TITUS Bhaisajyaguruvaiduryaprabharjasutra
Part No. 18
Page: 18Line of ed.: 1antike267samacittena bʰavitavyam268 \ nānātūryasaṃgītipravāditena269 Line of ed.: 2sā270tatʰāgatapratimā pradakṣiṇīkartavyā271 \ tasya tatʰāgatasya pūrvapraṇidʰānāni Line of ed.: 3manasikartavyāni \ idaṃ sūtraṃ pravartayitavyam272 \ yaṃ cetayati273 Line of ed.: 4yaṃ prārtʰayati taṃ274sarvābʰi[prāyam] paripūrayati yadi [dīrgʰam āyuḥ Line of ed.: 5kāmayate]275] dīrgʰāyuṣko bʰavati yadi bʰogaṃ276prārtʰayate277bʰogasamr̥ddʰo Line of ed.: 6bʰavati yady aiśvaryam abʰiprārtʰayate tad278alpakr̥ccʰreṇa prāpnoti279 Line of ed.: 7yadi putrābʰilāṣī280bʰavati putraṃ pratilabʰate281 \ ya iha pāpakaṃ Line of ed.: 8svapnaṃ paśyanti yatra vāya[saḥ]282stʰito bʰavati durnimittaṃ vā283 Line of ed.: 9yatrāmaṅgalaśataṃ vā stʰitaṃ bʰavati284tais tasya285bʰagavato bʰaiṣajyaguruvaidūryaprabʰasya Line of ed.: 10tatʰāgatasya pūjā286kartavyā \ sarvaduḥsvapnadurnimittāmāṅgalyāś287
This text is part of the TITUS edition of Bhaisajyaguruvaiduryaprabharjasutra.
Copyright TITUS Project,
Frankfurt a/M, 5.8.2012.
No parts of this document may be republished in any form
without prior permission by the copyright holder.