TITUS
Text: STTS 
Sarva-Tathagata-Tattva-Samgraha

On the basis of the edition by
Isshi Yamada,
Sarva-Tathāgata-Tattva-Saṅgraha nāma Mahāyāna-Sūtra,
A critical edition based on a Sanskrit manuscript and
Chinese and Tibetan translations,
New Delhi 1981

electronically prepared by Sonja Fritz and Jost Gippert,
Frankfurt 2003;
TITUS version
collated with the electronic version prepared by
Udip Shakya and Anula Shakya (2008) and proof-read by Milan Shakya,
Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(http://dsbc.uwest.edu/node/7269)
on the basis of the edition by

Lokesh Chandra,
Sarva Tathāgata Tattva Saṃgraha,
New Delhi: Motilal Banarsidas, 1987

by Jost Gippert,
Frankfurt a/M, 23.5.2011





Part: 1 
Page of ed.: 2 
PART I

Line of ed.: 1 
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Page of ed.: 3  
Chapter: 1  
CHAPTER 1

Line of ed.: 1 
VAJRA-DHĀTU-MAHĀ-MAṆḌALA-VIDHI-VISTARA

MAṆḌALA I.1


Line of ed.: 2       [evaṃ mayā śru]tam ekasmin samaye bʰagavān
Line of ed.: 3    
sarvatatʰāgatavajrādʰiṣṭʰānasamayajñānavividʰaviśeṣasamanvāgataḥ,
Line of ed.: 4    
sarvatatʰāgataratnamukuṭatraidʰātukadʰarmarājyābʰiṣekaprāptaḥ,
Line of ed.: 5    
sarvatatʰāgatasarvajñānamahāyogīśvaraḥ,
Line of ed.: 6    
sarvatatʰāgatasarvamudrāsamatādʰigataviśvakāryakaraṇatāśeṣānavaśeṣasattvadʰātusarvāśāparipūrakaḥ,
Line of ed.: 7    
mahākr̥po Vairocanaḥ śāśvatas
Line of ed.: 8    
tryadʰvasamayavyavastʰitaḥ sarvakāyavākcittavajras tatʰāgataḥ,
Line of ed.: 9    
sarvatatʰāgatādʰyuṣitapraśastastavite mahāmaṇiratnapratyupte
Line of ed.: 10    
vicitravarṇagʰaṇṭāvasaktamārutoddʰatapaṭṭasrakcāmarahārārdʰahāracandropaśobʰite
Line of ed.: 11    
Akaniṣṭʰadevarājasya bʰavane vijahāra \
Line of ed.: 12    
navanavatibʰir bodʰisattvakoṭibʰiḥ sārdʰaṃ, tadyatʰā Vajrapāṇinā
Line of ed.: 13    
ca bodʰisattvena, Avalokiteśvareṇa ca bodʰisattvena, Ākāśagarbʰeṇa
Line of ed.: 14    
ca, Vajramuṣṭinā ca, Mañjuśriyā ca, Sahacittotpādadʰarmacakrapravartinā
Line of ed.: 15    
ca, Gaganagañjena ca Sarvamārabalapramardinā
Page of ed.: 4   Line of ed.: 1    
ca, evaṃpramukʰair navanavatibʰir bodʰisattvakoṭibʰiḥ;
Line of ed.: 2    
Gaṅgānadīvālukāsamākʰyātaiś ca tatʰāgataiḥ, tadyatʰāpināma
Line of ed.: 3    
tilabimbam iva paripūrṇaṃ Jambūdvīpe saṃdr̥śyate \ taiś
Line of ed.: 4    
cāprameyais tatʰāgatair ekaikasmāc ca tatʰāgatakāyād aprameyāsaṃkʰyeyāni
Line of ed.: 5    
buddʰakṣetrāṇi saṃdr̥śyante, teṣu ca buddʰakṣetreṣu
Line of ed.: 6    
imam eva dʰarmanayaṃ deśayanti sma \

Line of ed.: 7       
atʰa bʰagavān mahāVairocanaḥ sarvākāśadʰātusadāvastʰitakāyavākcittavajraḥ
Line of ed.: 8    
sarvatatʰāgatasamavasaraṇatayā sarvavajradʰātvavabodʰanajñānasattvaḥ
Line of ed.: 9    
sarvākāśadʰātuparamāṇurajovajrādʰiṣṭʰānasambʰavajñānagarbʰaḥ
Line of ed.: 10    
sarvatatʰāgatānantatayā
Line of ed.: 11    
mahavajrajñānābʰiṣekaratnaḥ sarvākāśaspʰaraṇatatʰatājñānābʰisambodʰyabʰisambodʰibʰūtaḥ
Line of ed.: 12    
sarvatatʰāgatātmabʰāvaśuddʰitayā
Line of ed.: 13    
svabʰāvaśuddʰasarvadʰarmaḥ sarvākāśavyāpiṣarvarūpasandarśanajñānāśeṣānavaśesasattvadhātuvinayanacaryāgryaḥ
Line of ed.: 14    
sarvatatʰāgatāmogʰājñākāritayā sarvāsamānuttaraviśvakarmā \
Line of ed.: 15    
sarvatatʰāgatamahābodʰidr̥ḍʰasattvaḥ
Line of ed.: 16    
sarvatatʰāgatakarṣaṇasamayaḥ sarvatatʰāgatānurāgaṇajñāneśvaraḥ
Line of ed.: 17    
sarvatatʰāgatasādʰukāraḥ sarvatatʰāgatamahābʰiṣekaratnaḥ
Page of ed.: 5   Line of ed.: 1    
sarvatatʰāgatasūryaprabʰāmaṇḍalaḥ sarvatatʰāgatacintārājamaṇiratnaketuḥ
Line of ed.: 2    
sarvatatʰāgatamahāhāsaḥ sarvatatʰāgatamahāśuddʰadʰarmaḥ
Line of ed.: 3    
sarvatatʰāgataprajñājñānaḥ sarvatatʰāgatacakraḥ
Line of ed.: 4    
sarvatatʰāgatamahāvīryasudr̥ḍʰakavacaḥ sarvatatʰāgatarakṣaparipālanavajrayakṣaḥ
Line of ed.: 5    
sarvatatʰāgatakāyavākcittavajrabandʰamudrājñānaḥ \


Eulogy of Samantabhadra the Mahabodhisattva


Strophe: 1 
Line of ed.: 6   Verse: a       
samantabʰadraḥ svamogʰaḥ māraḥ prāmodyanāyakaḥ \
Line of ed.: 7   Verse: b       
kʰagarbʰaḥ su[mahāte]jā ratnaketur mahāsmitaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
avalokitamaheśaś ca mañjuśrīḥ sarvamaṇḍalaḥ \
Line of ed.: 9   Verse: b       
avāco viśvakarmā ca vīryaś caṇḍo [dr̥ḍʰagrahaḥ] \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
vajro 'ṅkuśaḥ śaras tuṣṭiḥ ratnaḥ sūryo dʰvajaḥ smitaḥ \
Line of ed.: 11   Verse: b       
padmaḥ kośaḥ sucakro vāk karma varma ravayo grahaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
anādinidʰa[naḥ śānto rudraḥ krodʰo mahā]kṣamaḥ \
Line of ed.: 13   Verse: b       
yakṣaḥ surākṣaso dʰīraḥ sauriḥ saurirmahāvibʰuḥ \\ 4 \\
Page of ed.: 6  
Strophe: 5  
Line of ed.: 1   Verse: a       
Umāpatiḥ prajānātʰo Viṣṇur Jiṣṇur mahāmuniḥ \
Line of ed.: 2   Verse: b       
lokapālo nabʰo bʰūmi[s triloka]s tu tridʰātukaḥ \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
mahābʰūtaḥ susattvārtʰaḥ sarvaḥ śarvaḥ pitāmahaḥ \
Line of ed.: 4   Verse: b       
saṃsāro nirvr̥tiḥ śaśvat samyagvr̥ttir mahāmahaḥ \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
buddʰaḥ śuddʰo mahāyānas tribʰavaḥ śāśvato hisaḥ \
Line of ed.: 6   Verse: b       
trilokavijayī śambʰuḥ śambʰunātʰaḥ pradāmakaḥ \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
vajranātʰaḥ subʰūmyagryo jñānaḥ pāramitā nayaḥ \
Line of ed.: 8   Verse: b       
vimokṣo bodʰisattvaś ca caryaḥ sarvatatʰāgataḥ \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
buddʰārtʰo buddʰahr̥dayaḥ sarvabodʰir anuttaraḥ \
Line of ed.: 10   Verse: b       
Vairocano jino nātʰaḥ svayaṃbʰūr dʰāraṇī smr̥tiḥ \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
mahāsattvo mahāmudraḥ samādʰir buddʰakarmakr̥t \
Line of ed.: 12   Verse: b       
sarvabuddʰātmako bʰūtaḥ sattvo nityārtʰabodʰakaḥ \\ 10 \\
Strophe: 11  
Line of ed.: 13   Verse: a       
mahāstʰāṇur mahākālo mahārāgo mahāsukʰaḥ \
Line of ed.: 14   Verse: b       
mahāpāpo mahāgryāgryaḥ sarvāgryo bʰuvaneśvaraḥ \\ 11 \\
Strophe:   Verse:  

Page of ed.: 7  
Line of ed.: 1       
bʰagavān mahābodʰicittaḥ Samantabʰadro mahābodʰisattvaḥ
Line of ed.: 2    
sarvatatʰāgatahr̥dayeṣu vijahāra \ atʰa sarvatatʰāgatair idaṃ
Line of ed.: 3    
buddʰakṣetraṃ tadyatʰā tilabimbam iva paripūrṇama \\


Line of ed.: 4       
atʰa kʰalu sarvatatʰāgatā mahāsamājam āpadya, yena
Line of ed.: 5    
Sarvārtʰasiddʰir bodʰisattvo mahāsattvaḥ bodʰimaṇḍaniṣaṇṇas
Line of ed.: 6    
tenopajagmuḥ \ upetya bodʰisattvasya sāṃbʰogikaiḥ kāyair darśanan
Line of ed.: 7    
datvaivam āhuḥ \ "katʰaṃ kulaputrānuttarāṃ samyakṣambodʰim
Line of ed.: 8    
abʰisaṃbʰotsyase, yas tvaṃ sarvatatʰāgatatattvānabʰijñatayā
Line of ed.: 9    
sarvaduḥkarāṇy utsahasī-?" ti \

Line of ed.: 10       
atʰa Sarvārtʰasiddʰir bodʰisattvo mahāsattvas sarvatatʰāgatacoditaḥ
Line of ed.: 11    
samānas tata āspʰānaka-samādʰito vyuttʰāya, sarvatatʰāgatāṃ
Line of ed.: 12    
praṇipatyāhūyaivam āha \ "bʰagavantas tatʰāgatā ājñāpayata
Line of ed.: 13    
katʰaṃ pratipadyāmi kīdr̥śaṃ tat tattvam!" iti \ evam ukte sarvatatʰāgatās
Line of ed.: 14    
taṃ bodʰisattvam ekakaṇṭʰenaivam āhuḥ \ "pratipadyasva
Line of ed.: 15    
kulaputra svacittapratyavekṣaṇasamādʰānena prakr̥tisiddʰena
Line of ed.: 16    
rucijaptena mantreṇe-!" ti

Line of ed.: 17       
OṂ CITTA-PRATIVEDʰAṂ KAROMI \

Page of ed.: 8  
Line of ed.: 1       
atʰa bodʰisattvaḥ sarvatatʰāgatān evam āha \ "ājñātaṃ me
Line of ed.: 2    
bʰagavantas tatʰāgatāḥ svahr̥di candramaṇḍalākāraṃ paśyāmi!" \
Line of ed.: 3    
sarvatatʰāgatāḥ procuḥ \ "prakr̥tiprabʰāsvaram idaṃ kulaputra
Line of ed.: 4    
cittaṃ, tad yatʰā parikarṣyate tat tatʰaiva bʰavati \ tadyatʰāpināma
Line of ed.: 5    
śvetavastre rāgarañjanam" iti \

Line of ed.: 6       
atʰa sarvatatʰāgatāḥ prakr̥tiprabʰāsvaracittajñānasya
Line of ed.: 7    
spʰītīkaraṇahetoḥ punar api tasmai bodʰisattvāya

Line of ed.: 8       
OṂ BODʰI-CITTAM UTPĀDAYĀMĪ- \\

Line of ed.: 9       
ty anena prakr̥tisiddʰena mantreṇa bodʰicittam utpāditavantaḥ \

Line of ed.: 10       
atʰa bodʰisattvaḥ punar api sarvatatʰāgatājñayā bodʰicittam
Line of ed.: 11    
utpādyaivam āha \ "yat taccandramaṇḍalākāraṃ tac candramaṇḍalam
Line of ed.: 12    
eva paśyāmi" \ sarvatatʰāgatā āhuḥ \ "sarvatatʰāgatahr̥dayan
Line of ed.: 13    
te samantabʰadraś cittotpādaḥ sāmīcībʰūtaḥ, tat sādʰu
Line of ed.: 14    
pratipadyatām, sarvatatʰāgatasamantabʰadracittotpādasya
Line of ed.: 15    
dr̥ḍʰīkaraṇahetoḥ svahr̥di candramaṇḍale vajrabimbaṃ cintayānena
Line of ed.: 16    
mantreṇa \

Line of ed.: 17       
OṂ TIṢṬʰA VAJRA" \

Page of ed.: 9  
Line of ed.: 1       
bodʰisattva āha \ "paśyāmi bʰagavantas tatʰāgatāś candramaṇḍale
Line of ed.: 2    
vajraṃ" \ sarvatatʰāgatā āhuḥ \ "dr̥ḍʰīkurv idaṃ
Line of ed.: 3    
sarvatatʰāgatasamantabʰadracittavajram anena mantreṇa \

Line of ed.: 4       
OṂ VAJRĀTMAKO 'HAM" \\

Line of ed.: 5       
atʰa yāvantaḥ sarvākāśadʰātusamavasaraṇāḥ sarvatatʰāgatakāyavākcittavajradʰātavaḥ,
Line of ed.: 6    
te sarve sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 7    
tasmin sattvavajre praviṣṭāḥ \ tataḥ sarvatatʰāgataiḥ sa bʰagavān
Line of ed.: 8    
Sarvārtʰasiddʰir mahābodʰisattvo Vajradʰātur Vajradʰātur iti
Line of ed.: 9    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 10       
atʰa Vajradʰātur mahābodʰisattvas tān sarvatatʰāgatān evam
Line of ed.: 11    
āha "paśyāmi bʰagavantas tatʰāgatāḥ sarvatatʰāgatakāyam
Line of ed.: 12    
ātmānam" \ sarvatatʰāgatāḥ prāhuḥ \ "tena hi mahāsattva sattvavajraṃ
Line of ed.: 13    
sarvākāravaropetaṃ buddʰabimbam ātmānaṃ bʰāvayānena
Line of ed.: 14    
prakr̥tisiddʰena mantreṇa rucitaḥ parijapya \

Line of ed.: 15       
OṂ YATʰĀ SARVA-TATʰĀGATĀS TATʰĀHAM" \\

Line of ed.: 16       
atʰaivam ukte Vajradʰātur mahābodʰisattvas tatʰāgatam
Line of ed.: 17    
ātmānam abʰisambudʰya, tān sarvatatʰāgatān praṇipatyāhūyaivam
Line of ed.: 18    
āha \ "adʰitiṣṭʰata māṃ bʰagavantas tatʰāgatā imām abʰisaṃbodʰiṃ
Line of ed.: 19    
dr̥ḍʰīkuruta ce-" ti \ atʰaivam ukte sarvatatʰāgatā Vajradʰātos
Line of ed.: 20    
tatʰāgatasya tasmin sattvavajre praviṣṭā iti \\

Page of ed.: 10  
Line of ed.: 1       
atʰa bʰagavān Vajradʰātus tatʰāgatas tasmin eva kṣaṇe
Line of ed.: 2    
sarvatatʰāgatasamatājñānābʰisaṃbuddʰaḥ sarvatatʰāgatavajrasamatājñānamudrāguhyasamayapraviṣṭaḥ
Line of ed.: 3    
sarvatatʰāgatadʰarmasamatājñānādʰigamasvabʰāvaśuddʰaḥ
Line of ed.: 4    
sarvatatʰāgatasarvasamatāprakr̥tiprabʰāsvarajñānākarabʰūtas
Line of ed.: 5    
tatʰāgato 'rhān samyakṣaṃbuddʰaḥ
Line of ed.: 6    
saṃvr̥tta iti \\

Line of ed.: 7       
atʰa sarvatatʰāgatāḥ punar api tataḥ sarvatatʰāgatasattvavajrān
Line of ed.: 8    
niḥsr̥tyākāśagarbʰamahāmaṇiratnābʰiṣekeṇābʰiṣicyāvalokiteśvaradʰarmajñānam
Line of ed.: 9    
utpādya sarvatatʰāgataviśvakarmatāyāṃ
Line of ed.: 10    
pratiṣṭʰāpya, yena Sumerugirimūrdʰā yena ca vajramaṇiratnaśikʰarakūṭāgāras
Line of ed.: 11    
tenopasaṃkrāntāḥ, upasaṃkramya Vajradʰātun
Line of ed.: 12    
tatʰāgataṃ sarvatatʰāgatatve 'dʰiṣṭʰya, sarvatatʰāgatasiṃhāsane
Line of ed.: 13    
sarvato mukʰaṃ pratiṣṭʰāpayām āsur iti \\


Emanation of the 37 deities from samadhi


Line of ed.: 14       
atʰa kʰalu Akṣobʰyas tatʰāgato Ratnasaṃbʰavaś ca tatʰāgato
Line of ed.: 15    
Lokeśvararājaś ca tatʰāgato Amogʰasiddʰiś ca tatʰāgataḥ sarvatatʰāgatattvaṃ
Line of ed.: 16    
svayam ātmany adʰiṣṭʰāya, bʰagavataḥ Śākyamunes
Line of ed.: 17    
tatʰāgatasya sarvasamatāsuprativedʰatvāt sarvadikṣamatām
Line of ed.: 18    
abʰyālambya, catasr̥ṣu dikṣu niṣaṇṇāḥ \\


Page of ed.: 11  
Vajrasattva


Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgataḥ acirābʰisaṃbuddʰaḥ
Line of ed.: 2    
sarvatatʰāgatasamantabʰadrahr̥dayaḥ sarvatatʰāgatākāśasaṃbʰavamahāmaṇiratnābʰiṣekābʰiṣiktaḥ
Line of ed.: 3    
sarvatatʰāgatāvalokiteśvaradʰarmajñānaparamapāramitāprāptaḥ
Line of ed.: 4    
sarvatatʰāgataviśvakarmatāmogʰāpratihataśāsanaḥ
Line of ed.: 5    
paripūrṇakāryaḥ paripūrṇamanoratʰaḥ
Line of ed.: 6    
sarvatatʰāgatattvaṃ svayam ātmany adʰiṣṭʰāya,
Line of ed.: 7    
sarvatatʰāgataSamantabʰadramahābodʰisattvasamayasambʰavasattvādʰiṣṭʰānavajraṃ
Line of ed.: 8    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatamahāyānābʰisamayaṃ
Line of ed.: 9    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayāna
Line of ed.: 10    
niścacāra \

Line of ed.: 11       
VAJRA-SATTVA \\

Line of ed.: 12       
atʰāsmin viniḥsr̥tamātre sarvatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 13    
bʰagavāṃ Samantabʰadraś candramaṇḍalāni bʰūtvā viniḥsr̥tya, sarvasattvānāṃ
Line of ed.: 14    
mahābodʰicittāni saṃśodʰya, sarvatatʰāgatānāṃ sarvapārśveṣv
Line of ed.: 15    
avastʰitāḥ \ atʰa tebʰyaś candramaṇḍalebʰyaḥ sarvatatʰāgatajñānavajrāṇi
Line of ed.: 16    
viniḥsr̥tya, bʰagavato Vairocanasya tatʰāgatasya
Line of ed.: 17    
hr̥daye praviṣṭāni \ samantabʰadratvāc ca sudr̥ḍʰatvāc ca
Line of ed.: 18    
vajrasattvasamādʰeḥ sarvatatʰāgatādʰiṣṭʰānena caikadʰanaḥ
Line of ed.: 19    
sakalākāśadʰātusamavasaraṇapramāṇo raśmimālo pañcamūrdʰā
Page of ed.: 12   Line of ed.: 1    
sarvatatʰāgatakāyavākcittavajramayo vajravigrahaḥ prādurbʰūya,
Line of ed.: 2    
sarvatʰāgatahr̥dayān niṣkramya, pāṇau pratiṣṭʰitaḥ \
Line of ed.: 3    
atʰa tato vajrād vajrākārā raśmayo vicitravarṇarūpāḥ
Line of ed.: 4    
sarvalokadʰātvābʰāsanaspʰaraṇā viniścaritāḥ \ tebʰyaś ca vajraraśmimukʰebʰyaḥ
Line of ed.: 5    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 6    
viniḥsr̥tya, sakaladʰarmadʰātusamavasaraṇeṣu sarvākāśadʰātuparyavasāneṣu
Line of ed.: 7    
sarvalokadʰātuprasaramegʰasamudreṣu sarvatatʰāgatasamatājñānābʰijñāsv
Line of ed.: 8    
abʰisaṃbodʰāt,
Line of ed.: 9    
sarvatatʰāgatamahābodʰicittotpādanasamantabʰadravividʰacaryāniṣpādanasarvatatʰāgatakulārāgaṇamahābodʰimaṇḍopasaṃkramaṇasarvamāradʰarṣaṇasarvatatʰāgatasamatāmahābodʰyabʰisaṃbudʰyanadʰarmacakrapravartana-
Line of ed.: 10    
yāvad-aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasarvatatʰāgatajñānābʰijñottamasiddʰiniṣpādanādīni
Line of ed.: 11    
sarvatatʰāgatavikurvitāni sandarśya,
Line of ed.: 12    
samantabʰadratvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ
Line of ed.: 13    
Samantabʰadramahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato
Line of ed.: 14    
Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho Samantabʰadro 'haṃ dr̥ḍʰasattvaḥ svayaṃbʰuvāṃ \
Line of ed.: 16   Verse: b       
yad dr̥ḍʰatvād akāyo 'pi sattvakāyatvam āgataḥ \\
Strophe:   Verse:  

Page of ed.: 13  
Line of ed.: 1       
atʰa Samantabʰadramahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 2    
avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito bʰūtvājñāṃ
Line of ed.: 3    
mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatajñānasamayavajraṃ nāma
Line of ed.: 5    
samādʰiṃ samāpadya,
Line of ed.: 6    
sarvatatʰāgataśīlasamādʰiprajñāvimuktivimuktijñānadarśanadʰarmacakrapravartana-sattvārtʰamahopāyabalavīryamahājñānasamayam
Line of ed.: 7    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvādʰipatyasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 8    
yāvat sarvatatʰāgatasamatājñānābʰijñānuttaramahāyānābʰisamayottamasiddʰyavāptipʰalahetos
Line of ed.: 9    
tatsarvatatʰāgatasiddʰivajraṃ
Line of ed.: 10    
tasmai Samantabʰadrāya mahābodʰisattvāya sarvatatʰāgatacakravartitve
Line of ed.: 11    
sarvabuddʰakāyaratnamukuṭapaṭṭābʰiṣekeṇābʰiṣicya
Line of ed.: 12    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajrapāṇir Vajrapāṇir
Line of ed.: 13    
iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 14       
atʰa Vajrapāṇir bodʰisattvo mahāsattvo vāmavajragarvollālanatayā
Line of ed.: 15    
tadvajraṃ svahr̥dy utkarṣaṇayogena dʰārayann,
Line of ed.: 16    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 17   Verse: a       
idaṃ tat sarvabuddʰānāṃ siddʰivajram anuttaraṃ \
Line of ed.: 18   Verse: b       
ahaṃ mama kare dattaṃ vajraṃ vajre pratiṣṭʰitam \\
Strophe:   Verse:  
Line of ed.: 19    
iti \\ \\


Page of ed.: 14  
Vajraraja


Line of ed.: 1       
atʰa bʰagavān punar apy Amogʰarājamahābodʰisattvasamayasaṃbʰavasattvādʰiṣṭʰānavajraṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 3    
sarvatatʰāgatākarṣaṇasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-RĀJA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 7    
bʰagavān vajrapāṇiḥ sarvatatʰāgatamahāṅkuśāni bʰūtvā viniḥsr̥tya,
Line of ed.: 8    
bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano vajrāṅkuśamahāvigrahaḥ
Line of ed.: 9    
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \
Line of ed.: 10    
atʰa tato vajrāṅkuśamahāvigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatakarṣaṇādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni kr̥tvā, svamogʰarājatvād
Line of ed.: 13    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ Amogʰarājamahābodʰisattvakāyaḥ
Line of ed.: 14    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam
Line of ed.: 15    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 16   Verse: a       
aho hy Amogʰarājāhaṃ vajrasaṃbʰavam aṅkuśaḥ \
Line of ed.: 17   Verse: b       
yat sarvavyāpino buddʰāḥ samākr̥ṣyanti siddʰayaḥ \\ iti \\
Strophe:   Verse:  

Page of ed.: 15  
Line of ed.: 1       
atʰa so 'mogʰarājamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 2    
avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 3    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatākarṣaṇasamayavajran nāma
Line of ed.: 5    
samādʰiṃ samāpadya, sarvatatʰāgatākarṣaṇasamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātusarvākarṣaṇasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatasamājādʰiṣṭʰānottamasiddʰyartʰaṃ tadvajrāṅkuśaṃ
Line of ed.: 8    
tasmai Amogʰarājāya mahābodʰisattvāya tatʰaiva
Line of ed.: 9    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajrākarṣo Vajrākarṣa
Line of ed.: 10    
iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 11       
atʰa Vajrākarṣo bodʰisattvastena vajrāṅkuśena sarvatatʰāgatān
Line of ed.: 12    
ākarṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
idaṃ tat sarvabuddʰānāṃ vajrajñānam anuttaraṃ \
Line of ed.: 14   Verse: b       
yat sarvabuddʰārtʰasiddʰyartʰaṃ samākarṣaṇam uttamama \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\ \\


Vajraraga


Line of ed.: 16       
atʰa bʰagavān punar api Māramahābodʰisattvasamayasaṃbʰavasattvādʰiṣṭʰānavajraṃ
Line of ed.: 17    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatānurāgaṇasamayan
Line of ed.: 18    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 19    
niścacāra

Page of ed.: 16  
Line of ed.: 1       
VAJRA-RĀGA \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 3    
bʰagavān vajradʰaraḥ sarvatatʰāgatakusumāyudʰāni bʰūtvā
Line of ed.: 4    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 5    
mahāvajravāṇavigrahaḥ prādurbʰūya, pāṇau pratiṣṭʰitaḥ \
Line of ed.: 6    
atʰa tato vajravāṇavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 7    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatānurāgaṇādīni
Line of ed.: 8    
sarvabuddʰarddʰivikurvitāni kr̥tvā, sumāraṇatvād vajrasattvasamādʰeḥ
Line of ed.: 9    
sudr̥ḍʰatvāc caikagʰano Māramahābodʰisattvakāyaḥ
Line of ed.: 10    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 11    
udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho svabʰāvaśuddʰo 'ham anurāgaḥ svayaṃbʰuvāṃ \
Line of ed.: 13   Verse: b       
yac cʰuddʰyartʰaṃ viraktānāṃ rāgeṇa vinayanti hi \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa sa Māramahābodʰisattvakāyo bʰagavato hr̥dayād avatīrya
Line of ed.: 15    
sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito bʰūtvā, punar apy
Line of ed.: 16    
ājñāṃ mārgayām āsa \\

Line of ed.: 17       
atʰa bʰagavān sarvatatʰāgatānurāgaṇādʰiṣṭʰānavajran nāma
Line of ed.: 18    
samādʰiṃ samāpadya, sarvatatʰāgatamāraṇavajrasamayam
Line of ed.: 19    
aśeṣānavaśeṣatvadʰātvanurāgaṇarsāsukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 20    
yāvat sarvatatʰāgatamārakarmottamasiddʰyavāptipʰalahetos
Page of ed.: 17   Line of ed.: 1    
tadvajravāṇaṃ tasmai Mārāya mahābodʰisattvāya tatʰaiva pāṇibʰyām
Line of ed.: 2    
anuprādāt \ tataḥ sarvatatʰāgatair Vajradʰanur Vajradʰanur iti
Line of ed.: 3    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 4       
atʰa Vajradʰanur bodʰisattvo mahāsattvas tena vajravāṇena
Line of ed.: 5    
sarvatatʰāgatān mārayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 6   Verse: a       
idan tat sarvabuddʰānāṃ rāgajñānam anāvilaṃ \
Line of ed.: 7   Verse: b       
hatvā virāgaṃ rāgeṇa sarvasaukʰyaṃ dadanti hi \\
Strophe:   Verse:  


Vajrasadʰu


Line of ed.: 8       
atʰa bʰagavān punar api Prāmodyarājamahābodʰisattvasamayasaṃbʰavasattvādʰiṣṭʰānavajran
Line of ed.: 9    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatapramodasamayan
Line of ed.: 10    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 11    
niścacāra \

Line of ed.: 12       
VAJRA-SĀDʰU \\

Line of ed.: 13       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 14    
bʰagavān vajradʰaraḥ sādʰukārāṇi bʰūtvā, bʰagavato Vairocanasya
Line of ed.: 15    
hr̥daye praviṣṭvaikagʰano bʰūtvā, vajratuṣṭivigrahaḥ prādurbʰūya,
Line of ed.: 16    
bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tato vajratuṣṭivigrahāt
Line of ed.: 17    
sarvalokadʰātuparamāṇurajaḥsamāḥ tatʰāgatavigrahā
Line of ed.: 18    
viniḥsr̥tya, sarvatatʰāgatasādʰukārādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 19    
kr̥tvā, suprāmodyatvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Page of ed.: 18   Line of ed.: 1    
caikagʰanaḥ Prāmodyarājamahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 2    
bʰagavato Vairocanasya tatʰāgatasya hr̥daye stʰitvedam udānam
Line of ed.: 3    
udānayām āsa \
Strophe: (1) 
Line of ed.: 4   Verse: a       
aho hi sādʰukāro 'haṃ sarvaḥ sarvavidāṃ varaḥ \
Line of ed.: 5   Verse: b       
yad vikalpaprahīṇānāṃ tuṣṭiṃ janayati dʰruvaṃ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa sa Prāmodyarājamahābodʰisattvakāyo bʰagavato
Line of ed.: 7    
Vairocanasya hr̥dayād avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś
Line of ed.: 8    
candramaṇḍalāśrito bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 9       
atʰa bʰagavān sarvatatʰāgatasaṃtoṣaṇavajran nāma samādʰiṃ
Line of ed.: 10    
saṃpādya, sarvatatʰāgatānuttaraprāmodyajñānasamayam
Line of ed.: 11    
aśeṣānavaśeṣasattvadʰātusarvasattvasantoṣaṇamahāsukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 12    
yāvat sarvatatʰāgatānuttaraharṣarasottamasiddʰiprāptipʰalahetos
Line of ed.: 13    
tadvajratuṣṭiṃ tasmai Prāmodyarājāya
Line of ed.: 14    
mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 15    
Vajraharṣo Vajraharṣa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 16       
atʰa Vajraharṣo bodʰisattvas tena vajratuṣṭinā sarvatatʰāgatān
Line of ed.: 17    
sādʰukāraiḥ praharṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 18   Verse: a       
idaṃ tat sarvabuddʰānāṃ sādʰukārapravartakaṃ \
Line of ed.: 19   Verse: b       
sarvatuṣṭikaraṃ vajraṃ divyaṃ prāmodyavardʰanam \\
Strophe:   Verse:  
Line of ed.: 20    
iti \\ \\

Page of ed.: 19  
Line of ed.: 1       
mahābodʰicittaṃ, sarvatatʰāgatakarṣaṇasamayaḥ, sarvatatʰāgatānurāgaṇajñānaṃ,
Line of ed.: 2    
mahātuṣṭir iti \
Line of ed.: 3    
sarvatatʰāgatamahāsamayasattvāḥ \\


Vajraratna


Line of ed.: 4       
atʰa bʰagavān punar apy Ākāśagarbʰamahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 5    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatābʰiṣekasamayan
Line of ed.: 6    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 7    
niścacāra \

Line of ed.: 8       
VAJRA-RATNA \\

Line of ed.: 9       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 10    
sarvākāśasamatājñānasuprativedʰatvād vajrasattvasamādʰeḥ
Line of ed.: 11    
sa eva bʰagavān vajradʰaraḥ sarvākāśarasamayo bʰūtvā viniḥsr̥tās,
Line of ed.: 12    
taiḥ sarvaiḥ sarvākāśaraśmibʰiḥ sarvalokadʰātavo 'vabʰāsitāḥ,
Line of ed.: 13    
sarvākāśadʰātusamāḥ saṃvr̥tā abʰūvan \ atʰa sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 14    
sarvo 'sāv ākāśadʰātur bʰagavato Vairocanasya
Line of ed.: 15    
hr̥daye praviṣṭāḥ \ suparibʰāvitatvāc ca vajrasattvasamādʰeḥ
Line of ed.: 16    
sarvākāśadʰātugarbʰamayaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 17    
mahāvajraratnavigrahaḥ prādurbʰūya, bʰagavataḥ pāṇau
Line of ed.: 18    
pratiṣṭʰitaḥ \ atʰa tasmād vajraratnavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Page of ed.: 20   Line of ed.: 1    
tatʰāgatavigrahāḥ prādurbʰūya, sarvatatʰāgatābʰiṣekādīni
Line of ed.: 2    
sarvatatʰāgatarddʰivikurvitāni sarvalokadʰātuṣu
Line of ed.: 3    
kr̥tvā, sarvākāśadʰātugarbʰasusaṃbʰavatvād
Line of ed.: 4    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ Ākāśagarbʰamahābodʰisattvakāyaḥ
Line of ed.: 5    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye
Line of ed.: 6    
stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 7   Verse: a       
aho hi svabʰiṣeko 'haṃ vajraratnam anuttaraṃ \
Line of ed.: 8   Verse: b       
yan niḥsaṃgā api jināstridʰātupatayaḥ smr̥tāḥ \\
Strophe:   Verse:  

Line of ed.: 9       
atʰa sa Ākāśagarbʰamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 10    
avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito bʰūtvā,
Line of ed.: 11    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 12       
atʰa bʰagavān sarvatatʰāgatamaṇiratnavajran nāma
Line of ed.: 13    
samādʰiṃ samāpadya, sarvatatʰāgatābʰiprāyaparipūrṇasamayam
Line of ed.: 14    
aśeṣānavaśeṣasattvadʰātusarvārtʰapariprāptisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 15    
yāvat sarvatatʰāgatārtʰasaṃpaduttamasiddʰiprāptyai
Line of ed.: 16    
taṃ vajramaṇiṃ tasmai Ākāśagarbʰāya mahābodʰisattvāya
Line of ed.: 17    
vajraratnacakravartitve vajraratnāṅkurābʰiṣekeṇābʰiṣicya
Line of ed.: 18    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajragarbʰo
Line of ed.: 19    
Vajragarbʰa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 20       
atʰa Vajragarbʰo mahābodʰisattvas taṃ vajramaṇiṃ svābʰiṣekastʰāne
Line of ed.: 21    
stʰāpayann, idam udānam udānayām āsa \

Page of ed.: 21  
Line of ed.: 1  Verse: a       
idaṃ tat sarvabuddʰānāṃ sattvadʰātvabʰiṣecanaṃ \
Line of ed.: 2   Verse: b       
aham mama kare dattaṃ ratne ratnan niyojitaṃ \\


Vajrateja


Line of ed.: 3        
atʰa bʰagavān punar api Mahātejamahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 4     
nāma samādʰiṃ samāpadyadaṃ sarvatatʰāgataraśmisamayan
Line of ed.: 5     
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 6     
niścacāra \

Line of ed.: 7        
VAJRA-TEJA \\

Line of ed.: 8        
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 9     
bʰagavān vajrapāṇiḥ mahāsūryamaṇḍalāni bʰūtvā, bʰagavato
Line of ed.: 10     
Vairocanasya hr̥daye praviṣṭvaikagʰano vajrasūryavigrahaḥ
Line of ed.: 11     
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tato vajrasūryamaṇḍalāt
Line of ed.: 12     
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 13     
viniḥsr̥tya, sarvatatʰāgataraśmipramuñcanādīni
Line of ed.: 14     
sarvatatʰāgatarddʰivikurvitāni kr̥tvā, sumahātejastvād vajrasattvasamādʰeḥ
Line of ed.: 15     
sudr̥ḍʰatvāc caikagʰano Mahātejamahābodʰisattvakāyaḥ
Line of ed.: 16     
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 17     
udānayām āsa \
Strophe: (1)  
Line of ed.: 18   Verse: a       
aho hy anupamaṃ tejaḥ sattvadʰātvavabʰāsanaṃ \
Line of ed.: 19   Verse: b       
yac cʰodʰayati śuddʰānāṃ buddʰānām api tāyināṃ \
Strophe:   Verse:  

Page of ed.: 22  
Line of ed.: 1       
atʰa sa Vimalatejamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 2    
avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 3    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgataprabʰāmaṇḍalādʰiṣṭʰānavajran
Line of ed.: 5    
nāma samādʰiṃ samāpadya, sarvatatʰāgataraśmisamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātvanupamatejaḥsarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatasvayaṃprabʰāvāptyuttamasiddʰaye
Line of ed.: 8    
tadvajrasūryaṃ tasmai Mahātejase mahābodʰisattvāya
Line of ed.: 9    
tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajraprabʰo
Line of ed.: 10    
Vajraprabʰa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 11       
atʰa Vajraprabʰo mahābodʰisattvas tena vajrasūryeṇa sarvatatʰāgatān
Line of ed.: 12    
avabʰāsayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
idaṃ tatsarvabuddʰānām ajñānadʰvāntanāśanaṃ \
Line of ed.: 14   Verse: b       
paramāṇurajaḥsaṃkʰyasūryādʰikataraprabʰam \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\ \\


Vajraketu


Line of ed.: 16       
atʰa bʰagavān punar api Ratnaketumahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 17    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatāśāparipūraṇasamayan
Line of ed.: 18    
nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 19    
svahr̥dayān niścacāra \

Page of ed.: 23  
Line of ed.: 1       
VAJRA-KETU \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 3    
bʰagavān vajradʰaro vicitravarṇarūpālaṅkārasaṃstʰānāḥ patākā
Line of ed.: 4    
bʰūtvā viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 5    
vajradʰvajavigrahaḥ prādurbʰūya, bʰagavataḥ pāṇau
Line of ed.: 6    
pratiṣṭʰitaḥ \ atʰa tato vajradʰvajavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 7    
tatʰāgatavigrahā viniścaritvā, sarvatatʰāgataratnadʰvajoccʰrepaṇādīni
Line of ed.: 8    
sarvabuddʰarddʰivikurvitāni
Line of ed.: 9    
kr̥tvā, mahāratnaketutvād vajrasattvasamādʰeḥ sadr̥ḍʰatvāc
Line of ed.: 10    
caikagʰano Ratnaketumahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato
Line of ed.: 11    
Vairocanasya tatʰāgatasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hy asadr̥śaḥ ketur ahaṃ sarvārtʰasiddʰīnāṃ \
Line of ed.: 13   Verse: b       
yat sarvāśāparipūrṇānāṃ sarvārtʰapratipūraṇaṃ \\ iti \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa sa Ratnaketurmahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 15    
avatīrya, sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 16    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 17       
atʰa bʰagavān sarvatatʰāgatoccʰrayādʰiṣṭʰānavajran nāma
Line of ed.: 18    
samādʰiṃ samāpadya, sarvatatʰāgatacintārājamaṇidʰvajoccʰrepaṇasamayam
Page of ed.: 24   Line of ed.: 1    
aśeṣānavaśeṣasattvadʰātusarvāśāparipūrisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 2    
yāvat sarvatatʰāgatamahārtʰottamasiddʰiprāptipʰalahetoḥ
Line of ed.: 3    
tadvajradʰvajaṃ tasmai
Line of ed.: 4    
Ratnaketave mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \
Line of ed.: 5    
tataḥ sarvatatʰāgatair Vajrayaṣṭir Vajrayaṣṭir iti
Line of ed.: 6    
vajranāmabʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 7       
atʰa Vajrayaṣṭir bodʰisattvo mahāsattvas tena vajradʰvajena
Line of ed.: 8    
sarvatatʰāgatān dānapāramitāyān niyojayann, idam udānam
Line of ed.: 9    
udānayām āsa \
Strophe: (1) 
Line of ed.: 10   Verse: a       
idaṃ tat sarvabuddʰānāṃ sarvāśāpaparipūraṇaṃ \
Line of ed.: 11   Verse: b       
cintāmaṇidʰvajan nāma dānapāramitānayam \\
Strophe:   Verse:  
Line of ed.: 12    
iti \\ \\


Vajrahasa


Line of ed.: 13       
atʰa bʰagavān punar api Nityaprītipramuditendriyamahābodʰisattvasamayasaṃbʰavaratnādʰiṣṭʰānavajran
Line of ed.: 14    
nāma samādʰiṃ
Line of ed.: 15    
samāpadyedaṃ sarvatatʰāgataprītisamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 16    
svahr̥dayān niścacāra

Line of ed.: 17       
VAJRA-HĀSA \\

Page of ed.: 25  
Line of ed.: 1       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 2    
bʰagavān vajradʰaraḥ sarvatatʰāgatasmitāni bʰūtvā viniḥsr̥tya,
Line of ed.: 3    
bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano vajrasmitavigrahaḥ
Line of ed.: 4    
prādurbʰūya, prāṇau pratiṣṭʰitaḥ \ atʰa tato vajrasmitavigrahāt
Line of ed.: 5    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahāḥ
Line of ed.: 6    
sarvatatʰāgatādbʰūtādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 7    
kr̥tvā, nityaprītipramuditendriyatvād vajrasattvasamādʰeḥ
Line of ed.: 8    
sudr̥ḍʰatvāc caikagʰano Nityaprītipramuditendriyamahābodʰisattvakāyaḥ
Line of ed.: 9    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 10    
udānayām āsa \
Strophe: (1) 
Line of ed.: 11   Verse: a       
aho mahāhāsam ahaṃ sarvāgryāṇāṃ mahādbʰutaṃ \
Line of ed.: 12   Verse: b       
yat prayuñjanti buddʰārtʰe sadaiva susamāhitāḥ \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa sa Nityaprītipramuditendriyamahābodʰisattvakāyo
Line of ed.: 14    
bʰagavato hr̥dayād avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś candramaṇḍalāśrito
Line of ed.: 15    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 16       
atʰa bʰagavān sarvatatʰāgatādbʰutādʰiṣṭʰānavajran nāma
Line of ed.: 17    
samādʰiṃ samāpadya, sarvatatʰāgatādbʰutotpādasamayam
Line of ed.: 18    
aśeṣānavaśeṣasattvadʰātusarvendriyānuttarasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 19    
yāvat sarvatatʰāgatendriyapariśodʰanajñānābʰijñāvāptipʰalahetos
Page of ed.: 26   Line of ed.: 1    
tadvajrasmitaṃ tasmai Nityaprītipramuditendriyāya
Line of ed.: 2    
mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 3    
Vajraprītir Vajraprītir iti
Line of ed.: 4    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 5       
atʰa Vajraprītir bodʰisattvo mahāsattvaḥ tena vajrasmitena
Line of ed.: 6    
sarvatatʰāgatān praharṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 7   Verse: a       
idan tat sarvabuddʰānām adbʰutotpādadarśakaṃ \
Line of ed.: 8   Verse: b       
mahāharṣakaraṃ jñānam ajñātaṃ paraśāsibʰir \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\ \\

Line of ed.: 10       
mahābʰiṣekaḥ, vyāmaprabʰāmaṇḍalaṃ, mahāsattvārtʰo,
Line of ed.: 11    
mahāharṣaś ceti \ sarvatatʰāgatamahābʰiṣekasattvāḥ \\


Vajradʰarma


Line of ed.: 12       
atʰa bʰagavān punar apy Avalokiteśvaramahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajran
Line of ed.: 13    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 14    
sarvatatʰāgadʰarmasamayan nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 15    
niścacāra \

Line of ed.: 16       
VAJRA-DʰARMA \\

Page of ed.: 27  
Line of ed.: 1       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 2    
bʰagavān vajradʰaraḥ svabʰāvaśuddʰadʰarmasamatājñānasuprativedʰatvāt
Line of ed.: 3    
vajrasattvasamādʰeḥ saddʰarmaraśmayo bʰūtvā
Line of ed.: 4    
viniścaritaḥ, taiḥ saddʰarmaraśmibʰiḥ sarvalokadʰātavo
Line of ed.: 5    
'vabʰāsitāḥ, dʰarmadʰātumayāḥ saṃvr̥tā abʰūvan \ sa ca sakalo
Line of ed.: 6    
dʰarmadʰātur bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰanaḥ
Line of ed.: 7    
sarvākāśadʰātusamavasaraṇapramāṇo mahāpadmavigrahaḥ prādurbʰūya,
Line of ed.: 8    
bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tasmād vajrapadmavigrahāt
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 10    
viniḥsr̥tya, sarvatatʰāgatasamādʰijñānābʰijñādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 11    
sarvalokadʰātuṣu kr̥tvā, svavalokanaisvaryatvād
Line of ed.: 12    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ Avalokiteśvaramahābodʰisattvakāyaḥ
Line of ed.: 13    
saṃbʰūya, bʰagavato Vairocanasya tatʰāgatasya
Line of ed.: 14    
hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi paramārtʰo 'ham ādiśuddʰaḥ svayaṃbʰuvān \
Line of ed.: 16   Verse: b       
yat kolopamadʰarmāṇāṃ viśuddʰir upalabʰyate \\
Strophe:   Verse:  

Line of ed.: 17       
atʰa so 'valokiteśvaramahābodʰisattvakāyo bʰagavato
Line of ed.: 18    
Vairocanasya hr̥dayād avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito
Line of ed.: 19    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Page of ed.: 28  
Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatasamādʰijñānasamayavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadya, sarvatatʰāgataviśodʰanasamayam
Line of ed.: 3    
aśeṣānavaśeṣasattvātmapariśuddʰisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 4    
yāvat sarvatatʰāgatadʰarmajñānābʰijñāvāptipʰalahetos
Line of ed.: 5    
tadvajrapadmaṃ tasmā Avalokiteśvarāya mahābodʰisattvāya
Line of ed.: 6    
saddʰarmacakravartitve sarvatatʰāgatadʰarmakāyābʰiṣekeṇābʰiṣicya,
Line of ed.: 7    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatar Vajranetro
Line of ed.: 8    
Vajranetra iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 9       
atʰa Vajranetro bodʰisattvo mahāsattvaḥ tadvajrapadmaṃ
Line of ed.: 10    
patravikāsanatayā rāgaviśuddʰinirlepasvabʰāvāvalokanatatʰāvalokayann,
Line of ed.: 11    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
idaṃ tatsarvabuddʰānāṃ rāgatattvāvabodʰanaṃ \
Line of ed.: 13   Verse: b       
ahaṃ mama kare dattaṃ dʰarma dʰarme pratiṣṭʰitam \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\ \\


Vajratikṣna


Line of ed.: 15       
atʰa bʰagavān punar api Mañjuśrīmahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajran
Line of ed.: 16    
nāma samādʰiṃ samāpadyadaṃ sarvatatʰāgatamahāprajñājñānasamayan
Line of ed.: 17    
nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 18    
svahr̥dayān niścacāra \

Page of ed.: 29  
Line of ed.: 1       
VAJRA-TĪKṢṆA \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 3    
bʰagavān vajradʰaraḥ prajñāśastrāṇi bʰūtvā viniḥsr̥tya, bʰagavato
Line of ed.: 4    
Vairocanasya hr̥daye praviṣṭvaikadʰano vajrakośavigrahaḥ prādurbʰūya,
Line of ed.: 5    
bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa tato vajrakośavigrahāt
Line of ed.: 6    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā
Line of ed.: 7    
viniścaritvā, sarvatatʰāgataprajñājñānādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 8    
kr̥tvā, sumañjuśriyatvāt vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 9    
caikagʰano Mañjuśrīmahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 10    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \\
Strophe: (1) 
Line of ed.: 11   Verse: a       
aho hi sarvabuddʰānāṃ Mañjugʰoṣam ahaṃ smr̥taḥ \
Line of ed.: 12   Verse: b       
yat prajñāyā arūpiṇyā gʰoṣatvam upalabʰyate \\
Strophe:   Verse:  

Line of ed.: 13       
atʰa sa Mañjuśrīmahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 14    
avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito bʰūtvā,
Line of ed.: 15    
punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 16       
atʰa bʰagavān sarvatatʰāgataprajñājñānavajran nāma
Line of ed.: 17    
samādʰiṃ samāpadya, sarvatatʰāgatakleśaccʰedanasamayam
Page of ed.: 30   Line of ed.: 1    
aśeṣānavaśeṣasattvadʰātusarvaduḥkʰaccʰedanasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 2    
yāvat sarvatatʰāgatagʰoṣānugaprajñāpārirpūryuttamasiddʰyartʰaṃ
Line of ed.: 3    
tasmai Mañjuśriye mahābodʰisattvāya
Line of ed.: 4    
tadvajrakośaṃ tatʰaiva pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 5    
Vajrabuddʰir Vajrabuddʰir iti
Line of ed.: 6    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 7       
atʰa sa Vajrabuddʰir bodʰisattvo mahāsattvaḥ tena vajrakośena
Line of ed.: 8    
sarvatatʰāgatān praharann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 9   Verse: a       
idaṃ tat sarvabuddʰānāṃ prajñāpāramitānayaṃ \
Line of ed.: 10   Verse: b       
cʰettāraṃ sarvaśatrūṇāṃ sarvapāpaharaṃ param \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\ \\


Vajrahetu


Line of ed.: 12       
atʰa bʰagavān punar api
Line of ed.: 13    
Sahacittotpāditadʰarmacakrapravartimahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajraṃ nāma
Line of ed.: 14    
samādʰiṃ samāpadyedaṃ sarvatatʰāgatacakrasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 15    
svahr̥dayān niścacāra \

Line of ed.: 16       
VAJRA-HETU \\

Page of ed.: 31  
Line of ed.: 1       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 2    
bʰagavān vajradʰaro vajradʰātumahāmaṇḍalādīni sarvatatʰāgatamaṇḍalāni
Line of ed.: 3    
bʰūtvā viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye
Line of ed.: 4    
praviṣṭvaikagʰano vajracakravigrahaḥ prādurbʰūya, bʰagavataḥ
Line of ed.: 5    
pāṇau pratiṣṭʰitaḥ \ atʰa tato vajracakravigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 6    
tatʰāgatavigrahā viniścaritvā,
Line of ed.: 7    
sahacittotpādadʰarmacakrapravartanādīni sarvabuddʰarddʰivikurvitāni
Line of ed.: 8    
sarvalokadʰātuṣu kr̥tvā, sahacittotpādadʰarmacakrapravartanatvād
Line of ed.: 9    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ
Line of ed.: 10    
Sahacittotpāditadʰarmacakrapravartimahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 11    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho vajramayaṃ cakram ahaṃ vajrāgradʰarmiṇām \
Line of ed.: 13   Verse: b       
yac cittotpādamātreṇa dʰarmacakraṃ pravartate \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa sa Sahacittotpāditadʰarmacakrapravartimahābodʰisattvakāyo
Line of ed.: 15    
bʰagavato hr̥dayād avatīrya, sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito
Line of ed.: 16    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 17       
atʰa bʰagavān sarvatatʰāgatacakravajran nāma samādʰiṃ
Line of ed.: 18    
samāpadya, sarvatatʰāgatamahāmaṇḍalasamayam
Line of ed.: 19    
aśeṣānavaśeṣasattvadʰātupraveśāvaivartikacakrasarvasukʰasaumanasyānubʰavanārtʰaṃ
Page of ed.: 32   Line of ed.: 1    
yāvat sarvatatʰāgatasaddʰarmacakrapravartanottamasiddʰinimittaṃ
Line of ed.: 2    
tadvajracakraṃ tasmai Sahacittotpāditadʰarmacakrapravartine
Line of ed.: 3    
mahābodʰisattvāya tatʰaiva pāṇibʰyām
Line of ed.: 4    
anuprādāt \ tataḥ sarvatatʰāgatair Vajramaṇḍo Vajramaṇḍa iti
Line of ed.: 5    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 6       
atʰa Vajramaṇḍo bodʰisattvo mahāsattvas tena vajracakreṇa
Line of ed.: 7    
sarvatatʰāgatān avaivartikatve pratiṣṭʰāpayann, idam udānam
Line of ed.: 8    
udānayām āsa \
Strophe: (1) 
Line of ed.: 9   Verse: a       
idaṃ tat sarvabuddʰānāṃ sarvadʰarmaviśodʰakam \
Line of ed.: 10   Verse: b       
avaivartikacakran tu bodʰimaṇḍam iti smr̥tam \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\ \\


Vajrabʰasa


Line of ed.: 12       
atʰa bʰagavān Avācamahābodʰisattvasamayasaṃbʰavadʰarmādʰiṣṭʰānavajran
Line of ed.: 13    
nāma samādʰiṃ samāpadyedaṃ sarvatatʰāgatajāpasamayan
Line of ed.: 14    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān niścacāra \

Line of ed.: 15       
VAJRA-BʰĀṢA \\

Line of ed.: 16       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 17    
bʰagavān vajrapāṇiḥ sarvatatʰāgatadʰarmākṣarāṇi bʰūtvā
Page of ed.: 33   Line of ed.: 1    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 2    
vajrajāpavigrahaḥ prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \
Line of ed.: 3    
atʰa tato vajrajāpavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 4    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatadʰarmatādini
Line of ed.: 5    
sarvabuddʰarddʰivikurvitāni kr̥tvā svavācatvād vajrasattvasamādʰeḥ
Line of ed.: 6    
sudr̥ḍʰatvāc caikagʰanaḥ Avācamahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 7    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānayām āsa \
Strophe: (1) 
Line of ed.: 8   Verse: a       
aho svayaṃbʰuvāṃ guhyaṃ sandʰābʰāṣam ahaṃ smr̥taḥ \
Line of ed.: 9   Verse: b       
yad deśayanti saddʰarmaṃ vākprapañcavivarjitaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
atʰa sa Avācamahābodʰisattvakāyo bʰagavato hr̥dayād
Line of ed.: 11    
avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś candramaṇḍalāśrito
Line of ed.: 12    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \

Line of ed.: 13       
atʰa bʰagavān sarvatatʰāgataguhyavāgvajran nāma samādʰiṃ
Line of ed.: 14    
samāpadya, sarvatatʰāgatavāgjñānasamayaṃ
Line of ed.: 15    
aśeṣānavaśeṣasattvadʰātuvākṣiddʰisarvasukʰasaumanasyānubʰavanārtʰaṃ yāvat
Line of ed.: 16    
sarvatatʰāgatavāgguhyatāprāptyuttamasiddʰaye tadvajrajāpaṃ
Page of ed.: 34   Line of ed.: 1    
tasmai Avācāya mahābodʰisattvāya tatʰaiva pāṇibʰyām anuprādāt \
Line of ed.: 2    
tataḥ sarvatatʰāgatair Vajravāco Vajravāca iti
Line of ed.: 3    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 4       
atʰa Vajravāco bodʰisattvo mahāsattvas tena vajrajāpena
Line of ed.: 5    
sarvatatʰāgatān saṃllāpayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 6   Verse: a       
idaṃ tat sarvabuddʰānāṃ vajrajāpam udāhr̥taṃ \
Line of ed.: 7   Verse: b       
sarvatatʰāgatānāṃ tu mantrāṇām āśu sādʰanam \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\ \\

Line of ed.: 9       
vajradʰarmatājñānaṃ, sarvatatʰāgataprajñājñānaṃ,
Line of ed.: 10    
mahācakrapravartanajñānaṃ, sarvatatʰāgatavākprapañcavinivartanajñānaṃ
Line of ed.: 11    
ceti \ sarvatatʰāgatamahājñānasattvāḥ \\


Vajrakarma


Line of ed.: 12       
atʰa bʰagavān Sarvatatʰāgataviśvakarmamahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 13    
nāma samādʰiṃ samāpadya,
Line of ed.: 14    
idaṃ sarvatatʰāgatakarmasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 15    
svahr̥dayān niścacāra \

Page of ed.: 35  
Line of ed.: 1       
VAJRA-KARMA \\

Line of ed.: 2       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 3    
sarvakarmasamatājñānasuprativedʰatvāt vajrasattvasamādʰeḥ
Line of ed.: 4    
sa eva bʰagavan vajradʰaraḥ sarvatatʰāgatakarmasamayo
Line of ed.: 5    
bʰūtvā viniḥsr̥taḥ, taiś ca sarvatatʰāgatakarmaraśmibʰiḥ
Line of ed.: 6    
sarvalokadʰātavo bʰāsitāḥ, sarvatatʰāgatakarmadʰātumayāḥ
Line of ed.: 7    
saṃvr̥ttāḥ, sa sakalaḥ sarvatatʰāgatakarmadʰātur bʰagavato
Line of ed.: 8    
Vairocanasya hr̥daye praviṣṭvaikagʰanaḥ sarvākāśadʰātusamavasaraṇapramāṇas
Line of ed.: 9    
tataḥ sarvatatʰāgatakarmadʰātutaḥ karmavajravigrahaḥ
Line of ed.: 10    
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \ atʰa
Line of ed.: 11    
tataḥ karmavajravigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 12    
tatʰāgatavigrahā viniḥsr̥tya, sarvalokadʰātuṣu sarvatatʰāgatakarmādīni
Line of ed.: 13    
sarvabuddʰarddʰivikurvitāni kr̥tvā, sarvatatʰāgatānantakarmatvād
Line of ed.: 14    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc caikagʰanaḥ
Line of ed.: 15    
Sarvatatʰāgataviśvakarmamahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato
Line of ed.: 16    
Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 17   Verse: a       
aho hy amogʰaṃ buddʰānāṃ sarvakarmam ahaṃ bahu \
Line of ed.: 18   Verse: b       
yad anābʰogabuddʰārtʰaṃ vajrakarma pravartate \\
Strophe:   Verse:  

Page of ed.: 36  
Line of ed.: 1       
atʰa sa Sarvatatʰāgataviśvakarmamahābodʰisattvakāyo
Line of ed.: 2    
bʰagavato hr̥dayād avatīrya, sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatāmogʰavajraṃ nāma samādʰiṃ
Line of ed.: 5    
samāpadya, sarvatatʰāgatapūjāpravartanādyaprameyāmogʰasarvakarmavidʰivistarasamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātusarvakarmasiddʰisarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatavajrakarmatājñānābʰijñottamasiddʰipʰalahetos
Line of ed.: 8    
tatkarmavajraṃ tasmai Sarvatatʰāgataviśvakarmaṇe mahābodʰisattvāya
Line of ed.: 9    
sarvakarmacakravartitve sarvatatʰāgatavajrābʰiṣekeṇābʰiṣicya,
Line of ed.: 10    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajraviśvo
Line of ed.: 11    
Vajraviśva iti vajramahābʰiṣekeṇābʰiṣiktaḥ \

Line of ed.: 12       
atʰa Vajraviśvo bodʰisattvo mahāsattvas tadvajraṃ svahr̥di
Line of ed.: 13    
stʰāpya, sarvatatʰāgatakarmatāyān niyojayann, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
idaṃ tat sarvabuddʰānāṃ viśvakarmakaraṃ paraṃ \
Line of ed.: 16   Verse: b       
ahaṃ mama kare dattaṃ viśve viśvaṃ niyojitam \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 37  
Vajrarakṣa


Line of ed.: 1       
atʰa bʰagavān Duryodʰanavīryamahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 3    
sarvatatʰāgatarakṣāsamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-RAKṢA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajrapāṇir dr̥ḍʰakavacāni bʰūtvā viniḥsr̥tya,
Line of ed.: 8    
bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano mahāvajrakavacavigrahaḥ
Line of ed.: 9    
prādurbʰūya, bʰagavataḥ pāṇau pratiṣṭʰitaḥ \
Line of ed.: 10    
atʰa tato vajrakavacavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniḥsr̥tya, sarvatatʰāgatarakṣāvidʰivistarakarmādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni
Line of ed.: 13    
kr̥tvā, duryodʰanavīryatvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 14    
caikagʰano Duryodʰanavīryamahābodʰisattvavigrahaḥ saṃbʰūya,
Line of ed.: 15    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 16   Verse: a       
aho vīryamayo varmaḥ sudr̥ḍʰo 'haṃ dr̥ḍʰātmanāṃ \
Line of ed.: 17   Verse: b       
yad dr̥ḍʰatvād akāyānāṃ vajrakāyakaraṃ paraṃ \\
Strophe:   Verse:  

Page of ed.: 38  
Line of ed.: 1       
atʰa sa Duryodʰanavīryamahābodʰisattvakāyo bʰagavato
Line of ed.: 2    
hr̥dayād avatīrya, sarvatatʰāgatānāṃ dakṣiṇacandramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatadr̥ḍʰavajran nāma samādʰiṃ
Line of ed.: 5    
samāpadya, sarvatatʰāgatavīryapāramitāsamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatavajrakāyaprāptyuttamasiddʰihetos
Line of ed.: 8    
tadvajravarmaṃ tasmai Duryodʰanavīryāya
Line of ed.: 9    
mahābodʰisattvāya pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair
Line of ed.: 10    
Vajramitro Vajramitra iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 11       
atʰa Vajramitro bodʰisattvo mahāsattvaḥ tena vajravarmeṇa
Line of ed.: 12    
sarvatatʰāgatān kavacayann, idam udānam udānayām
Line of ed.: 13    
āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
idaṃ tat sarvabuddʰānāṃ maitrīkavacam uttamaṃ \
Line of ed.: 15   Verse: b       
dr̥ḍʰavīryamahārakṣaṃ mahāmitram udāhr̥tama \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\


Page of ed.: 39  
Vajrayakṣa


Line of ed.: 1       
atʰa bʰagavān punar api Sarvamārapramārdemahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 2    
nāma
Line of ed.: 3    
samādʰiṃ samāpadyedaṃ sarvatatʰāgatopāyasamayan nāma
Line of ed.: 4    
sarvatatʰāgatahr̥dayaṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-YAKṢA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaro mahādaṃṣṭrāyudʰāni bʰūtvā
Line of ed.: 8    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 9    
vajradaṃṣṭrāvigrahaḥ prādurbʰūya, pāṇau pratiṣṭʰitaḥ \
Line of ed.: 10    
atʰa tato vajradaṃṣṭrāvigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniścaritvā, sarvatatʰāgataraudravinayādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni kr̥tvā,
Line of ed.: 13    
sarvamārasupramarditvād vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 14    
caikagʰanaḥ Sarvamārapramardimahābodʰisattvakāyaḥ saṃbʰūya,
Line of ed.: 15    
bʰagavato Vairocanasya hr̥daye stʰitvedam udānam udānayām āsa \\
Strophe: (1) 
Line of ed.: 16   Verse: a       
aho mahopāyam ahaṃ buddʰānāṃ karuṇātmanāṃ \
Line of ed.: 17   Verse: b       
yat sattvārtʰatayā śāntā raudratvam api kuruvate \\
Strophe:   Verse:  

Page of ed.: 40  
Line of ed.: 1       
atʰa sa Sarvamārapramardimahābodʰisattvakāyo bʰagavato
Line of ed.: 2    
hr̥dayād avatīrya, sarvatatʰāgatānāṃ vāmacandramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatapracaṇḍavajran nāma
Line of ed.: 5    
samādʰiṃ samāpadya, sarvatatʰāgataduṣṭavinayasamayam
Line of ed.: 6    
aśeṣānavaśeṣatvadʰātvabʰayasarvasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 7    
yāvat sarvatatʰāgatamahopāyajñānābʰijñāvāptyuttamasiddʰipʰalahetos
Line of ed.: 8    
tadvajradaṃṣṭrāyudʰaṃ
Line of ed.: 9    
tasmai Sarvamārapramardine mahābodʰisattvāya tatʰaiva
Line of ed.: 10    
pāṇibʰyām anuprādāt \ tataḥ sarvatatʰāgatair Vajracaṇḍo
Line of ed.: 11    
Vajracaṇḍa iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 12       
atʰa Vajracaṇḍo bodʰisattvo mahāsattvas tadvajradaṃṣṭrāyudʰaṃ
Line of ed.: 13    
svamukʰe pratiṣṭʰāpya, sarvatatʰāgatān bʰīṣayann,
Line of ed.: 14    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
idaṃ tat sarvabuddʰānāṃ sarvaduṣṭāgradāmakaṃ \
Line of ed.: 16   Verse: b       
vajradaṃṣṭrāyudʰaṃ tīkṣṇam upāyaḥ karūṇātmanām \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 41  
Vajrasandʰi


Line of ed.: 1       
atʰa bʰagavān punar api Sarvatatʰāgatamuṣṭimahābodʰisattvasamayasaṃbʰavakarmādʰiṣṭʰānavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyedaṃ
Line of ed.: 3    
sarvatatʰāgatakāyavākcittavajrabandʰasamayan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-SANDʰI \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 7    
bʰagavān vajradʰaraḥ sarvatatʰāgatasarvamudrābandʰā bʰūtvā
Line of ed.: 8    
viniḥsr̥tya, bʰagavato Vairocanasya hr̥daye praviṣṭvaikagʰano
Line of ed.: 9    
vajrabandʰavigrahaḥ prādurbʰūya, pāṇau pratiṣṭʰitaḥ \ atʰa
Line of ed.: 10    
tato vajrabandʰavigrahāt sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 11    
tatʰāgatavigrahā viniścaritvā, sarvalokadʰātuṣu sarvatatʰāgatamudrājñānādīni
Line of ed.: 12    
sarvabuddʰarddʰivikurvitāni kr̥tvā, sarvatatʰāgatamahāmuṣṭisubandʰatvād
Line of ed.: 13    
vajrasattvasamādʰeḥ sudr̥ḍʰatvāc
Line of ed.: 14    
caikagʰanaḥ Sarvatatʰāgatamuṣṭimahābodʰisattvakāyaḥ
Line of ed.: 15    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye stʰitvedam udānam
Line of ed.: 16    
udānayām āsa \
Strophe: (1) 
Line of ed.: 17   Verse: a       
aho hi sudr̥ḍʰo bandʰaḥ samayo 'haṃ dr̥ḍʰātmanāṃ \
Line of ed.: 18   Verse: b       
yat sarvāśāprasiddʰyartʰaṃ muktānām api bandʰanaṃ \\
Strophe:   Verse:  

Page of ed.: 42  
Line of ed.: 1       
atʰa sarvatatʰāgatamuṣṭimahābodʰisattvakāyo bʰagavato
Line of ed.: 2    
hr̥dayād avatīrya, sarvatatʰāgatānāṃ pr̥ṣṭʰataś candramaṇḍalāśrito
Line of ed.: 3    
bʰūtvā, punar apy ājñāṃ mārgayām āsa \\

Line of ed.: 4       
atʰa bʰagavān sarvatatʰāgatasamayavajran nāma samādʰiṃ
Line of ed.: 5    
samāpadya, sarvatatʰāgatamudrābandʰasamayam
Line of ed.: 6    
aśeṣānavaśeṣasattvadʰātusarvatatʰāgatadevatāsānnidʰyakalpanāt
Line of ed.: 7    
sarvasiddʰisukʰasaumanasyānubʰavanārtʰaṃ yāvat sarvatatʰāgatasarvajñānamudrādʰipatyottamasiddʰipʰalahetos
Line of ed.: 8    
tadvajrabandʰaṃ
Line of ed.: 9    
tasmai Sarvatatʰāgatamuṣṭaye mahābodʰisattvāya tatʰaiva pāṇibʰyām
Line of ed.: 10    
anuprādāt \ tataḥ sarvatatʰāgatair Vajramuṣṭir Vajramuṣṭir iti
Line of ed.: 11    
vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 12       
atʰa sa Vajramuṣṭir bodʰisattvo mahāsattvaḥ tena vajrabandʰena
Line of ed.: 13    
sarvatatʰāgatān bandʰayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
idaṃ tat sarvabuddʰānāṃ mudrābandʰaṃ mahādr̥ḍʰaṃ \
Line of ed.: 15   Verse: b       
yat sarvabuddʰāśusiddʰyartʰaṃ samayo duratikramaḥ \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\

Line of ed.: 17       
sarvatatʰāgatapūjāvidʰivistarakarma, mahāvīryadr̥ḍʰakavacaḥ,
Line of ed.: 18    
sarvatatʰāgatamahopāyaḥ, sarvamudrājñānaṃ ceti \
Line of ed.: 19    
sarvatatʰāgatamahākarmasattvāḥ \\ \\


Page of ed.: 43  
Sattvavajri


Line of ed.: 1       
atʰa kʰalv Akṣobʰyas tatʰāgato bʰagavato Vairocanasya
Line of ed.: 2    
tatʰāgatasya sarvatatʰāgatajñānāni niṣpādya, sarvatatʰāgatajñānamudraṇārtʰaṃ
Line of ed.: 3    
vajrāpāramitāsamayobʰdavavajrādʰiṣṭʰānan
Line of ed.: 4    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatavajrasamayān
Line of ed.: 5    
nāma sarvatatʰāgatamudrāṃ svahr̥dayān niścacāra \

Line of ed.: 6       
SATTVA-VAJRI \\

Line of ed.: 7       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 8    
vajraraśmayo viniścaritāḥ \ tebʰyaś ca vajraraśmibʰyaḥ sa
Line of ed.: 9    
eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatavajrapāramitājñānāny
Line of ed.: 11    
āmudrya, punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 12    
mahāvajravigrahaḥ prādurbʰūya,
Line of ed.: 13    
bʰagavato Vairocanasya purataś candramaṇḍalāśrito bʰūtvā,
Line of ed.: 14    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ sattvavajram ahaṃ dr̥ḍʰaḥ \
Line of ed.: 16   Verse: b       
yad dr̥ḍʰatvād akāyo 'pi vajrakāyatvam āgata \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 44  
Ratnavajri


Line of ed.: 1       
atʰa bʰagavān Ratnasaṃbʰavas tatʰāgataḥ bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya sarvatatʰāgatajñānamudraṇārtʰaṃ
Line of ed.: 3    
ratnapāramitāsamayasaṃbʰavavajrādʰiṣṭʰānan nāma samādʰiṃ
Line of ed.: 4    
samāpadyemāṃ vajraratnasamayāṃ nāma svamudrāṃ svahr̥dayān
Line of ed.: 5    
niścacāra \

Line of ed.: 6       
RATNA-VAJRI \\

Line of ed.: 7       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 8    
ratnaraśmayo viniścaritāḥ \ tebʰyo ratnaraśmibʰyaḥ sa eva
Line of ed.: 9    
bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatajñānāny āmudrya,
Line of ed.: 11    
punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 12    
mahāvajraratnavigrahaḥ prādurbʰūya, bʰagavato Vairocanasya
Line of ed.: 13    
dakṣiṇapārśve candramaṇḍalāśrito bʰūtvā, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ ratnavajramahaṃ smr̥taṃ \
Line of ed.: 16   Verse: b       
yan mudrāṇāṃ hi sarvāsām abʰiṣekanayaṃ dr̥ḍʰam \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\ \\


Page of ed.: 45  
Dharmavajri


Line of ed.: 1       
atʰa bʰagavān Lokeśvararājas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya sarvatatʰāgatajñānamudraṇārtʰaṃ
Line of ed.: 3    
dʰarmapāramitāsamayodbʰavavajrādʰiṣṭʰānan nāma samādʰiṃ
Line of ed.: 4    
samāpadyemāṃ dʰarmasamayāṃ nāma svamudrāṃ svahr̥dayān
Line of ed.: 5    
niścacāra \

Line of ed.: 6       
DʰARMA-VAJRI \\

Line of ed.: 7       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 8    
padmaraśmayo viniścaritāḥ \ tebʰyaḥ padmaraśmibʰyaḥ
Line of ed.: 9    
sa eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatajñānāny āmudrya,
Line of ed.: 11    
punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇo
Line of ed.: 12    
mahāvajrapadmavigrahaḥ prādurbʰūya, bʰagavato Vairocanasya
Line of ed.: 13    
pr̥ṣṭʰataścandramaṇḍalāśrito bʰūtvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ dʰarmavajram ahaṃ śuci \
Line of ed.: 15   Verse: b       
yat svabʰāvaviśuddʰyā vai rāgo 'pi hi sunirmalaḥ \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\


Page of ed.: 46  
Karmavajri


Line of ed.: 1       
atʰa bʰagavān Amogʰasiddʰis tatʰāgato bʰagavato Vairocanasya
Line of ed.: 2    
tatʰāgatasya sarvatatʰāgatajñānamudraṇārtʰaṃ karmapāramitāsaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatakarmasamayān
Line of ed.: 4    
nāma svamudrāṃ svahr̥dayān niścacāra \

Line of ed.: 5       
KARMA-VAJRI \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sarvakarmaśmayo viniścaritāḥ \ tebʰyaś ca sarvatatʰāgatakarmaraśmimabʰyaḥ
Line of ed.: 8    
sa eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 9    
tatʰāgatavigrahā bʰūtvā, sarvatatʰāgatajñānāny
Line of ed.: 10    
āmudrya, punar apy ekagʰanaḥ sarvalokadʰātusamavasaraṇapramāṇaḥ
Line of ed.: 11    
sarvato mukʰo mahākarmavajravigrahaḥ
Line of ed.: 12    
prādurbʰūya, bʰagavato Vairocanasya vāmapārśve candramaṇḍalāśrito
Line of ed.: 13    
bʰūtvā, idam udānam udānayām āsa \\
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ karmavajram ahaṃ bahu \
Line of ed.: 15   Verse: b       
yad ekaḥ sann aśeṣasya sattvadʰātoḥ sukarmakr̥d \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\

Line of ed.: 17       
sarvatatʰāgatajñānasamayā, mahābʰiṣekā, vajradʰarmatā,
Line of ed.: 18    
sarvapūjā ceti \ sarvatatʰāgatapāramitāḥ \\ \\


Page of ed.: 47  
Vajralasya


Line of ed.: 1       
atʰa bʰagavān Vairocanaḥ punar api sarvatatʰāgataratipūjāsamayasaṃbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
sarvatatʰāgatakulamahādevīṃ svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-LĀSYE \\

Line of ed.: 5       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 6    
vajramudrā viniḥsr̥tāḥ \ tebʰyo vajramudrāmukʰabʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 8    
tatʰāgatavigrahā bʰūtvā, punar apy ekagʰanā
Line of ed.: 9    
mahādevī vajrasattvasadr̥śātmabʰāvā vicitravarṇarūpaliṅgeryāpatʰā
Line of ed.: 10    
sarvālaṅkāravibʰūṣitā sarvatatʰāgatakulasaṃgrahabʰūtā
Line of ed.: 11    
vajrasattvadayitā saṃbʰūya, bʰagavato
Line of ed.: 12    
'kṣobʰyamaṇḍalavāmapārśve candramaṇḍalāśritā bʰūtvā,
Line of ed.: 13    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho na sadr̥śī me 'sti pūjā hy anyā svayaṃbʰuvāṃ \
Line of ed.: 15   Verse: b       
yat kāmaratipūjābʰiḥ sarvapūjā pravartate \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\ \\


Page of ed.: 48  
Vajramala


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgataratnamālābʰiṣekasamayodbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
sarvatatʰāgatakulamahādevīṃ svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-MĀLE \

Line of ed.: 5       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 6    
mahāratnamudrā viniḥsr̥tāḥ \ tābʰyo mahāratnamudrābʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 8    
tatʰāgatavigrahā bʰūtvā, ekagʰanāṃ vajramālāṃ
Line of ed.: 9    
mahādevīṃ tatʰaiva saṃbʰūya, bʰagavato Ratnasaṃbʰavamaṇḍalavāmapārśve
Line of ed.: 10    
pūrṇacandramaṇḍalāśritā bʰūtvedam
Line of ed.: 11    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hy asadr̥śāhaṃ vai ratnapūjeti kīrtitā \
Line of ed.: 13   Verse: b       
yat traidʰātukarājyāgryaṃ śāsayanti prapūjitā \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\ \\


Page of ed.: 49  
Vajragita


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatasaṃgītisamayasaṃbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatakulamahādevīṃ
Line of ed.: 3    
svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-GĪTE \\

Line of ed.: 5       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 6    
sarvatatʰāgatadʰarmamudrā viniścaritāḥ \ tābʰyaś ca
Line of ed.: 7    
sarvatatʰāgatadʰarmamudrābʰyaḥ sa eva bʰagavān vajradʰaraḥ
Line of ed.: 8    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā bʰūtvā,
Line of ed.: 9    
punar apy ekagʰanāṃ vajragītāṃ mahādevīṃ saṃbʰūya,
Line of ed.: 10    
bʰagavato lokeśvararājamaṇḍalavāmapārśve candramaṇḍalāśritā
Line of ed.: 11    
bʰūtvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hi saṃgītimayī pūjāhaṃ sarvadarśināṃ \
Line of ed.: 13   Verse: b       
yat toṣayanti pūjābʰiḥ pratiśrutkopameṣvapī- \\
Strophe:   Verse:  
Line of ed.: 14    
ti \\ \\


Page of ed.: 50  
Vajranrtya


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatanr̥tyapūjāsamayodbʰavavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ sarvatatʰāgatakulamahādevīṃ
Line of ed.: 3    
svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRA-NR̥TYE \

Line of ed.: 5       
atʰāsmiṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 6    
sarvatatʰāgatanr̥tyapūjāvidʰivistarā bʰūtvā viniḥsr̥tāḥ \
Line of ed.: 7    
tebʰyaś ca sarvatatʰāgatasarvanr̥ttapūjāvidʰivistarebʰyaḥ
Line of ed.: 8    
sa eva bʰagavān vajradʰaraḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 9    
tatʰāgatavigrahā bʰūtvā, punar apy ekagʰanāṃ vajranr̥ttamahādevīṃ
Line of ed.: 10    
saṃbʰūya, bʰagavato Amogʰasiddʰes tatʰāgatasya maṇḍalavāmapārśve
Line of ed.: 11    
pūrṇacandramaṇḍalāśritā bʰūtvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 12   Verse: a       
aho hy udārapūjāhaṃ sarvapūjārtʰakariṇāṃ \
Line of ed.: 13   Verse: b       
yad vajranr̥ttavidʰinā buddʰapūjā prakalpyate \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\ \\

Line of ed.: 15       
sarvatatʰāgatānuttarasukʰasaumanasyasamayā, sarvatatʰāgatamālā,
Line of ed.: 16    
sarvatatʰāgatagātʰā, sarvatatʰāgatānuttarapūjākarmakarī
Line of ed.: 17    
ceti \ sarvatatʰāgataguhyapūjāḥ \\


Page of ed.: 51  
Vajradʰupa


Line of ed.: 1       
atʰa punar api bʰagavān Akṣobʰyas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰa sarvatatʰāgataprahlādanasamayodbʰavavajrannāma
Line of ed.: 3    
samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgatagaṇikāṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-DʰŪPE \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ anekavidʰā dʰūpapūjāmegʰavyūhāḥ
Line of ed.: 8    
sarvavajradʰātuspʰaraṇā bʰūtvā viniścaritāḥ \
Line of ed.: 9    
tebʰyaś ca dʰūpapūjāmegʰasamudrebʰyaḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy
Line of ed.: 11    
ekagʰano vajradʰūpadevatākāyaḥ saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
koṇe vāmapārśve candramaṇḍalāśritā
Line of ed.: 13    
bʰūtvedam udānam udānayati sma \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hy ahaṃ mahāpūjā prahlādanavatī śubʰā \
Line of ed.: 15   Verse: b       
yat sattvāveśayogād dʰi kṣipraṃ bodʰiravāpyata \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 52  
Vajrapuspa


Line of ed.: 1       
atʰa bʰagavān Ratnasaṃbʰavas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰa ratnābʰaraṇapūjāsamayasaṃbʰavavajraṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgatapratīhārīṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-PUṢPE \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvapuṣpapūjāvyūhāḥ sarvākāśadʰātuspʰaraṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥tās tebʰyaś ca sarvapuṣpapūjāvyūhebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy ekagʰano vajrapuṣpadevatākāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
vāmakoṇe candramaṇḍalāśritā bʰūtvedam udānam
Line of ed.: 13    
udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi puṣpapūjāhaṃ sarvālaṅkārakārikā \
Line of ed.: 15   Verse: b       
yat tatʰāgataratnatvaṃ pūjya kṣipram avāpyata \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 53  
Vajraloka


Line of ed.: 1       
atʰa bʰagavān Lokeśvararājas tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰa sarvatatʰāgatālokapūjāsamayodbʰavavajraṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgatadūtīṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRĀLOKE \

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvālokapūjāvyūhāḥ sakaladʰarmadʰātuspʰaraṇā
Line of ed.: 8    
bʰūtvā viniścaritāḥ \ tebʰyaś ca
Line of ed.: 9    
sarvālokapūjāvyūhebʰyaḥ sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy ekagʰano
Line of ed.: 11    
vajrālokadevatākāyaḥ saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
vāmakoṇe candramaṇḍalāśritā bʰūtvā,
Line of ed.: 13    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hy ahaṃ mahodārā pūjā dīpamayī śubʰā \
Line of ed.: 15   Verse: b       
yad ālokavatī kṣipraṃ sarvabuddʰadr̥śo labʰed \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 54  
Vajragandʰa


Line of ed.: 1       
atʰa bʰagavān Amogʰasiddʰis tatʰāgato bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya pūjāpratipūjārtʰaṃ sarvatatʰāgatagandʰapajāsamayasaṃbʰavavajran
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 4    
sarvatatʰāgataceṭīṃ svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-GANDʰE \\

Line of ed.: 6       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvagandʰapūjāvyūhāḥ sarvalokadʰātuspʰaraṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥tāḥ \ tebʰyaś ca gandʰapūjāvyūhebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥ samās tatʰāgatavigrahā
Line of ed.: 10    
viniḥsr̥tya, punar apy ekagʰano vajragandʰadevatākāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
vāmakoṇe candramaṇḍalāśritā bʰatvedam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho gandʰamayī pūjā divyāhaṃ manoramā \
Line of ed.: 14   Verse: b       
yat tatʰāgatagandʰo vai sarvakāye dadāti - \\
Strophe:   Verse:  
Line of ed.: 15    
ti \\   \\

Line of ed.: 16       
sarvatatʰāgatajñānāveśā, mahābodʰyaṅgasaṃcayā,
Line of ed.: 17    
sarvatatʰāgatadʰarmālokā, śīlasamādʰiprajñāvimuktivimuktijñānadarśanagandʰā
Line of ed.: 18    
ceti \ sarvatatʰāgatājñākāryaḥ \\


Page of ed.: 55  
Vajrankusa


Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgataḥ punar api
Line of ed.: 2    
sarvatatʰāgatasamayāṃkuśamahāsattvasamayasaṃbʰavasattvavajran
Line of ed.: 3    
nāma samādʰiṃ samāpadyeyaṃ sarvatatʰāgatasarvamudrāgaṇapatiṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRĀṂKUŚA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātra sarvatatʰāgatahr̥dayebʰyaḥ
Line of ed.: 7    
sa eva bʰagavān vajradʰaraḥ sarvatatʰāgatasarvamudrāgaṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥taḥ \ tebʰyaś ca sarvatatʰāgatamudrāgaṇebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatavigrahā viniḥsr̥tya,
Line of ed.: 10    
punar apy ekagʰano vajrāṅkuśamahābodʰisattvakāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya vajradvāramadʰye
Line of ed.: 12    
candramaṇḍalāśrito bʰatvā, sarvatatʰāgatasamayān
Line of ed.: 13    
ākarṣayann, idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ samākarṣam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 15   Verse: b       
yan mayā hi samākr̥ṣṭā bʰajante sarvamaṇḍalam \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 56  
Vajrapasa


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatasamayapraveśamahāsattvasamayasaṃbʰavasattvavajran
Line of ed.: 2    
nāma samādʰiṃ
Line of ed.: 3    
samāpadya maṃ sarvatatʰāgatamudrāpraveśapratīhāraṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-PĀŚA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvatatʰāgatasamayapraveśamudrāgaṇā
Line of ed.: 8    
bʰūtvā viniścaritaḥ \ tebʰyaś ca sarvatatʰāgatasamayapraveśamudrāgaṇebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, punar apy ekagʰano
Line of ed.: 11    
vajrapāśamahābodʰisattvakāyaḥ saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
ratnadvāramadʰye candramaṇḍalāśrito
Line of ed.: 13    
bʰūtvā sarvatatʰāgatāṃ praveśayann, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ vajrapāśam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 16   Verse: b       
yat sarvāṇupraviṣṭāpi praveśyante mayā punaḥ \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 57  
Vajraspʰota


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatasamayaspʰoṭamahāsattvasamayodbʰavasattvavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemaṃ
Line of ed.: 3    
sarvatatʰāgatasamayabandʰan nāma sarvatatʰāgatadūtaṃ
Line of ed.: 4    
svahr̥dayān niścacāra \

Line of ed.: 5       
VAJRA-SPʰOṬA \\

Line of ed.: 6       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa
Line of ed.: 7    
eva bʰagavān vajradʰaraḥ sarvatatʰāgatasamayabandʰamudrāgaṇā
Line of ed.: 8    
bʰūtvā viniḥsr̥tas tebʰyaś ca sarvatatʰāgatasamayabandʰasarvamudrāgaṇebʰyaḥ
Line of ed.: 9    
sarvalokadʰātuparamāṇurajaḥsamās
Line of ed.: 10    
tatʰāgatavigrahā viniḥsr̥tya, ekagʰano vajraspʰoṭamahābodʰisattvakāyaḥ
Line of ed.: 11    
saṃbʰūya, bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 12    
dʰarmadvāramadʰye candramaṇḍalāśrito
Line of ed.: 13    
bʰatvā, sarvatatʰāgatāna bandʰayanna, idam udānam
Line of ed.: 14    
udānayām āsa \
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho hi sarvabuddʰānāṃ vajraspʰoṭam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 16   Verse: b       
yat sarvabandʰamuktānāṃ sattvārtʰād bandʰa iṣyata \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 58  
Vajravesa


Line of ed.: 1       
atʰa bʰagavān punar api sarvatatʰāgatāveśamahāsattvasamayasaṃbʰavasattvavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemaṃ sarvatatʰāgatasarvamudrāceṭaṃ
Line of ed.: 3    
svahr̥dayān niścacāra \

Line of ed.: 4       
VAJRĀVEŚA \\

Line of ed.: 5       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyaḥ sa eva
Line of ed.: 6    
bʰagavān vajradʰaraḥ sarvatatʰāgatasarvamudrāgaṇā bʰūtvā
Line of ed.: 7    
viniścaritaḥ \ tebʰyaś ca sarvatatʰāgatasarvamudrāgaṇebʰyaḥ
Line of ed.: 8    
sarvalokadʰātuparamāṇurajaḥ samās tatʰāgatavigrahā viniḥsr̥tya,
Line of ed.: 9    
ekagʰano vajrāveśamahābodʰisattvavigrahaḥ prādurbʰūya,
Line of ed.: 10    
bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya karmadvāramadʰye
Line of ed.: 11    
candramaṇḍalāśrito bʰūtvā, sarvatatʰāgatān āveśayann, idam
Line of ed.: 12    
udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho hi sarvabuddʰānāṃ vajrāveśam ahaṃ dr̥ḍʰaḥ \
Line of ed.: 14   Verse: b       
yat sarvapatayo bʰūtvā ceṭā api bʰavanti - \\
Strophe:   Verse:  
Line of ed.: 15    
ti \\   \\

Page of ed.: 59  
Line of ed.: 1       
savatatʰāgatasamākarṣaṇaṃ, praveśo, bandʰaḥ, vaśīkaraṇaṃ
Line of ed.: 2    
ceti \ sarvatatʰāgatājñākarāḥ \\

Line of ed.: 3       
atʰa bʰagavān sarvatatʰāgatāsamājādʰiṣṭʰānāya
Line of ed.: 4    
vajrāccʰaṭikāsaṃjñām akārṣīt \ idaṃ sarvatatʰāgatasamājādʰiṣṭʰānahr̥dayamabʰāṣata

Line of ed.: 5       
VAJRA-SAMĀJA \\

Line of ed.: 6       
atʰa tena kṣapālavamuhūrtena sarvatatʰāgatāccʰaṭikāsaṃjñāsaṃcoditāḥ
Line of ed.: 7    
sarvalokadʰātuprasaramegʰasamudreṣu
Line of ed.: 8    
sarvalokadʰātuparamāṇurajaḥsamās tatʰāgatāḥ sabodʰisattvaparṣanmaṇḍalāḥ
Line of ed.: 9    
samājam āpadya, yena bʰagavān vajramaṇiratnaśikʰarakūṭāgāro
Line of ed.: 10    
yena ca bʰagavān Vairocanas tenopajagmur,
Line of ed.: 11    
upetya

Line of ed.: 12       
OṂ SARVA-TATʰĀGATA-PĀDA-VANDANĀṄ KAROMĪ- \\

Line of ed.: 13       
ty anena prakr̥tisiddʰena mantreṇa rucijaptena sarvatatʰāgatapādavandanāṃ
Line of ed.: 14    
kr̥tvedam udānam udānayām āsuḥ \\
Strophe: (1) 
Line of ed.: 15   Verse: a       
aho Samantabʰadrasya bodʰisattvasya satkriyā \
Line of ed.: 16   Verse: b       
yat tatʰāgatacakrasya madʰye bʰāti tatʰāgataḥ \\
Strophe:   Verse:  

Page of ed.: 60  
Line of ed.: 1       
atʰedam uktvā te daśadikṣarvalokadʰātusannipatitāḥ
Line of ed.: 2    
sarvatatʰāgatāḥ sarvatatʰāgatādʰiṣṭʰānena bʰagavato
Line of ed.: 3    
Vairocanasya hr̥daye sabodʰisattvaparṣanmaṇḍalāḥ praviṣṭāḥ \
Line of ed.: 4    
tebʰyaś ca sarvatatʰāgatahr̥dayebʰyaḥ svāni svāni bodʰisattvaparṣanmaṇḍalāni
Line of ed.: 5    
viniḥsr̥tya bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 6    
sarvapārśveṣu maṇḍalībʰūtvā
Line of ed.: 7    
samāpadyāvastʰitā idam udānam udānayām āsuḥ \
Strophe: (1) 
Line of ed.: 8   Verse: a       
aho hi sarvabuddʰānāṃ mahodāryam anādijam \
Line of ed.: 9   Verse: b       
yat sarvāṇuprasaṃkʰyā vai buddʰā hy ekatvam āgatā \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\


Hymn of 108 Names of Mahavajradhara


Line of ed.: 11       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punar api samājam
Line of ed.: 12    
āgamyāsya vajradʰātumahāmaṇḍalasyādʰiṣṭʰānāyāśeṣānavaśeṣasya
Line of ed.: 13    
ca sattvadʰātoḥ paritrāṇasarvahitasukʰāvāptyai yāvat
Line of ed.: 14    
sarvatatʰāgatasamatājñānābʰijñābʰisaṃbodʰyuttamasiddʰaye
Line of ed.: 15    
bʰagavantaṃ sarvatatʰāgatādʰipatiṃ svavajrasattvam anādinidʰanaṃ
Line of ed.: 16    
mahāvajradʰaram anena nāmāṣṭaśatenādʰyeṣitavantaḥ \\
Strophe: 1 
Line of ed.: 17   Verse: a       
Vajrasattvamahāsattva Vajrasarvatatʰāgata \
Line of ed.: 18   Verse: b       
Samantabʰadra Vajrādya Vajrapāṇe namo 'stu te \\ 1 \\
Strophe: 2  
Line of ed.: 19   Verse: a       
Vajrarāja Subuddʰāgrya Vajrāṅkuśatatʰāgata \
Line of ed.: 20   Verse: b       
Amogʰarāja Vajrāgrya Vajrākarṣa namo 'stu te \\ 2 \\
Page of ed.: 61  
Strophe: 3  
Line of ed.: 1   Verse: a       
Vajrarāga Mahāsaukʰya Vajravāṇa Vaśaṅkara \
Line of ed.: 2   Verse: b       
Mārakāma Mahāvajra Vajracāpo namo 'stu te \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
Vajrasādʰo Susattvāgrya Vajratuṣṭi Mahārate \
Line of ed.: 4   Verse: b       
Prāmodyarāja Vajrāgraya Vajraharṣa namo 'stu te \\ 4 \\
Strophe: 5  
Line of ed.: 5   Verse: a       
Vajraratna Suvajrārtʰaṃ Vajrākāśa Mahāmaṇe \
Line of ed.: 6   Verse: b       
Ākāśagarbʰa Vajrāḍʰya Vajragarbʰa namo 'stu te \\ 5 \\
Strophe: 6  
Line of ed.: 7   Verse: a       
Vajrateja Mahājvāla Vajrasūrya Jinaprabʰa \
Line of ed.: 8   Verse: b       
Vajraraśmi Mahāteja Vajraprabʰa namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 9   Verse: a       
Vajraketu Susattvārtʰa Vajradʰvaja Sutoṣaka \
Line of ed.: 10   Verse: b       
Ratnaketu Mahāvajra Vajrayaṣṭe namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 11   Verse: a       
Vajrahāsa Mahāhāsa Vajrasmita Mahādbʰuta \
Line of ed.: 12   Verse: b       
Prītiprāmodya Vajrāgrya Vajraprīte namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 13   Verse: a       
Vajradʰarma Sutattvārtʰa Vajrapadma Suśodʰaka \
Line of ed.: 14   Verse: b       
Lokeśvara Suvajrākṣa Vajranetra namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 15   Verse: a       
Vajratīkṣṇa Mahāyāna Vajrakośa Mahāyudʰa \
Line of ed.: 16   Verse: b       
Mañjuśrī Vajragāṃbʰīrya Vajrabuddʰe namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 17   Verse: a       
Vajrahetu Mahāmaṇḍa Vajracakra Mahānaya \
Line of ed.: 18   Verse: b       
Supravartana Vajrottʰa Vajramaṇḍa namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 19   Verse: a       
Vajrabʰāṣa Suvidyāgrya Vajrajāpa Susiddʰida \
Line of ed.: 20   Verse: b       
Avāca Vajrasiddʰyagra Vajravāca namo 'stu te \\ 12 \\
Page of ed.: 62  
Strophe: 13  
Line of ed.: 1   Verse: a       
Vajrakarma Suvajrājñā Karmavajra Susarvaga \
Line of ed.: 2   Verse: b       
Vajrāmogʰa Mahodārya Vajraviśva namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 3   Verse: a       
Vajrarakṣa Mahādʰairya Vajravarma Mahādr̥ḍʰa \
Line of ed.: 4   Verse: b       
Duyodʰana Suvīryagrya Vajravīrya namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 5   Verse: a       
Vajrayakṣa Mahopāya Vajradaṃṣṭra Mahābʰaya \
Line of ed.: 6   Verse: b       
Bʰārapramardin Vajrogra Vajracaṇḍa namo 'stu te \\ 15 \\
Strophe: 16  
Line of ed.: 7   Verse: a       
Vajrasandʰi Susānnidʰya Vajrabandʰa Pramocaka \
Line of ed.: 8   Verse: b       
Vajramuṣṭy Agrasamaya Vajramuṣṭe namo 'stu te \\ 16 \\
Strophe: 17  
Line of ed.: 9   Verse: a       
yaḥ kaścid dʰārayen nāmnām idan te 'ṣṭadaśataṃ śivam \
Line of ed.: 10   Verse: b       
vajranāmābʰiṣekādyaiḥ sarvāgraiḥ so 'bʰiṣicyate \\ 17 \\
Strophe: 18  
Line of ed.: 11   Verse: a       
yas tu gauṇam idan nāmnāṃ mahāvajradʰarasya tu \
Line of ed.: 12   Verse: b       
śaśvad geyaṃ stuyāt so 'pi bʰaved vajradʰaropamaḥ \\ 18 \\
Strophe: 19  
Line of ed.: 13   Verse: a       
anenābʰiṣṭuto 'smābʰir nāmnām aṣṭaśatena tu \
Line of ed.: 14   Verse: b       
Mahāyānābʰisamayaṃ vispʰāraya mahānayam \\ 19 \\
Strophe: 20  
Line of ed.: 15   Verse: a       
adʰyeṣayāmas tvāṃ nātʰa bʰāṣasva paramaṃ vidʰim \
Line of ed.: 16   Verse: b       
sarvabuddʰamahācakraṃ mahāmaṇḍalam uttamam \\ 20 \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 63  
Delineation of the mandala


Line of ed.: 1       
atʰa bʰagavān Vajradʰaraḥ sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2    
upaśrutya sarvatatʰāgatasamayasaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadye vajradʰātunnāma mahāmaṇḍalam
Line of ed.: 4    
udājahāra \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ vajradʰātur iti smr̥tam \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
upaviśya (!) yatʰāsyāyaṃ maṇḍalasya tu madʰyataḥ \
Line of ed.: 8   Verse: b       
mahāsattvamahāmudrāṃ bʰāvayaṃ samadʰiṣṭʰya ca \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
tatʰaivottʰāya mudrāstʰaḥ sarvato vyavalokayet \
Line of ed.: 10   Verse: b       
parikrameta garveṇa vajrasattvam udāharan \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
navena suniyuktena supramāṇena cāruṇā \
Line of ed.: 12   Verse: b       
sūtreṇa sūtrayet prājñair yatʰāśaktena maṇḍalam \\ 4 \\
Strophe: 5  
Line of ed.: 13   Verse: a       
caturastraṃ caturdvāraṃ catustoraṇaśobʰitam \
Line of ed.: 14   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭastragdāmabʰūṣitam \\ 5 \\
Strophe: 6  
Line of ed.: 15   Verse: a       
koṇabʰāgeṣu sarveṣu dvāraniryūhasandʰiṣu \
Line of ed.: 16   Verse: b       
kʰacitaṃ vajraratnais tu sūtrayed bāhyamaṇḍalam \\ 6 \\
Strophe: 7  
Line of ed.: 17   Verse: a       
tasya cakrapratīkāśaṃ praviśyābʰyantaraṃ puram \
Line of ed.: 18   Verse: b       
vajrasūtraparikṣiptam aṣṭastambʰopaśobʰitam \\ 7 \\
Strophe: 8  
Line of ed.: 19   Verse: a       
vajra[staṃbʰāgrastʰaś candrapañca]maṇḍalamaṇḍitam \
Line of ed.: 20   Verse: b       
madʰyamaṇḍalamadʰye tu buddʰabimban niveśayet \\ 8 \\
Strophe: 9  
Line of ed.: 21   Verse: a       
buddʰasya sarvapārśveṣu maṇḍalānān tu madʰyataḥ \
Line of ed.: 22   Verse: b       
samayāgryaś catasro hi saṃlikʰed anupūrvaśaḥ \\ 9 \\
Page of ed.: 64  
Strophe: 10  
Line of ed.: 1   Verse: a       
vajravegena cākramya maṇḍalānāṃ catuṣṭaye \
Line of ed.: 2   Verse: b       
Akṣobʰyād yāṃs tu caturaḥ sarvabuddʰān niveśayet \\ 10 \\
Strophe: 11  
Line of ed.: 3   Verse: a       
Akṣobʰyamaṇḍalaṃ kuryāt samaṃ vajradʰarādibʰiḥ \
Line of ed.: 4   Verse: b       
vajragarbʰādibʰiḥ pūrṇaṃ Ratnasaṃbʰavamaṇḍalam \\ 11 \\
Strophe: 12  
Line of ed.: 5   Verse: a       
vajranetrādibʰiḥ śuddʰaṃ maṇḍalam Amitāyuṣaḥ \
Line of ed.: 6   Verse: b       
Amogʰasiddʰeḥ saṃlekʰyaṃ vajraviśvādimaṇḍalam \\ iti \\ 12 \\
Strophe: 13  
Line of ed.: 7   Verse: a       
cakrasya koṇasaṃstʰeṣu vajradevyaḥ samālikʰet \
Line of ed.: 8   Verse: b       
bāhyamaṇḍalakoṇeṣu buddʰapūjāḥ samālikʰet \\ 13 \\
Strophe: 14  
Line of ed.: 9   Verse: a       
dvāramadʰyeṣu sarveṣu dvārapālacatuṣṭayam \
Line of ed.: 10   Verse: b       
bāhyamaṇḍalasaṃstʰeṣu mahasattvān niveśayet \\ 14 \\
Strophe: 15  
Line of ed.: 11   Verse: a       
tato vai samyagāgrīn tu mudrāṃ badʰvā yatʰāvidʰi \
Line of ed.: 12   Verse: b       
vajrācāryaḥ praviṣṭvā tu spʰoṭya mudrāṃ samāviśet \\ 15 \\
Strophe:   Verse:  


Initiation


Line of ed.: 13       
tatredaṃ sarvāveśahr̥dayaṃ bʰavati \

Line of ed.: 14       
AḤ \\

Strophe: 1 
Line of ed.: 15   Verse: a       
ājñāṃ mārgya yatʰāvat tu svādʰiṣṭʰānādikan tatʰā \
Line of ed.: 16   Verse: b       
kr̥tvoccārya svakan nāma tato vajreṇa sādʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 17   Verse: a       
sattvavajrāṅkuśīṃ badʰvā vajrācāryas tataḥ punaḥ \
Line of ed.: 18   Verse: b       
kurvann accʰaṭasaṃgʰātaṃ sarvabuddʰāṃ samājayet \\ 2 \\
Page of ed.: 65  
Strophe: 3  
Line of ed.: 1   Verse: a       
tatkṣaṇaṃ sarvabuddʰās tu vajrasattvasamanvitāḥ \
Line of ed.: 2   Verse: b       
sarvamaṇḍalasaṃpūrṇāḥ samājaṃ yānti maṇḍale \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
tataḥ śīgʰraṃ mahāmudrāṃ [badʰvā] vajradʰarasya tu \
Line of ed.: 4   Verse: b       
uccārayet sakr̥dvāran nāmāṣṭaśatam uttamam \\ 4 \\
Strophe: 5  
Line of ed.: 5   Verse: a       
tatas tuṣṭāḥ samājena dr̥ḍʰaṃ yānti tatʰāgatāḥ \
Line of ed.: 6   Verse: b       
vajrasattvaḥ svayaṃsiddʰo mitratvenopatiṣṭʰati \\ 5 \\
Strophe: 6  
Line of ed.: 7   Verse: a       
tato dvāreṣu sarveṣu karma kr̥tvāṅkuśādibʰiḥ \
Line of ed.: 8   Verse: b       
mahākarmāgryamudrābʰiḥ samayāṃs tu niveśayet \\ 6 \\
Strophe: 7  
Line of ed.: 9   Verse: a       
mudrābʰiḥ samayāgryābʰiḥ sattvavajrādibʰis tatʰā \
Line of ed.: 10   Verse: b       
sādʰayeta mahāsattvo JAḤ HŪM VAṂ HOḤ pravartayan \\ 7 \\
Strophe: 8  
Line of ed.: 11   Verse: a       
tato buddʰādayaḥ sarvamahāsattvāḥ samagrataḥ \
Line of ed.: 12   Verse: b       
ākr̥ṣṭā supraviṣṭāś ca badʰvā yāmyanti tadvaśam \\ 8 \\
Strophe: 9  
Line of ed.: 13   Verse: a       
tatas tu guhyapūjābʰiḥ santoṣya sa mahātmanā \
Line of ed.: 14   Verse: b       
vijñayet sarvasattvārtʰaṃ kurudʰvaṃ sarvasiddʰaya \\ 9 \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Line of ed.: 16       
evaṃ sarvamaṇḍaleṣa vajrācāryakarmeti \\


Page of ed.: 66  
Initiation of the disciple


Line of ed.: 1       
atʰātra vajradʰātumahāmaṇḍale vajraśiṣyapraveśādividʰivistaro
Line of ed.: 2    
bʰavati \\

Line of ed.: 3       
tatra pratʰamaṃ tāvat praveśo bʰavaty
Line of ed.: 4    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰikāryakaraṇatayā \
Line of ed.: 5    
atra mahāmaṇḍalapraveśe pātrāpātraparīkṣā
Line of ed.: 6    
na kāryā \ tat kasmād dʰetoḥ \

Line of ed.: 7       
santi bʰagavantas tatʰāgatāḥ kecit sattvā mahāpāpakāriṇas,
Line of ed.: 8    
te idaṃ vajradʰātumahāmaṇḍalaṃ dr̥ṣṭvā praviṣṭā ca
Line of ed.: 9    
sarvāpāyavigatā bʰaviṣyanti \

Line of ed.: 10       
santi ca bʰagavantaḥ sattvāḥ sarvārtʰabʰojanapānakāmaguṇagr̥ddʰāḥ
Line of ed.: 11    
samayadviṣṭāḥ puraścaraṇādiṣv aśaktāḥ \ teṣām
Line of ed.: 12    
apy atra yatʰākāmakaraṇīyatayā praviṣṭānāṃ sarvāśāparipūrir
Line of ed.: 13    
bʰaviṣyati \

Line of ed.: 14       
santi bʰagavantaḥ sattvā nr̥tyagītahāsyalāsyāhāravihārapriyatayā
Line of ed.: 15    
sarvatatʰāgatamahāyānābʰisamayadʰarmatānavabodʰatvād
Line of ed.: 16    
anyadevakulamaṇḍalāni praviśanti, sarvāśāparipūrisaṃpadabʰūteṣu
Line of ed.: 17    
niruttararatiprītiharṣasaṃbʰavakareṣu sarvatatʰāgatakulamaṇḍaleṣu
Line of ed.: 18    
śikṣāpadabʰayabʰītā na praviśanti \
Line of ed.: 19    
teṣām apāyamaṇḍalapraveśa [patʰābʰimukʰavihārāṇām apy eva]
Line of ed.: 20    
vajradʰātumahāmaṇḍalapraveśo yujyate sarvaratiprītyuttamasiddʰisukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 21    
sarvāpāyagatipraveśābʰimukʰapatʰavinivartanāya
Line of ed.: 22    
ca \

Page of ed.: 67  
Line of ed.: 1       
santi ca punarbʰagavanto dʰārmikāḥ sattvāḥ sarvatatʰāgataśīlasamādʰiprajñottamasiddʰyupāyair
Line of ed.: 2    
buddʰabodʰiṃ
Line of ed.: 3    
prārtʰayanto dʰyānavimokṣādibʰir bʰūmibʰir yatantaḥ kliśyante \
Line of ed.: 4    
teṣām atraiva vajradʰātumahāmaṇḍalapraveśamātreṇaiva
Line of ed.: 5    
sarvatatʰāgatattvam api na durlabʰam, kim aṅgā punar anyā
Line of ed.: 6    
siddʰir iti \\

Line of ed.: 7       
tatrādita eva tāvat sarvatatʰāgatapraṇāmacatuṣṭayaṃ
Line of ed.: 8    
kārayet \ tadyatʰā \

Line of ed.: 9       
sarvaśarīreṇa vajrāñjaliprasāritena praṇamed anena
Line of ed.: 10    
mantreṇa \

Line of ed.: 11       
OṂ SARVA-TATʰĀGATA PŪJOPASTʰĀNĀYĀTMĀNAN NIRYĀTAYĀMI
Line of ed.: 12          
SARVA-TATʰĀGATA VAJRA-SATTVĀDʰITIṢṬʰASVA MĀṂ \\

Line of ed.: 13       
tatʰaiva stʰito vajrāñjaliṃ hr̥di kr̥tvā lalāṭena praṇamed
Line of ed.: 14    
anena mantreṇa \

Line of ed.: 15       
OṂ SARVA-TATʰĀGATAPŪJĀBʰIṢEKĀYĀTMĀNAN NIRYĀTAYĀMI
Line of ed.: 16          
SARVA-TATʰĀGATA VAJRA-RATNĀBʰIṢIÑCA MĀM \\

Line of ed.: 17       
tatas tatʰaivottʰāya vajrāṃjalibandʰena śirasā mukʰena
Line of ed.: 18    
praṇamed anena mantreṇa \

Line of ed.: 19       
OṂ SARVA-TATʰĀGATA PŪJĀPRAVARTANĀYĀTMĀNAṂ NIRYĀTAYĀMI
Line of ed.: 20          
SARVA-TATʰĀGATA VAJRA-DʰARMA-PRAVARTAYA MĀM \\

Page of ed.: 68  
Line of ed.: 1       
tatas tatʰaiva stʰito vajrāṃjaliṃ śiraso 'vatārya hr̥di
Line of ed.: 2    
kr̥tvā murdʰnā praṇamed anena mantreṇa \

Line of ed.: 3       
OṂ SARVA-TATʰĀGATA PŪJA-KARMAṆE ĀTMĀNAN NIRYĀTAYĀMI
Line of ed.: 4          
SARVA-TATʰĀGATA VAJRA-KARMA KURU MĀM \\

Line of ed.: 5       
tato raktavastrottarīyo raktapaṭṭakāvaccʰāditamukʰaḥ
Line of ed.: 6    
sattvavajrimudrāṃ bandʰayed anena hr̥dayena \

Line of ed.: 7       
SAMAYAS TVAM \\

Line of ed.: 8       
tato madʰyāṅgulidvayena mālāṃ grantʰyā praveśayed
Line of ed.: 9    
anena hr̥dayena \

Line of ed.: 10       
SAMAYA HŪṂ \\

Line of ed.: 11       
tataḥ praveśyaivaṃ vadet \ "adya tvaṃ sarvatatʰāgatakule
Line of ed.: 12    
praviṣṭaḥ \ tad ahaṃ te vajrajñānam utpādayiṣyāmi, yena jñānena
Line of ed.: 13    
tvaṃ sarvatatʰāgatasiddʰir api prāpsyasi, kim utānyāḥ siddʰīḥ \
Line of ed.: 14    
na ca tvayādr̥ṣṭamahāmaṇḍalasya vaktavyaṃ, te samayo vyatʰed"
Line of ed.: 15    
iti \ tataḥ svayaṃ vajrācāryaḥ sattvavajramudrāmeva mūrdʰvāmukʰīṃ
Line of ed.: 16    
badʰvā vajraśiṣyasya mūrdʰni stʰāsyaivaṃ vadet \ "ayaṃ te
Line of ed.: 17    
samayavajro mūrdʰānaṃ spʰalayed, yadi tvaṃ kasyacid brūyāt \"

Page of ed.: 69  
Line of ed.: 1       
tatas tayaiva samayamudrayā udakaṃ śapatʰahr̥dayena sakr̥t
Line of ed.: 2    
parijñāpya, tasya śiṣyāya pāyaye diti \\

Line of ed.: 3       
tatredaṃ śapatʰahr̥dayaṃ bʰavati \
Strophe: 1 
Line of ed.: 4   Verse: a       
vajrasattvaḥ svayan te 'dya hr̥daye samavastʰitaḥ \
Line of ed.: 5   Verse: b       
nirbʰidya tatkṣaṇaṃ yāyād yadi brūyād imaṃ nayam \\
Strophe:   Verse:  

Line of ed.: 6       
VAJRODAKA ṬʰAḤ \\

Line of ed.: 7       
tataḥ śiṣyāya brūyāt \ "adya prabʰr̥tyahante Vajrapāṇir,
Line of ed.: 8    
yat te 'haṃ brūyām idaṃ kuru tat kartavyaṃ, na ca tvayāham
Line of ed.: 9    
avamantavyo, te viṣamāparihāreṇa kālakriyāṃ kr̥tvā
Line of ed.: 10    
narakapatanaṃ syād" iti uktvā, vaktavyaṃ brūhi, "sarvatatʰāgatā
Line of ed.: 11    
adʰitiṣṭʰanto vajrasattvo me āviśatu" \

Line of ed.: 12       
tatas tvaramāṇena vajrācāryeṇa sattvavajrimudrāṃ badʰvā,
Line of ed.: 13    
idam uccārayitavyam \
Strophe: 2 
Line of ed.: 14   Verse: a       
ayaṃ tat samayo vajraṃ vajrasattvam iti smr̥tam \
Line of ed.: 15   Verse: b       
āveśayatu te 'dyaiva vajrajñānam anuttaram \\
Strophe:   Verse:  

Line of ed.: 16       
VAJRĀVEŚA AḤ \

Page of ed.: 70  
Line of ed.: 1       
tataḥ krodʰamuṣṭiṃ badʰvā sattvavajrimudrāṃ spʰoṭayet,
Line of ed.: 2    
mahāyānābʰisamayaṃ ca vajravācā rucitoccārayed iti \

Line of ed.: 3       
tataḥ samāviśaty, āviṣṭamātrasya divyaṃ jñānam
Line of ed.: 4    
utpadyate \ tena jñānena paracittābʰyavabudʰyati \
Line of ed.: 5    
sarvakāryāṇi cātītānāgatavartamānāni jānāti \ hr̥dayaṃ cāsya
Line of ed.: 6    
dr̥ḍʰībʰavati sarvatatʰāgataśāsane \ sarvaduḥkʰāni ca
Line of ed.: 7    
[saṃpra]ṇaśyanti \ sarvabʰayavigataśca bʰavaty \ avadʰyaḥ
Line of ed.: 8    
sarvasattveṣu \ sarvatatʰāgatāś cādʰitiṣṭʰanti \ sarvasiddʰayaś
Line of ed.: 9    
cāsyābʰimukʰībʰavanti \ apūrvāṇi cāsyākāraṇaharṣaratiprītikarāṇi
Line of ed.: 10    
sukʰāny utpadyante \ taiḥ sukʰaiḥ
Line of ed.: 11    
keṣāñcit samādʰayo niṣpadyante, keṣāñcida dʰāraṇyaḥ,
Line of ed.: 12    
keṣāñcit sarvāśāparipūrayo, yāvat, keṣāñcit sarvatatʰāgatattvam
Line of ed.: 13    
api niṣpadyata iti \

Line of ed.: 14       
tatas tāṃ mudrāṃ badʰvā svahr̥di mokṣayed anena hr̥dayena \

Line of ed.: 15       
TIṢṬʰA VAJRA DR̥ḌʰO ME BʰAVA,
Line of ed.: 16       
ŚĀŚVATO ME BʰAVA,
Line of ed.: 17       
HR̥DAYAṂ ME 'DʰITIṢṬʰA,
Line of ed.: 18       
SARVA-SIDDʰIÑ CA ME PRAYACCʰA HŪṂ
Line of ed.: 19       
HA HA HA HA HOḤ \\

Page of ed.: 71  
Line of ed.: 1       
tatas tāṃ mālāṃ mahāmaṇḍale kṣepayed anena hr̥dayena \

Line of ed.: 2       
PRATĪCCʰA VAJRA HOḤ \\

Line of ed.: 3       
tato yatra patati so 'sya sidʰyati \

Line of ed.: 4       
tatas tāṃ mālāṃ gr̥hya tasyaiva śirasi bandʰayed
Line of ed.: 5    
anena hr̥dayena \

Line of ed.: 6       
OṂ PRATIGR̥HṆA TVAM IMAṂ SATTVAṂ MAHĀ-BALAḤ \\

Line of ed.: 7       
tayā bandʰayā tena mahāsattvena pratīccʰito bʰavati,
Line of ed.: 8    
śīgʰraṃ cāsya sidʰyati \

Line of ed.: 9       
tatas tatʰāviṣṭasyaiva mukʰabandʰaṃ muṃced anena hr̥dayena \

Line of ed.: 10       
OṂ VAJRA-SATTVAḤ SVAYAN TE 'DYA CAKṢŪDGʰĀṬANA TAT PARAḤ
Line of ed.: 11          
UDGʰĀṬAYATI SARVĀKṢO VAJRA-CAKṢUR ANUTTARAM \\
Line of ed.: 12          
HE VAJRA PAŚYA \\

Line of ed.: 13       
tato mahāmaṇḍalaṃ yatʰānupūrvato darśayet \ mahāmaṇḍale ca
Line of ed.: 14    
dr̥ṣṭamātre sarvatatʰāgatair adʰiṣṭʰyate, vajrasattvaś cāsya
Line of ed.: 15    
hr̥daye tiṣṭʰati \ nānādyatīvaraśmimaṇḍaladarśanādīni
Line of ed.: 16    
prātīhāryavikurvitāni paśyati \ sarvatatʰāgatādʰiṣṭʰitatvāt \
Line of ed.: 17    
kadācit bʰagavān mahāvajradʰaraḥ svarūpeṇa darśanaṃ dadāti,
Page of ed.: 72   Line of ed.: 1    
tatʰāgato veti \ tataḥ prabʰr̥ti sarvārtʰāḥ sarvamano
Line of ed.: 2    
'bʰirucitakāryāṇi sarvasiddʰir, yāvad, vajradʰaratvam api
Line of ed.: 3    
tatʰāgatattvaṃ veti \

Line of ed.: 4       
tato mahāmaṇḍalaṃ darśayitvā vajrādʰiṣṭʰitakalaśād
Line of ed.: 5    
gandʰodakenābʰiṣiṃced anena hr̥dayena \

Line of ed.: 6       
VAJRĀBʰIṢIÑCA \\

Line of ed.: 7       
tatas tv ekatamāṃ mudrāṃ mālāṃ badʰvā svacihnaṃ pāṇau
Line of ed.: 8    
pratiṣṭʰāpyaivaṃ vadet \
Strophe: 3 
Line of ed.: 9   Verse: a       
adyābʰiṣiktas tvam asi buddʰair vajrābʰiṣekataḥ \
Line of ed.: 10   Verse: b       
idan te sarvabuddʰatvaṃ gr̥hṇa vajraṃ susiddʰaye \\
Strophe:   Verse:  

Line of ed.: 11       
OṂ VAJRĀDʰIPATI TVĀM ABʰIṢIṂCĀMI TIṢṬʰA VAJRA
Line of ed.: 12          
SAMAYAS TVAM \\

Line of ed.: 13       
tato vajranāmābʰiṣekeṇa abʰiṣiṃced anena hr̥dayena \

Line of ed.: 14       
OṂ VAJRA-SATTVA TVĀM ABʰIṢIṂCĀMI VAJRA-NĀMĀBʰIṢEKATAḤ
Line of ed.: 15          
HE VAJRA NĀMA \\

Line of ed.: 16       
yasya yan nāma kuryāt tasya HE-śabdaḥ prayoktavya iti \\

Line of ed.: 17       
sarvamaṇḍalapraveśavidʰivistaraḥ \\

Page of ed.: 73  
Line of ed.: 1       
tato brūyāt, "kin te 'bʰirucir artʰotpattisiddʰijñānaṃ
Line of ed.: 2    
, r̥ddʰisiddʰiniṣpattijñānaṃ , vidyādʰarasiddʰiniṣpattijñānaṃ
Line of ed.: 3    
, yāvat, sarvatatʰāgatottamasiddʰiniṣpattijñānaṃ
Line of ed.: 4    
ve-" ti \ tato yasya yad abʰirucitaṃ tat tasyocceyam \\

Line of ed.: 5       
tato 'rtʰasiddʰiniṣpattimudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 6   Verse: a       
vajrabimban nidʰistʰaṃ tu hr̥daye paribʰāvayet \\
Line of ed.: 7   Verse: b       
bʰāvayan bʰūmisaṃstʰāni nidʰānāni sa paśyati \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
vajrabimbaṃ samālikʰya gagane paribʰāvayet \
Line of ed.: 9   Verse: b       
pated yatra tu paśyeta nidʰin tatra vinirdiśet \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
vajrabimbaṃ tu jihvāyāṃ bʰāvayed buddʰimān naraḥ \
Line of ed.: 11   Verse: b       
atrāstīti svayaṃ vācā bravīti paramārtʰataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
vajrabimbam ayaṃ sarvaṃ bʰāvayaṃ kāyam ātmanaḥ \
Line of ed.: 13   Verse: b       
samāviṣṭaḥ pated yatra nidʰin tatra vinirdiśed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraitāni [hr̥dayāni bʰavanti] \\

Line of ed.: 15       
VAJRA-NIDʰI \\
Line of ed.: 16       
RATNA-NIDʰI \\
Line of ed.: 17       
DʰARMA-NIDʰI \\
Line of ed.: 18       
KARMA-NIDʰI \\

Page of ed.: 74  
Line of ed.: 1       
tato vajrar̥ddʰisiddʰiniṣpattimudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrāveśe samutpanne vajrabimbamayaṃ jalam \
Line of ed.: 3   Verse: b       
bʰāvaya[ñ cʰīgʰraṃ si]ddʰas tu jalasyopari caṃkramet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tatʰaivāveśam utpadya yad rūpaṃ svayam ātmanaḥ \
Line of ed.: 5   Verse: b       
bʰāvayaṃ bʰavate tat tu buddʰarūpam api svayam \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
tatʰaivāviṣṭam ātmānam ākāśo 'ham iti svayam \
Line of ed.: 7   Verse: b       
bʰāvayan yāvad iccʰeta tāvad adr̥śyatāṃ vrajet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajrāviṣṭaḥ svayaṃ bʰūtvā vajro 'ham iti bʰāvayan \
Line of ed.: 9   Verse: b       
yāvad āruhate stʰānan tāvad ākāśago bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRA-JALA \\
Line of ed.: 12       
VAJRA-RŪPA \\
Line of ed.: 13       
VAJRĀKĀŚA \\
Line of ed.: 14       
VAJRA-MAHAM \\

Page of ed.: 75  
Line of ed.: 1       
tato vajravidyādʰarasiddʰiniṣpattimudrājñānaṃ
Line of ed.: 2    
śikṣayet \
Strophe: 1 
Line of ed.: 3   Verse: a       
candrabimbaṃ samālikʰya namasy ūrdʰvaṃ samāruhet \
Line of ed.: 4   Verse: b       
pāṇau prabʰāvayaṃ vajraṃ vajravidyādʰaro bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
candrabimbaṃ samāruhya vajraratnaṃ prabʰāvayet \
Line of ed.: 6   Verse: b       
yāvad iccʰati śuddʰātmā tāvad utpatati kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
candrabimbābʰirūḍʰas tu vajrapadmaṃ kare stʰitam \
Line of ed.: 8   Verse: b       
bʰāvayan vajranetraṃ tu dadyād vidyādʰr̥tāṃ padam \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
candramaṇḍalamadʰyastʰaḥ karmavajrāṃ tu bʰāvayet \
Line of ed.: 10   Verse: b       
vajraviśvadʰarāc cʰīgʰraṃ sarvaividyādʰaro bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 11       
atʰa hr̥dayāni bʰavanti \

Line of ed.: 12       
VAJRA-DʰARA \\
Line of ed.: 13       
RATNA-DʰARA \\
Line of ed.: 14       
PADMA-DʰARA \\
Line of ed.: 15       
KARMA-DʰARA \\

Page of ed.: 76  
Line of ed.: 1       
tataḥ sarvatatʰāgatottamasiddʰiniṣpattimudrājñānaṃ
Line of ed.: 2    
śikṣayet \
Strophe: 1 
Line of ed.: 3   Verse: a       
sarvavajrasamādʰin tu saṃviṣṭyākāśadʰātuṣu \
Line of ed.: 4   Verse: b       
yāvad iccʰati vajrātmā tāvad utpatati kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
sarvaśuddʰasamādʰin tu bʰāvayann uttamāṃs tatʰā \
Line of ed.: 6   Verse: b       
paṃcābʰijñān avāpnoti śīgʰraṃ jñānaprasādʰakaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
vajrasattvamayaṃ sarva ākāśam iti saṃspʰaran \
Line of ed.: 8   Verse: b       
dr̥ḍʰānusmr̥timāñ cʰigʰraṃ bʰaved vajradʰaraḥ svayam \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
buddʰabimbamayaṃ sarvam adʰimucya kʰadʰātuṣu \
Line of ed.: 10   Verse: b       
sarvabuddʰasamādʰiṣu buddʰatvāya bʰaviṣyatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 11       
atʰātra hr̥dayāni bʰavanti \

Line of ed.: 12       
VAJRA VAJRA \\
Line of ed.: 13       
ŚUDDʰA ŚUDDʰA \\
Line of ed.: 14       
SATTVA SATTVA \\
Line of ed.: 15       
BUDDʰA BUDDʰA \\

Line of ed.: 16       
sarvasiddʰijñānaniṣpattayaḥ \\

Page of ed.: 77  
Line of ed.: 1  Verse: a       
atʰa rahasyādʰaraṇakṣamo bʰavati \\
Line of ed.: 2   Verse: b       
tasya pratʰamaṃ tāvac cʰapatʰahr̥dayaṃ bʰūyāt \
Strophe: (1)  
Line of ed.: 3   Verse: a          
oṃ vajra-sattvaḥ svayaṃ te 'dya hr̥dayaṃ samavastʰitaḥ \
Line of ed.: 4   Verse: b          
nirbʰidya tat-kṣaṇaṃ yāyād yadi bʰūyād idan nayam \\
Strophe:   Verse:  

Line of ed.: 5       
tata evaṃ vaden, "na tvayedaṃ śapatʰahr̥dayam
Line of ed.: 6    
atikramitavyam; te viṣamāparihāreṇākālamaraṇaṃ syād,
Line of ed.: 7    
anenaiva kāyena narakapatanam" \

Line of ed.: 8       
tato rahasyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 9   Verse: a       
vajrāveśaṃ samutpādya tālaṃ dadyāt samāhitaḥ \
Line of ed.: 10   Verse: b       
vajrāṃjalitalaiḥ sūkṣmaṃ parvato 'pi vaśaṃ nayet \\ 1 \\
Strophe:   Verse:  

Line of ed.: 11       
vajratālamudrā \\
Strophe: 2 
Line of ed.: 12   Verse: a       
vajrāveśavidʰiṃ yojya vajrabandʰatalaiḥ hanet \
Line of ed.: 13   Verse: b       
sūkṣmatālaprayogeṇa parvate 'pi samāviśet \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
tatʰaivāveśavidʰinā vajrabandʰaprasārite \
Line of ed.: 15   Verse: b       
agrāṃgulisamāspʰoṭād dʰanet kulaśataṃ kṣaṇāt \\ 3 \\
Strophe: 4  
Line of ed.: 16   Verse: a       
sūkṣmāveśavidʰer yogāt sarvāgulisamāhitam \
Line of ed.: 17   Verse: b       
vajrabandʰavinirmuktaṃ sarvaduḥkʰaharaṃ param" \\ 4 \\
Strophe:   Verse:  
Line of ed.: 18    
iti \\

Page of ed.: 78  
Line of ed.: 1       
atʰāsāṃ guhyasādʰanaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
bʰagena praviśet kāyaṃ striyāyāḥ puruṣasya \
Line of ed.: 3   Verse: b       
praviṣṭvā manasā sarvaṃ tasya kāryaṃ samaṃ spʰared \\ iti \
Strophe:   Verse:  

Line of ed.: 4       
tatraitāni tālahr̥dayāni bʰavanti \

Line of ed.: 5       
VAJRA-VAŚA \\
Line of ed.: 6       
VAJRA-VIŚA \\
Line of ed.: 7       
VAJRA-HANA \\
Line of ed.: 8       
VAJRA-HARA \\

Line of ed.: 9       
tato hr̥dayaṃ dattvā svakuladevatācaturmudrājñānaṃ
Line of ed.: 10    
śikṣayet \ anena vidʰinā vaktavyam \ "na kasyacit tvayānyasyaiṣāṃ
Line of ed.: 11    
mudrāṇām akovidasya ekatarāpi mudrā darśayitavyā \
Line of ed.: 12    
tat kasya hetos \ tatʰā hi te sattvā adr̥ṣṭamahāmaṇḍalāḥ
Line of ed.: 13    
santo mudrābandʰaṃ prayojayanti tadā teṣān na tatʰā siddʰir
Line of ed.: 14    
bʰaviṣyati \ tatas te vicikitsā prāptā viṣamāparihāreṇa
Line of ed.: 15    
śīgʰram eva kālaṃ kr̥tvāvīcīmahānarake patantaḥ \ tava
Line of ed.: 16    
cāpāyagamanaṃ syād" iti \\

Page of ed.: 79  
Line of ed.: 1       
atʰa sarvatatʰāgatasattvasādʰanamahāmudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
cittajñānāt samārabʰya vajrasūryaṃ tu bʰāvayet \
Line of ed.: 3   Verse: b       
buddʰabimbaṃ svam ātmānaṃ vajradʰātuṃ pravartayan \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
anayā siddʰimātras tu jñānam āyur balaṃ varṣaḥ \
Line of ed.: 5   Verse: b       
prāpnoti sarvagāmitvaṃ buddʰatvam api na durlabʰam \\ 2 \\
Strophe:   Verse:  
Line of ed.: 6    
iti \\   \\

Line of ed.: 7       
sarvatatʰāgatābʰisaṃbodʰimudrā \\ \\

Line of ed.: 8       
atʰa vajrasattvasādʰanamahāmudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 9   Verse: a       
sagarvaṃ vajram ullāsya vajragarvāṃ samudvahan \
Line of ed.: 10   Verse: b       
kāyavākcittavajrais tu vajrasattvaḥ svayaṃ bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
anayā sarvagāmī tu sarvakāmapatiḥ sukʰī \
Line of ed.: 12   Verse: b       
r̥ddʰyāyurbalarūpāgryo vajrasattvasamo bʰaved \\ iti \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
kāyavākcittavajrais tu yatʰā lekʰyānusārataḥ \
Line of ed.: 14   Verse: b       
cihnamudrān samopetān mahāsattvāṃs tu sādʰayet \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
atʰātra sarvakalpānāṃ sādʰanaṃ siddʰir eva ca \
Line of ed.: 16   Verse: b       
siddʰānāṃ ca mahatkarma pravakṣyāmy anupūrvaśaḥ \\ 4 \\
Strophe: 5  
Line of ed.: 17   Verse: a       
praty ahaṃ prāg yatʰākālaṃ svādʰiṣṭʰānādikan tatʰā \
Line of ed.: 18   Verse: b       
kr̥tvā tu sādʰayet sarvaṃ tataḥ paścād yatʰāsukʰam \\ 5 \\
Strophe:   Verse:  
Line of ed.: 19    
iti \\   \\

Page of ed.: 80  
Line of ed.: 1       
tatrāyaṃ mahāmudrāsādʰanavidʰivistaro bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrāveśaṃ samutpādya mahāmudrāṃ yatʰāvidʰi \
Line of ed.: 3   Verse: b       
badʰvā tu paratas taṃ tu mahāsattvaṃ prabʰāvayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
taṃ dr̥ṣṭvā jñānasattvaṃ tu svaśarīre prabʰāvayet \
Line of ed.: 5   Verse: b       
ākr̥ṣya praveśya badʰvā vaśīkr̥tvā ca sādʰayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 6       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 7       
VAJRA-SATTVA AḤ \\

Line of ed.: 8       
vajrāveśahr̥dayam \\

Line of ed.: 9       
VAJRA-SATTVA DR̥ŚYA \\

Line of ed.: 10       
mahāsattvānusmr̥tihr̥dayam \\

Line of ed.: 11       
JAḤ HŪṂ VAṂ HOḤ \\

Line of ed.: 12       
mahāsattvākarṣaṇapraveśanabandʰanavaśīkaraṇahr̥dayama \\

Page of ed.: 81  
Strophe: 1 
Line of ed.: 1   Verse: a       
"SAMAYAS TVAM" iti prokte pr̥ṣṭʰataś candram āviśet \
Line of ed.: 2   Verse: b       
tatrātmā bʰāvayet sattvaṃ "SAMAYAS TVAM" ahaṃ brūvan \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
yasya sattvasya mudrā tām ātmānan tu bʰāvayet \
Line of ed.: 4   Verse: b       
sādʰayed vajrajāpena sarvamudrāprasādʰanam \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
"JAḤ HŪṂ VAṂ HOḤ" bruvan kāye sarvabuddʰān praveśayet \
Line of ed.: 6   Verse: b       
manasā sādʰuyogena sādʰanaṃ tv aparam mahad \\ iti \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
atʰāsāṃ karma pravakṣyāmi vajrakarma niruttaram \
Line of ed.: 8   Verse: b       
buddʰānusmr̥tisaṃsiddʰaḥ śīgʰraṃ buddʰatvam āpnuyāt \\ 4 \\
Strophe: 5  
Line of ed.: 9   Verse: a       
sattvavajyā tu saṃsiddʰaḥ sarvamudrādʰipo bʰavet \
Line of ed.: 10   Verse: b       
ratnavajryān tu mudrāyāṃ sarvaratnādʰipaḥ sa tu \\ 5 \\
Strophe: 6  
Line of ed.: 11   Verse: a       
siddʰas tu dʰarmavajryā vai buddʰadʰarmadʰaro bʰavet \
Line of ed.: 12   Verse: b       
karmavajriṇi mudrāyāṃ vajrakarmakaro bʰavet \\ 6 \\
Strophe: 7  
Line of ed.: 13   Verse: a       
siddʰyate vajrasattvas tu bandʰayā sattvamudrayā \
Line of ed.: 14   Verse: b       
ākarṣayed vajradʰarāṃ vajrākarṣaprayogataḥ \\ 7 \\
Strophe: 8  
Line of ed.: 15   Verse: a       
vajrarāgamahāmudrā sarvabuddʰāṃs tu rāgayet \
Line of ed.: 16   Verse: b       
toṣayet sarvabuddʰānāṃ vajrasādʰaprayogataḥ \\ 8 \\
Strophe: 9  
Line of ed.: 17   Verse: a       
dadyād buddʰābʰiṣekāṇi ratnamudrāvidʰis tatʰā \
Line of ed.: 18   Verse: b       
vajratejā bʰavec cʰīgʰraṃ vajratejaḥprayogataḥ \\ 9 \\
Strophe: 10  
Line of ed.: 19   Verse: a       
vajraketudʰaraṃ sevya bʰavedāśāprapūrakaḥ \
Line of ed.: 20   Verse: b       
vajrahāsavidʰiṃ yojya sarvabuddʰaiḥ samaṃ haset \\ 10 \\
Strophe: 11  
Line of ed.: 21   Verse: a       
vajradʰarmadʰaro bʰūyād vajradʰarmaprayogataḥ \
Line of ed.: 22   Verse: b       
prajñāgryaḥ sarvabuddʰānāṃ vajratīkṣṇaprayogataḥ \\ 11 \\
Page of ed.: 82  
Strophe: 12  
Line of ed.: 1   Verse: a       
vajracakradʰaraṃ sevya dʰarmacakraṃ sa vartayet \
Line of ed.: 2   Verse: b       
buddʰavākṣiddʰim āpnoti vajrabʰāṣaprayogataḥ \\ 12 \\
Strophe: 13  
Line of ed.: 3   Verse: a       
vajrakarma[gataṃ] kṣipraṃ vajrakarmāgryasādʰanāt \
Line of ed.: 4   Verse: b       
nibadʰya vajrakavacaṃ vajrakāyatvam āpnuyāt \\ 13 \\
Strophe: 14  
Line of ed.: 5   Verse: a       
vajrayakṣaṃ tu vai sādʰya vajrayakṣasamo bʰavet \
Line of ed.: 6   Verse: b       
sarvamudrāprasiddʰas tu vajramuṣṭinibandʰanāt \\ 14 \\
Strophe: 15  
Line of ed.: 7   Verse: a       
vajralāsyāṃ tu vai sādʰya mahāvajraratiṃ labʰet \
Line of ed.: 8   Verse: b       
vajramālā nibandʰas tu sarvabuddʰābʰiṣekadaḥ \\ 15 \\
Strophe: 16  
Line of ed.: 9   Verse: a       
yojayed vajragītāṃ tu vajragītāprayogataḥ \
Line of ed.: 10   Verse: b       
vajranr̥tyāṃ tu saṃyojya sarvabuddʰaiḥ sa pūjyate \\ 16 \\
Strophe: 17  
Line of ed.: 11   Verse: a       
prahlādayej jagat sarvaṃ vajradʰūpāprayogataḥ \
Line of ed.: 12   Verse: b       
vajrapuṣpāṃ tu saṃyojya vaśīkuryāj jagat sa tu \\ 17 \\
Strophe: 18  
Line of ed.: 13   Verse: a       
vajrālokamahāmudrā cakṣur dadyāt prapūjayan \
Line of ed.: 14   Verse: b       
sarvaduḥkʰaharo bʰūyād vajragandʰaprayogataḥ \\ 18 \\
Strophe: 19  
Line of ed.: 15   Verse: a       
vajrāṅkuśasamākarṣāt sarvākarṣakaraḥ paraḥ \
Line of ed.: 16   Verse: b       
sarvapraveśako bʰūyād vajrapāśaprayogataḥ \\ 19 \\
Strophe: \\  
Line of ed.: 17   Verse: a       
vajraspʰoṭan tu saṃyojya sarvabandʰakṣayo bʰaved \
Line of ed.: 18   Verse: b       
vajrāveśavidʰiṃ yojya sarvāveśaprasādʰaka \\ 20 \\
Strophe:   Verse:  
Line of ed.: 19    
iti \\ \\

Page of ed.: 83  
Line of ed.: 1       
atʰa sarvatatʰāgatavajrasamayamudrājñānaṃ bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
añjaliṃ tu dr̥ḍʰaṃ badʰvā sarvāṅgulinibandʰitam \
Line of ed.: 3   Verse: b       
vajrāñjaliḥ samākʰyāto vajrabandʰaḥ subandʰa[nāt \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
sarva]samayamudrās tu vajrabandʰasamudbʰavāḥ \
Line of ed.: 5   Verse: b       
tāsāṃ bandʰaṃ pravakṣyāmi vajrabandʰam anuttaram \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sattvavajrāṃ dr̥ḍʰīkr̥tya madʰyamottʰāsamāṅkurām \
Line of ed.: 7   Verse: b       
madʰyamāntarasaṃkocān dvitīyā buddʰavarṇitā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
madʰyamāṅguṣṭʰaratnā tu padmasaṃkocamadʰyamā \
Line of ed.: 9   Verse: b       
pañcamī buddʰamudrā tu tatʰaivāgrasukuñcitā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi tatʰāgatakulasya hi \
Line of ed.: 11   Verse: b       
samayagrāhikā mudrā bandʰaṃ siddʰiṃ ca karma ca \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
pāṇidvayamaye candre madʰyamāṅgulivarjite \
Line of ed.: 13   Verse: b       
antyāṅgulimukʰāsaṅgāda vajraṃ vai sattvavajrayā \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
agrāṅkuśāgrasaṃyogād sādʰukārapradāyikā \
Line of ed.: 15   Verse: b       
vajrasattvacatuṣkasya siddʰimudrāgaṇo hy ayam \\ 7 \\
Page of ed.: 84  
Strophe: 8  
Line of ed.: 1   Verse: a       
ratnavajrā samāṅguṣṭʰatarjanīmukʰasandʰanāt \
Line of ed.: 2   Verse: b       
eva madʰyamānāmakaniṣṭʰā suprasāritā \\ 8 \\
Strophe: 9  
Line of ed.: 3   Verse: a       
patākā tu samānāmakaniṣṭʰābʰyāṃ samanvitā \
Line of ed.: 4   Verse: b       
hāsastʰānastʰitā caiva eva parivartitā \\ 9 \\
Strophe: 10  
Line of ed.: 5   Verse: a       
prasāritasamāṅguṣṭʰastʰitā kuñcitatarjanī \
Line of ed.: 6   Verse: b       
eva varjakośā tu madʰyamā mukʰasandʰitā \\ 10 \\
Strophe: 11  
Line of ed.: 7   Verse: a       
eva tu samānāmakaniṣṭʰā cakrasaṃjñitā \
Line of ed.: 8   Verse: b       
niryuktāṅguṣṭʰabandʰā tu prasāritamukʰottʰitā \\ 11 \\
Strophe: 12  
Line of ed.: 9   Verse: a       
kaniṣṭʰāṅguṣṭʰamukʰayoḥ samājāt karmavarjitā \
Line of ed.: 10   Verse: b       
eva tu samāgryā vai hr̥distʰā suprasāritā \\ 12 \\
Strophe: 13  
Line of ed.: 11   Verse: a       
kuñcitāgryāgradaṃṣṭrā tu kaniṣṭʰā sandʰimokṣitā \
Line of ed.: 12   Verse: b       
kaniṣṭʰāntarato 'ṅguṣṭʰau pīḍayet kuñcitāgryayā \\ 13 \\
Strophe: 14  
Line of ed.: 13   Verse: a       
hr̥daye tu samāṅguṣṭʰā suprasāritamālinī \
Line of ed.: 14   Verse: b       
aṅgulyagramukʰoddʰāntā nr̥tyato mūrdʰni saṃyuktā \\ 14 \\
Strophe: 15  
Line of ed.: 15   Verse: a       
vajrabandʰa tv adʰo dānāt svāñjaliś cordʰva dāyikā \
Line of ed.: 16   Verse: b       
samāṅguṣṭʰanipīḍā ca suprasāritalepanā \\ 15 \\
Strophe: 16  
Line of ed.: 17   Verse: a       
ekatarjanisaṃkocā dvyaṅguṣṭʰagrantʰibandʰitā \
Line of ed.: 18   Verse: b       
aṅguṣṭʰāgryakaṭā bandʰā vajraṭamuṣṭyagrasandʰite- \\ ti \\ 16 \\
Page of ed.: 85  
Strophe: 17  
Line of ed.: 1   Verse: a       
atʰāsāṃ sādʰanaṃ vakṣye vajrasādʰanam uttamam \
Line of ed.: 2   Verse: b       
svamudrayā hr̥distʰayā sattvavajrasamādʰinā \\ 17 \\
Strophe: 18  
Line of ed.: 3   Verse: a       
atʰāsāṃ karma vakṣyāmi vajrakarma niruttaram \
Line of ed.: 4   Verse: b       
vajradʰātvādimudrāsu samājena tatʰāgatāḥ \\ 18 \\
Strophe: 19  
Line of ed.: 5   Verse: a       
maṇḍalācārya śiṣyāṇām adʰiṣṭʰāsyanti tatkṣaṇāt \
Line of ed.: 6   Verse: b       
sattvavajryān tu baddʰāyāṃ bʰaved vajradʰaropamaḥ \\ 19 \\
Strophe: 20  
Line of ed.: 7   Verse: a       
vajrāṅkuśyāṃ baddʰamātrāyāṃ sarvabuddʰāṃ samāhvayet \
Line of ed.: 8   Verse: b       
rāgavajraprayogeṇa sa buddʰān api rāgayet \\ 20 \\
Strophe: 21  
Line of ed.: 9   Verse: a       
[vajrasādʰubandʰena buddʰadānatuṣṭiṃ labʰati \]
Line of ed.: 10   Verse: b       
vajratuṣṭyā jinaiḥ sarvaiḥ sādʰukāraiḥ praśaṃsyate \\ 21 \\
Strophe: 22  
Line of ed.: 11   Verse: a       
ratnavajryāntu baddʰāyāṃ buddʰaiḥ so 'py abʰiṣicyate \
Line of ed.: 12   Verse: b       
vajrasūryāṃ tu badʰvā vai bʰaved buddʰaprabʰopamaḥ \\ 22 \\
Strophe: 23  
Line of ed.: 13   Verse: a       
vajraketudʰaro bʰūtvā sarvāśāḥ sa tu pūrayet \
Line of ed.: 14   Verse: b       
vajrahāsaprayogeṇa sarvabuddʰaiḥ samaṃ haset \\ 23 \\
Strophe: 24  
Line of ed.: 15   Verse: a       
dʰarmavajrāṃ samādʰāya vajradʰarmopamo bʰavet \
Line of ed.: 16   Verse: b       
vajrakośāṃ tu saṃgr̥hya sarvakleśāṃ ccʰinatti saḥ \\ 24 \\
Strophe: 25  
Line of ed.: 17   Verse: a       
vajracakrāṃ dr̥ḍʰīkr̥tvā maṇḍalādʰipatir bʰavet \
Line of ed.: 18   Verse: b       
vajrabʰāṣaprayogeṇa vajravākṣiddʰir uttamā \\ 25 \\
Page of ed.: 86  
Strophe: 26  
Line of ed.: 1   Verse: a       
karmavajrāṃ tu sandʰāya vajrakarmasamo bʰavet \
Line of ed.: 2   Verse: b       
vajravarmāṃ dr̥ḍʰīkr̥tvā kāyo vajramayo bʰavet \\ 26 \\
Strophe: 27  
Line of ed.: 3   Verse: a       
vajradaṃṣṭrāgramudrayā duṣṭamārāṃ sa bʰañjati \
Line of ed.: 4   Verse: b       
vajramuṣṭiṃ dr̥ḍʰāṃ badʰvā sarvamudrāṃ vaśannayet \\ 27 \\
Strophe: 28  
Line of ed.: 5   Verse: a       
lāsyayā ratayo divyāḥ mālayā bʰūṣaṇāni ca \
Line of ed.: 6   Verse: b       
gītayā spʰuṭavāco nityaṃ pūjāṃ labʰati nr̥tyayā \\ 28 \\
Strophe: 29  
Line of ed.: 7   Verse: a       
dʰūpayā hlādayed loka puṣpayā rūpaśobʰitām \
Line of ed.: 8   Verse: b       
dīpayā lokaśuddʰitvaṃ gandʰayā divyagandʰatām \\ 29 \\
Strophe: 30  
Line of ed.: 9   Verse: a       
vajrāṅkuśaḥ samākarṣed vajrapāśā praveśayet \
Line of ed.: 10   Verse: b       
vajraspʰoṭā tu bandʰayād vajragʰaṇṭā samāviśed \\ 30 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\

Page of ed.: 87  
Line of ed.: 1       
atʰa dʰamamudrā bʰavanti \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrajñānaṃ tu buddʰānāṃ vajradʰātu dr̥ḍʰaṃkaram \
Line of ed.: 3   Verse: b       
ataḥ paraṃ pravakṣyāmi dʰarmamudrā yatʰāvidʰi \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
"SAMAYAS TVAM" iti prokte sarvamudrāpatir bʰavet \
Line of ed.: 5   Verse: b       
"ANAYA SVE-" ti vai prokte buddʰān ākarṣayed dʰruvam \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
"AHO SUKʰA" iti prokte buddʰān api sa rāgayet \
Line of ed.: 7   Verse: b       
"SĀDʰU SĀDʰV" iti vai proktvā sādʰukāraiḥ sa toṣayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
"SUMAHA[T TVAM" iti] prokte sarvabuddʰābʰiṣecanam \
Line of ed.: 9   Verse: b       
"RŪPODYOTE-" ti vai prokte dʰarmatejo bʰaviṣyati \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
"ARTʰA-PRĀPTIR" iti prokte sarvāśāḥ pūrayet sa tu \
Line of ed.: 11   Verse: b       
"HA HA HŪṂ HE-" [ti prokte samabuddʰahāsaṃ prāpnu]yāt \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
"SARVA-KĀRI" iti prokte akāryam api śodʰayet \
Line of ed.: 13   Verse: b       
"DUḤKʰA-CCʰEDA" iti prokte sarvaduḥkʰāñ cʰinatti saḥ \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
["BUDDʰA BODʰI" iti] prokte maṇḍalādʰipatir bʰavet \
Line of ed.: 15   Verse: b       
"PRATI-ŚABDA" iti prokte buddʰaiḥ sahasam ālapet \\ 7 \
Page of ed.: 88  
Strophe: 8  
Line of ed.: 1   Verse: a       
"ŚUBʰA-SIDDʰAM" iti prokte vaśitvaṃ sarvato bʰavet \
Line of ed.: 2   Verse: b       
["NIRBʰAYAS TVAM" iti] prokte nirbʰayo bʰavet tatkṣaṇāt \\ 8 \\
Strophe: 9  
Line of ed.: 3   Verse: a       
"ŚATRU BʰAKṢA" iti prokte sarvaśatrūn sa bʰakṣayet \
Line of ed.: 4   Verse: b       
"SARVASIDDʰIR" iti prokte sarvasiddʰir bʰaviṣyati \\ 9 \\
Strophe: 10  
Line of ed.: 5   Verse: a       
["MAHĀ-RATI" ratiṃ] divyāṃ "RŪPA-ŚOBʰĀ" tatʰaiva ca \
Line of ed.: 6   Verse: b       
"ŚROTRA-SAUKʰYĀ" sukʰaṃ dadyāt "SARVA-PŪJĀ" supūjatām \\ 10 \\
Strophe: 11  
Line of ed.: 7   Verse: a       
"PRAHLĀDINI" manaḥ saukʰyaṃ "PʰALĀGAMI" pʰalāgamā \
Line of ed.: 8   Verse: b       
"SU-[TEJĀGRI" mahātejaḥ] "SU-GANDʰĀṄGI" sugandʰatām \\ 11 \\
Strophe: 12  
Line of ed.: 9   Verse: a       
"A HI JAḤ" samākarṣā "A HI HŪṂ HŪṂ" praveśikā \
Line of ed.: 10   Verse: b       
"HE SPʰOṬA VAṂ" mahābandʰā "GHAṆṬĀ AḤ AḤ" pracālite- \\ ti \\ 12 \\
Strophe: 13  
Line of ed.: 11   Verse: a       
atʰāsāṃ dʰarmamudrā[sādʰanaṃ pra] vakṣyate śubʰam \
Line of ed.: 12   Verse: b       
jihvāyāṃ bʰāvayed vajrāṃ sarvakarmāṇi kurvate- \\ 13 \\
Strophe:   Verse:  
Line of ed.: 13    
ti \\   \\

Page of ed.: 89  
Line of ed.: 1       
atʰa karmamudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajramuṣṭiṃ dr̥ḍʰāṃ badʰvā dvidʰīkuryāt samāhitaḥ \
Line of ed.: 3   Verse: b       
vajramudrādvayaṃ bʰūyāt tato bandʰaḥ pravakṣyate \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vāmavajrāṅgulir grāhyaṃ dakṣiṇena samuttʰitā \
Line of ed.: 5   Verse: b       
bodʰāgrī nāma mudreyaṃ buddʰabodʰipradāyikā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
Akṣobʰyasya bʰūmisparśā Ratne tu varadā tatʰā \
Line of ed.: 7   Verse: b       
Amitāyoḥ samādʰyagrā Amogʰasyābʰayapradā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
ataḥ paraṃ pravakṣyāmi karmamudrā samāsataḥ \
Line of ed.: 9   Verse: b       
vajrasattvādisattvānāṃ vajrakarma pravartikāḥ \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
sagarvotkarṣaṇaṃ dvābʰyām aṅkuśagrahasaṃstʰitā \
Line of ed.: 11   Verse: b       
vāṇagʰantanayogāc ca sādʰukārā hr̥di stʰitā \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
abʰiṣeke dvivajraṃ tu hr̥di sūryapradarśanam \
Line of ed.: 13   Verse: b       
vāmastʰabāhudaṇḍā ca tatʰāsye parivartitā \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
savyāpasavyavikacā hr̥d vāmāṃ kʰaḍgamāraṇa \
Line of ed.: 15   Verse: b       
alātacakrabʰramitā vajradvayamukʰottʰitā \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajranr̥tyabʰramonmuktaṃ kapoloṣṇīṣasaṃstʰitā \
Line of ed.: 17   Verse: b       
kavacā kaniṣṭʰadaṃṣṭrāgryā muṣṭidvayanipīḍitā \\ 8 \\
Page of ed.: 90  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajragarvāprayogeṇa named āśayakaṃpitaiḥ \
Line of ed.: 2   Verse: b       
mālābandʰā mukʰodvāntā vajranr̥tyapranartitā \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
vajramuṣṭiprayogeṇa dadyād dʰūpādayas tatʰā \
Line of ed.: 4   Verse: b       
sarvabuddʰaprapūjāyāḥ pūjāmudrāḥ prakalpitā \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
tarjanyaṅkuśabandʰena kaniṣṭʰāyā mahāṅkuśī \
Line of ed.: 6   Verse: b       
bāhugrantʰikaṭāgryābʰyāṃ pr̥ṣṭʰayoś ca nipīḍite- \\ ti \\ 11 \\
Strophe: 12  
Line of ed.: 7   Verse: a       
atʰāsāṃ sādʰanaṃ vakṣye vajrakarmakr̥tā samam \
Line of ed.: 8   Verse: b       
sarvavajramayaṃ vajraṃ hr̥daye paribʰāvayed \\ iti \\ 12 \\
Strophe: 13  
Line of ed.: 9   Verse: a       
atʰāsāṃ karmamudrāṇāṃ vajrakarmāṇy anekadʰā \
Line of ed.: 10   Verse: b       
jñānamuṣṭyāṃ tu baddʰāyāṃ buddʰajñānaṃ samāviśet \\ 13 \\
Strophe: 14  
Line of ed.: 11   Verse: a       
akṣobʰyāyāṃ tu bandʰāyām akṣobʰyaṃ bʰavet manaḥ \
Line of ed.: 12   Verse: b       
ratnasaṃbʰavamudrāyāṃ parānugrahavān bʰavet \\ 14 \\
Strophe: 15  
Line of ed.: 13   Verse: a       
saddʰarmacakramudrāyāṃ dʰarmacakraṃ pravartayet \
Line of ed.: 14   Verse: b       
abʰayāgryā bʰavet kṣipraṃ sarvasattvābʰayapradaḥ \\ 15 \\
Strophe: 16  
Line of ed.: 15   Verse: a       
vajragarvāṃ dr̥ḍʰīkr̥tya vajrasattvasukʰaṃ labʰet \
Line of ed.: 16   Verse: b       
vajrāṅkuśyā samākarṣet kṣaṇāt sarvatatʰāgatān \\ 16 \\
Strophe: 17  
Line of ed.: 17   Verse: a       
rāgayed vajravāṇais tu vajrabʰāryām api svayam \
Line of ed.: 18   Verse: b       
vajratuṣṭyā jināḥ sarve sādʰukārān dadanti hi \\ 17 \\
Strophe: 18  
Line of ed.: 19   Verse: a       
mahāvajramaṇiṃ badʰvā śāstr̥bʰiḥ so 'bʰiṣicyate \
Line of ed.: 20   Verse: b       
vajrasūryāṃ samādʰāya vajrasūryasamo bʰavet \\ 18 \\
Strophe: 19  
Line of ed.: 21   Verse: a       
vajradʰvajāṃ samuccʰrāpya ratnavr̥ṣṭiṃ sa varṣayet \
Line of ed.: 22   Verse: b       
vajrasmitāṃ samādʰāya hased buddʰaiḥ samaṃ lagʰu \\ 19 \\
Page of ed.: 91  
Strophe: 20  
Line of ed.: 1   Verse: a       
vajrapʰullāṃ samādʰāya vajradʰarmaṃ sa paśyati \
Line of ed.: 2   Verse: b       
vajrakośāṃ dr̥ḍʰaṃ badʰvā sarvaduḥkʰāñ cʰinatti saḥ \\ 20 \\
Strophe: 21  
Line of ed.: 3   Verse: a       
vajracakraṃ samādʰāya dʰarmacakraṃ pravartayet \
Line of ed.: 4   Verse: b       
sarvaṃ vai buddʰavacanaṃ sidʰyate vajrajāpanaḥ \\ 21 \\
Strophe: 22  
Line of ed.: 5   Verse: a       
[vajranr̥tyapūjayā buddʰo 'pi vaśibʰūtaṃ bʰavet \]
Line of ed.: 6   Verse: b       
vajravarma nibadʰvā so vajrasāratvaṃ prāpnuyāt \\ 22 \\
Strophe: 23  
Line of ed.: 7   Verse: a       
vajradaṃṣṭraṃ samādʰāya [pradʰvaṃsed vajratvam api] \
Line of ed.: 8   Verse: b       
vajramuṣṭyāhare[t sarvaṃ mudrāsiddʰir ālabʰyate] \\ 23 \\
Strophe: 24  
Line of ed.: 9   Verse: a       
vajralāsyā ratin dadyād vajramālā surūpatām \
Line of ed.: 10   Verse: b       
vajragītā sugītā[tvaṃ vajranr̥tyā ca vaśayet] \\ 24 \\
Strophe: 25  
Line of ed.: 11   Verse: a       
dʰūpayā tu manohlādaṃ puṣpayābʰaraṇāni tu \
Line of ed.: 12   Verse: b       
dīpapūjā mahādīptiṃ vajragandʰā sugandʰatām \\ 25 \\
Strophe: 26  
Line of ed.: 13   Verse: a       
vajrāṅkuśyā samākarṣed vajra āśā praveśayet \
Line of ed.: 14   Verse: b       
bandʰayed vajranigaḍā vajragʰaṇṭā tu cālayed \\ 26 \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 92  
Line of ed.: 1       
atʰa sarvamudrāṇāṃ sāmānyā bandʰavidʰivistaro bʰavati \
Line of ed.: 2    
tatrādita eva vajrabandʰāṅgu[līṃ tālaṃ] kr̥tvā hr̥daye,
Line of ed.: 3    
idaṃ hr̥dayamuccārayet \

Line of ed.: 4       
VAJRA-BANDʰA TRAṬ \\

Line of ed.: 5       
tataḥ sarvamudrābandʰāḥ svakāyavākcittavajreṣu
Line of ed.: 6    
vaśībʰavanti \\

Line of ed.: 7       
tato vajrāveśasamayamudrāṃ badʰvā, idaṃ hr̥dayamuccārayet \

Line of ed.: 8       
AḤ \\

Line of ed.: 9       
tataḥ samāviṣṭā mitratvenopatiṣṭʰanti \\

Line of ed.: 10       
tato mudrāsamayamahāsattvānanusmr̥tyedaṃ hr̥dayam
Line of ed.: 11    
udāharet \

Line of ed.: 12       
MAHĀ-SAMAYA-SATTVO 'HAM \\

Line of ed.: 13       
anena sarvamudrāḥ siddʰyantīti \

Line of ed.: 14       
sarvamudrāvidʰivistaraḥ \\ \\

Page of ed.: 93  
Line of ed.: 1       
atʰa sāmānyaḥ sādʰanavidʰivistaro bʰavati \

Line of ed.: 2       
tatrādita eva svamudrāṃ badʰvā svamudrāsattvam ātmānaṃ
Line of ed.: 3    
bʰāvayed anena hr̥dayena \

Line of ed.: 4       
SAMAYO 'HAM \\

Line of ed.: 5       
tataḥ svamudrāsattvam ātmānaṃ bʰāvya tenādʰiṣṭʰāyed
Line of ed.: 6    
anena mantreṇa \

Line of ed.: 7       
SAMAYA-SATTVĀDʰITIṢṬʰASVA MĀM \\

Line of ed.: 8       
tataḥ sādʰayed iti \

Line of ed.: 9       
sādʰanāvidʰivistaraḥ \\ \\

Page of ed.: 94  
Line of ed.: 1       
atʰa siddʰividʰivistaro bʰavati \

Line of ed.: 2       
tatrādita eva artʰasiddʰim iccʰatā tena hr̥dayenā- \

Line of ed.: 3       
RTʰA-SIDDʰI \\

Line of ed.: 4       
anena siddʰā mudrā mahārtʰotpattin karoti \\

Line of ed.: 5       
atʰa vajrasiddʰim iccʰed anena hr̥dayena \

Line of ed.: 6       
VAJRA-SIDDʰI \\

Line of ed.: 7       
anena yatʰābʰirucitavajrasiddʰo bʰavati \\

Line of ed.: 8       
atʰa vidyādʰarasiddʰim iccʰed anena hr̥dayena \

Line of ed.: 9       
VAJRA-VIDYĀ-DʰARA \\

Line of ed.: 10       
anena yatʰābʰirucitavidyādʰarasiddʰiḥ \

Line of ed.: 11       
atʰottamasiddʰimiccʰet svamudrāhr̥dayeneti \

Line of ed.: 12       
siddʰividʰivistaraḥ \\ \\

Page of ed.: 95  
Line of ed.: 1       
atʰa sarvamudrāṇāṃ sāmānyaḥ svakāyavākcittavajreṣu
Line of ed.: 2    
vajrīkaraṇavidʰivistaro bʰavati \ yadā mudrādʰiṣṭʰānaṃ
Line of ed.: 3    
śitʰilībʰavati, svayaṃ muktukāmo bʰavati, tato 'nena
Line of ed.: 4    
hr̥dayena dr̥ḍʰīkartavyā \

Line of ed.: 5       
OṂ VAJRA-SATTVA-SAMAYAM ANUPĀLAYA,
Line of ed.: 6       
VAJRA-SATTVATVENOPATIṢṬʰA
Line of ed.: 7       
DR̥ḌʰO ME BʰAVA SU-TOṢYO ME BʰAVĀNURAKTO ME BʰAVA
Line of ed.: 8       
SU-POṢYO ME BʰAVA SARVA-SIDDʰIÑ CA ME PRAYACCʰA
Line of ed.: 9       
SARVA-KARMASU CA ME CITTA-ŚREYAḤ KURU HŪṂ
Line of ed.: 10       
HA HA HA HA HOḤ
Line of ed.: 11       
BʰAGAVAN SARVA-TATʰĀGATA VAJRA ME MUṂCA
Line of ed.: 12       
VAJRĪ BʰAVA MAHĀ-SAMAYA-SATTVA ĀḤ \\

Line of ed.: 13       
"anenānantaryakāriṇo 'pi sarvatatʰāgatamokṣā api
Line of ed.: 14    
saddʰarmapratikṣepakā api sarvaduṣkr̥takāriṇo 'pi sarvatatʰāgatamudrāsādʰakā
Line of ed.: 15    
vajrasattvadr̥ḍʰībʰāvād ihaiva janmany
Line of ed.: 16    
āsu yatʰābʰirucitāṃ sarvasiddʰim uttamasiddʰiṃ vajrasiddʰiṃ
Line of ed.: 17    
vajrasattvasiddʰiṃ yāvat tatʰāgatasiddʰiṃ prāpsyantī- \ "ty
Line of ed.: 18    
āha bʰagavāṃ sarvatatʰāgatavajrasattvaḥ \\ \\

Page of ed.: 96  
Line of ed.: 1       
atʰa svamudrāṇāṃ sāmānyo mokṣavidʰivistaro bʰavati \
Line of ed.: 2    
tatrādita eva yatoyataḥ samutpannā mudrā tān tatratatraiva
Line of ed.: 3    
muñced anena hr̥dayena \

Line of ed.: 4       
VAJRA MUḤ \\

Line of ed.: 5       
tato hr̥dayottʰitayā ratnavajrimudrayā svābʰiṣekastʰānastʰitayābʰiṣicyāgrāṅgulibʰyāṃ
Line of ed.: 6    
mālāṃ veṣṭavyaṃ badʰvā tatʰaiva
Line of ed.: 7    
kavacaṃ bandʰayedanena hr̥dayena \

Line of ed.: 8       
OṂ RATNA-VAJRĀBʰIṢIÑCA SARVA-MUDRĀ ME DR̥ḌʰĪ-KURU
Line of ed.: 9       
VARA-KAVACENA VAM \\

Line of ed.: 10       
tataḥ punaḥ kavacāntaṃ mālābandʰaṃ kr̥tvā, samatālayā
Line of ed.: 11    
toṣayed anena hr̥dayena \

Line of ed.: 12       
VAJRA TUṢYA HOḤ \\
Strophe: (1) 
Line of ed.: 13   Verse: a       
anena vidʰinā mudrā muktā baddʰāś ca toṣitā \
Line of ed.: 14   Verse: b       
vajratvam upayāsyanti vajrasattvena punaḥ \\
Page of ed.: 97  
Strophe: (2)  
Line of ed.: 1   Verse: a       
vajrasattvaḥ sakr̥j japto yatʰākāmaṃ sukʰātmanāṃ \
Line of ed.: 2   Verse: b       
sidʰyate jāpamātreṇa Vajrapāṇivaco yatʰe- \\
Strophe:   Verse:  

Line of ed.: 3       
ty āha bʰagavān Samantabʰadraḥ \\
Strophe: (3) 
Line of ed.: 4   Verse: a       
vajrasattvādisattvānāṃ sarvasādʰanakarmasu \
Line of ed.: 5   Verse: b       
jāpas tu rucito 'py atra sarvakalpeṣu siddʰidaḥ \\
Strophe: (4)  
Line of ed.: 6   Verse: a       
hr̥nmudrāmantravidyānāṃ yatʰābʰirucitair nayaiḥ \
Line of ed.: 7   Verse: b       
kalpoktaiḥ svakr̥tair vāpi sādʰanaṃ tv atra sarvataḥ \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
tataḥ pūjāguhyamudrām udāharan, guhyapūjācatuṣṭayaṃ
Line of ed.: 10    
kāryam, anena vajrastutigītena gāyan \
Strophe: 5 
Line of ed.: 11   Verse: a       
OṂ vajrasattvasaṃgrahād vajraratnam anuttaram \
Line of ed.: 12   Verse: b       
vajradʰarmagāyanaiś ca vajrakarmakaro bʰava \\
Strophe:   Verse:  

Line of ed.: 13       
tato 'bʰyantaramaṇḍale 'py anenaiva vajrastutigītena
Line of ed.: 14    
vajranr̥tyakarapuṭena gr̥hya dʰūpādibʰiḥ pūjā kāryā \ tato
Page of ed.: 98   Line of ed.: 1    
bāhyamaṇḍale vajradʰūpādibʰiḥ pūjāṃ kr̥tvā, tāḥ pūjā svastʰāneṣu
Line of ed.: 2    
stʰāpayet \ tataḥ "sarve yatʰāśaktyā pūjayantv" iti
Line of ed.: 3    
sarvatatʰāgatān vijñāpya, yatʰeccʰayā dʰūpādibʰiḥ pūjāṃ
Line of ed.: 4    
kārayitvā, yatʰā praviṣṭāṃ yatʰā vibʰavataḥ sarvarasāhāravihārādibʰiḥ
Line of ed.: 5    
sarvopakaraṇair mahāmaṇḍale niryātitaiḥ santuṣyedaṃ
Line of ed.: 6    
sarvatatʰāgatasiddʰivajravrataṃ dadyāt \
Strophe: 1 
Line of ed.: 7   Verse: a       
idaṃ tat sarvabuddʰatvaṃ vajrasattvakare stʰitam \
Line of ed.: 8   Verse: b       
tvayāpi hi sadā dʰāryaṃ Vajrapāṇidr̥ḍʰavratama \\
Strophe:   Verse:  

Line of ed.: 9       
OṂ SARVA-TATʰĀGATA SIDDʰI VAJRA-SAMAYA TIṢṬʰA
Line of ed.: 10       
EṢA TVĀ DʰĀRAYĀMI VAJRA-SATTVA HI HI HI HI HŪṂ \\

Line of ed.: 11       
tataḥ "sarveṣāṃ punar api na kasyacid vaktavyam" iti
Line of ed.: 12    
śapatʰahr̥dayam ākʰyeyaṃ \

Line of ed.: 13       
tato yatʰā praviṣṭān saṃpreṣya sarvatatʰāgatān vijñāpayet,
Line of ed.: 14    
sattvavajrimudrāṃ badʰvordʰvato muñced, idaṃ ca hr̥dayam
Line of ed.: 15    
uccārayet \

Page of ed.: 99  
Strophe: 1 
Line of ed.: 1   Verse: a       
OṂ kr̥to vaḥ sarvasattvārtʰaḥ siddʰir dattā yatʰānugā \
Line of ed.: 2   Verse: b       
gaccʰadʰvaṃ buddʰaviṣayaṃ punar āgamanāya tu \\

Line of ed.: 3        
VAJRA-SATTVA MUḤ \\

Line of ed.: 4        
evaṃ sarvamaṇḍaleṣu kartavyaṃ \ samayāgryāmudrāsu ca
Line of ed.: 5     
mokta iti \\   \\

Line of ed.: 6        
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād
Line of ed.: 7     
Vajradʰātumahāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.