TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 14
Page: 14Line of ed.: 1kartukāmāḥ \ yaiḥ punas196tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya Line of ed.: 2nāmadʰeyaṃ śrutaṃ bʰaviṣyati teṣāṃ na śakyaṃ kenāntarāyaṃ197 Line of ed.: 3kartum \ sarve ca198te parasparaṃ maitracittā199hitacittā avyāpanna-200cittāś Line of ed.: 4ca viharanti svakasvakena parigraheṇa saṃtr̥ṣṭāḥ \ Line of ed.: 5punar aparaṃ maṃjuśrīḥ etāś catasraḥ parṣado201bʰikṣubʰikṣuṇyūpāsakopāsikā Line of ed.: 6ye cānye202śrāddʰāḥ kulaputrā vā kuladuhitaro vā +āryāṣṭāṃgaiḥ Line of ed.: 7samanvāgatā203upavāsam upavasanti +ekavārṣikaṃ vā traimāsikaṃ Line of ed.: 8vā204śikṣāpadaṃ dʰārayiṣyanti205yeṣām evaṃ praṇidʰānam evam abʰiprāyam anena Line of ed.: 9vayaṃ206kuśalamūlena paścimāyāṃ diśi sukʰāvatyāṃ lokadʰātau207+upapadyema208 Line of ed.: 10yatrāmitāyus tatʰāgataḥ \ yaiḥ punas tasya bʰagavato bʰaiṣajaguruvaidūryaprabʰasya Line of ed.: 11tatʰāgatasya209nāmadʰeyaṃ śrutaṃ bʰaviṣyati teṣāṃ maraṇakālasamaye Line of ed.: 12+aṣṭau bodʰisattvā r̥ddʰyāgatā210upadarśayanti211te tatra Line of ed.: 13nānāraṃgeṣu212padmeṣūpapādukāḥ prādurbʰaviṣyanti213 \ kecit punar devaloka Line of ed.: 14upapadyante214teṣāṃ tatropapannānāṃ pūrvakaṃ kuśalamūlaṃ215na kṣīyate
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.