TITUS
Catusparisatsutra
Part No. 19
Varga: 18
Reference: CPS_18,_1
Division: 1
Sentence: 1
a(tʰa
bʰagavāṃs
tasyā
24
e)va
rātrer
atyayād
25
āyuṣmatā
yaśena
paścāccʰramaṇena
26
yenāgrakulikasya
gr̥hapater
niveśa(naṃ
teno)pajagāma
27
(/)
28
Reference: CPS_18,_2
Division: 2
Sentence: 1
adrāṣṭām
29
āyuṣmato
yaśasya
30
mahallikā
(purā)ṇadvitīyā
ca
bʰagavaṃtaṃ
31
dūrata
eva
(/)
Reference: CPS_18,_3
Division: 3
Sentence: 1
dr̥ṣṭvā
ca
punar
bʰagavato
'rtʰāyāsanaṃ
32
prajñapayata
33
evaṃ
cāh(atuḥ
/
34
)
Sentence: 2
(niṣī)datā(ṃ
35
bʰa)gavāṃ
(prajña)pta
evāsane
(/)
Sentence: 3
nyaṣīda(d
36
bʰagavān
prajñap)t(a
e)vāsane
(/)
Reference: CPS_18,_4
Division: 4
Sentence: 1
atʰāyuṣmato
yaśasya
30
mahallikā
purāṇadvitīyā
ca
bʰagavatpādau
22
śirasā
vandi(tvaikānte
nyaṣī)dat(ām
37
/)
Reference: CPS_18,_5
Division: 5
Sentence: 1
(ekāntaniṣaṇṇe
38
āyu)ṣmato
yaśasya
30
ma(hallikāṃ
pu)rāṇadvitīyāṃ
ca
bʰagavāṃ
39
dʰārmyā
40
katʰayā
saṃdarśayati
samādāpayati
samuttejayati
saṃprahar̥say(ati
yā
41
sā
buddʰānāṃ
bʰagavatāṃ
pūrve
kālakara)ṇīya
dʰārmī
42
katʰā
(tadyatʰā)
dānakatʰā
śīlakatʰā
svargakatʰā
kāmānām
āsvādādmavaṃ
43
saṃkleśavyavadānaṃ
44
naiṣkramyapravive(ke
ānuśaṃsaṃ
45
vyavadānapakṣyān
46
dʰarmān
vistareṇa
saṃ)prakāśaya(ti
/)
Reference: CPS_18,_6
Division: 6
Sentence: 1
(yadaite)
47
bʰagavān
adrākṣīd
1
dʰr̥ṣṭaci(tte
ka)lyacitte
muditacitte
vinivaraṇacitte
2
bʰavye
pratib(ale
sāmutkarṣikīṃ
3
dʰarmadeśanām
ājñātuṃ
tadā
yā
4
sā
buddʰānāṃ
bʰagavatāṃ
sāmutkarṣikī
dʰarmadeśanā
tadyatʰā
duḥkʰaṃ
samudayo
nirodʰo
mārgaś
5
catvāry
āryasatyāni
vistareṇa
6
saṃprakāśayati
/)
Reference: CPS_18,_7
Division: 7
Sentence: 1
(tadyatʰā
śuddʰaṃ
vastram
apagatakāḍakaṃ
7
rajanopagaṃ
raṃge
prakṣiptaṃ
samyag
eva
raṃgaṃ
pratigr̥hṇāty
evam
evāyuṣmato
yaśasya
8
mahallikā
purāṇadvitīyā
ca
tasminn
evāsane
niṣaṇṇe
catvāry
āryasatyāny
abʰisamitavatyau
9
tadyatʰā
duḥkʰaṃ
samudayaṃ
nirodʰaṃ
margam
/)
10
Reference: CPS_18,_8
Division: 8
Sentence: 1
(atʰāyuṣmato
yaśasya
8
mahallikā
purāṇadvitīyā
ca
dr̥ṣṭadʰarme
prāptadʰarme
viditadʰarme
paryavagāḍʰadʰarme
tīrṇakāṃkṣe
tīrṇavicikitse
aparapratyaye
ananyaneye
śāstuḥ
śāsane
11
dʰarmeṣu
vaiśāradyaprāpte
uttʰāyāsanād
12
ekāṃsam
uttarāsaṃgaṃ
kr̥tvā
yena
bʰagavāṃs
tenāṃjaliṃ
praṇamya
13
bʰagavantam
idam
avocatām=
)
Reference: CPS_18,_9
Division: 9
Sentence: 1
(abʰikrānte
āvāṃ
bʰadantābʰikrānte
ete
ā)vā(ṃ)
bʰagavanta(ṃ)
14
śara(ṇaṃ
gac)cʰāvo
dʰarmañ
15
ca
bʰik(ṣ)usaṃgʰaṃ
ca
16
(/)
Sentence: 2
upāsike
cāvāṃ
dʰārayādyāgreṇa
yāvajjīvaṃ
17
prāṇopete
18
śa(raṇagate
19
abʰiprasanne
/
20
)
Reference: CPS_18,_10
Division: 10
Sentence: 1
(atʰa
bʰa)gavān
(āyuṣmato)
yaśasya
8
mahallikā(ṃ)
purāṇa(dvi)tīyāṃ
ca
dʰārmyā
21
katʰayā
saṃdarśayitvā
22
samādāpayitvā
23
samutt(e)jayitvā
24
saṃpraharṣayitvā
25
(uttʰāyāsanāt
prakrāṇtaḥ
26
/)
This text is part of the
TITUS
edition of
Catusparisatsutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.