TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 2
Previous part

Chapter: 2  
Page of ed.: 100  
CHAPTER 2

Line of ed.: 1  
VAJRA-GUHYA-VAJRA-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2        atʰa bʰagavān sarvatatʰāgatasarvavajradʰaraṇīsamayasaṃbʰavavajran
Line of ed.: 3     
nāma samādʰiṃ samāpannaḥ \ samanantarasamāpanne
Line of ed.: 4     
cātʰa tāvade va sarvatatʰāgatahr̥dayebʰyaḥ \ sa eva
Line of ed.: 5     
bʰagavān Vajrapāṇiḥ vajradʰararūpadʰāriṇyaḥ samantajvālāgarbʰā
Line of ed.: 6     
vajradʰāraṇīsamayamudrā devatā bʰūtvā viniḥsr̥tya,
Line of ed.: 7     
sarvalokadʰātuṣu sarvabuddʰānāṃ sarvatatʰāgatavajradʰāraṇījñānāni
Line of ed.: 8     
niṣpādya, sarvatatʰāgatasamayamudrābimbāni
Line of ed.: 9     
bʰūtvā, sarvatatʰāgatānāṃ vajradʰātumahāmaṇḍale
Line of ed.: 10     
sanniveśayogena candramaṇḍalānyāśrityedam udānam udānayām
Line of ed.: 11     
āsa \
Strophe: 1  
Line of ed.: 12   Verse: a       
aho hi bodʰicittasya sarvasattvahitaiṣitā \
Line of ed.: 13   Verse: b       
yad vinayavaśād dʰīrāḥ strīrūpam api kurvate \\
Strophe:   Verse:  


Page of ed.: 101  
Emanation of deities from samadhi


Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatajñānamudrāsamayavajradʰātvadʰiṣṭʰānaṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ svavidyāttamām
Line of ed.: 3    
abʰāṣat \

Line of ed.: 4       
OṂ VAJRA-DʰĀTV ĪŚVARI HŪṂ VAJRIṆI \\

Line of ed.: 5       
atʰa kʰalv Akṣobʰayas tatʰāgataḥ sarvatatʰāgatavajrasattvasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 6    
nāma samādʰiṃ
Line of ed.: 7    
samāpadyemāṃ svavidyottamām abʰāṣat \

Line of ed.: 8       
OṂ VAJRA VAJRIṆI HŪṂ \\

Line of ed.: 9       
atʰa Ratnasaṃbʰavas tatʰāgataḥ sarvatatʰāgatavajraratnasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 10    
nāma samādʰiṃ
Line of ed.: 11    
samāpadyemāṃ svavidyottamām abʰāṣat \

Line of ed.: 12       
OṂ RATNA VAJRIṆI HŪṂ \\

Line of ed.: 13       
atʰĀmitāyus tatʰāgataḥ sarvatatʰāgatavajradʰarmasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 14    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 15    
abʰāṣat \

Line of ed.: 16       
OṂ DʰARMA VAJRIṆI HŪṂ \\

Page of ed.: 102  
Line of ed.: 1       
atʰĀmogʰasiddʰis tatʰāgataḥ sarvatatʰāgatavajrakarnasamayajñānamudrāmaṇḍalādʰiṣṭʰānan
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
svavidyottamām abʰāṣat \

Line of ed.: 4       
OṂ KARMA VAJRIṆI HŪṂ \\

Line of ed.: 5       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatamahādʰāraṇīsamayamudrācatuṣṭayam
Line of ed.: 6    
abʰāṣat \

Line of ed.: 7       
OṂ VAJRA SATTVA GUHYA SAMAYE HŪṂ \\
Line of ed.: 8       
OṂ GUHYA VAJRĀṄKUŚI HŪṂ \\
Line of ed.: 9       
OṂ VAJRA GUHYA RĀGE RĀGAYA HŪṂ \\
Line of ed.: 10       
OṂ GUHYA VAJRA SĀDʰV ĪŚVARI HŪṂ \\

Line of ed.: 11       
samantabʰadrā, tatʰāgatāṅkuśī, ratirāgā, sādʰumatī ca \
Line of ed.: 12    
vajradʰāraṇyaḥ \\

Line of ed.: 13       
OṂ VAJRA GUHYA RATNA SAMAYE HŪṂ \\
Line of ed.: 14       
OṂ VAJRA GUHYA PRABʰE HŪṂ \\
Line of ed.: 15       
OṂ VAJRA DʰVAJĀGRA GUHYE HŪṂ \\
Line of ed.: 16       
OṂ GUHYA HĀSA VAJRI HŪṂ \\

Line of ed.: 17       
ratnottamā, ratnolkā, dʰvajāgrakeyūrā, hāsavatī ca \
Line of ed.: 18    
ratnadʰāraṇyaḥ \\

Page of ed.: 103  
Line of ed.: 1       
OṂ VAJRA DʰARMA GUHYA SAMAYE HŪṂ \\
Line of ed.: 2       
OṂ VAJRA KOŚA GUHYE HŪṂ \\
Line of ed.: 3       
OṂ VAJRA GUHYA MAṆḌALE HŪṂ \\
Line of ed.: 4       
OṂ VAJRA GUHYA JĀPA SAMAYE HŪṂ \\

Line of ed.: 5       
vajrāmbujā, ādʰāraṇī, sarvacakra, sahasrāvartā ca \
Line of ed.: 6    
dʰarmadʰāraṇyaḥ \\

Line of ed.: 7       
OṂ VAJRA GUHYA KARMA SAMAYE HŪṂ \\
Line of ed.: 8       
OṂ VAJRA GUHYA KAVACE HŪṂ \\
Line of ed.: 9       
OṂ GUHYA VAJRA DAṂṢṬRĀ DʰĀRIṆI HŪṂ \\
Line of ed.: 10       
OṂ VAJRA GUHYA MUṢṬI HŪṂ \\

Line of ed.: 11       
siddʰottarā, sarvarakṣā, tejaḥpratyāhāriṇī, dʰaraṇīmudrā
Line of ed.: 12    
ca \ sarvadʰāraṇya iti \\

Line of ed.: 13       
atʰa Vajrapāṇirmahābodʰisattvaḥ punar api
Line of ed.: 14    
sarvatatʰāgatavajraguhyasamayamudrācatuṣṭayam abʰāṣat \

Page of ed.: 104  
Line of ed.: 1       
OṂ GUHYA SATTVA VAJRI HŪṂ \\
Line of ed.: 2       
OṂ GUHYA RATNA VAJRI HŪṂ \\
Line of ed.: 3       
OṂ GUHYA DʰARMA VAJRI HŪṂ \\
Line of ed.: 4       
OṂ GUHYA KARMA VAJRI HŪṂ \\

Line of ed.: 5       
eva vajrapāramitādayaḥ sarvatatʰāgatavajraguhyasamayadʰāraṇīsaṃgrahasamayamudrāḥ \
Line of ed.: 6    
vajradʰatvīśvarī
Line of ed.: 7    
mahāmaṇḍale sajvālāḥ candramaṇḍalāśritāḥ stʰāpyāḥ \\

Line of ed.: 8       
atʰa punar api Vajrapāṇiḥ sarvatatʰāgatavajraguhyapūjāsamayamudrācatuṣṭayam
Line of ed.: 9    
abʰāṣat \

Line of ed.: 10       
OṂ VAJRA GUHYA RATI-PŪJĀ-SAMAYE
Line of ed.: 11          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\
Line of ed.: 12       
OṂ VAJRA GUHYĀBʰIṢEKA-PŪJĀ-SAMAYE
Line of ed.: 13          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\
Line of ed.: 14       
OṂ VAJRA GUHYA GĪTĀ-PŪJĀ-SAMAYE
Line of ed.: 15          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\
Line of ed.: 16       
OṂ VAJRA GUHYA NR̥TYA-PŪJĀ-SAMAYE
Line of ed.: 17          
SARVA-PŪJĀṂ PRAVARTAYA HŪṂ \\

Line of ed.: 18       
eva vajralāsyādayaḥ sajvālāḥ svacihnā mudrāś cakramaṇḍalakoṇacatuṣṭaye
Line of ed.: 19    
stʰāpyāḥ \\


Page of ed.: 105  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrapāṇiḥ punar apīdaṃ vajraguhyaṃ nāma mahāvajramaṇḍalam
Line of ed.: 2    
abʰāṣat \
Strophe: 1 
Line of ed.: 3   Verse: a       
atʰātaḥ saṃpravakṣyāmi vajramaṇḍalam uttamaṃ \
Line of ed.: 4   Verse: b       
vajradʰātupratīkāśaṃ vajraguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
mahāmaṇḍalayogena sarvamaṇḍalam ālikʰet \
Line of ed.: 6   Verse: b       
sarvamaṇḍalamadʰyeṣu buddʰamudrāḥ samālikʰet \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
paryaṅke sustʰitaṃ caityaṃ vajradʰātvīśvarī smr̥tā \
Line of ed.: 8   Verse: b       
paryaṅke vajrā vajrāṃ tu vajracinteti kīrtitā \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
vajraratnaṃ tu paryaṅke svābʰiṣeketi kīrtitā \
Line of ed.: 10   Verse: b       
paryaṅke vajrapadmaṃ tu āyudʰaiti prakīrtitā \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
karmavajraṃ tu paryaṅke sarvavajreti kīrtitā \
Line of ed.: 12   Verse: b       
padmapratiṣṭʰāḥ samālekʰyāḥ prabʰāmaṇḍalasaṃstʰitāḥ \\ 5 \\
Strophe: 6  
Line of ed.: 13   Verse: a       
paryaṅke tu likʰed vajram uttʰitaṃ dvyaṅkuśaṃ tatʰā \
Line of ed.: 14   Verse: b       
vajraṃ vajrapariyuktaṃ sādʰukāradvayaṃ tatʰā \\ 6 \\
Strophe: 7  
Line of ed.: 15   Verse: a       
ratnaṃkaro jvalaṃ kuryāt sūryamudrān tatʰaiva ca \
Line of ed.: 16   Verse: b       
dʰvajāgraṃ caiva sajvālaṃ dantapaṅktir dvivajrage \\ 7 \\
Strophe: 8  
Line of ed.: 17   Verse: a       
vajramadʰye likʰet padmaṃ kʰaḍgaṃ sajvālam eva ca \
Line of ed.: 18   Verse: b       
vajrāraṃ vajracakraṃ tu jihvāṃ raśmikaro jvalāṃ \\ 8 \\
Page of ed.: 106  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajraṃ tu sarvato vaktraṃ kavacaṃ vajrasaṃyutaṃ \
Line of ed.: 2   Verse: b       
vajradaṃṣṭre tatʰā lekʰye muṣṭimudrā karadvaye \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
sattvavajrādayo lekʰyā yatʰāvad dʰātumaṇḍale \
Line of ed.: 4   Verse: b       
cihnamudrāḥ samālekʰyā vajralāsyādimaṇḍale \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
bāhyātaśca yatʰāyogaṃ svacihnaṃ tu samālikʰet \
Line of ed.: 6   Verse: b       
Maitreyādisvacihnāni yatʰābʰirucitaṃ likʰed \\ 11 \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\


Page of ed.: 107  
Initiation into the mandala


Line of ed.: 1       
atʰātra vajraguhyamaṇḍale praveśādivividʰavistaro bʰavati \

Line of ed.: 2       
tatra pratʰamaṃ tāvad vajrācāryaḥ svayaṃ sattvavajrimudrāṃ
Line of ed.: 3    
badʰvā praviśet; praviśya sakr̥t pradakṣiṇīkr̥tya, tāṃ mudrāṃ
Line of ed.: 4    
bʰagavate Vajrapāṇaye niryātya, svahr̥daye yatʰāvan muktvā,
Line of ed.: 5    
caturṣu dvāreṣu vajrāṅkuśakarmamudrādibʰir yatʰāvat karmāṇi
Line of ed.: 6    
kr̥tvā niṣkramed, abʰiniṣkramya śiṣyāṃ praveśayet vajradʰātumahāmaṇḍalayogeneti \
Line of ed.: 7    
tataḥ praveśya muṣṭy āccʰādya siddʰiguhyavajracihnaṃ
Line of ed.: 8    
datvā, vajraguhyamudrājñānaṃ śikṣayet \\


Mudra


Line of ed.: 9       
tatra pratʰamaṃ tāvad vajraguhyakāyamudrājñānaṃ
Line of ed.: 10    
śikṣayet \
Strophe: 1 
Line of ed.: 11   Verse: a       
candramaṇḍalamadʰye tu hastapādāñjaliṃ mukʰaṃ \
Line of ed.: 12   Verse: b       
vijr̥ṃbʰan bʰāvayed vajraṃ vajriṇīm api rāgayet \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
aṅkuśaṃ bāhusaṃkocaṃ śīrṣe vajraṃ tu bʰāvayet \
Line of ed.: 14   Verse: b       
śabdāpayaṃs tu hastena ānayed aṅkuśīm api \\ 2 \\
Strophe: 3  
Line of ed.: 15   Verse: a       
vāṇaprakṣepayogena vijr̥ṃbʰan prahared hr̥di \
Line of ed.: 16   Verse: b       
rāgayen mārayogena rativajrām api svayaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 17   Verse: a       
bāhubandʰena badʰnīyād hr̥dayaṃ svayam ātmanaḥ \
Line of ed.: 18   Verse: b       
vajravarmaprayogeṇa rakṣed buddʰam api svayam \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 108  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA RĀGAYA HOḤ \\
Line of ed.: 3       
VAJRĀṄKUŚA JAḤ \\
Line of ed.: 4       
MĀRAYA MĀRAYA PʰAṬ \\
Line of ed.: 5       
BANDʰA RAKṢA HAṂ \\

Line of ed.: 6       
tato vajraguhyadr̥ṣṭimudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
vajradr̥ṣṭis tu saṃrāgapraharṣo pʰullalocanā \
Line of ed.: 8   Verse: b       
tayā nirīkṣitā strī tu vaśyā bʰavati śāśvatī \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
pradrutapracalaccakṣuḥ pakṣmakarṣaṇalocanā \
Line of ed.: 10   Verse: b       
dīptakr̥ṣṭir iti proktā sarvam ākarṣayej jagat \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
pradʰvastabʰr̥kuṭībʰaṅgakrodʰasaṃkucite kṣaṇaṃ \
Line of ed.: 12   Verse: b       
krodʰadr̥ṣṭiṃ samādʰāya trailokyam api nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
Merumardanapāṣāṇa dr̥ḍʰānimiṣalocanā \
Line of ed.: 14   Verse: b       
maitrīdr̥ṣṭir iti kʰyātā jvaragrahaviṣāpahe- \\ ti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 109  
Line of ed.: 1       
atʰāsāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA-DR̥ṢṬI MAṬ \\
Line of ed.: 3       
DĪPTA-DR̥ṢṬYĀṄKUŚI JJAḤ \\
Line of ed.: 4       
KRODʰA-DR̥ṢṬI HĪḤ \\
Line of ed.: 5       
DR̥ḌʰA-DR̥ṢṬI TRAṬ \\

Line of ed.: 6       
tato vajraguhyavāṅmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
HOḤ HOḤ HOḤ HO iti prokte vāgvivartitayā kṣaṇāt \
Line of ed.: 8   Verse: b       
rāgayet sarvasattvāṃ so vajravācā parispʰuṭāṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
JJAḤ JJAḤ JJAḤ JJA iti prokte krodʰavācā parispʰuṭāṃ \
Line of ed.: 10   Verse: b       
ākarṣayej jagat sarvam api vajradʰaropamam \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
HUṂ HUṂ HUṂ HUṂ samādʰāya śabdavācā parispʰuṭāṃ \
Line of ed.: 12   Verse: b       
mārayet sarvasattvāṃ so, Merumardanasannibʰān \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
HAṂ HAṂ HAṂ HAM iti prokte sūkṣmavācā parispʰuṭāṃ \
Line of ed.: 14   Verse: b       
rakṣet sarvam idaṃ locam api vajrātmakaṃ jinam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 16       
VAJRA HOḤ \\
Line of ed.: 17       
VAJRA JJAḤ \\
Line of ed.: 18       
VAJRA HUṂ \\
Line of ed.: 19       
VAJRA HAṂ \\

Page of ed.: 110  
Line of ed.: 1       
tato vajraguhyacittamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 3   Verse: b       
Vajrapāṇiṃ svam ātmānaṃ sarvabuddʰāṃ vaśan nayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 5   Verse: b       
Vajragarbʰaṃ svam ātmānamākarṣayed Vajrapāṇinaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 7   Verse: b       
Vajranetraṃ svam ātmānaṃ sarvadʰarmāṃ sa mārayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
sarvākāravaropetaṃ bʰāvayan svayam ātmanā \
Line of ed.: 9   Verse: b       
Vajraviśvaṃ svam ātmānaṃ sarvavajraṃ sa rakṣatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRAPĀṆI VAŚAM ĀNAYA SARVA-BUDDʰĀN HOḤ \\
Line of ed.: 12       
VAJRAGARBʰA VAJRAPĀṆIṂ ŚĪGʰRAM ĀKARṢAYA HŪṂ JJAḤ \\
Line of ed.: 13       
VAJRANETRA SARVA-DʰARMĀN MĀRAYA HŪṂ PʰAṬ \\
Line of ed.: 14       
VAJRAVIŚVA RAKṢA SARVA-VAJRĀN HAṂ \\

Page of ed.: 111  
Line of ed.: 1       
tato vajraguhyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
sattvavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 3   Verse: b       
vajradr̥ṣṭyā nirīkṣan vai sarvam āveśayej jagat \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
ratnavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 5   Verse: b       
dīptadr̥ṣṭyā nirīkṣan vai sarvam ānayate vaśaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
dʰarmavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 7   Verse: b       
krodʰadr̥ṣṭyā nirīkṣan vai jagat sarvaṃ sa mārayet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
karmavajrāṃ samādʰāya hr̥daye svayam ātmanaḥ \
Line of ed.: 9   Verse: b       
maitrīdr̥ṣṭyā nirīkṣan vai rakṣet sarvam idaṃ jagad \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
atʰāsāṃ vajraguhyajñānamudrāṇāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRA-GUHYA-SAMAYA AḤ \\
Line of ed.: 12       
VAJRA-GUHYA-SAMAYA HOḤ \\
Line of ed.: 13       
VAJRA-GUHYA-SAMAYA HUṂ \\
Line of ed.: 14       
VAJRA-GUHYA-SAMAYA HAṂ \\

Page of ed.: 112  
Line of ed.: 1       
tato vajraguhyamudrābandʰaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrāñjalisamudbʰūtā mahāguhyāḥ prakīrtitāḥ \
Line of ed.: 3   Verse: b       
mahāmudrāḥ samāsena tāsāṃ bandʰaḥ pravakṣyate \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
aṅguṣṭʰadvayaparyaṅkā kuñcitāgrāgravigrahā \
Line of ed.: 5   Verse: b       
samamadʰyottamāṅgā ca vajradʰātvīśvarī smr̥tā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
eva madʰyavajrā tu madʰyābʰyāṃ tu maṇīkr̥tā \
Line of ed.: 7   Verse: b       
madʰyānāmāntyapadmā ca prasāritakarāṅgulī \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
agryā vajrā divajrāgrī sāṅguṣṭʰadvayagūhitā \
Line of ed.: 9   Verse: b       
sādʰukārāgryaratnā ca sa ratnāgrākaro jvalā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
samānāmāntyaratnā ca eva parivartitā \
Line of ed.: 11   Verse: b       
suprasāritasarvāgrā samāṅguṣṭʰāntarastʰitā \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
prasāritāṅgulīmaṇḍā eva tu mukʰoddʰr̥tā \
Line of ed.: 13   Verse: b       
aṅguṣṭʰavajrasaṃccʰannā samāgryābʰyantarastʰitā \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
dvayaṅguṣṭʰavikacā tu tato 'bʰyantaravajriṇī \
Line of ed.: 15   Verse: b       
vajraguhyāḥ punaś caitā vajrabandʰasamudbʰavāḥ \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
dʰarmaguhyāḥ punaś cihnaiḥ saṃpuṭāntarabʰāvitaiḥ \
Line of ed.: 17   Verse: b       
karmaguhyāntarastʰitais tu cihnaiḥ karmapradarśanam \\ 8 \\
Strophe:   Verse:  

Page of ed.: 113  
Strophe: 1 
Line of ed.: 1   Verse: a       
ataḥ paraṃ pravakṣyāmi dʰarmamudrāḥ samāsataḥ \
Line of ed.: 2   Verse: b       
ĀḤ, JJAḤ HOḤ SAḤ, UṂ ĀṂ TRAṂ HAḤ,
Line of ed.: 3           
HRĪḤ DʰAṂ MAṂ RAṂ, KAṂ HAṂ HUṂ VAṂ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
guhyamudrā dvidʰikr̥tya karmamudrāsu kalpayet \
Line of ed.: 5   Verse: b       
yāvad yaḥ samayāgryo vai dvidʰīkr̥tya tatʰaiva ca \\ 2 \\
Strophe:   Verse:  
Strophe: 1 
Line of ed.: 6   Verse: a       
atʰāsāṃ sādʰanaṃ vakṣye SAMAYAS TVAM iti brūvan \
Line of ed.: 7   Verse: b       
svayaṃ badʰvā tu sidʰyante kāmarāgasukʰātmanaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
āsāṃ tv adʰikam ekaṃ tu sarvakālaṃ na bandʰayet \
Line of ed.: 9   Verse: b       
guhye vārtʰamahatkārye prayuñjīta vicakṣaṇaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
yat sarvātmastʰita hy etā dr̥ḍʰabʰāryāḥ svayaṃbʰuvāṃ \
Line of ed.: 11   Verse: b       
sādʰakeṣu dr̥ḍʰaṃ raktā tyajeyuḥ patin nijam \\ 3 \\
Strophe:   Verse:  
Line of ed.: 12    
iti \\   \\

Line of ed.: 13       
atʰāsāṃ sarvamudrāṇāṃ bandʰāditi karmāṇi bʰavanti \
Strophe: 1 
Line of ed.: 14   Verse: a       
vajraveśaṃ samutpādya ātmanaś ca parasya \
Line of ed.: 15   Verse: b       
bandʰed bandʰayed vāpi anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 16       
VAJRA HŪṂ BANDʰA \\

Page of ed.: 114  
Line of ed.: 1       
atʰa mokṣo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
yato yataḥ samutpannāḥ sarvamudrāḥ samāsataḥ \
Line of ed.: 3   Verse: b       
tatra tatra tu tāṃ muñced anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 4       
OṂ VAJRA MUḤ \\

Line of ed.: 5       
atʰa dr̥ḍʰīkaraṇaṃ bʰavati \
Strophe: (2) 
Line of ed.: 6   Verse: a       
ratnavajrāṃ dr̥ḍʰīkr̥tya hr̥dayān mūrdʰni mokṣitā \
Line of ed.: 7   Verse: b       
agrābʰyāṃ kavacaṃ bandʰed anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 8       
OṂ DR̥ḌʰA VAJRA-KAVACA DʰR̥Ṭ \\

Line of ed.: 9       
atʰa bandʰasamayo bʰavati \
Strophe: (3) 
Line of ed.: 10   Verse: a       
yatʰā stʰāneṣu vai muktā kavacena dr̥ḍʰīkr̥tā \
Line of ed.: 11   Verse: b       
nibandʰet tālayā sarvā hy anena hr̥dayena tu \\
Strophe:   Verse:  

Line of ed.: 12       
OṂ GUHYA-SAMAYA-TĀLA SAḤ \\
Strophe: (4) 
Line of ed.: 13   Verse: a       
vajrasattvo rucir jāptaḥ sarvamaṇḍalakarmasu \
Line of ed.: 14   Verse: b       
prayoktavyo 'tra samaye sarvasiddʰikaraḥ param \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 115  
Line of ed.: 1       
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād Vajraguhyavajramaṇḍalavidʰivistaraḥ samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.