TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 15
Page: 15Line of ed.: 1na ca durgatigamanaṃ216bʰaviṣyati \ te tataś cyutvā217+iha manuṣyaloka Line of ed.: 2upapatsyante218rājāno bʰaviṣyanti219caturdvīpeśvarāś cakravartinas220 Line of ed.: 3te +anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatʰeṣu Line of ed.: 4pratiṣṭʰāpayiṣyanti221 \ apare punaḥ kṣatriyamahāśālakuleṣu222 Line of ed.: 5brāhmaṇamahāśālakuleṣu223gr̥hapatimahāśālakuleṣu223prabʰūtadʰanadʰānyakośakoṣṭʰāgārasamr̥ddʰeṣu224ca kuleṣūpapatsyante Line of ed.: 6\ te225rūpasaṃpannāś ca Line of ed.: 7bʰaviṣyanti226+aiśvaryasaṃpannāś ca bʰaviṣyanti227parivārasaṃpannāś ca228 Line of ed.: 8bʰaviṣyanti \ yaś ca mātr̥grāmas229tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya230 Line of ed.: 9tatʰāgatasya nāmadʰeyaṃ śrutvā codgrahīṣyati231tasya232 Line of ed.: 10sa +eva paścimastrībʰāvaḥ233pratikāṃkṣitavyaḥ \ Line of ed.: 11atʰa kʰalu maṃjuśrīḥ kumārabʰūto bʰagavantam etad avocat \ ahaṃ Line of ed.: 12bʰagavan paścime kāle paścime samaye teṣāṃ śrāddʰānāṃ kulaputrāṇāṃ Line of ed.: 13kuladuhitÒĒṇāṃ ca tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.