TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 10
Previous part

Page: 10  Line of ed.: 1    punar aparaṃ maṃjuśrīḥ santi sattvā ye tatʰāgatānuddiśya126 śikṣāpadāni
Line of ed.: 2    
dʰārayanti127 te śīlavipattim āpadyante dr̥ṣṭivipattim ācāravipattiṃ
Line of ed.: 3    
kadācid128 āpadyante \ śīlavipannā ye129 punar śīlavanto
Line of ed.: 4    
bʰavanti130 śīlaṃ rakṣanti na punar bahuśrutaṃ131 paryeṣyanti132 na ca tatʰāgatabʰāṣitānāṃ133
Line of ed.: 5    
sūtrāntānāṃ gaṃbʰīram artʰam ājānanti134 \ ye ca punar135
Line of ed.: 6    
bahuśrutās136 te +adʰimānikā137 bʰaviṣyanti mānastabdʰāḥ pareṣām īrṣyāparāyaṇā138
Line of ed.: 7    
saddʰarmam [ava]manyante139 pratikṣipanti \ mārapakṣikās
Line of ed.: 8    
te tādr̥śā mohapuruṣā svayaṃ kumārgapratipannā anyāni nekāni
Line of ed.: 9    
sattvakoṭiniyutaśatasahasrāṇi mahāprapāte prapātayanti140 \ teṣām
Line of ed.: 10    
evaṃrūpāṇāṃ141 sattvānāṃ bʰūyiṣṭʰena142 narakavāsagatir143 bʰaviṣyati \
Line of ed.: 11    
tatra yais tasya144 bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya nāmadʰeyaṃ
Line of ed.: 12    
śrutaṃ bʰaviṣyati teṣāṃ tatra narake stʰitānāṃ buddʰānubʰāvena tasya145
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.