TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 11
Previous part

Page: 11  Line of ed.: 1    tatʰāgatasya nāmadʰeyaṃ146 sumukʰībʰaviṣyati te tataś cyutvā147 punar api
Line of ed.: 2    
manuṣyaloka upapatsyante148 samyagdr̥ṣṭisampannā vīryavantaḥ kalyāṇāśayās149
Line of ed.: 3    
te gr̥hān utsr̥jya tatʰāgataśāsane150 pravrajitvānupūrveṇa151 bodʰisattvacārikāṃ
Line of ed.: 4    
paripūrayiṣyanti152 \
Line of ed.: 5    
punar aparaṃ maṃjuśrīḥ santi sattvā ya ātmano153 varṇaṃ bʰāṣante154
Line of ed.: 6    
matsariṇaḥ pareṣām avarṇam uccārayanti155 +ātmotkarṣakaparapaṃsakā156
Line of ed.: 7    
sattvāḥ parasparasatkr̥tās tryapāyeṣu157 bahūni varṣasahasrāṇi duḥkʰam anubʰaviṣyanti \
Line of ed.: 8    
ta aneka-158varṣasahasrāṇām atyayena tataś cyutvā159 gavāśvoṣṭragardabʰādiṣu160
Line of ed.: 9    
tiryagyoniṣūpapadyante kaśā-161daṇḍaprahāreṇa162
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.