TITUS
Catusparisatsutra
Part No. 19
Previous part

Varga: 18  

Reference: CPS_18,_1 
Division: 1  
Sentence: 1     a(tʰa bʰagavāṃs tasyā24 e)va rātrer atyayād25 āyuṣmatā yaśena paścāccʰramaṇena26 yenāgrakulikasya gr̥hapater niveśa(naṃ teno)pajagāma27 (/)28

Reference: CPS_18,_2 
Division: 2  
Sentence: 1     
adrāṣṭām29 āyuṣmato yaśasya30 mahallikā (purā)ṇadvitīyā ca bʰagavaṃtaṃ31 dūrata eva (/)

Reference: CPS_18,_3 
Division: 3  
Sentence: 1     
dr̥ṣṭvā ca punar bʰagavato 'rtʰāyāsanaṃ32 prajñapayata33 evaṃ cāh(atuḥ /34)
Sentence: 2     
(niṣī)datā(ṃ35 bʰa)gavāṃ (prajña)pta evāsane (/)
Sentence: 3     
nyaṣīda(d36 bʰagavān prajñap)t(a e)vāsane (/)

Reference: CPS_18,_4 
Division: 4  
Sentence: 1     
atʰāyuṣmato yaśasya30 mahallikā purāṇadvitīyā ca bʰagavatpādau22 śirasā vandi(tvaikānte nyaṣī)dat(ām37 /)

Reference: CPS_18,_5 
Division: 5  
Sentence: 1     
(ekāntaniṣaṇṇe38 āyu)ṣmato yaśasya30 ma(hallikāṃ pu)rāṇadvitīyāṃ ca bʰagavāṃ39 dʰārmyā40 katʰayā saṃdarśayati samādāpayati samuttejayati saṃprahar̥say(ati 41 buddʰānāṃ bʰagavatāṃ pūrve kālakara)ṇīya dʰārmī42 katʰā (tadyatʰā) dānakatʰā śīlakatʰā svargakatʰā kāmānām āsvādādmavaṃ43 saṃkleśavyavadānaṃ44 naiṣkramyapravive(ke ānuśaṃsaṃ45 vyavadānapakṣyān46 dʰarmān vistareṇa saṃ)prakāśaya(ti /)

Reference: CPS_18,_6 
Division: 6  
Sentence: 1     
(yadaite)47 bʰagavān adrākṣīd1 dʰr̥ṣṭaci(tte ka)lyacitte muditacitte vinivaraṇacitte2 bʰavye pratib(ale sāmutkarṣikīṃ3 dʰarmadeśanām ājñātuṃ tadā 4 buddʰānāṃ bʰagavatāṃ sāmutkarṣikī dʰarmadeśanā tadyatʰā duḥkʰaṃ samudayo nirodʰo mārgaś5 catvāry āryasatyāni vistareṇa6 saṃprakāśayati /)

Reference: CPS_18,_7 
Division: 7  
Sentence: 1     
(tadyatʰā śuddʰaṃ vastram apagatakāḍakaṃ7 rajanopagaṃ raṃge prakṣiptaṃ samyag eva raṃgaṃ pratigr̥hṇāty evam evāyuṣmato yaśasya8 mahallikā purāṇadvitīyā ca tasminn evāsane niṣaṇṇe catvāry āryasatyāny abʰisamitavatyau9 tadyatʰā duḥkʰaṃ samudayaṃ nirodʰaṃ margam /)10

Reference: CPS_18,_8 
Division: 8  
Sentence: 1     
(atʰāyuṣmato yaśasya8 mahallikā purāṇadvitīyā ca dr̥ṣṭadʰarme prāptadʰarme viditadʰarme paryavagāḍʰadʰarme tīrṇakāṃkṣe tīrṇavicikitse aparapratyaye ananyaneye śāstuḥ śāsane11 dʰarmeṣu vaiśāradyaprāpte uttʰāyāsanād12 ekāṃsam uttarāsaṃgaṃ kr̥tvā yena bʰagavāṃs tenāṃjaliṃ praṇamya13 bʰagavantam idam avocatām=)

Reference: CPS_18,_9 
Division: 9  
Sentence: 1     
(abʰikrānte āvāṃ bʰadantābʰikrānte ete ā)vā(ṃ) bʰagavanta(ṃ)14 śara(ṇaṃ gac)cʰāvo dʰarmañ15 ca bʰik(ṣ)usaṃgʰaṃ ca16 (/)
Sentence: 2     
upāsike cāvāṃ dʰārayādyāgreṇa yāvajjīvaṃ17 prāṇopete18 śa(raṇagate19 abʰiprasanne /20)

Reference: CPS_18,_10 
Division: 10  
Sentence: 1     
(atʰa bʰa)gavān (āyuṣmato) yaśasya8 mahallikā(ṃ) purāṇa(dvi)tīyāṃ ca dʰārmyā21 katʰayā saṃdarśayitvā22 samādāpayitvā23 samutt(e)jayitvā24 saṃpraharṣayitvā25 (uttʰāyāsanāt prakrāṇtaḥ26 /)


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.