TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 15
Previous part

Page: 15  Line of ed.: 1    na ca durgatigamanaṃ216 bʰaviṣyati \ te tataś cyutvā217 +iha manuṣyaloka
Line of ed.: 2    
upapatsyante218 rājāno bʰaviṣyanti219 caturdvīpeśvarāś cakravartinas220
Line of ed.: 3    
te +anekāni sattvakoṭīniyutaśatasahasrāṇi daśasu kuśaleṣu karmapatʰeṣu
Line of ed.: 4    
pratiṣṭʰāpayiṣyanti221 \ apare punaḥ kṣatriyamahāśālakuleṣu222
Line of ed.: 5    
brāhmaṇamahāśālakuleṣu223 gr̥hapatimahāśālakuleṣu223 prabʰūtadʰanadʰānyakośakoṣṭʰāgārasamr̥ddʰeṣu224 ca kuleṣūpapatsyante
Line of ed.: 6    
\ te225 rūpasaṃpannāś ca
Line of ed.: 7    
bʰaviṣyanti226 +aiśvaryasaṃpannāś ca bʰaviṣyanti227 parivārasaṃpannāś ca228
Line of ed.: 8    
bʰaviṣyanti \ yaś ca mātr̥grāmas229 tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya230
Line of ed.: 9    
tatʰāgatasya nāmadʰeyaṃ śrutvā codgrahīṣyati231 tasya232
Line of ed.: 10    
sa +eva paścimastrībʰāvaḥ233 pratikāṃkṣitavyaḥ \
Line of ed.: 11    
atʰa kʰalu maṃjuśrīḥ kumārabʰūto bʰagavantam etad avocat \ ahaṃ
Line of ed.: 12    
bʰagavan paścime kāle paścime samaye teṣāṃ śrāddʰānāṃ kulaputrāṇāṃ
Line of ed.: 13    
kuladuhitÒĒṇāṃ ca tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya tatʰāgatasya
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.