TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 10
Page: 10Line of ed.: 1punar aparaṃ maṃjuśrīḥ santi sattvā ye tatʰāgatānuddiśya126śikṣāpadāni Line of ed.: 2dʰārayanti127te śīlavipattim āpadyante dr̥ṣṭivipattim ācāravipattiṃ Line of ed.: 3vā kadācid128āpadyante \ śīlavipannā ye129punar śīlavanto Line of ed.: 4bʰavanti130śīlaṃ rakṣanti na punar bahuśrutaṃ131paryeṣyanti132na ca tatʰāgatabʰāṣitānāṃ133 Line of ed.: 5sūtrāntānāṃ gaṃbʰīram artʰam ājānanti134 \ ye ca punar135 Line of ed.: 6bahuśrutās136te +adʰimānikā137bʰaviṣyanti mānastabdʰāḥ pareṣām īrṣyāparāyaṇā138 Line of ed.: 7saddʰarmam [ava]manyante139pratikṣipanti \ mārapakṣikās Line of ed.: 8te tādr̥śā mohapuruṣā svayaṃ kumārgapratipannā anyāni cānekāni Line of ed.: 9sattvakoṭiniyutaśatasahasrāṇi mahāprapāte prapātayanti140 \ teṣām Line of ed.: 10evaṃrūpāṇāṃ141sattvānāṃ bʰūyiṣṭʰena142narakavāsagatir143bʰaviṣyati \ Line of ed.: 11tatra yais tasya144bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya nāmadʰeyaṃ Line of ed.: 12śrutaṃ bʰaviṣyati teṣāṃ tatra narake stʰitānāṃ buddʰānubʰāvena tasya145
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.