TITUS
Catusparisatsutra
Part No. 18
Previous part

Varga: 17  

Reference: CPS_17,_1 
Division: 1  
Sentence: 1     adrākṣīd (173.b) anyatarā18 avaruddʰikā19 yaśaḥ20 kumāraḥ sve mahāśayane na dr̥śyate21 (/)
Sentence: 2     
dr̥ṣṭvā ca punar yenāgrakuliko gr̥hapatis tenopajagāma22 upetyāgrakulikaṃ gr̥hapatim idam avocat (/)23
Sentence: 3     
(173.c) yat kʰalv ārya jānīyā yaśaḥ24 kumāraḥ sve mahāśayane na dṛśyate25 /26

Reference: CPS_17,_2 
Division: 2  
Sentence: 1     
atʰāgrakulikasya gr̥hapater etad abʰavat haiva kumāraḥ27 corair dʰūrtair svāpateyakāraṇād25 bahir (174.a) niṣkrāmito bʰaviṣyati29 /
Sentence: 2     
iti viditvā caturdiśam aśvadūtāṃ preṣayati23 svayam eva ca pradīpik(ā)hastaiḥ puruṣaiḥ30 sārdʰaṃ yena nadī bārakā tenopajagāma31 /

Reference: CPS_17,_3 
Division: 3  
Sentence: 1     
(174.b) adrākṣīd agrakuliko gr̥hapatir nadyā bārakāyās tīre śatasāhasraṃ32 maṇipādukayugam ujjʰitaṃ dr̥ṣṭvā ca punar asyaitad abʰavaṃ33 34 haiva kumāraś corair dʰū(174.c)rtair svāpateyakāraṇād35 bahir niṣkrāmito36 bʰaviṣyati haiva kumāro tena tīrtʰena nadīṃ37 bārakām uttīrṇo bʰaviṣyati (/)

Reference: CPS_17,_4 
Division: 4  
Sentence: 1     
atʰāgrakuliko38 gr̥hapatis tenaiva tīrtʰena nadīṃ bārakām uttīrya yena bʰagavāṃs tenopajagāma39 (/)

Reference: CPS_17,_5 
Division: 5  
Sentence: 1     
adrākṣīd40 bʰagavān agrakulikaṃ gr̥hapatiṃ41 dūrata42 eva ( /)
Sentence: 2     
dr̥ṣṭvā ca punar asyaitad abʰavad yanv43 ahaṃ tadrūpan44 r̥dʰyabʰisaṃskārān45 abʰisaṃskuryāṃ yatʰāgrakuliko gr̥hapatir asminn evāsane niṣaṇṇaṃ46 yaśam agrakulikaputraṃ47 na paśyed=43

Reference: CPS_17,_6 
Division: 6  
Sentence: 1     
atʰa bʰagavāṃs49 tadrūpān r̥dʰyabʰisaṃskārān abʰisaṃskaroti50 yatʰāgrakuliko gr̥hapatir51 yaśaṃ kumāraṃs tan naivāsane1 niṣaṇṇaṃ paśyati /

Reference: CPS_17,_7 
Division: 7  
Sentence: 1     
atʰāgrakuliko gr̥hapatir yena bʰagavāṃs tenopajagāma2 upetya bʰagavaṃtam3 idam avocat (/)

Reference: CPS_17,_8 
Division: 8  
Sentence: 1     
kaccid bʰagavān yaśaṃ4 kumāram adrākṣīt=

Reference: CPS_17,_9 
Division: 9  
Sentence: 1     
tena hi gr̥hapate niṣīdasva5 stʰānam etad vidyate yad6 ihaivāga(tam asminn āsane niṣaṇṇaṃ yaśaṃ7 kumāraṃ drakṣyasīti /)

Reference: CPS_17,_10 
Division: 10  
Sentence: 1     
(atʰāgrakulikasya gr̥hapater etad abʰavat8 /)
Sentence: 2     
(nūnaṃ bʰagavatā yaśaḥ9 kumāro dr̥ṣṭo bʰaviṣyati tatʰā hi bʰagavān10 evam āha /
Sentence: 3     
tena hi gr̥hapate niṣīda stʰānam etad11 vidyate yad asminn evāsane nisaṇṇaṃ yaśaṃ4 kumāraṃ drakṣyasīti viditvā hr̥ṣṭas12 tuṣṭaḥ pramudita udagraḥ13 prītisaumanasyajāto bʰagavatpādau14 śirasā vanditvaikānte nyaṣīdad=)

Reference: CPS_17,_11 
Division: 11  
Sentence: 1     
(ekāntaniṣaṇṇam agrakulikaṃ gr̥hapatiṃ bʰagavān dʰārmyā15 katʰayā saṃdarśayatisamādāpayati samuttejayati saṃprahar̥sayatiyā 16 buddʰānāṃ bʰagavatāṃ pūrve17 kālakaranīyā dʰārmī18 katʰā tadyatʰā dānakatʰā śīlakatʰā svargakatʰā kāmānām āsvādādīnavaṃ19 saṃkleśavyavadānaṃ20 naiṣkramyapraviveke ānuśaṃsaṃ vyavadānapakṣyān dʰarmān vistareṇa saṃprakāśayati yadā cainaṃ bʰagavān adrākṣīd dʰr̥ṣṭacittam kalyacittaṃ21 muditacittaṃ vinivaraṇacittaṃ bʰavyaṃ pratibalaṃ sāmutkarṣikīṃ22 dʰarmadeśanām ājñātuṃ tadā 16 buddʰānāṃ bʰagavatāṃ sāmutkarṣikī23 dʰarmadeśanā tadyatʰā duḥkʰaṃ24 samudayo25 nirodʰo mārgaś catvāry āryasatyāni vistareṇa saṃprakāśayati tadyatʰā śuddʰaṃ vastram apagatakādakaṃ26 rajanopagaṃ27 raṃge prakṣiptaṃ samyag eva raṃgaṃ pratigr̥hṇāti evam evāgrakuliko gr̥hapatis tasminn evāsane niṣaṇṇaś catvary āryasatyāny abʰisamayati tadyatʰā duḥkʰaṃ samudayaṃ nirodʰaṃ mārgam28 /)

Reference: CPS_17,_12 
Division: 12  
Sentence: 1     
(atʰāgrakuliko29 gr̥hapatir dr̥ṣṭadʰarmā prāptadʰarmā viditadʰarmā paryavagāḍʰadʰarmā tīrṇakāṃkṣas tīrṇavicikitsaḥ apa)(196.a)rapr(atyayo 'nanyaneyaḥ śāstuḥ śāsane dʰarmeṣu vaiśāradyaprāpta uttʰāyāsanād ekāṃsam uttarāsaṃgaṃ kr̥tvā yena bʰagavāṃs tenāṃjaliṃ pra)(196.b)ṇamya bʰa(gavaṃtam idam avocat /)

Reference: CPS_17,_13 
Division: 13  
Sentence: 1     
(abʰi)kr(ān)t(o) 'h(aṃ) bʰ(a)da(n)(194.a)taḥ abʰikr(ān)taḥ eṣ(o) 'h(aṃ) bʰagav(aṃtaṃ śa)raṇ(aṃ) g(accʰāmi dʰarmaṃ) ca bʰ(i)kṣusa(ṃ)gʰ(aṃ) ca up(ā)s(a)k(aṃ) ca m(ān dʰā)(196.c)rayādyāgre(ṇa yāvajjīvaṃ prāṇopataṃ śaraṇaṃ gatam abʰiprasannam /)

Reference: CPS_17,_14 
Division: 14  
Sentence: 1     
(ta )sm(iṃ) kʰalu dʰarma(194.b)paryāye bʰāṣyamāṇe agrakulikasya gr̥hapater virajo vigatamalaṃ dʰarmeṣu dʰarmacakṣur utpannaṃ yaśasya30 ca ku(mārasyānupādāyāsravebʰyaś ci)tt(am) vi(mu)ktaṃ /

Reference: CPS_17,_15 
Division: 15  
Sentence: 1     
atʰa bʰagavāṃs tān r̥dʰyabʰi(194.c)saṃskārāṃ (prati)prasrabʰya tasyāṃ velāyāṃ gātʰāṃ babʰāṣe31 /



Reference: CPS_17,_16 
Division: 16  
Verse: a   alaṃkr̥taś cāpi careta dʰarmaṃ
Verse: b  
dāntaḥ32 śāntaḥ saṃyato brahma(cārī /33)
Verse: c  
(sarve)ṣu bʰ(ū)t(e)ṣu nidʰāya daṇḍaṃ
Verse: d  
sa brāhmaṇaḥ sa śra(maṇaḥ34 sa bʰi)kṣuḥ //



Reference: CPS_17,_17 
Division: 17  
Sentence: 1     
atʰāgrakuliko1 gr̥hapatir yaśaṃ kumāram idam avocat (/)

Reference: CPS_17,_18 
Division: 18  
Sentence: 1     
ehi kumāra niveśanaṃ gamiṣyāmaḥ2 mā(tā te śrāntakāyā) k(lā)nt(a)kāyā paridevati /3

Reference: CPS_17,_19 
Division: 19  
Sentence: 1     
atʰa bʰagavān agra(kulikaṃ gr̥)hapatim idam avocat (/)

Reference: CPS_17,_20 
Division: 20  
Sentence: 1     
kiṃ manyase gr̥hapate yenedānīm4 aśaikṣeṇa jñānena aśaikṣeṇa darśanena catvāry (āryasa)tyāny abʰisamitāni5 duḥkʰaṃ samudayo nirodʰo mārgaḥ api (nu sa punar api gr̥hī gr̥)ham6 adʰyāvaset samnidʰikāraparibʰogena7 kāmāṃ paribʰuṃjīta3 (/)

Reference: CPS_17,_21 
Division: 21  
Sentence: 1     
no bʰadanta (/)

Reference: CPS_17,_22 
Division: 22  
Sentence: 1     
yatʰā kʰalu tvayā gr̥(hapate śaikṣ)eṇa (jñā)nena ś(ai)kṣeṇa darśanena9 catvāry āryasaty(āny abʰisamitāni5 du)ḥkʰaṃ (sa)mudayo nirodʰo mārga10 evam eva yaśena11 kumāreṇa12 a(ś)ai(kṣe)ṇa jñānena13 aśaikṣeṇa darśa(nena catvāry āryasat)y(āny a)bʰisamitāni14 duḥkʰaṃ samu(da)y(o nirodʰo mārgaḥ /)

Reference: CPS_17,_23 
Division: 23  
Sentence: 1     
(lābʰā bʰadanta) yaśena15 k(u)māreṇa sulabdʰā yenāśaikṣeṇa jñā(nenāśaikṣeṇa) darśanena16 (catvāry āryasatyāny abʰi)samitān(i)17 duḥkʰaṃ samuda(yo) n(i)rodʰo mārgah (/)

Reference: CPS_17,_24 
Division: 24  
Sentence: 1     
sādʰu bʰagavāṃ13 yaśena (kumāreṇa paścāccʰramaṇena yenāgrakulaṃ tenopasaṃkrāmed anukaṃpā)m (up)ādāya19 (/)
Sentence: 2     
adʰivāsayati bʰagavān agrakuli(kasya) gr̥hapat(e)s tūṣṇīṃbʰāvena (/)

Reference: CPS_17,_25 
Division: 25  
Sentence: 1     
atʰāgrakuliko (gr̥ha)pati(r bʰagavata)s20 tūṣṇīṃbʰāvenādʰivāsanaṃ21 viditvā bʰagavatpādau22 śirasā vanditvā bʰagavato 'ntikāt prakrāntaḥ (/)

Reference: CPS_17,_26 
Division: 26  
Sentence: 1     
(tena)23 kʰalu samay(e)na ṣaḍ loke arhaṃto bʰaga(vāṃ)ś ca saptamaḥ /


Next part



This text is part of the TITUS edition of Catusparisatsutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.