TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 14
Previous part

Page: 14  Line of ed.: 1    kartukāmāḥ \ yaiḥ punas196 tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya
Line of ed.: 2    
nāmadʰeyaṃ śrutaṃ bʰaviṣyati teṣāṃ na śakyaṃ kenāntarāyaṃ197
Line of ed.: 3    
kartum \ sarve ca198 te parasparaṃ maitracittā199 hitacittā avyāpanna-200cittāś
Line of ed.: 4    
ca viharanti svakasvakena parigraheṇa saṃtr̥ṣṭāḥ \
Line of ed.: 5    
punar aparaṃ maṃjuśrīḥ etāś catasraḥ parṣado201 bʰikṣubʰikṣuṇyūpāsakopāsikā
Line of ed.: 6    
ye nye202 śrāddʰāḥ kulaputrā kuladuhitaro +āryāṣṭāṃgaiḥ
Line of ed.: 7    
samanvāgatā203 upavāsam upavasanti +ekavārṣikaṃ traimāsikaṃ
Line of ed.: 8    
204 śikṣāpadaṃ dʰārayiṣyanti205 yeṣām evaṃ praṇidʰānam evam abʰiprāyam anena
Line of ed.: 9    
vayaṃ206 kuśalamūlena paścimāyāṃ diśi sukʰāvatyāṃ lokadʰātau207 +upapadyema208
Line of ed.: 10    
yatrāmitāyus tatʰāgataḥ \ yaiḥ punas tasya bʰagavato bʰaiṣajaguruvaidūryaprabʰasya
Line of ed.: 11    
tatʰāgatasya209 nāmadʰeyaṃ śrutaṃ bʰaviṣyati teṣāṃ maraṇakālasamaye
Line of ed.: 12    
+aṣṭau bodʰisattvā r̥ddʰyāgatā210 upadarśayanti211 te tatra
Line of ed.: 13    
nānāraṃgeṣu212 padmeṣūpapādukāḥ prādurbʰaviṣyanti213 \ kecit punar devaloka
Line of ed.: 14    
upapadyante214 teṣāṃ tatropapannānāṃ pūrvakaṃ kuśalamūlaṃ215 na kṣīyate
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.