TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 8
Page: 8Line of ed.: 1vyapagataśilaśarkarakaṭʰalyam87apagata-88kāmadoṣam apagatāpāyaduḥkʰaśabdam Line of ed.: 2apagatamātr̥grāmam \ vaidūryamayī ca sā mahāpr̥tʰivī kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī89 Line of ed.: 3yādr̥śī sukʰāvatī Line of ed.: 4lokadʰātus tādr̥śī90 \ tatra vaidūryanirbʰāsāyāṃ lokadʰātau91dvau Line of ed.: 5bodʰisattvau mahāsattvau teṣām aprameyāṇām asaṃkʰyeyānāṃ bodʰisattvānāṃ Line of ed.: 6mahāsattvānāṃ pramukʰau92+ekakaḥ93sūryavairocano nāma94dvitīyaś candravairocanaḥ \ Line of ed.: 7yau95tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya Line of ed.: 8saddʰarmakośaṃ dʰārayataḥ96 \ tasmāt tarhi maṃjuśrīḥ śrāddʰena kulaputreṇa Line of ed.: 9vā kuladuhitrā vā tatra buddʰakṣetropapattaye praṇidʰānaṃ97karaṇīyam \ Line of ed.: 10punar aparaṃ98bʰagavān maṃjuśriyaṃ99kumārabʰūtam āmantrayate sma \ Line of ed.: 11santi maṃjuśrīḥ pr̥tʰagjanā100sattvā ye na jānanti kuśalākuśalaṃ karma Line of ed.: 12te101lobʰābʰibʰūtā ajānanto dānaṃ dānasya ca mahāvipākaṃ bālāgramūrkʰāḥ102 Line of ed.: 13śraddʰendriyavikalā dʰanasaṃcayarakṣaṇābʰiyuktāḥ \ na ca dānasaṃvibʰāge Line of ed.: 14teṣāṃ cittaṃ krāmate103dānakāla upastʰite sva-104śarīramāṃsacʰedana
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.