TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 13
Page: 13Line of ed.: 1kleśanadīm uccʰoṣayanti178jātijarāvyādʰimaraṇabʰayaśokaparidevaduḥkʰadaurmanasyopāyāsebʰyaḥ179 Line of ed.: 2parimucyanti180 \ Line of ed.: 3punar aparaṃ maṃjuśrīḥ santi sattvā ye181paiśunyābʰiratā sattvānāṃ Line of ed.: 4parasparaṃ kalahavigrahavivādān kārāpayanti182te parasparaṃ vigrahacittā Line of ed.: 5sattvā nānāvidʰama-183kuśalam abʰisaṃskurvanti kāyena vācā manasā Line of ed.: 6+anyonyam ahitakāmā184nityaṃ parasparam anartʰāya185parākrāmanti te ca186 Line of ed.: 7vanadevatām187āvāhayanti vr̥kṣadevatāṃ giridevatāṃ ca śmaśāneṣu pr̥tʰakpr̥tʰagbʰūtān188 Line of ed.: 8āvāhayanti tiryagyonigatāñ ca prāṇino189jīvitād Line of ed.: 9vyavaropayanti190māṃsarudʰirabʰakṣān yakṣarākṣasān191pūjayanti \ tasya Line of ed.: 10śatror nāma192vā śarīrapratimāṃ vā kr̥tvā tatra gʰoravidyāṃ193sādʰayanti Line of ed.: 11kākʰordavetālānuprayogena194jīvitāntarāyaṃ vā śarīravināśaṃ195vā
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.