TITUS
Catusparisatsutra
Part No. 20
Previous part

Varga: 19  

Reference: CPS_19,_1 
Division: 1  
Sentence: 1     (aśrauṣur bārāṇasyāṃ dvi)t(ī)yatr̥tīyacaturtʰapaṃcamāḥ27 kulikaputrāḥ pūrṇo vimalo gavāṃpatiḥ subāhur ya(ś)o 'grakulikaputra(ḥ) keśaśma(śrūṇy28 avatārya kāṣāyāṇi vastrāṇy āccʰādya samyag) e(va ś)r(addʰayā) ag(ā)r(ād29 a)nagārikāṃ pravrajitaḥ30 (/)

Reference: CPS_19,_2 
Division: 2  
Sentence: 1     
śrutvā ca punar eṣām etad abʰavan na batāvaro buddʰo bʰaviṣyati nāvara(ṃ dʰarmākʰyānaṃ31 yatredānīṃ yaśo32 'grakulikaputras tatʰā33) su(k)umāra(s ta)tʰā34 sukʰaiṣī34 keśaśmasrūṇy28 avatārya kāṣāyāṇi vastrāṇy āccʰādya samyag eva śraddʰayā agārād anagā(rikāṃ pravrajitaḥ /35
Sentence: 2     
yannu35 vayam api37 keśaśmaśrūṇy28 avatārya kāṣāyāṇi vastrāṇy āccʰādya samyag eva śraddʰayā agārād anagārikāṃ pravrajemeti /)

Reference: CPS_19,_3 
Division: 3  
Sentence: 1     
(atʰa dvitīyatr̥tīyacaturtʰapaṃca)mā(ḥ)1 kulikaputrāḥ pūrṇo vimalo gavā(ṃ)p(at)i(ḥ)2 subāhur yena bʰagavāṃs te(no)pajagmur3 u(pe)tya bʰagavatpādau śirasā (vanditvaikānte 'stʰur=)

Reference: CPS_19,_4 
Division: 4  
Sentence: 1     
(ekāntastʰitāḥ4 pūrṇo vimalo gavāṃ)patiḥ subāhur (bʰa)gava(nta)m idam avocan (/)

Reference: CPS_19,_5 
Division: 5  
Sentence: 1     
labʰemahi5 vayaṃ bʰadanta svākʰyāte dʰarmavinaye pravrajyām upasaṃpadaṃ (bʰikṣubʰāvaṃ carema vayaṃ bʰagavato 'ntike brahmacaryaṃ /10)

Reference: CPS_19,_6 
Division: 6  
Sentence: 1     
(labdʰa)vantas te āyu(ṣma)ntaḥ s(vā)kʰyāte dʰarmavinaye pravrajyām upasaṃpadaṃ bʰik(ṣ)ubʰāvam (/)
Sentence: 2     
evaṃ pravrajitās te āyuṣma(nta ekākino vyapakr̥ṣṭā6 apramattā ātāpinaḥ prahitātmā7 vyāhārṣur=)

Reference: CPS_19,_7 
Division: 7  
Sentence: 1     
(ekākino vyapakr̥ṣṭā apramattā ātāpinaḥ8 prahitātmano viharanto yadartʰaṃ kulaputrāh kesaśmaśrūṇy9 avatārya kāṣāyā)ni vastrāṇy āccʰādya samyag eva śraddʰayā a(g)ārād anagārikāṃ pravrajanti/10
Sentence: 2     
tad anuttaraṃ brahmacaryaparyavasānaṃ dr̥ṣṭa (eva dʰarme svayam abʰijñayā11 sākṣātkr̥tvopasaṃpadya) p(rav)edayaṃ(ti12 kṣ)īṇā no jātir uṣitam brahmacaryaṃ13 kr̥taṃ karaṇīyaṃ nāparam asmād bʰavaṃ prajānīmaḥ14 (/15)

Reference: CPS_19,_8 
Division: 8  
Sentence: 1     
tena kʰalu sama(yena daśa loke 'rhanto bʰagavān ekadaśamaḥ /10)


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.