TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 9
Page: 9Line of ed.: 1iva vā manasaḥ [duḥkʰam] bʰavaty105aneke ca sattvā106ye Line of ed.: 2svayam eva107na paribʰuṃjanti prāg eva mātāpi[tr̥bʰāryāduhi]tÒĒṇāṃ108 Line of ed.: 3dāsyanti109prāg eva dāsadāsīkarmakarāṇāṃ110prāg evānyeṣāṃ yācakānāṃ111 Line of ed.: 4te tādr̥śā sattvā itaś cyutvā pretaloka upapatsyante tiryagyonau112 Line of ed.: 5vā \ yaiḥ113pūrvaṃ manuṣyabʰūtaiḥ śrutaṃ bʰaviṣyati114tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya Line of ed.: 6tatʰāgatasya nāmadʰeyaṃ tatra teṣāṃ yamalokastʰitānāṃ115 Line of ed.: 7tiryagyonistʰitānāṃ vā tasya tatʰāgatasya nāma sumukʰībʰaviṣyati \ Line of ed.: 8saha smaraṇamātreṇātaś cyutvā116punar api manuṣyaloka upapatsyante117 Line of ed.: 9jātismarāś ca bʰaviṣyanti118 \ te119te durgatibʰayabʰītā na bʰūyaḥ kāmaguṇebʰir Line of ed.: 10artʰikā120bʰaviṣyanti121dānābʰiratāś ca bʰaviṣyanti dānasya122 Line of ed.: 11ca varṇavādinaḥ sarvam api123parityāgenānupūrveṇa karacaraṇaśīrṣanayanaṃ ca Line of ed.: 12māṃsaśoṇitaṃ124yācakānām anupradāsyanti125prāg evānyaṃ dʰanaskandʰam \
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.