TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 8
Previous part

Page: 8  Line of ed.: 1    vyapagataśilaśarkarakaṭʰalyam87 apagata-88kāmadoṣam apagatāpāyaduḥkʰaśabdam
Line of ed.: 2    
apagatamātr̥grāmam \ vaidūryamayī ca mahāpr̥tʰivī kuḍyaprākāraprāsādatoraṇagavākṣajālaniryūhasaptaratnamayī89
Line of ed.: 3    
yādr̥śī sukʰāvatī
Line of ed.: 4    
lokadʰātus tādr̥śī90 \ tatra vaidūryanirbʰāsāyāṃ lokadʰātau91 dvau
Line of ed.: 5    
bodʰisattvau mahāsattvau teṣām aprameyāṇām asaṃkʰyeyānāṃ bodʰisattvānāṃ
Line of ed.: 6    
mahāsattvānāṃ pramukʰau92 +ekakaḥ93 sūryavairocano nāma94 dvitīyaś candravairocanaḥ \
Line of ed.: 7    
yau95 tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya
Line of ed.: 8    
saddʰarmakośaṃ dʰārayataḥ96 \ tasmāt tarhi maṃjuśrīḥ śrāddʰena kulaputreṇa
Line of ed.: 9    
kuladuhitrā tatra buddʰakṣetropapattaye praṇidʰānaṃ97 karaṇīyam \
Line of ed.: 10    
punar aparaṃ98 bʰagavān maṃjuśriyaṃ99 kumārabʰūtam āmantrayate sma \
Line of ed.: 11    
santi maṃjuśrīḥ pr̥tʰagjanā100 sattvā ye na jānanti kuśalākuśalaṃ karma
Line of ed.: 12    
te101 lobʰābʰibʰūtā ajānanto dānaṃ dānasya ca mahāvipākaṃ bālāgramūrkʰāḥ102
Line of ed.: 13    
śraddʰendriyavikalā dʰanasaṃcayarakṣaṇābʰiyuktāḥ \ na ca dānasaṃvibʰāge
Line of ed.: 14    
teṣāṃ cittaṃ krāmate103 dānakāla upastʰite sva-104śarīramāṃsacʰedana
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.