TITUS
Catusparisatsutra
Part No. 20
Varga: 19
Reference: CPS_19,_1
Division: 1
Sentence: 1
(aśrauṣur
bārāṇasyāṃ
dvi)t(ī)yatr̥tīyacaturtʰapaṃcamāḥ
27
kulikaputrāḥ
pūrṇo
vimalo
gavāṃpatiḥ
subāhur
ya(ś)o
'grakulikaputra(ḥ)
keśaśma(śrūṇy
28
avatārya
kāṣāyāṇi
vastrāṇy
āccʰādya
samyag)
e(va
ś)r(addʰayā)
ag(ā)r(ād
29
a)nagārikāṃ
pravrajitaḥ
30
(/)
Reference: CPS_19,_2
Division: 2
Sentence: 1
śrutvā
ca
punar
eṣām
etad
abʰavan
na
batāvaro
buddʰo
bʰaviṣyati
nāvara(ṃ
dʰarmākʰyānaṃ
31
yatredānīṃ
yaśo
32
'grakulikaputras
tatʰā
33
)
su(k)umāra(s
ta)tʰā
34
sukʰaiṣī
34
keśaśmasrūṇy
28
avatārya
kāṣāyāṇi
vastrāṇy
āccʰādya
samyag
eva
śraddʰayā
agārād
anagā(rikāṃ
pravrajitaḥ
/
35
Sentence: 2
yannu
35
vayam
api
37
keśaśmaśrūṇy
28
avatārya
kāṣāyāṇi
vastrāṇy
āccʰādya
samyag
eva
śraddʰayā
agārād
anagārikāṃ
pravrajemeti
/)
Reference: CPS_19,_3
Division: 3
Sentence: 1
(atʰa
dvitīyatr̥tīyacaturtʰapaṃca)mā(ḥ)
1
kulikaputrāḥ
pūrṇo
vimalo
gavā(ṃ)p(at)i(ḥ)
2
subāhur
yena
bʰagavāṃs
te(no)pajagmur
3
u(pe)tya
bʰagavatpādau
śirasā
(vanditvaikānte
'stʰur=
)
Reference: CPS_19,_4
Division: 4
Sentence: 1
(ekāntastʰitāḥ
4
pūrṇo
vimalo
gavāṃ)patiḥ
subāhur
(bʰa)gava(nta)m
idam
avocan
(/)
Reference: CPS_19,_5
Division: 5
Sentence: 1
labʰemahi
5
vayaṃ
bʰadanta
svākʰyāte
dʰarmavinaye
pravrajyām
upasaṃpadaṃ
(bʰikṣubʰāvaṃ
carema
vayaṃ
bʰagavato
'ntike
brahmacaryaṃ
/
10
)
Reference: CPS_19,_6
Division: 6
Sentence: 1
(labdʰa)vantas
te
āyu(ṣma)ntaḥ
s(vā)kʰyāte
dʰarmavinaye
pravrajyām
upasaṃpadaṃ
bʰik(ṣ)ubʰāvam
(/)
Sentence: 2
evaṃ
pravrajitās
te
āyuṣma(nta
ekākino
vyapakr̥ṣṭā
6
apramattā
ātāpinaḥ
prahitātmā
7
vyāhārṣur=
)
Reference: CPS_19,_7
Division: 7
Sentence: 1
(ekākino
vyapakr̥ṣṭā
apramattā
ātāpinaḥ
8
prahitātmano
viharanto
yadartʰaṃ
kulaputrāh
kesaśmaśrūṇy
9
avatārya
kāṣāyā)ni
vastrāṇy
āccʰādya
samyag
eva
śraddʰayā
a(g)ārād
anagārikāṃ
pravrajanti/
10
Sentence: 2
tad
anuttaraṃ
brahmacaryaparyavasānaṃ
dr̥ṣṭa
(eva
dʰarme
svayam
abʰijñayā
11
sākṣātkr̥tvopasaṃpadya)
p(rav)edayaṃ(ti
12
kṣ)īṇā
no
jātir
uṣitam
brahmacaryaṃ
13
kr̥taṃ
karaṇīyaṃ
nāparam
asmād
bʰavaṃ
prajānīmaḥ
14
(/
15
)
Reference: CPS_19,_8
Division: 8
Sentence: 1
tena
kʰalu
sama(yena
daśa
loke
'rhanto
bʰagavān
ekadaśamaḥ
/
10
)
This text is part of the
TITUS
edition of
Catusparisatsutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.