TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 11
Page: 11Line of ed.: 1tatʰāgatasya nāmadʰeyaṃ146sumukʰībʰaviṣyati te tataś cyutvā147punar api Line of ed.: 2manuṣyaloka upapatsyante148samyagdr̥ṣṭisampannā vīryavantaḥ kalyāṇāśayās149 Line of ed.: 3te gr̥hān utsr̥jya tatʰāgataśāsane150pravrajitvānupūrveṇa151bodʰisattvacārikāṃ Line of ed.: 4paripūrayiṣyanti152 \ Line of ed.: 5punar aparaṃ maṃjuśrīḥ santi sattvā ya ātmano153varṇaṃ bʰāṣante154 Line of ed.: 6matsariṇaḥ pareṣām avarṇam uccārayanti155+ātmotkarṣakaparapaṃsakā156 Line of ed.: 7sattvāḥ parasparasatkr̥tās tryapāyeṣu157bahūni varṣasahasrāṇi duḥkʰam anubʰaviṣyanti \ Line of ed.: 8ta aneka-158varṣasahasrāṇām atyayena tataś cyutvā159gavāśvoṣṭragardabʰādiṣu160 Line of ed.: 9tiryagyoniṣūpapadyante kaśā-161daṇḍaprahāreṇa162
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.