TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 9
Previous part

Page: 9  Line of ed.: 1    iva manasaḥ [duḥkʰam] bʰavaty105 aneke ca sattvā106 ye
Line of ed.: 2    
svayam eva107 na paribʰuṃjanti prāg eva mātāpi[tr̥bʰāryāduhi]tÒĒṇāṃ108
Line of ed.: 3    
dāsyanti109 prāg eva dāsadāsīkarmakarāṇāṃ110 prāg evānyeṣāṃ yācakānāṃ111
Line of ed.: 4    
te tādr̥śā sattvā itaś cyutvā pretaloka upapatsyante tiryagyonau112
Line of ed.: 5    
vā \ yaiḥ113 pūrvaṃ manuṣyabʰūtaiḥ śrutaṃ bʰaviṣyati114 tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya
Line of ed.: 6    
tatʰāgatasya nāmadʰeyaṃ tatra teṣāṃ yamalokastʰitānāṃ115
Line of ed.: 7    
tiryagyonistʰitānāṃ tasya tatʰāgatasya nāma sumukʰībʰaviṣyati \
Line of ed.: 8    
saha smaraṇamātreṇātaś cyutvā116 punar api manuṣyaloka upapatsyante117
Line of ed.: 9    
jātismarāś ca bʰaviṣyanti118 \ te119 te durgatibʰayabʰītā na bʰūyaḥ kāmaguṇebʰir
Line of ed.: 10    
artʰikā120 bʰaviṣyanti121 dānābʰiratāś ca bʰaviṣyanti dānasya122
Line of ed.: 11    
ca varṇavādinaḥ sarvam api123 parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṃ ca
Line of ed.: 12    
māṃsaśoṇitaṃ124 yācakānām anupradāsyanti125 prāg evānyaṃ dʰanaskandʰam \
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.