TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 7
Page: 7Line of ed.: 1śarīraṃ santarpayeyam \ dvādaśamaṃ tasya76mahāpraṇidʰānam Line of ed.: 2abʰūt \ [yadā ... tadā] bodʰiprāptasya [ca me ye] Line of ed.: 3kecit sattvā vasanavirahitā77daridrāḥ śītoṣṇadaṃśamaśakair upadrutā Line of ed.: 4rātrin+divaṃ78duḥkʰam anubʰavanti sace te mama nāmadʰeyaṃ dʰārayeyur ahaṃ79 Line of ed.: 5teṣāṃ ca vastraparibʰogam upasaṃhareyaṃ nānāraṃgai raktān [ca] kāmān80upanāmayeyaṃ Line of ed.: 6vividʰaiś ca ratnābʰaraṇagandʰamālyavilepana-81vādyatūryatāḍāvacairaiḥ Line of ed.: 7sarvasattvānāṃ sarvābʰiprāyān paripūrayeyam \ imāni Line of ed.: 8dvādaśa mahāpraṇidʰānāni82[maṃjuśrī]ḥ bʰagavān bʰaiṣajyaguruvaidūryaprabʰas Line of ed.: 9tatʰāgato ՚rhan samyaksaṃbuddʰaḥ pūrvaṃ bodʰicārikāṃ caran Line of ed.: 10kr̥tavān83 \ Line of ed.: 11tasya kʰalu punar maṃjuśrīr bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya84tatʰāgatasya Line of ed.: 12yat praṇidʰānaṃ yac ca buddʰakṣetraguṇavyūhaṃ tan na85śakyaṃ kalpena Line of ed.: 13vā kalpāvaśeṣeṇa vā kṣapayitum86 \ suviśuddʰaṃ tad buddʰakṣetraṃ
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.