TITUS
Bhaisajyaguruvaiduryaprabharjasutra
Part No. 18
Previous part

Page: 18  Line of ed.: 1    antike267 samacittena bʰavitavyam268 \ nānātūryasaṃgītipravāditena269
Line of ed.: 2    
270 tatʰāgatapratimā pradakṣiṇīkartavyā271 \ tasya tatʰāgatasya pūrvapraṇidʰānāni
Line of ed.: 3    
manasikartavyāni \ idaṃ sūtraṃ pravartayitavyam272 \ yaṃ cetayati273
Line of ed.: 4    
yaṃ prārtʰayati taṃ274 sarvābʰi[prāyam] paripūrayati yadi [dīrgʰam āyuḥ
Line of ed.: 5    
kāmayate]275] dīrgʰāyuṣko bʰavati yadi bʰogaṃ276 prārtʰayate277 bʰogasamr̥ddʰo
Line of ed.: 6    
bʰavati yady aiśvaryam abʰiprārtʰayate tad278 alpakr̥ccʰreṇa prāpnoti279
Line of ed.: 7    
yadi putrābʰilāṣī280 bʰavati putraṃ pratilabʰate281 \ ya iha pāpakaṃ
Line of ed.: 8    
svapnaṃ paśyanti yatra vāya[saḥ]282 stʰito bʰavati durnimittaṃ 283
Line of ed.: 9    
yatrāmaṅgalaśataṃ stʰitaṃ bʰavati284 tais tasya285 bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya
Line of ed.: 10    
tatʰāgatasya pūjā286 kartavyā \ sarvaduḥsvapnadurnimittāmāṅgalyāś287
Next part



This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.