TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 16
Previous part

Page: 16  Line of ed.: 1    nāmadʰeyaṃ śrāvayiṣyāmi234 +antaśaḥ235 svapnāntaram api236 buddʰanāmakaṃ
Line of ed.: 2    
karṇapuṭeṣūpasaṃhariṣyāmi237 \ ya idaṃ sūtraratnaṃ238 dʰārayiṣyanti vācayiṣyanti
Line of ed.: 3    
deśayiṣyanti paryavāpsyanti239 parebʰyo vistareṇa saṃprakāśayiṣyanti
Line of ed.: 4    
likʰiṣyanti likʰāpayiṣyanti240 pustakagataṃ kr̥tvā
Line of ed.: 5    
satkariṣyanti241 nānāpuṣpadʰūpagandʰamālyavilepanacʰatradʰvajapatākābʰis
Line of ed.: 6    
tais tat paṃcaraṃgikavastraiḥ242 pariveṣṭya243 śucau pradeśe stʰāpayitavyam \
Line of ed.: 7    
yatraiva +idaṃ sūtrāntaṃ stʰāpitaṃ bʰavati244 tatra 245catvāro mahārājānaḥ
Line of ed.: 8    
saparivārā anyāni nekāni 246devakoṭiniyutaśatasahasrāṇi
Line of ed.: 9    
+upasaṃkramiṣyanti247 tatredaṃ sūtraṃ pracariṣyati248 \ te ca bʰagavan
Line of ed.: 10    
+idaṃ sūtraratnaṃ prakāśayiṣyanti249 \ tasya bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya
Line of ed.: 11    
tatʰāgatasya pūrvapraṇidʰānaviśeṣavistaravibʰāgaṃ250 ca tasya
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.