TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 17
Page: 17Line of ed.: 1tatʰāgatasya nāmadʰeyaṃ dʰārayiṣyanti teṣāṃ nākālamaraṇaṃ251bʰaviṣyati Line of ed.: 2na teṣāṃ kenacic chakyam ojo ՚pahartum252 \ hr̥taṃ vaujaḥ punar api Line of ed.: 3pratisaṃharati253 \ bʰagavān āha \ evam etan maṃjuśrīḥ evam etat tadyatʰā vadasi \ Line of ed.: 4yaś ca maṃjuśrīḥ śrāddʰaḥ kulaputro vā kuladuhitā vā tasya tatʰāgatasya Line of ed.: 5pūjāṃ kartukāmas254tena tasya tatʰāgatasya pratimā kārāpayitavyā255 Line of ed.: 6saptarātrindivam256āryāṣṭāṃgamārgasamanvāgatenopavāsam upavasitavyam257 \ Line of ed.: 7śucinā śucim āhāraṃ kr̥tvā258śucau pradeśe Line of ed.: 8[nānāpuṣpāṇi saṃstārya]259] nānāgandʰapradʰūpite260nānāvastracʰatradʰvajapatākāsamalaṅkr̥te261tasmin262pr̥tʰivīpradeśe susnātagātreṇa Line of ed.: 9śucivimalavasanadʰāriṇā nirmalacittenākaluṣacittena263+avyāpādacittena264 Line of ed.: 10sarvasattveṣu265maitracittena [+upekṣācittena]266] sarvasattvānām
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.