TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 13
Previous part

Page: 13  Line of ed.: 1    kleśanadīm uccʰoṣayanti178 jātijarāvyādʰimaraṇabʰayaśokaparidevaduḥkʰadaurmanasyopāyāsebʰyaḥ179
Line of ed.: 2    
parimucyanti180 \
Line of ed.: 3    
punar aparaṃ maṃjuśrīḥ santi sattvā ye181 paiśunyābʰiratā sattvānāṃ
Line of ed.: 4    
parasparaṃ kalahavigrahavivādān kārāpayanti182 te parasparaṃ vigrahacittā
Line of ed.: 5    
sattvā nānāvidʰama-183kuśalam abʰisaṃskurvanti kāyena vācā manasā
Line of ed.: 6    
+anyonyam ahitakāmā184 nityaṃ parasparam anartʰāya185 parākrāmanti te ca186
Line of ed.: 7    
vanadevatām187 āvāhayanti vr̥kṣadevatāṃ giridevatāṃ ca śmaśāneṣu pr̥tʰakpr̥tʰagbʰūtān188
Line of ed.: 8    
āvāhayanti tiryagyonigatāñ ca prāṇino189 jīvitād
Line of ed.: 9    
vyavaropayanti190 māṃsarudʰirabʰakṣān yakṣarākṣasān191 pūjayanti \ tasya
Line of ed.: 10    
śatror nāma192 śarīrapratimāṃ kr̥tvā tatra gʰoravidyāṃ193 sādʰayanti
Line of ed.: 11    
kākʰordavetālānuprayogena194 jīvitāntarāyaṃ śarīravināśaṃ195
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.