विततार रात्रेः

Verse: d    
स॑र्वे च संचुक्षुभिरे समुद्राः ।। १३.२९ ।।
   
स॑र्वे संचुक्षुभिरे समुद्राः ।। १३.२९ ।।
   
स॑र्वे च संचुक्षुभिरे समुद्राः ।। १३.२९ ।।
   
स॑र्वे संचुक्षुभिरे समुद्राः ।। १३.२९ ।।

Strophe in ed. EHJ: 30 
Strophe in ed. EBC: 30 
Verse: a    
म॑हीभृतो धर्मपराश्च नागा ।
   
म॑हीभृतः धर्मपराः नागाः
   
म॑हीभृतो धर्मपराश्च नागा ।
   
म॑हीभृतः धर्मपराः नागाः

Verse: b    
म॑हामुनेर्विघ्नममृष्यमाणाः ।
   
म॑हामुनेः विघ्नम् अमृष्यमाणाः
   
म॑हामुनेर्विघ्नममृष्यमाणाः ।
   
म॑हामुनेः विघ्नम् अमृष्यमाणाः

Verse: c    
मा॑रं प्रति क्रोधविवृत्तनेत्रा ।
   
मा॑रम् प्रति क्रोधविवृत्तनेत्राः
   
मा॑रं प्रति क्रोधविवृत्तनेत्रा ।
   
मा॑रम् प्रति क्रोधविवृत्तनेत्राः

Verse: d    
निः॑शश्वसुश्चैव जजृम्भिरे च ।। १३.३० ।।
   
निः॑शश्वसुः एव जजृम्भिरे ।। १३.३० ।।
   
निः॑शश्वसुश्चैव जजृंभिरे च ।। १३.३० ।।
   
निः॑शश्वसुः एव जजृम्भिरे ।। १३.३० ।।

Strophe in ed. EHJ: 31 
Strophe in ed. EBC: 31 
Verse: a    
शु॑द्धाधिवासा विबुधर्षयस्तु ।
   
शु॑द्धअधिवासाः विबुधऋषयः तु
   
शु॑द्धाधिवासा विबुधर्षयस्तु ।
   
शु॑द्धअधिवासाः विबुधऋषयः तु

Verse: b    
स॑द्धर्मसिद्ध्यर्थम्अभिप्रवृत्ताः ।
   
स॑द्धर्मसिद्ध्य्र्थम् अभिप्रवृत्ताः
   
स॑द्धर्मसिद्ध्यर्थम्इव प्रवृत्ताः ।
   
स॑द्धर्मसिद्ध्य्र्थम् इव प्रवृत्ताः

Verse: c    
मा॑रे ऽनुकम्पां मनसा प्रचक्रुर् ।
   
मा॑रे अनुकम्पाम् मनसा प्रचक्रुः
   
मा॑रे ऽनुकंपां मनसा प्रचक्रुर् ।
   
मा॑रे अनुकम्पाम् मनसा प्रचक्रुः

Verse: d    
वि॑रागभावात्तु न रोषमीयुः ।। १३.३१ ।।
   
वि॑रागभावात् तु रोषम् ईयुः ।। १३.३१ ।।
   
वि॑रागभावात्तु न रोषमीयुः ।। १३.३१ ।।
   
वि॑रागभावात् तु रोषम् ईयुः ।। १३.३१ ।।

Strophe in ed. EHJ: 32 
Strophe in ed. EBC: 32 
Verse: a    
त॑द्बोधिमूलं समवेक्ष्य कीर्णं ।
   
त॑त् बोधिमूलम् समवेक्ष्य कीर्णम्
   
त॑द्बोधिमूलं समवेक्ष्य कीर्णं ।
   
त॑त् बोधिमूलम् समवेक्ष्य कीर्णम्

Verse: b    
हिं॑सात्मना मारबलेन तेन ।
   
हिं॑साआत्मना मारबलेन तेन
   
हिं॑सात्मना मारबलेन तेन ।
   
हिं॑साआत्मना मारबलेन तेन

Verse: c    
ध॑र्मात्मभिर्लोकविमोक्षकामैर् ।
   
ध॑र्मआत्मभिः लोकविमोक्षकामैः
   
ध॑र्मात्मभिर्लोकविमोक्षकामैर् ।
   
ध॑र्मआत्मभिः लोकविमोक्षकामैः

Verse: d    
ब॑भूव हाहाकृतम्अन्तरीक्षे ।। १३.३२ ।।
   
ब॑भूव हाहाकृतम् अन्तरीक्षे ।। १३.३२ ।।
   
ब॑भूव हाहाकृतम्अंतरीक्षम् ।। १३.३२ ।।
   
ब॑भूव हाहाकृतम् अन्तरीक्षम् ।। १३.३२ ।।

Strophe in ed. EHJ: 33 
Strophe in ed. EBC: 33 
Verse: a    
उ॑पप्लवंधर्मविधेस् तु तस्य ।
   
उ॑पप्लवम् धर्मविधेः तु तस्य
   
उ॑पप्लुतंधर्मविदस् तु तस्य ।
   
उ॑पप्लुतम् धर्मविदः तु तस्य

Verse: b    
दृ॑ष्ट्वा स्थितं मारबलं महर्षिः ।
   
दृ॑ष्ट्वा स्थितम् मारबलम् महाऋषिः
   
दृ॑ष्ट्वा स्थितं मारबलं महर्षिः ।
   
दृ॑ष्ट्वा स्थितम् मारबलम् महाऋषिः

Verse: c    
न॑ चुक्षुभे नापि ययौ विकारं ।
   
चुक्षुभे अपि ययौ विकारम्
   
न॑ चुक्षुभे नापि ययौ विकारं ।
   
चुक्षुभे अपि ययौ विकारम्

Verse: d    
म॑ध्ये गवां सिंह इवोपविष्टः ।। १३.३३ ।।
   
म॑ध्ये गवाम् सिंहः इवा उपविष्टः ।। १३.३३ ।।
   
म॑ध्ये गवां सिंह इवोपविष्टः ।। १३.३३ ।।
   
म॑ध्ये गवाम् सिंहः इवा उपविष्टः ।। १३.३३ ।।

Strophe in ed. EHJ: 34 
Strophe in ed. EBC: 34 
Verse: a    
मा॑रस्ततो भूतचमूमुदीर्णाम् ।
   
मा॑रः ततः भूतचमूम् उदीर्णाम्
   
मा॑रस्ततो भूतचमूमुदीर्णाम् ।
   
मा॑रः ततः भूतचमूम् उदीर्णाम्

Verse: b    
आ॑ज्ञापयामास भयाय तस्य ।
   
आ॑ज्ञापयाम् आस भयाय तस्य
   
आ॑ज्ञापयामास भयाय तस्य ।
   
आ॑ज्ञापयाम् आस भयाय तस्य

Verse: c    
स्वैः॑ स्वैः प्रभावैरथ सास्य सेना ।
   
स्वैः स्वैः प्रभावैः अथ सा अस्य सेना
   
स्वैः॑ स्वैः प्रभावैरथ सास्य सेना ।
   
स्वैः स्वैः प्रभावैः अथ सा अस्य सेना

Verse: d    
त॑द्धैर्यभेदाय मतिं चकार ।। १३.३४ ।।
   
त॑द्धैर्यभेदाय मतिम् चकार ।। १३.३४ ।।
   
त॑द्धैर्यभेदाय मतिं चकार ।। १३.३४ ।।
   
त॑द्धैर्यभेदाय मतिम् चकार ।। १३.३४ ।।

Strophe in ed. EHJ: 35 
Strophe in ed. EBC: 35 
Verse: a    
के॑चिच्चलन्नैकविलम्बिजिह्वास् ।
   
के॑चित् चलन् नएकविलम्बिजिह्वाः
   
के॑चिच्चलन्नैकविलंबिजिह्वास् ।
   
के॑चित् चलन् नएकविलम्बिजिह्वाः

Verse: b    
ती॑क्ष्णाग्रदंष्ट्रा हरिमण्डलाक्षाः ।
   
ती॑क्ष्णअग्रदंष्ट्राः हरिमण्डलअक्षाः
   
ती॑क्ष्णोग्रदंष्ट्रा हरिमंडलाक्षाः ।
   
ती॑क्ष्णौग्रदंष्ट्राः हरिमण्डलअक्षाः

Verse: c    
वि॑दारितास्याः स्थिरशङ्कुकर्णाः ।
   
वि॑दारितआस्याः स्थिरशङ्कुकर्णाः
   
वि॑दारितास्याः स्थिरशंकुकर्णाः ।
   
वि॑दारितआस्याः स्थिरशङ्कुकर्णाः

Verse: d    
सं॑त्रासयन्तः किल नाम तस्थुः ।। १३.३५ ।।
   
सं॑त्रासयन्तः किल नाम तस्थुः ।। १३.३५ ।।
   
सं॑त्रासयंतः किल नाम तस्थुः ।। १३.३५ ।।
   
सं॑त्रासयन्तः किल नाम तस्थुः ।। १३.३५ ।।

Strophe in ed. EHJ: 36 
Strophe in ed. EBC: 36 
Verse: a    
ते॑भ्यः स्थितेभ्यः स तथाविधेभ्यः ।
   
ते॑भ्यः स्थितेभ्यः तथाविधेभ्यः
   
ते॑भ्यः स्थितेभ्यः स तथाविधेभ्यः ।
   
ते॑भ्यः स्थितेभ्यः तथाविधेभ्यः

Verse: b    
रू॑पेण भावेन च दारुणेभ्यः ।
   
रू॑पेण भावेन दारुणेभ्यः
   
रू॑पेण भावेन च दारुणेभ्यः ।
   
रू॑पेण भावेन दारुणेभ्यः

Verse: c    
न॑ विव्यथे नोद्विविजे महर्षिः ।
   
विव्यथे ना उद्विविजे महाऋषिः
   
न॑ विव्यथे नोद्विविजे महर्षिः ।
   
विव्यथे ना उद्विविजे महाऋषिः

Verse: d    
क्री॑डत्सुबालेभ्य इवोद्धतेभ्यः ।। १३.३६ ।।
   
क्री॑डत्सुबालेभ्यः इवा उद्धतेभ्यः ।। १३.३६ ।।
   
क्री॑डन्सुबालेभ्य इवोद्धतेभ्यः ।। १३.३६ ।।
   
क्री॑डन् सुबालेभ्यः इवा उद्धतेभ्यः ।। १३.३६ ।।

Strophe in ed. EHJ: 37 
Strophe in ed. EBC: 37 
Verse: a    
क॑श्चित्ततोरोषविवृत्तदृष्टिस् ।
   
क॑श्चित् ततः रोषविवृत्तदृष्टिः
   
क॑श्चित्ततोरौद्रविवृत्तदृष्टिस् ।
   
क॑श्चित् ततः रौद्रविवृत्तदृष्टिः

Verse: b    
त॑स्मै गदामुद्यमयां चकार ।
   
त॑स्मै गदाम् उद्यमयाम् चकार
   
त॑स्मै गदामुद्यमयां चकार ।
   
त॑स्मै गदाम् उद्यमयाम् चकार

Verse: c    
त॑स्तम्भ बाहुः सगदस्ततो ऽस्य ।
   
त॑स्तम्भ बाहुः सगदः ततः अस्य
   
त॑स्तंभ बाहुः सगदस्ततो ऽस्य ।
   
त॑स्तम्भ बाहुः सगदः ततः अस्य

Verse: d    
पु॑रंदरस्येव पुरा सवज्रः ।। १३.३७ ।।
   
पु॑रंदरस्य इव पुरा सवज्रः ।। १३.३७ ।।
   
पु॑रंदरस्येव पुरा सवज्रः ।। १३.३७ ।।
   
पु॑रंदरस्य इव पुरा सवज्रः ।। १३.३७ ।।

Strophe in ed. EHJ: 38 
Strophe in ed. EBC: 38 
Verse: a    
के॑चित्समुद्यम्य शिलास्तरूंश्च ।
   
के॑चित् समुद्यम्य शिलाः तरून्
   
के॑चित्समुद्यम्य शिलास्तरूंश्च ।
   
के॑चित् समुद्यम्य शिलाः तरून्

Verse: b    
वि॑षेहिरे नैव मुनौ विमोक्तुम् ।
   
वि॑षेहिरे एव मुनौ विमोक्तुम्
   
वि॑षेहिरे नैव मुनौ विमोक्तुं ।
   
वि॑षेहिरे एव मुनौ विमोक्तुम्

Verse: c    
पे॑तुः सवृक्षाः सशिलास्तथैव ।
   
पे॑तुः सवृक्षाः सशिलाः तथा एव
   
पे॑तुः सवृक्षाः सशिलास्तथैव ।
   
पे॑तुः सवृक्षाः सशिलाः तथा एव

Verse: d    
व॑ज्रावभग्ना इव विन्ध्यपादाः ।। १३.३८ ।।
   
व॑ज्रअवभग्नाः इव विन्ध्यपादाः ।। १३.३८ ।।
   
व॑ज्रावभग्ना इव विंध्यपादाः ।। १३.३८ ।।
   
व॑ज्रअवभग्नाः इव विन्ध्यपादाः ।। १३.३८ ।।

Strophe in ed. EHJ: 39 
Strophe in ed. EBC: 39 
Verse: a    
कै॑श्चित्समुत्पत्य नभो विमुक्ताः ।
   
कै॑श्चित् समुत्पत्य नभः विमुक्ताः
   
कै॑श्चित्समुत्पत्य नभो विमुक्ताः ।
   
कै॑श्चित् समुत्पत्य नभः विमुक्ताः

Verse: b    
शि॑लाश्च वृक्षाश्च परश्वधाश्च ।
   
शि॑लाः वृक्षाः परश्वधाः
   
शि॑लाश्च वृक्षाश्च परश्वधाश्च ।
   
शि॑लाः वृक्षाः परश्वधाः

Verse: c    
त॑स्थुर्नभस्येव न चावपेतुः ।
   
त॑स्थुः नभसि एव अवपेतुः
   
त॑स्थुर्नभस्येव न चावपेतुः ।
   
त॑स्थुः नभसि एव अवपेतुः

Verse: d    
सं॑ध्याभ्रपादा इव नैकवर्णाः ।। १३.३९ ।।
   
सं॑ध्याअभ्रपादाः इव नएकवर्णाः ।। १३.३९ ।।
   
सं॑ध्याभ्रपादा इव नैकवर्णाः ।। १३.३९ ।।
   
सं॑ध्याअभ्रपादाः इव नएकवर्णाः ।। १३.३९ ।।

Strophe in ed. EHJ: 40 
Strophe in ed. EBC: 40 
Verse: a    
चि॑क्षेप तस्योपरि दीप्तमन्यः ।
   
चि॑क्षेप तस्या उपरि दीप्तम् अन्यः
   
चि॑क्षेप तस्योपरि दीप्तमन्यः ।
   
चि॑क्षेप तस्या उपरि दीप्तम् अन्यः

Verse: b    
क॑डङ्गरं पर्वतशृङ्गमात्रम् ।
   
क॑डङ्गरम् पर्वतशृङ्गमात्रम्
   
क॑डंगरं पर्वतशृंगमात्रं ।
   
क॑डङ्गरम् पर्वतशृङ्गमात्रम्

Verse: c    
य॑न्मुक्तमात्रं गगनस्थमेव ।
   
य॑त् मुक्तमात्रम् गगनस्थम् एव
   
य॑न्मुक्तमात्रं गगनस्थमेव ।
   
य॑त् मुक्तमात्रम् गगनस्थम् एव

Verse: d    
त॑स्यानुभावाच्छतधापपाल ।। १३.४० ।।
   
त॑स्य अनुभावात् शतधा पपाल ।। १३.४० ।।
   
त॑स्यानुभावाच्छतधाबभूव ।। १३.४० ।।
   
त॑स्य अनुभावात् शतधा बभूव ।। १३.४० ।।

Strophe in ed. EHJ: 41 
Strophe in ed. EBC: 41 
Verse: a    
क॑श्चिज्जलन्नर्क इवोदितः खाद् ।
   
क॑श्चित् जलन् अर्कः इवा उदितः खात्
   
क॑श्चिज्जलन्नर्क इवोदितः खाद् ।
   
क॑श्चित् जलन् अर्कः इवा उदितः खात्

Verse: b    
अ॑ङ्गारवर्षं महदुत्ससर्ज ।
   
अ॑ङ्गारवर्षम् महत् उत्ससर्ज
   
अं॑गारवर्षं महदुत्ससर्ज ।
   
अ॑ङ्गारवर्षम् महत् उत्ससर्ज

Verse: c    
चूऋ॑नानि चामीकरकन्दराणां ।
   
चूऋ॑नानि चामीकरकन्दराणाम्
   
चूऋ॑नानि चामीकरकंदराणां ।
   
चूऋ॑नानि चामीकरकन्दराणाम्

Verse: d    
क॑ल्पात्यये मेरुरिव प्रदीप्तः ।। १३.४१ ।।
   
क॑ल्पअत्यये मेरुः इव प्रदीप्तः ।। १३.४१ ।।
   
क॑ल्पात्यये मेरुरिव प्रदीप्तः ।। १३.४१ ।।
   
क॑ल्पअत्यये मेरुः इव प्रदीप्तः ।। १३.४१ ।।

Strophe in ed. EHJ: 42 
Strophe in ed. EBC: 42 
Verse: a    
त॑द्बोधिमूले प्रविकीर्यमाणम् ।
   
त॑त् बोधिमूले प्रविकीर्यमाणम्
   
त॑द्बोधिमूले प्रविकीर्यमाणम् ।
   
त॑त् बोधिमूले प्रविकीर्यमाणम्

Verse: b    
अ॑ङ्गारवर्षं तु सविस्पुलिङ्गम् ।
   
अ॑ङ्गारवर्षम् तु सविस्पुलिङ्गम्
   
अं॑गारवर्षं तु सविस्पुलिंगम् ।
   
अ॑ङ्गारवर्षम् तु सविस्पुलिङ्गम्

Verse: c    
मै॑त्रीविहारादृषिसत्तमस्य ।
   
मै॑त्रीविहारात् ऋषिसत्तमस्य
   
मै॑त्रीविहारादृषिसत्तमस्य ।
   
मै॑त्रीविहारात् ऋषिसत्तमस्य

Verse: d    
ब॑भूवरक्तोत्पलपत्त्रवर्षः ।। १३.४२ ।।
   
ब॑भूव रक्तौत्पलपत्त्रवर्षः ।। १३.४२ ।।
   
ब॑भूवरक्तोत्पलपत्रवर्षः ।। १३.४२ ।।
   
ब॑भूव रक्तौत्पलपत्रवर्षः ।। १३.४२ ।।

Strophe in ed. EHJ: 43 
Strophe in ed. EBC: 43 
Verse: a    
श॑रीरचित्तव्यसनातपैस्तैर् ।
   
श॑रीरचित्तव्यसनआतपैः तैः
   
श॑रीरचित्तव्यसनातपैस्तैर् ।
   
श॑रीरचित्तव्यसनआतपैः तैः

Verse: b    
ए॑वंविधैस्तैश्च निपात्यमानैः ।
   
ए॑वंविधैः तैः निपात्यमानैः
   
ए॑वंविधैस्तैश्च निपात्यमानैः ।
   
ए॑वंविधैः तैः निपात्यमानैः

Verse: c    
नै॑वासनाच्छआक्यमुनिश्चचाल ।
   
एव आसनात् शआक्यमुनिः चचाल
   
नै॑वासनाच्छाक्यमुनिश्चचाल ।
   
एव आसनात् शाक्यमुनिः चचाल

Verse: d    
स्व॑निश्चयं बन्धुमिवोपगुह्य ।। १३.४३ ।।
   
स्व॑निश्चयम् बन्धुम् इवा उपगुह्य ।। १३.४३ ।।
   
स्वं॑ निश्चयं बंधुमिवोपगुह्य ।। १३.४३ ।।
   
स्व॑म् निश्चयम् बन्धुम् इवा उपगुह्य ।। १३.४३ ।।

Strophe in ed. EHJ: 44 
Strophe in ed. EBC: 44 
Verse: a    
अ॑थापरेनिर्जिगिलुर् मुखेभ्यः ।
   
अ॑थ अपरे निर्जिगिलुः मुखेभ्यः
   
अ॑थापरेनिर्जगलुर् मुखेभ्यः ।
   
अ॑थ अपरे निर्जगलुः मुखेभ्यः

Verse: b    
स॑र्पान्विजीर्णेभ्य इव द्रुमेभ्यः ।
   
स॑र्पान् विजीर्णेभ्यः इव द्रुमेभ्यः
   
स॑र्पान्विजीर्णेभ्य इव द्रुमेभ्यः ।
   
स॑र्पान् विजीर्णेभ्यः इव द्रुमेभ्यः

Verse: c    
ते॑ मन्त्रबद्धा इव तत्समीपे ।
   
ते मन्त्रबद्धाः इव तत्समीपे
   
ते॑ मंत्रबद्धा इव तत्समीपे ।
   
ते मन्त्रबद्धाः इव तत्समीपे

Verse: d    
न॑ शश्वसुर्नोत्ससृपुर् न चेलुः ।। १३.४४ ।।
   
शश्वसुः ना उत्ससृपुः चेलुः ।। १३.४४ ।।
   
न॑ शश्वसुर्नोत्ससृजुर् न चेलुः ।। १३.४४ ।।
   
शश्वसुः उत्ससृजुः चेलुः ।। १३.४४ ।।

Strophe in ed. EHJ: 45 
Strophe in ed. EBC: 45 
Verse: a    
भू॑त्वापरे वारिधराबृहन्तः ।
   
भू॑त्वा अपरे वारिधराः बृहन्तः
   
भू॑त्वापरे वारिधरावृहंतः ।
   
भू॑त्वा अपरे वारिधराः वृहन्तः

Verse: b    
स॑विद्युतः साशनिचण्डघोषाः ।
   
स॑विद्युतः सअशनिचण्डघोषाः
   
स॑विद्युतः साशनिचंडघोषाः ।
   
स॑विद्युतः सअशनिचण्डघोषाः

Verse: c    
त॑स्मिन्द्रुमे तत्यजुरश्मवर्षं ।
   
त॑स्मिन् द्रुमे तत्यजुः अश्मवर्षम्
   
त॑स्मिन्द्रुमे तत्यजुरश्मवर्षं ।
   
त॑स्मिन् द्रुमे तत्यजुः अश्मवर्षम्

Verse: d    
त॑त्पुष्पवर्षं रुचिरं बभूव ।। १३.४५ ।।
   
त॑त् पुष्पवर्षम् रुचिरम् बभूव ।। १३.४५ ।।
   
त॑त्पुष्पवर्षं रुचिरं बभूव ।। १३.४५ ।।
   
त॑त् पुष्पवर्षम् रुचिरम् बभूव ।। १३.४५ ।।

Strophe in ed. EHJ: 46 
Strophe in ed. EBC: 46 
Verse: a    
चा॑पे ऽथबाणो निहितो ऽपरेण ।
   
चा॑पे अथ बाणः निहितः अपरेण
   
चा॑पे ऽथवाणो निहितो ऽपरेण ।
   
चा॑पे अथ वाणः निहितः अपरेण

Verse: b    
ज॑ज्वाल तत्रैव न निष्पपात ।
   
ज॑ज्वाल तत्र एव निष्पपात
   
ज॑ज्वाल तत्रैव न निष्पपात ।
   
ज॑ज्वाल तत्र एव निष्पपात

Verse: c    
अ॑नीश्वरस्यात्मनिधूयमानो ।
   
अ॑न्ीश्वरस्य आत्मनि धूयमानः
   
अ॑नीश्वरस्यात्मनिधूर्यमाणो ।
   
अ॑न्ीश्वरस्य आत्मनि धूर्यमाणः

Verse: d    
दु॑र्मर्षणस्येव नरस्य मन्युः ।। १३.४६ ।।
   
दु॑र्मर्षणस्य इव नरस्य मन्युः ।। १३.४६ ।।
   
दु॑र्मर्षणस्येव नरस्य मन्युः ।। १३.४६ ।।
   
दु॑र्मर्षणस्य इव नरस्य मन्युः ।। १३.४६ ।।

Strophe in ed. EHJ: 47 
Strophe in ed. EBC: 47 
Verse: a    
प॑ञ्चेषवो ऽन्येन तु विप्रमुक्तास् ।
   
प॑ञ्च इषवः अन्येन तु विप्रमुक्ताः
   
पं॑चेषवो ऽन्येन तु विप्रमुक्तास् ।
   
प॑ञ्च इषवः अन्येन तु विप्रमुक्ताः

Verse: b    
त॑स्थुर्नभस्य् एव मुनौ न पेतुः ।
   
त॑स्थुः नभसि एव मुनौ पेतुः
   
त॑स्थुर्नयत्य् एव मुनौ न पेतुः ।
   
त॑स्थुः नयति एव मुनौ पेतुः

Verse: c    
सं॑सारभीरोर्विषयप्रवृत्तौ ।
   
सं॑सारभीरोः विषयप्रवृत्तौ
   
सं॑सारभीरोर्विषयप्रवृत्तौ ।
   
सं॑सारभीरोः विषयप्रवृत्तौ

Verse: d    
प॑ञ्चेन्द्रियाणीव परीक्षकस्य ।। १३.४७ ।।
   
प॑ञ्च इन्द्रियाणि इव परीक्षकस्य ।। १३.४७ ।।
   
पं॑चेंद्रियाणीव परीक्षकस्य ।। १३.४७ ।।
   
प॑ञ्च इन्द्रियाणि इव परीक्षकस्य ।। १३.४७ ।।

Strophe in ed. EHJ: 48 
Strophe in ed. EBC: 48 
Verse: a    
जि॑घांसयान्यः प्रससार रुष्टो ।
   
जि॑घांसया अन्यः प्रससार रुष्टः
   
जि॑घांसयान्यः प्रससार रुष्टो ।
   
जि॑घांसया अन्यः प्रससार रुष्टः

Verse: b    
ग॑दां गृहीत्वाभिमुखो महर्षेः ।
   
ग॑दाम् गृहीत्वा अभिमुखः महाऋषेः
   
ग॑दां गृहीत्वाभिमुखो महर्षेः ।
   
ग॑दाम् गृहीत्वा अभिमुखः महाऋषेः

Verse: c    
सोऽप्राप्तकामो विवशः पपात ।
   
सः अप्राप्तकामः विवशः पपात
   
सोऽप्राप्तकालो विवशः पपात ।
   
सः अप्राप्तकालः विवशः पपात

Verse: d    
दो॑षेष्विवानर्थकरेषु लोकः ।। १३.४८ ।।
   
दो॑षेषु इव अन्र्थकरेषु लोकः ।। १३.४८ ।।
   
दो॑षेष्विवानर्थकरेषु लोकः ।। १३.४८ ।।
   
दो॑षेषु इव अन्र्थकरेषु लोकः ।। १३.४८ ।।

Strophe in ed. EHJ: 49 
Strophe in ed. EBC: 49 
Verse: a    
स्त्री॑ मेघकाली तु कपालहस्ता ।
   
स्त्री मेघकाली तु कपालहस्ता
   
स्त्री॑ मेघकाली तु कपालहस्ता ।
   
स्त्री मेघकाली तु कपालहस्ता

Verse: b    
क॑र्तुं महर्षेः किलचित्तमोहम् ।
   
क॑र्तुम् महाऋषेः किल चित्तमोहम्
   
क॑र्तुं महर्षेः किलमोहचित्तं ।
   
क॑र्तुम् महाऋषेः किल मोहचित्तम्

Verse: c    
ब॑भ्राम तत्रानियतं न तस्थौ ।
   
ब॑भ्राम तत्र अनियतम् तस्थौ
   
ब॑भ्राम तत्रानियतं न तस्थौ ।
   
ब॑भ्राम तत्र अनियतम् तस्थौ

Verse: d    
च॑लात्मनो बुद्धिरिवागमेषु ।। १३.४९ ।।
   
च॑लआत्मनः बुद्धिः इव आगमेषु ।। १३.४९ ।।
   
च॑लात्मनो बुद्धिरिवागमेषु ।। १३.४९ ।।
   
च॑लआत्मनः बुद्धिः इव आगमेषु ।। १३.४९ ।।

Strophe in ed. EHJ: 50 
Strophe in ed. EBC: 50 
Verse: a    
क॑श्चित्प्रदीप्तं प्रणिधाय चक्षुर् ।
   
क॑श्चित् प्रदीप्तम् प्रणिधाय चक्षुः
   
क॑श्चित्प्रदीप्तं प्रणिधाय चक्षुर् ।
   
क॑श्चित् प्रदीप्तम् प्रणिधाय चक्षुः

Verse: b    
ने॑त्राग्निनाशीविषवद्दिधक्षुः ।
   
ने॑त्रअग्निना आशीविषवत् दिधक्षुः
   
ने॑त्राग्निनाशीविषवद्दिधक्षुः ।
   
ने॑त्रअग्निना आशीविषवत् दिधक्षुः

Verse: c    
त॑त्रैवनासीनम् ऋषिं ददर्श ।
   
त॑त्र एव आसीनम् ऋषिम् ददर्श
   
त॑त्रैवनासीत्तं ऋषिं ददर्श ।
   
त॑त्र एव असीत् तम् ऋषिम् ददर्श

Verse: d    
का॑मात्मकः श्रेय इवोपदिष्टम् ।। १३.५० ।।
   
का॑मआत्मकः श्रेयः इवा उपदिष्टम् ।। १३.५० ।।
   
का॑मात्मकः श्रेय इवोपदिष्टं ।। १३.५० ।।
   
का॑मआत्मकः श्रेयः इवा उपदिष्टम् ।। १३.५० ।।

Strophe in ed. EHJ: 51 
Strophe in ed. EBC: 51 
Verse: a    
गु॑र्वीं शिलामुद्यमयंस्तथान्यः ।
   
गु॑र्वीम् शिलाम् उद्यमयंस् तथा अन्यः
   
गु॑र्वीं शिलामुद्यमयंस्तथान्यः ।
   
गु॑र्वीम् शिलाम् उद्यमयंस् तथा अन्यः

Verse: b    
श॑श्राम मोघं विहतप्रयत्नः ।
   
श॑श्राम मोघम् विहतप्रयत्नः
   
श॑श्राम मोघं विहतप्रयत्नः ।
   
श॑श्राम मोघम् विहतप्रयत्नः

Verse: c    
निः॑श्रेयसं ज्ञानसमाधिगम्यं ।
   
निः॑श्रेयसम् ज्ञानसमाधिगम्यम्
   
निः॑श्रेयसं ज्ञानसमाधिगम्यं ।
   
निः॑श्रेयसम् ज्ञानसमाधिगम्यम्

Verse: d    
का॑यक्लमैर्धर्ममिवाप्तुकामः ।। १३.५१ ।।
   
का॑यक्लमैः धर्मम् इव आप्तुकामः ।। १३.५१ ।।
   
का॑यक्लमैर्धर्ममिवाप्तुकामः ।। १३.५१ ।।
   
का॑यक्लमैः धर्मम् इव आप्तुकामः ।। १३.५१ ।।

Strophe in ed. EHJ: 52 
Strophe in ed. EBC: 52 
Verse: a    
त॑रक्षुसिंहाकृतयस्तथान्ये ।
   
त॑रक्षुसिंहआकृतयः तथा अन्ये
   
त॑रक्षुसिंहाकृतयस्तथान्ये ।
   
त॑रक्षुसिंहआकृतयः तथा अन्ये

Verse: b    
प्र॑णेदुरुच्चैर्महतः प्रणादान् ।
   
प्र॑णेदुः उच्चैः महतः प्रणादान्
   
प्र॑णेदुरुच्चैर्महतः प्रणादान् ।
   
प्र॑णेदुः उच्चैः महतः प्रणादान्

Verse: c    
स॑त्त्वानि यैः संचुकुचुः समन्ताद् ।
   
स॑त्त्वानि यैः संचुकुचुः सम्न्तात्
   
स॑त्त्वानि यैः संचुकुचुः समंताद् ।
   
स॑त्त्वानि यैः संचुकुचुः सम्न्तात्

Verse: d    
व॑ज्राहता द्यौः पलतीति मत्वा ।। १३.५२ ।।
   
व॑ज्रआहताः द्यौः पलति इति मत्वा ।। १३.५२ ।।
   
व॑ज्राहता द्यौः पलतीति मत्वा ।। १३.५२ ।।
   
व॑ज्रआहताः द्यौः पलति इति मत्वा ।। १३.५२ ।।

Strophe in ed. EHJ: 53 
Strophe in ed. EBC: 53 
Verse: a    
मृ॑गा गजाश्चार्तरवान् सृजन्तो ।
   
मृ॑गाः गजाः आर्तरवान् सृजन्तः
   
मृ॑गा गजाश्चार्त्तरवान् सृजंतो ।
   
मृ॑गाः गजाः आर्त्तरवान् सृजन्तः

Verse: b    
वि॑दुद्रुवुश्चैव निलिल्यिरे च ।
   
वि॑दुद्रुवुः एव निलिल्यिरे
   
वि॑दुद्रुवुश्चैव निलिल्यिरे च ।
   
वि॑दुद्रुवुः एव निलिल्यिरे

Verse: c    
रा॑त्रौ च तस्यामहनीव दिग्भ्यः ।
   
रा॑त्रौ तस्याम् अहनि इव दिग्भ्यः
   
रा॑त्रौ च तस्यामहनीव दिग्भ्यः ।
   
रा॑त्रौ तस्याम् अहनि इव दिग्भ्यः

Verse: d    
ख॑गा रुवन्तः परिपेतुर्आर्ताः ।। १३.५३ ।।
   
ख॑गाः रुवन्तः परिपेतुः आर्ताः ।। १३.५३ ।।
   
ख॑गा रुवंतः परिपेतुर्आर्त्ताः ।। १३.५३ ।।
   
ख॑गाः रुवन्तः परिपेतुः आर्त्ताः ।। १३.५३ ।।

Strophe in ed. EHJ: 54 
Strophe in ed. EBC: 54 
Verse: a    
ते॑षां प्रणादैस्तु तथाविधैस्तैः ।
   
ते॑षाम् प्रणादैः तु तथाविधैः तैः
   
ते॑षां प्रणादैस्तु तथाविधैस्तैः ।
   
ते॑षाम् प्रणादैः तु तथाविधैः तैः

Verse: b    
स॑र्वेषु भूतेष्वपि कम्पितेषु ।
   
स॑र्वेषु भूतेषु अपि कम्पितेषु
   
स॑र्वेषु भूतेष्वपि कंपितेषु ।
   
स॑र्वेषु भूतेषु अपि कम्पितेषु

Verse: c    
मु॑निर्न तत्रास न संचुकोच ।
   
मु॑निः तत्रास संचुकोच
   
मु॑निर्न तत्रास न संचुकोच ।
   
मु॑निः तत्रास संचुकोच

Verse: d    
र॑वैर्गरुत्मानिव वायसानाम् ।। १३.५४ ।।
   
र॑वैः गरुत्मान् इव वायसानाम् ।। १३.५४ ।।
   
र॑वैर्गरुत्मानिव वायसानां ।। १३.५४ ।।
   
र॑वैः गरुत्मान् इव वायसानाम् ।। १३.५४ ।।

Strophe in ed. EHJ: 55 
Strophe in ed. EBC: 55 
Verse: a    
भ॑यावहेभ्यः परिषद्गणेभ्यो ।
   
भ॑यआवहेभ्यः परिषद्गणेभ्यः
   
भ॑यावहेभ्यः परिषद्गणेभ्यो ।
   
भ॑यआवहेभ्यः परिषद्गणेभ्यः

Verse: b    
य॑था यथा नैव मुनिर्बिभाय ।
   
य॑था यथा एव मुनिः बिभाय
   
य॑था यथा नैव मुनिर्बिभाय ।
   
य॑था यथा एव मुनिः बिभाय

Verse: c    
त॑था तथा धर्मभृतां सपत्नः ।
   
त॑था तथा धर्मभृताम् सपत्नः
   
त॑था तथा धर्मभृतां सपत्नः ।
   
त॑था तथा धर्मभृताम् सपत्नः

Verse: d    
शो॑काच्च रोषाच्चससाद मारः ।। १३.५५ ।।
   
शो॑कात् रोषात् ससाद मारः ।। १३.५५ ।।
   
शो॑काच्च रोषाच्चससार मारः ।। १३.५५ ।।
   
शो॑कात् रोषात् ससार मारः ।। १३.५५ ।।

Strophe in ed. EHJ: 56 
Strophe in ed. EBC: 56 
Verse: a    
भू॑तं ततः किंचिददृश्यरूपं ।
   
भू॑तम् ततः किंचित् अदृश्यरूपम्
   
भू॑तं ततः किंचिददृश्यरूपं ।
   
भू॑तम् ततः किंचित् अदृश्यरूपम्

Verse: b    
वि॑शिष्टभूतं गगनस्थमेव ।
   
वि॑शिष्टभूतम् गगनस्थम् एव
   
वि॑शिष्टरूपं गगनस्थमेव ।
   
वि॑शिष्टरूपम् गगनस्थम् एव

Verse: c    
दृ॑ष्ट्वर्षये द्रुग्धमवैररुष्टं ।
   
दृ॑ष्ट्वा ऋषये द्रुग्धम् अवैररुष्टम्
   
दृ॑ष्ट्वर्षये द्रुग्धमवैररुष्टं ।
   
दृ॑ष्ट्वा ऋषये द्रुग्धम् अवैररुष्टम्

Verse: d    
मा॑रं बभाषे महता स्वरेण ।। १३.५६ ।।
   
मा॑रम् बभाषे महता स्वरेण ।। १३.५६ ।।
   
मा॑रं बभाषे महता स्वरेण ।। १३.५६ ।।
   
मा॑रम् बभाषे महता स्वरेण ।। १३.५६ ।।

Strophe in ed. EHJ: 57 
Strophe in ed. EBC: 57 
Verse: a    
मो॑घं श्रमं नार्हसि मार कर्तुं ।
   
मो॑घम् श्रमम् अर्हसि मार कर्तुम्
   
मो॑घं श्रमं नार्हसि मार कर्तुं ।
   
मो॑घम् श्रमम् अर्हसि मार कर्तुम्

Verse: b    
हिं॑स्रात्मतामुत्सृज गच्छ शर्म ।
   
हिं॑स्राआत्मताम् उत्सृज गच्छ शर्म
   
हिं॑स्रात्मतामुत्सृज गच्छ शर्म ।
   
हिं॑स्राआत्मताम् उत्सृज गच्छ शर्म

Verse: c    
नै॑ष त्वया कम्पयितुं हि शक्यो ।
   
एष त्वया कम्पयितुम् हि शक्यः
   
नै॑ष त्वया कंपयितुं हि शक्यो ।
   
एष त्वया कम्पयितुम् हि शक्यः

Verse: d    
म॑हागिरिर्मेरुरिवानिलेन ।। १३.५७ ।।
   
म॑हागिरिः मेरुः इव अनिलेन ।। १३.५७ ।।
   
म॑हागिरिर्मेरुरिवानिलेन ।। १३.५७ ।।
   
म॑हागिरिः मेरुः इव अनिलेन ।। १३.५७ ।।

Strophe in ed. EHJ: 58 
Strophe in ed. EBC: 58 
Verse: a    
अ॑प्युष्णभावं ज्वलनः प्रजह्याद् ।
   
अ॑पि उष्णभावम् ज्वलनः प्रजह्यात्
   
अ॑प्युष्णभावं ज्वलनः प्रजह्याद् ।
   
अ॑पि उष्णभावम् ज्वलनः प्रजह्यात्

Verse: b    
आ॑पो द्रवत्वं पृथिवी स्थिरत्वम् ।
   
आ॑पः द्रवत्वम् पृथिवी स्थिरत्वम्
   
आ॑पो द्रवत्वं पृथिवी स्थिरत्वं ।
   
आ॑पः द्रवत्वम् पृथिवी स्थिरत्वम्

Verse: c    
अ॑नेककल्पाचितपुण्यकर्मा ।
   
अ॑न्ेककल्पआचितपुण्यकर्मा
   
अ॑नेककल्पाचितपुण्यकर्मा ।
   
अ॑न्ेककल्पआचितपुण्यकर्मा

Verse: d    
न॑ त्वेव जह्याद्व्यवसायमेषः ।। १३.५८ ।।
   
तु एव जह्यात् व्यवसायम् एषः ।। १३.५८ ।।
   
न॑ त्वेव जह्याद्व्यवसायमेषः ।। १३.५८ ।।
   
तु एव जह्यात् व्यवसायम् एषः ।। १३.५८ ।।

Strophe in ed. EHJ: 59 
Strophe in ed. EBC: 59 
Verse: a    
यो॑ निश्चयो ह्यस्य पराक्रमश्च ।
   
यः निश्चयः हि अस्य पराक्रमः
   
यो॑ निश्चयो ह्यस्य पराक्रमश्च ।
   
यः निश्चयः हि अस्य पराक्रमः

Verse: b    
ते॑जश्च यद्या च दया प्रजासु ।
   
ते॑जः यत् या दया प्रजासु
   
ते॑जश्च यद्या च दया प्रजासु ।
   
ते॑जः यत् या दया प्रजासु

Verse: c    
अ॑प्राप्य नोत्थास्यति तत्त्वमेष ।
   
अ॑प्राप्य ना उत्थास्यति तत्त्वम् एष
   
अ॑प्राप्य नोत्थास्यति तत्त्वमेष ।
   
अ॑प्राप्य ना उत्थास्यति तत्त्वम् एष

Verse: d    
त॑मांस्यहत्वेव सहस्ररश्मिः ।। १३.५९ ।।
   
त॑मांसि अहत्वा इव सहस्ररश्मिः ।। १३.५९ ।।
   
त॑मांस्यहत्वेव सहस्ररश्मिः ।। १३.५९ ।।
   
त॑मांसि अहत्वा इव सहस्ररश्मिः ।। १३.५९ ।।

Strophe in ed. EHJ: 60 
Strophe in ed. EBC: 60 
Verse: a    
का॑ष्ठं हि मथ्नन्लभते हुताशं ।
   
का॑ष्ठम् हि मथ्नन् लभते हुतआशम्
   
का॑ष्ठं हि मथ्नन्लभते हुताशं ।
   
का॑ष्ठम् हि मथ्नन् लभते हुतआशम्

Verse: b    
भू॑मिं खनन्विन्दति चापि तोयम् ।
   
भू॑मिम् खनन् विन्दति अपि तोयम्
   
भू॑मिं खनन्विंदति चापि तोयं ।
   
भू॑मिम् खनन् विन्दति अपि तोयम्

Verse: c    
नि॑र्बन्धिनःकिंचन नास्त्यसाध्यं ।
   
नि॑र्बन्धिनः किंचन अस्ति असाध्यम्
   
नि॑र्बंधिनःकिंच न नास्य साध्यं ।
   
नि॑र्बन्धिनः किंच अस्य साध्यम्

Verse: d    
न्या॑येन युक्तं च कृतं च सर्वम् ।। १३.६० ।।
   
न्या॑येन युक्तम् कृतम् सर्वम् ।। १३.६० ।।
   
ंयायेन युक्तं च कृतं च सर्वं ।। १३.६० ।।
   
न्या॑येन युक्तम् कृतम् सर्वम् ।। १३.६० ।।

Strophe in ed. EHJ: 61 
Strophe in ed. EBC: 61 
Verse: a    
त॑ल्लोकम्आर्तं करुणायमानो ।
   
त॑त् लोकम् आर्तम् करुणायमानः
   
त॑ल्लोकम्आर्त्तं करुणायमानो ।
   
त॑त् लोकम् आर्त्तम् करुणायमानः

Verse: b    
रो॑गेषु रागादिषु वर्तमानम् ।
   
रो॑गेषु रागआदिषु वर्तमानम्
   
रो॑गेषु रागादिषु वर्तमानं ।
   
रो॑गेषु रागआदिषु वर्तमानम्

Verse: c    
म॑हाभिषङ् नार्हति विघ्नमेष ।
   
म॑हाभिषक् अर्हति विघ्नम् एष
   
म॑हाभिषग् नार्हति विघ्नमेष ।
   
म॑हाभिषक् अर्हति विघ्नम् एष

Verse: d    
ज्ञा॑नौषधार्थं परिखिद्यमानः ।। १३.६१ ।।
   
ज्ञा॑नअौषधअर्थम् परिखिद्यमानः ।। १३.६१ ।।
   
ज्ञा॑नौषधार्थं परिखिद्यमानः ।। १३.६१ ।।
   
ज्ञा॑नअौषधअर्थम् परिखिद्यमानः ।। १३.६१ ।।

Strophe in ed. EHJ: 62 
Strophe in ed. EBC: 62 
Verse: a    
हृ॑ते च लोके बहुभिः कुमार्गैः ।
   
हृ॑ते लोके बहुभिः कुमार्गैः
   
हृ॑ते च लोके बहुभिः कुमार्गैः ।
   
हृ॑ते लोके बहुभिः कुमार्गैः

Verse: b    
स॑न्मार्गमन्विच्छति यः श्रमेण ।
   
स॑न्मार्गम् अन्विच्छति यः श्रमेण
   
स॑न्मार्गमन्विच्छति यः श्रमेण ।
   
स॑न्मार्गम् अन्विच्छति यः श्रमेण

Verse: c    
स॑ दैशिकः क्षोभयितुं न युक्तं ।
   
दैशिकः क्षोभयितुम् युक्तम्
   
स॑ दैशिकः क्षोभयितुं न युक्तं ।
   
दैशिकः क्षोभयितुम् युक्तम्

Verse: d    
सु॑देशिकः सार्थ इव प्रनष्टे ।। १३.६२ ।।
   
सु॑देशिकः सार्थे इव प्रनष्टे ।। १३.६२ ।।
   
सु॑देशिकः सार्थ इव प्रनष्टे ।। १३.६२ ।।
   
सु॑देशिकः सार्थे इव प्रनष्टे ।। १३.६२ ।।

Strophe in ed. EHJ: 63 
Strophe in ed. EBC: 63 
Verse: a    
स॑त्त्वेषु नष्टेषुमहान्धकारे ।
   
स॑त्त्वेषु नष्टेषु महाअन्धकारे
   
स॑त्त्वेषु नष्टेषुमहांधकारैर् ।
   
स॑त्त्वेषु नष्टेषु महाअन्धकारैः

Verse: b    
ज्ञा॑नप्रदीपः क्रियमाण एषः ।
   
ज्ञा॑नप्रदीपः क्रियमाणः एषः
   
ज्ञा॑नप्रदीपः क्रियमाण एषः ।
   
ज्ञा॑नप्रदीपः क्रियमाणः एषः

Verse: c    
आ॑र्यस्य निर्वापयितुं न साधु ।
   
आ॑र्यस्य निर्वापयितुम् साधु
   
आ॑र्यस्य निर्वापयितुं न साधु ।
   
आ॑र्यस्य निर्वापयितुम् साधु

Verse: d    
प्र॑ज्वाल्यमानस्तमसीव दीपः ।। १३.६३ ।।
   
प्र॑ज्वाल्यमानः तमसि इव दीपः ।। १३.६३ ।।
   
प्र॑ज्वाल्यमानस्तमसीव दीपः ।। १३.६३ ।।
   
प्र॑ज्वाल्यमानः तमसि इव दीपः ।। १३.६३ ।।

Strophe in ed. EHJ: 64 
Strophe in ed. EBC: 64 
Verse: a    
दृ॑ष्ट्वा च संसारमये महौघे ।
   
दृ॑ष्ट्वा संसारमये महाओघे
   
दृ॑ष्ट्वा च संसारमये महौघे ।
   
दृ॑ष्ट्वा संसारमये महाओघे

Verse: b    
म॑ग्नं जगत्पारमविन्दमानम् ।
   
म॑ग्नम् जगत् पारम् अविन्दमानम्
   
म॑ग्नं जगत्पारमविंदमानं ।
   
म॑ग्नम् जगत् पारम् अविन्दमानम्

Verse: c    
य॑श्चेदमुत्तारयितुं प्रवृत्तः ।
   
यः इदम् उत्तारयितुम् प्रवृत्तः
   
य॑श्चेदमुत्तारयितुं प्रवृत्तः ।
   
यः इदम् उत्तारयितुम् प्रवृत्तः

Verse: d    
क॑श्चिन्तयेत् तस्य तु पापमार्यः ।। १३.६४ ।।
   
कः चिन्तयेत् तस्य तु पापम् आर्यः ।। १३.६४ ।।
   
क॑श्चिन्नयेत् तस्य तु पापमार्यः ।। १३.६४ ।।
   
क॑श्चित् नयेत् तस्य तु पापम् आर्यः ।। १३.६४ ।।

Strophe in ed. EHJ: 65 
Strophe in ed. EBC: 65 
Verse: a    
क्ष॑माशिपो धैर्यविगाढमूलश् ।
   
क्ष॑माशिपः धैर्यविगाढमूलः
   
क्ष॑माशिपो धैर्यविगाढमूलश् ।
   
क्ष॑माशिपः धैर्यविगाढमूलः

Verse: b    
चा॑रित्रपुष्पः स्मृतिबुद्धिशाखः ।
   
चा॑रित्रपुष्पः स्मृतिबुद्धिशाखः
   
चा॑रित्रपुष्पः स्मृतिबुद्धिशाखः ।
   
चा॑रित्रपुष्पः स्मृतिबुद्धिशाखः

Verse: c    
ज्ञा॑नद्रुमो धर्मपलप्रदाता ।
   
ज्ञा॑नद्रुमः धर्मपलप्रदाता
   
ज्ञा॑नद्रुमो धर्मपलप्रदाता ।
   
ज्ञा॑नद्रुमः धर्मपलप्रदाता

Verse: d    
नो॑त्पाटनं ह्यर्हति वर्धमानः ।। १३.६५ ।।
   
ना उत्पाटनम् हि अर्हति वर्धमानः ।। १३.६५ ।।
   
नो॑त्पाटनं ह्यर्हति वर्धमानः ।। १३.६५ ।।
   
ना उत्पाटनम् हि अर्हति वर्धमानः ।। १३.६५ ।।

Strophe in ed. EHJ: 66 
Strophe in ed. EBC: 66 
Verse: a    
ब॑द्धां दृढैश्चेतसि मोहपाशैर् ।
   
ब॑द्धाम् दृढैः चेतसि मोहपाशैः
   
ब॑द्धां दृढैश्चेतसि मोहपाशैर् ।
   
ब॑द्धाम् दृढैः चेतसि मोहपाशैः

Verse: b    
य॑स्य प्रजां मोक्षयितुं मनीषा ।
   
य॑स्य प्रजाम् मोक्षयितुम् मनीषा
   
य॑स्य प्रजां मोक्षयितुं मनीषा ।
   
य॑स्य प्रजाम् मोक्षयितुम् मनीषा

Verse: c    
त॑स्मिन्जिघांसा तव नोपपन्ना ।
   
त॑स्मिन् जिघांसा तव ना उपपन्ना
   
त॑स्मिन्जिघांसा तव नोपपन्ना ।
   
त॑स्मिन् जिघांसा तव ना उपपन्ना

Verse: d    
श्रा॑न्ते जगद्बन्धनमोक्षहेतोः ।। १३.६६ ।।
   
श्रा॑न्ते जगद्बन्धनमोक्षहेतोः ।। १३.६६ ।।
   
श्रां॑ते जगद्बंधनमोक्षहेतोः ।। १३.६६ ।।
   
श्रा॑न्ते जगद्बन्धनमोक्षहेतोः ।। १३.६६ ।।

Strophe in ed. EHJ: 67 
Strophe in ed. EBC: 67 
Verse: a    
बो॑धाय कर्माणि हि यान्यनेन ।
   
बो॑धाय कर्माणि हि यानि अनेन
   
बो॑धाय कर्माणि हि यान्यनेन ।
   
बो॑धाय कर्माणि हि यानि अनेन

Verse: b    
कृ॑तानि तेषां नियतो ऽद्य कालः ।
   
कृ॑तानि तेषाम् नियतः अद्य कालः
   
कृ॑तानि तेषां नियतो ऽद्य कालः ।
   
कृ॑तानि तेषाम् नियतः अद्य कालः

Verse: c    
स्था॑ने तथास्मिन्नुपविष्ट एष ।
   
स्था॑ने तथा अस्मिन् उपविष्टः एष
   
स्था॑ने तथास्मिन्नुपविष्ट एष ।
   
स्था॑ने तथा अस्मिन् उपविष्टः एष

Verse: d    
य॑थैव पूर्वे मुनयस्तथैव ।। १३.६७ ।।
   
य॑था एव पूर्वे मुनयः तथा एव ।। १३.६७ ।।
   
य॑थैव पूर्वे मुनयस्तथैव ।। १३.६७ ।।
   
य॑था एव पूर्वे मुनयः तथा एव ।। १३.६७ ।।

Strophe in ed. EHJ: 68 
Strophe in ed. EBC: 68 
Verse: a    
ए॑षा हि नाभिर्वसुधातलस्य ।
   
ए॑षा हि नाभिः वसुधातलस्य
   
ए॑षा हि नाभिर्वसुधातलस्य ।
   
ए॑षा हि नाभिः वसुधातलस्य

Verse: b    
कृ॑त्स्नेन युक्ता परमेण धाम्ना ।
   
कृ॑त्स्नेन युक्ता परमेण धाम्ना
   
कृ॑त्स्नेन युक्ता परमेण धाम्ना ।
   
कृ॑त्स्नेन युक्ता परमेण धाम्ना

Verse: c    
भू॑मेरतो ऽन्यो ऽस्ति हि न प्रदेशो ।
   
भू॑मेः अतः अन्यः अस्ति हि प्रदेशः
   
भू॑मेरतो ऽन्यो ऽस्ति हि न प्रदेशो ।
   
भू॑मेः अतः अन्यः अस्ति हि प्रदेशः

Verse: d    
वे॑गं समाधेर्विषहेत यो ऽस्य ।। १३.६८ ।।
   
वे॑गम् समाधेः विषहेत यः अस्य ।। १३.६८ ।।
   
वे॑शं समाधेर्विषयो हितस्य ।। १३.६८ ।।
   
वे॑शम् समाधेः विषयः हितस्य ।। १३.६८ ।।

Strophe in ed. EHJ: 69 
Strophe in ed. EBC: 69 
Verse: a    
त॑न्मा कृथाः शोकमुपेहि शान्तिं ।
   
त॑त् मा कृथाः शोकम् उपेहि शान्तिम्
   
त॑न्मा कृथाः शोकमुपेहि शांतिं ।
   
त॑त् मा कृथाः शोकम् उपेहि शान्तिम्

Verse: b    
मा॑ भून्महिम्ना तव मार मानः ।
   
मा भूत् महिम्ना तव मार मानः
   
मा॑ भून्महिम्ना तव मार मानः ।
   
मा भूत् महिम्ना तव मार मानः

Verse: c    
वि॑श्रम्भितुं न क्षममध्रुवा श्रीश् ।
   
वि॑श्रम्भितुम् क्षमम् अध्रुवा श्रीः
   
वि॑श्रंभितुं न क्षममध्रुवा श्रीश् ।
   
वि॑श्रम्भितुम् क्षमम् अध्रुवा श्रीः

Verse: d    
च॑ले पदेविस्मयम् अभ्युपैषि ।। १३.६९ ।।
   
च॑ले पदे विस्मयम् अभ्युपैषि ।। १३.६९ ।।
   
च॑ले पदेकिं पदम् अभ्युपैषि ।। १३.६९ ।।
   
च॑ले पदे किम् पदम् अभ्युपैषि ।। १३.६९ ।।

Strophe in ed. EHJ: 70 
Strophe in ed. EBC: 70 
Verse: a    
त॑तः स संश्रुत्य च तस्य तद्वचो ।
   
त॑तः संश्रुत्य तस्य तत् वचः
   
त॑तः स संश्रुत्य च तस्य तद्वचो ।
   
त॑तः संश्रुत्य तस्य तत् वचः

Verse: b    
म॑हामुनेः प्रेक्ष्य च निष्प्रकम्पताम् ।
   
म॑हामुनेः प्रेक्ष्य निष्प्रकम्पताम्
   
म॑हामुनेः प्रेक्ष्य च निष्प्रकंपतां ।
   
म॑हामुनेः प्रेक्ष्य निष्प्रकम्पताम्

Verse: c    
ज॑गाम मारोविमनो हतोद्यमः ।
   
ज॑गाम मारः विमनः हतौद्यमः
   
ज॑गाम मारोविमना हतोद्यमः ।
   
ज॑गाम मारः विमनाः हतौद्यमः

Verse: d    
श॑रैर्जगच्चेतसि यैर्विहन्यते ।। १३.७० ।।
   
श॑रैः जगच्चेतसि यैः विहन्यते ।। १३.७० ।।
   
श॑रैर्जगच्चेतसि यैर्विहन्यसे ।। १३.७० ।।
   
श॑रैः जगच्चेतसि यैः विहन्यसे ।। १३.७० ।।

Strophe in ed. EHJ: 71 
Strophe in ed. EBC: 71 
Verse: a    
ग॑तप्रहर्षा विपलीकृतश्रमा ।
   
ग॑तप्रहर्षा विपलीकृतश्रमा
   
ग॑तप्रहर्षा विपलीकृतश्रमा ।
   
ग॑तप्रहर्षा विपलीकृतश्रमा

Verse: b    
प्र॑विद्धपाषाणकडङ्गरद्रुमा ।
   
प्र॑विद्धपाषाणकडङ्गरद्रुमा
   
प्र॑विद्धपाषाणकडंगरद्रुमा ।
   
प्र॑विद्धपाषाणकडङ्गरद्रुमा

Verse: c    
दि॑शः प्रदुद्राव ततो ऽस्य सा चमूर् ।
   
दि॑शः प्रदुद्राव ततः अस्य सा चमूः
   
दि॑शः प्रदुद्राव ततो ऽस्य सा चमूर् ।
   
दि॑शः प्रदुद्राव ततः अस्य सा चमूः

Verse: d    
ह॑ताश्रयेव द्विषता द्विषच्चमूः ।। १३.७१ ।।
   
ह॑तआश्रया इव द्विषता द्विषच्चमूः ।। १३.७१ ।।
   
ह॑ताश्रयेव द्विषता द्विषच्चमूः ।। १३.७१ ।।
   
ह॑तआश्रया इव द्विषता द्विषच्चमूः ।। १३.७१ ।।

Strophe in ed. EHJ: 72 
Strophe in ed. EBC: 72 
Verse: a    
द्र॑वतिसपरिपक्षे निर्जिते पुष्पकेतौ ।
   
द्र॑वति सपरिपक्षे निर्जिते पुष्पकेतौ
   
द्र॑वतिसपरपक्षे निर्जिते पुष्पकेतौ ।
   
द्र॑वति सपरपक्षे निर्जिते पुष्पकेतौ

Verse: b    
ज॑यति जिततमस्के नीरजस्के महर्षौ ।
   
ज॑यति जिततमस्के नीरजस्के महाऋषौ
   
ज॑यति जिततमस्के नीरजस्के महर्षौ ।
   
ज॑यति जिततमस्के नीरजस्के महाऋषौ

Verse: c    
यु॑वतिरिव सहासा द्यौश्चकाशे सचन्द्रा ।
   
यु॑वतिः इव सहासा द्यौः चकाशे सचन्द्रा
   
यु॑वतिरिव सहासा द्यौश्चकाशे सचंद्रा ।
   
यु॑वतिः इव सहासा द्यौः चकाशे सचन्द्रा

Verse: d    
सु॑रभि च जलगर्भं पुष्पवर्षं पपात ।। १३.७२ ।।
   
सु॑रभि जलगर्भम् पुष्पवर्षम् पपात ।। १३.७२ ।।
   
सु॑रभि च जलगर्भं पुष्पवर्षं पपात ।। १३.७२ ।।
   
सु॑रभि जलगर्भम् पुष्पवर्षम् पपात ।। १३.७२ ।।

Strophe in ed. EHJ:  
Strophe in ed. EBC: 73 
Verse: a    
त॑थापि पापीयसि निर्जिते गते ।
   
त॑था अपि पापीयसि निर्जिते गते

Verse: b    
दि॑शः प्रसेदुः प्रबभौ निशाकरः ।
   
दि॑शः प्रसेदुः प्रबभौ निशाकरः

Verse: c    
दि॑वो निपेतुर्भुवि पुष्पवृष्टयो ।
   
दि॑वः निपेतुः भुवि पुष्पवृष्टयः

Verse: d    
र॑राज योषेव विकल्मषा निशा ।
   
र॑राज योषा इव विकल्मषा निशा


इ॑तिबुद्धचरिते महाकाव्ये+ अश्वघोषकृते मारविजयो+ नाम त्रयोदशः सर्गः ।। १३ ।।
इ॑तिश्रीबुद्धचरिते महाकाव्ये+ अश्वघोषकृते मारविजयो+ नाम त्रयोदशः सर्गः ।। १३ ।।



Next part



This text is part of the TITUS edition of Asvaghosa, Buddhacarita.

Copyright TITUS Project, Frankfurt a/M, 10.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.