TITUS
Catusparisatsutra
Part No. 18
Varga: 17
Reference: CPS_17,_1
Division: 1
Sentence: 1
adrākṣīd
(173.b)
anyatarā
18
avaruddʰikā
19
yaśaḥ
20
kumāraḥ
sve
mahāśayane
na
dr̥śyate
21
(/)
Sentence: 2
dr̥ṣṭvā
ca
punar
yenāgrakuliko
gr̥hapatis
tenopajagāma
22
upetyāgrakulikaṃ
gr̥hapatim
idam
avocat
(/)
23
Sentence: 3
(173.c)
yat
kʰalv
ārya
jānīyā
yaśaḥ
24
kumāraḥ
sve
mahāśayane
na
dṛśyate
25
/
26
Reference: CPS_17,_2
Division: 2
Sentence: 1
atʰāgrakulikasya
gr̥hapater
etad
abʰavat
mā
haiva
kumāraḥ
27
corair
vā
dʰūrtair
vā
svāpateyakāraṇād
25
bahir
(174.a)
niṣkrāmito
bʰaviṣyati
29
/
Sentence: 2
iti
viditvā
caturdiśam
aśvadūtāṃ
preṣayati
23
svayam
eva
ca
pradīpik(ā)hastaiḥ
puruṣaiḥ
30
sārdʰaṃ
yena
nadī
bārakā
tenopajagāma
31
/
Reference: CPS_17,_3
Division: 3
Sentence: 1
(174.b)
adrākṣīd
agrakuliko
gr̥hapatir
nadyā
bārakāyās
tīre
śatasāhasraṃ
32
maṇipādukayugam
ujjʰitaṃ
dr̥ṣṭvā
ca
punar
asyaitad
abʰavaṃ
33
mā
34
haiva
kumāraś
corair
vā
dʰū(174.c)rtair
vā
svāpateyakāraṇād
35
bahir
niṣkrāmito
36
bʰaviṣyati
mā
haiva
kumāro
tena
tīrtʰena
nadīṃ
37
bārakām
uttīrṇo
bʰaviṣyati
(/)
Reference: CPS_17,_4
Division: 4
Sentence: 1
atʰāgrakuliko
38
gr̥hapatis
tenaiva
tīrtʰena
nadīṃ
bārakām
uttīrya
yena
bʰagavāṃs
tenopajagāma
39
(/)
Reference: CPS_17,_5
Division: 5
Sentence: 1
adrākṣīd
40
bʰagavān
agrakulikaṃ
gr̥hapatiṃ
41
dūrata
42
eva
( /)
Sentence: 2
dr̥ṣṭvā
ca
punar
asyaitad
abʰavad
yanv
43
ahaṃ
tadrūpan
44
r̥dʰyabʰisaṃskārān
45
abʰisaṃskuryāṃ
yatʰāgrakuliko
gr̥hapatir
asminn
evāsane
niṣaṇṇaṃ
46
yaśam
agrakulikaputraṃ
47
na
paśyed
=
43
Reference: CPS_17,_6
Division: 6
Sentence: 1
atʰa
bʰagavāṃs
49
tadrūpān
r̥dʰyabʰisaṃskārān
abʰisaṃskaroti
50
yatʰāgrakuliko
gr̥hapatir
51
yaśaṃ
kumāraṃs
tan
naivāsane
1
niṣaṇṇaṃ
paśyati
/
Reference: CPS_17,_7
Division: 7
Sentence: 1
atʰāgrakuliko
gr̥hapatir
yena
bʰagavāṃs
tenopajagāma
2
upetya
bʰagavaṃtam
3
idam
avocat
(/)
Reference: CPS_17,_8
Division: 8
Sentence: 1
kaccid
bʰagavān
yaśaṃ
4
kumāram
adrākṣīt
=
Reference: CPS_17,_9
Division: 9
Sentence: 1
tena
hi
gr̥hapate
niṣīdasva
5
stʰānam
etad
vidyate
yad
6
ihaivāga(tam
asminn
āsane
niṣaṇṇaṃ
yaśaṃ
7
kumāraṃ
drakṣyasīti
/)
Reference: CPS_17,_10
Division: 10
Sentence: 1
(atʰāgrakulikasya
gr̥hapater
etad
abʰavat
8
/)
Sentence: 2
(nūnaṃ
bʰagavatā
yaśaḥ
9
kumāro
dr̥ṣṭo
bʰaviṣyati
tatʰā
hi
bʰagavān
10
evam
āha
/
Sentence: 3
tena
hi
gr̥hapate
niṣīda
stʰānam
etad
11
vidyate
yad
asminn
evāsane
nisaṇṇaṃ
yaśaṃ
4
kumāraṃ
drakṣyasīti
viditvā
hr̥ṣṭas
12
tuṣṭaḥ
pramudita
udagraḥ
13
prītisaumanasyajāto
bʰagavatpādau
14
śirasā
vanditvaikānte
nyaṣīdad=
)
Reference: CPS_17,_11
Division: 11
Sentence: 1
(ekāntaniṣaṇṇam
agrakulikaṃ
gr̥hapatiṃ
bʰagavān
dʰārmyā
15
katʰayā
saṃdarśayatisamādāpayati
samuttejayati
saṃprahar̥sayatiyā
sā
16
buddʰānāṃ
bʰagavatāṃ
pūrve
17
kālakaranīyā
dʰārmī
18
katʰā
tadyatʰā
dānakatʰā
śīlakatʰā
svargakatʰā
kāmānām
āsvādādīnavaṃ
19
saṃkleśavyavadānaṃ
20
naiṣkramyapraviveke
ānuśaṃsaṃ
vyavadānapakṣyān
dʰarmān
vistareṇa
saṃprakāśayati
yadā
cainaṃ
bʰagavān
adrākṣīd
dʰr̥ṣṭacittam
kalyacittaṃ
21
muditacittaṃ
vinivaraṇacittaṃ
bʰavyaṃ
pratibalaṃ
sāmutkarṣikīṃ
22
dʰarmadeśanām
ājñātuṃ
tadā
yā
sā
16
buddʰānāṃ
bʰagavatāṃ
sāmutkarṣikī
23
dʰarmadeśanā
tadyatʰā
duḥkʰaṃ
24
samudayo
25
nirodʰo
mārgaś
catvāry
āryasatyāni
vistareṇa
saṃprakāśayati
tadyatʰā
śuddʰaṃ
vastram
apagatakādakaṃ
26
rajanopagaṃ
27
raṃge
prakṣiptaṃ
samyag
eva
raṃgaṃ
pratigr̥hṇāti
evam
evāgrakuliko
gr̥hapatis
tasminn
evāsane
niṣaṇṇaś
catvary
āryasatyāny
abʰisamayati
tadyatʰā
duḥkʰaṃ
samudayaṃ
nirodʰaṃ
mārgam
28
/)
Reference: CPS_17,_12
Division: 12
Sentence: 1
(atʰāgrakuliko
29
gr̥hapatir
dr̥ṣṭadʰarmā
prāptadʰarmā
viditadʰarmā
paryavagāḍʰadʰarmā
tīrṇakāṃkṣas
tīrṇavicikitsaḥ
apa)(196.a)rapr(atyayo
'nanyaneyaḥ
śāstuḥ
śāsane
dʰarmeṣu
vaiśāradyaprāpta
uttʰāyāsanād
ekāṃsam
uttarāsaṃgaṃ
kr̥tvā
yena
bʰagavāṃs
tenāṃjaliṃ
pra)(196.b)ṇamya
bʰa(gavaṃtam
idam
avocat
/)
Reference: CPS_17,_13
Division: 13
Sentence: 1
(abʰi)kr(ān)t(o)
'h(aṃ)
bʰ(a)da(n)(194.a)taḥ
abʰikr(ān)taḥ
eṣ(o)
'h(aṃ)
bʰagav(aṃtaṃ
śa)raṇ(aṃ)
g(accʰāmi
dʰarmaṃ)
ca
bʰ(i)kṣusa(ṃ)gʰ(aṃ)
ca
up(ā)s(a)k(aṃ)
ca
m(ān
dʰā)(196.c)rayādyāgre(ṇa
yāvajjīvaṃ
prāṇopataṃ
śaraṇaṃ
gatam
abʰiprasannam
/)
Reference: CPS_17,_14
Division: 14
Sentence: 1
(ta
)sm(iṃ)
kʰalu
dʰarma(194.b)paryāye
bʰāṣyamāṇe
agrakulikasya
gr̥hapater
virajo
vigatamalaṃ
dʰarmeṣu
dʰarmacakṣur
utpannaṃ
yaśasya
30
ca
ku(mārasyānupādāyāsravebʰyaś
ci)tt(am)
vi(mu)ktaṃ
/
Reference: CPS_17,_15
Division: 15
Sentence: 1
atʰa
bʰagavāṃs
tān
r̥dʰyabʰi(194.c)saṃskārāṃ
(prati)prasrabʰya
tasyāṃ
velāyāṃ
gātʰāṃ
babʰāṣe
31
/
Reference: CPS_17,_16
Division: 16
Verse: a
alaṃkr̥taś
cāpi
careta
dʰarmaṃ
Verse: b
dāntaḥ
32
śāntaḥ
saṃyato
brahma(cārī
/
33
)
Verse: c
(sarve)ṣu
bʰ(ū)t(e)ṣu
nidʰāya
daṇḍaṃ
Verse: d
sa
brāhmaṇaḥ
sa
śra(maṇaḥ
34
sa
bʰi)kṣuḥ
//
Reference: CPS_17,_17
Division: 17
Sentence: 1
atʰāgrakuliko
1
gr̥hapatir
yaśaṃ
kumāram
idam
avocat
(/)
Reference: CPS_17,_18
Division: 18
Sentence: 1
ehi
kumāra
niveśanaṃ
gamiṣyāmaḥ
2
mā(tā
te
śrāntakāyā)
k(lā)nt(a)kāyā
paridevati
/
3
Reference: CPS_17,_19
Division: 19
Sentence: 1
atʰa
bʰagavān
agra(kulikaṃ
gr̥)hapatim
idam
avocat
(/)
Reference: CPS_17,_20
Division: 20
Sentence: 1
kiṃ
manyase
gr̥hapate
yenedānīm
4
aśaikṣeṇa
jñānena
aśaikṣeṇa
darśanena
catvāry
(āryasa)tyāny
abʰisamitāni
5
duḥkʰaṃ
samudayo
nirodʰo
mārgaḥ
api
(nu
sa
punar
api
gr̥hī
gr̥)ham
6
adʰyāvaset
samnidʰikāraparibʰogena
7
vā
kāmāṃ
paribʰuṃjīta
3
(/)
Reference: CPS_17,_21
Division: 21
Sentence: 1
no
bʰadanta
(/)
Reference: CPS_17,_22
Division: 22
Sentence: 1
yatʰā
kʰalu
tvayā
gr̥(hapate
śaikṣ)eṇa
(jñā)nena
ś(ai)kṣeṇa
darśanena
9
catvāry
āryasaty(āny
abʰisamitāni
5
du)ḥkʰaṃ
(sa)mudayo
nirodʰo
mārga
10
evam
eva
yaśena
11
kumāreṇa
12
a(ś)ai(kṣe)ṇa
jñānena
13
aśaikṣeṇa
darśa(nena
catvāry
āryasat)y(āny
a)bʰisamitāni
14
duḥkʰaṃ
samu(da)y(o
nirodʰo
mārgaḥ
/)
Reference: CPS_17,_23
Division: 23
Sentence: 1
(lābʰā
bʰadanta)
yaśena
15
k(u)māreṇa
sulabdʰā
yenāśaikṣeṇa
jñā(nenāśaikṣeṇa)
darśanena
16
(catvāry
āryasatyāny
abʰi)samitān(i)
17
duḥkʰaṃ
samuda(yo)
n(i)rodʰo
mārgah
(/)
Reference: CPS_17,_24
Division: 24
Sentence: 1
sādʰu
bʰagavāṃ
13
yaśena
(kumāreṇa
paścāccʰramaṇena
yenāgrakulaṃ
tenopasaṃkrāmed
anukaṃpā)m
(up)ādāya
19
(/)
Sentence: 2
adʰivāsayati
bʰagavān
agrakuli(kasya)
gr̥hapat(e)s
tūṣṇīṃbʰāvena
(/)
Reference: CPS_17,_25
Division: 25
Sentence: 1
atʰāgrakuliko
(gr̥ha)pati(r
bʰagavata)s
20
tūṣṇīṃbʰāvenādʰivāsanaṃ
21
viditvā
bʰagavatpādau
22
śirasā
vanditvā
bʰagavato
'ntikāt
prakrāntaḥ
(/)
Reference: CPS_17,_26
Division: 26
Sentence: 1
(tena)
23
kʰalu
samay(e)na
ṣaḍ
loke
arhaṃto
bʰaga(vāṃ)ś
ca
saptamaḥ
/
This text is part of the
TITUS
edition of
Catusparisatsutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.