TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 17
Previous part

Page: 17  Line of ed.: 1    tatʰāgatasya nāmadʰeyaṃ dʰārayiṣyanti teṣāṃ nākālamaraṇaṃ251 bʰaviṣyati
Line of ed.: 2    
na teṣāṃ kenacic chakyam ojo ՚pahartum252 \ hr̥taṃ vaujaḥ punar api
Line of ed.: 3    
pratisaṃharati253 \ bʰagavān āha \ evam etan maṃjuśrīḥ evam etat tadyatʰā vadasi \
Line of ed.: 4    
yaś ca maṃjuśrīḥ śrāddʰaḥ kulaputro kuladuhitā tasya tatʰāgatasya
Line of ed.: 5    
pūjāṃ kartukāmas254 tena tasya tatʰāgatasya pratimā kārāpayitavyā255
Line of ed.: 6    
saptarātrindivam256 āryāṣṭāṃgamārgasamanvāgatenopavāsam upavasitavyam257 \
Line of ed.: 7    
śucinā śucim āhāraṃ kr̥tvā258 śucau pradeśe
Line of ed.: 8    
[nānāpuṣpāṇi saṃstārya]259] nānāgandʰapradʰūpite260 nānāvastracʰatradʰvajapatākāsamalaṅkr̥te261 tasmin262 pr̥tʰivīpradeśe susnātagātreṇa
Line of ed.: 9    
śucivimalavasanadʰāriṇā nirmalacittenākaluṣacittena263 +avyāpādacittena264
Line of ed.: 10    
sarvasattveṣu265 maitracittena [+upekṣācittena]266] sarvasattvānām
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.