TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 7
Previous part

Page: 7  Line of ed.: 1    śarīraṃ santarpayeyam \ dvādaśamaṃ tasya76 mahāpraṇidʰānam
Line of ed.: 2    
abʰūt \ [yadā ... tadā] bodʰiprāptasya [ca me ye]
Line of ed.: 3    
kecit sattvā vasanavirahitā77 daridrāḥ śītoṣṇadaṃśamaśakair upadrutā
Line of ed.: 4    
rātrin+divaṃ78 duḥkʰam anubʰavanti sace te mama nāmadʰeyaṃ dʰārayeyur ahaṃ79
Line of ed.: 5    
teṣāṃ ca vastraparibʰogam upasaṃhareyaṃ nānāraṃgai raktān [ca] kāmān80 upanāmayeyaṃ
Line of ed.: 6    
vividʰaiś ca ratnābʰaraṇagandʰamālyavilepana-81vādyatūryatāḍāvacairaiḥ
Line of ed.: 7    
sarvasattvānāṃ sarvābʰiprāyān paripūrayeyam \ imāni
Line of ed.: 8    
dvādaśa mahāpraṇidʰānāni82 [maṃjuśrī]ḥ bʰagavān bʰaiṣajyaguruvaidūryaprabʰas
Line of ed.: 9    
tatʰāgato ՚rhan samyaksaṃbuddʰaḥ pūrvaṃ bodʰicārikāṃ caran
Line of ed.: 10    
kr̥tavān83 \
Line of ed.: 11    
tasya kʰalu punar maṃjuśrīr bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya84 tatʰāgatasya
Line of ed.: 12    
yat praṇidʰānaṃ yac ca buddʰakṣetraguṇavyūhaṃ tan na85 śakyaṃ kalpena
Line of ed.: 13    
kalpāvaśeṣeṇa kṣapayitum86 \ suviśuddʰaṃ tad buddʰakṣetraṃ
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.