TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 3
Previous part

Chapter: 3  
Page of ed.: 116  
CHAPTER 3

Line of ed.: 1 
VAJRA-JÑĀNA-DHARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatasūkṣmavajrajñānamudrāsamayamaṇḍalādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ SŪKṢMA-VAJRA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 6       
atʰa kʰalv Akṣobʰyaḥ tatʰāgataḥ sarvatatʰāgatavajrasattvasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānan
Line of ed.: 7    
nāma samādʰiṃ
Line of ed.: 8    
samāpadyemāṃ svavidyottamam abʰāṣat \

Line of ed.: 9       
OṂ VAJRA-SATTVA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 10       
atʰa kʰalu Ratnasaṃbʰavas tatʰāgataḥ sarvatatʰāgatavajraratnasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānaṃ
Line of ed.: 11    
nāma samādʰiṃ
Line of ed.: 12    
samāpadyemāṃ svavidyottamam abʰāṣat \

Line of ed.: 13       
OṂ VAJRA-RATNA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Page of ed.: 117  
Line of ed.: 1       
atʰa kʰalv Amitāyus tatʰāgataḥ sarvatatʰāgatavajradʰarmasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānaṃ
Line of ed.: 2    
nāma samādʰiṃ samāpadyemāṃ
Line of ed.: 3    
svavidyottamam abʰāṣat \

Line of ed.: 4       
OṂ VAJRA-DʰARMA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 5       
atʰa kʰalv Amogʰasiddʰis tatʰāgataḥ sarvatatʰāgatavajrakarmasūkṣmajñānasamayamaṇḍalādʰiṣṭʰānan
Line of ed.: 6    
nāma samādʰiṃ
Line of ed.: 7    
samāpadyemāṃ svavidyottamam abʰāṣat \

Line of ed.: 8       
OṂ VAJRA-KARMA SŪKṢMA-JÑĀNA-SAMAYA HŪṂ \\

Line of ed.: 9       
atʰa bʰagavān Vairocanaḥ sarvatatʰāgatasūkṣmajñānavajraṃ
Line of ed.: 10    
nāma samādʰiṃ samāpannaḥ, samanantarasamāpanne ca
Line of ed.: 11    
bʰagavaty atʰa tāvad eva sarvatatʰāgatahr̥dayebʰyaḥ sūkṣmajñānavajraraśmayo
Line of ed.: 12    
viniścaritvā, sarvalokadʰātavo 'vabʰāsya,
Line of ed.: 13    
sarvasattvānāṃ sarvatatʰāgatasūkṣmajñānavajrasamādʰisamāpattīn
Line of ed.: 14    
dr̥ḍʰīkr̥tya punar apy ekadʰyībʰūtvā, samādʰijñānavajrakāyatām
Line of ed.: 15    
adʰyālambyaikagʰanas tatʰāgatajñānaḥ
Line of ed.: 16    
saṃbʰūya, bʰagavato Vairocanasya hr̥daye praviṣṭaḥ \\

Page of ed.: 118  
Line of ed.: 1       
atʰa Vajrapāṇiḥ sarvatatʰāgatajñānahr̥dayebʰyaḥ praviṣṭvedaṃ
Line of ed.: 2    
sarvatatʰāgatasūkṣmajñānamahāsamayavajram abʰāṣat \

Line of ed.: 3       
SŪKṢMA-VAJRA \\

Line of ed.: 4       
atʰāsmin bʰāṣitamātre sarvatatʰāgatahr̥dayebʰyo Vajrapāṇir
Line of ed.: 5    
viniḥsr̥tya, sarvatatʰāgatasūkṣmajñānavajrabimbam ātmānam
Line of ed.: 6    
adʰiṣṭʰāya, sarvatatʰāgatanāsikāgreṣu stʰitvedam udānam
Line of ed.: 7    
udānayām āsa \
Strophe: (1) 
Line of ed.: 8   Verse: a       
aho hi sarvabuddʰānāṃ sūkṣmavajram ahaṃ mahat \
Line of ed.: 9   Verse: b       
yan mahatvāt sa sūkṣmo 'pi traidʰātukam api spʰared \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Line of ed.: 11       
atʰedam uktvā bʰagavān Vajrapāṇir mahābodʰisattvaḥ
Line of ed.: 12    
sarvatatʰāgatanāsikāgrebʰyaḥ susūkṣmavajrajñānanimittaspʰaraṇatāya
Line of ed.: 13    
sarvatatʰāgatakāyebʰyaḥ spʰaritvā, sakaladʰarmadʰātuspʰaraṇatāyogena
Line of ed.: 14    
sarvākāśadʰātuṃ susūkṣmavajrajñānanimittaiḥ
Line of ed.: 15    
saṃspʰarya, sakalākāśadʰātuvispʰaritasarvatatʰāgatajñānavajrabimbam
Line of ed.: 16    
ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Page of ed.: 119  
Line of ed.: 1       
atʰa tasminn eva kṣaṇe sarvatatʰāgatāḥ sarvatatʰāgatajñānavajramadʰye
Line of ed.: 2    
vajradʰarmatām adʰyālambya, sarvatatʰāgatasūkṣmajñānavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ
Line of ed.: 4    
samāpadyāvastʰitāḥ \\

Line of ed.: 5       
atʰa tataḥ sarvatatʰāgatajñānavajrātsarvatatʰāgatasamādʰijñānahr̥dayaṃ
Line of ed.: 6    
niścacāra \

Line of ed.: 7       
VAJRA-NĀBʰI TATʰĀGATA HŪṂ \\

Line of ed.: 8       
atʰāsmin viniḥsr̥tamātre bʰagavān Vajrapāṇiḥ punar api
Line of ed.: 9    
sūkṣmajñānapraveśayogena sarvatatʰāgatakāyeṣu praviṣṭvā,
Line of ed.: 10    
hr̥daye vajrabimbāni bʰūtvāvastʰitāḥ \

Line of ed.: 11       
atʰa tebʰyaḥ sarvatatʰāgatasattvavajrebʰya idaṃ mahājñānahr̥dayacatuṣṭayaṃ
Line of ed.: 12    
niścacāra \

Line of ed.: 13       
VAJRĀTMAKA \\
Line of ed.: 14       
HR̥D VAJRĀṄKUŚA \\
Line of ed.: 15       
TIṢṬʰA RĀGA-VAJRA PRAVIŚA HR̥DAYAṂ \\
Line of ed.: 16       
AHO VAJRA-TUṢṬI \\

Line of ed.: 17       
vajrasattvajñānamudraḥ, sarvatatʰāgatasamājādʰiṣṭʰānajñānamudraḥ,
Line of ed.: 18    
sarvatatʰāgatānurāgaṇajñānamudraḥ, mahātuṣṭijñānamudraś
Line of ed.: 19    
ceti \ sarvatatʰāgatamahāvajrasamādʰayaḥ \\

Page of ed.: 120  
Line of ed.: 1       
atʰa Vajrapāṇiḥ sarvatatʰāgatahr̥dayaḥ punar api sūkṣmajñānapraveśayogena
Line of ed.: 2    
svahr̥dayaṃ praviṣṭvā hr̥daye vajrabimbam
Line of ed.: 3    
ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Line of ed.: 4       
atʰa tato vajravigrahād idaṃ hr̥dayacatuṣṭayaṃ niścacāra \

Line of ed.: 5       
VAJRA-RATNĀTMAKA \\
Line of ed.: 6       
HR̥DAYA VAJRA-SŪRYA \\
Line of ed.: 7       
TIṢṬʰA VAJRA-DʰVAJĀGRA VAṂ \\
Line of ed.: 8       
HR̥DAYA VAJRA-HĀSA \\

Line of ed.: 9       
sarvatatʰāgatavajrābʰiṣekajñānamudraḥ, mahāprabʰāmaṇḍalavyūhajñānamudraḥ,
Line of ed.: 10    
sarvatatʰāgatāśāparipūraṇajñānamudraḥ,
Line of ed.: 11    
sarvatatʰāgatamahāhāsajñānamudra iti \
Line of ed.: 12    
sarvatatʰāgataratnasamādʰyaḥ \\

Line of ed.: 13       
atʰa Vajrapāṇiḥ punar api sūkṣmavajrajñānapraveśayogena
Line of ed.: 14    
svahr̥dayaṃ vajrahr̥dayaṃ praviṣṭvā vajrabimbam
Line of ed.: 15    
ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Line of ed.: 16       
atʰa tato vajrabimbād idaṃ hr̥dayacatuṣṭayaṃ niścacāra \

Line of ed.: 17       
VAJRA-PADMĀTMAKA \\
Line of ed.: 18       
HR̥D VAJRA-KOŚA \\
Page of ed.: 121   Line of ed.: 1       
TIṢṬʰA VAJRA-CAKRA HR̥DAYAṂ PRAVIŚA \\
Line of ed.: 2       
VAJRA-JIHVĀGRA HR̥DAYA \\

Line of ed.: 3       
sarvadʰarmasamatājñānamudraḥ, sarvatatʰāgataprajñājñānamudraḥ,
Line of ed.: 4    
mahācakrapraveśajñānamudraḥ, sarvatatʰāgatadʰarmavāgniḥprapañcajñānamudra
Line of ed.: 5    
iti \
Line of ed.: 6    
sarvatatʰāgatadʰarmasamādʰayaḥ \\

Line of ed.: 7       
atʰa Vajrapāṇiḥ punar api svahr̥dayavajrahr̥dayavajrāt
Line of ed.: 8    
susūkṣmajñānapraveśayogena tadvajrahr̥dayaṃ praviṣṭvā,
Line of ed.: 9    
punar api sūkṣmavajrabimbam ātmānam adʰiṣṭʰāyāvastʰitaḥ \\

Line of ed.: 10       
atʰa tataḥ sūkṣmavajrabimbād idaṃ hr̥dayacatuṣṭayaṃ
Line of ed.: 11    
niścacāra \

Line of ed.: 12       
SARVA-VAJRĀTMAKA \\
Line of ed.: 13       
HR̥D VAJRA-KAVACA \\
Line of ed.: 14       
TIṢṬʰA VAJRA-YAKṢA HR̥DAYA \\
Line of ed.: 15       
VAJRA-MUṢṬI HR̥DAYA \\

Line of ed.: 16       
sarvatatʰāgataviśvakarmajñānamudraḥ, duryodʰanavīryajñānamudraḥ,
Line of ed.: 17    
sarvamāramaṇḍalavidʰvaṃsanajñānamudraḥ,
Line of ed.: 18    
sarvatatʰāgatabandʰajñānamudra iti \
Line of ed.: 19    
sarvatatʰāgatakarmasamādʰayaḥ \\

Page of ed.: 122  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇiḥ punar api susūkṣmajñānanimittaspʰaraṇayogena
Line of ed.: 2    
sarvatatʰāgatakāyebʰyo niḥkramya, Vajrapāṇimahābodʰisattvakāyaḥ
Line of ed.: 3    
saṃbʰūya, punar api Vajrasattvādimahābodʰisattvavigrahāṇi
Line of ed.: 4    
bʰūtvā, svāni svāni cihnāni hr̥dayeṣu
Line of ed.: 5    
pratiṣṭʰāpya, vajradʰātumahāmaṇḍalasanniveśayogena
Line of ed.: 6    
candramaṇḍalāny āśritya svahr̥dayasamādʰayaḥ samāpadyāvastʰitā
Line of ed.: 7    
iti \\


Delineation of the mandala


Line of ed.: 8       
atʰa Vajrāpāṇiḥ punar api sarvatatʰāgatasamādʰijñānābʰijñāniṣpādanārtʰam
Line of ed.: 9    
idaṃ vajrasūkṣmajñānamaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi dʰarmamaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
vajradʰātupratīkāśaṃ vajrasūkṣmam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
mahāmaṇḍalayogena mahāsattvān niveśayet \
Line of ed.: 13   Verse: b       
vajramadʰye likʰed buddʰaṃ buddʰamaṇḍalakeṣv api \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
mahāsattvāḥ samālekʰyāḥ svamudrāhr̥dayan tatʰā \
Line of ed.: 15   Verse: b       
samādʰito niṣaṇṇās tu vajrabandʰakaradvayā \\ 3 \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\


Page of ed.: 123  
Mudra


Line of ed.: 1       
atʰātra vajrasūkṣmadʰarmamaṇḍala ākarṣaṇādividʰivistaro,
Line of ed.: 2    
mahāmaṇḍalayogena praveśādividʰivistaraṃ kr̥tvā, jñānacihnaṃ
Line of ed.: 3    
pāṇibʰyāṃ datvā, svacittaparikarmamahāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 4   Verse: a       
jihvāṃ tālugatāṃ kr̥tvā nāsikāgraṃ tu cintayet \
Line of ed.: 5   Verse: b       
sūkṣmavajrasukʰasparśād bʰavec cittaṃ samāhitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
sūkṣmavajrasukʰasparśanimittaṃ jāyate yadā \
Line of ed.: 7   Verse: b       
spʰarayet tannimittan tu taccittaṃ sarvataḥ spʰaret \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
yatʰeccʰāspʰaraṇāc cittaṃ traidʰātukam api spʰaret \
Line of ed.: 9   Verse: b       
punas tu saṃharet tat tu yāvan nāsāgram āgataṃ \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
tataḥ prabʰr̥ti yat kiñcad bʰāvayet susamāhitaḥ \
Line of ed.: 11   Verse: b       
sarvaṃ caitad dr̥ḍʰīkuryāt samādʰijñānakalpitaṃ \\ 4 \\
Strophe:   Verse:  

Line of ed.: 12       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 13       
SŪKṢMA-VAJRA \\
Line of ed.: 14       
SPʰARA-VAJRA \\
Line of ed.: 15       
SAṂHARA-VAJRA \\
Line of ed.: 16       
VAJRA DR̥ḌʰA TIṢṬʰA \\

Page of ed.: 124  
Strophe: 1 
Line of ed.: 1   Verse: a       
maitrī yasya sattvasya saha bʰūyāt mahādr̥ḍʰā \
Line of ed.: 2   Verse: b       
cittaspʰaraṇayogena sarvasattveṣu tāṃ spʰaret \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
maitrīspʰaraṇayogena kāruṇyaṃ yasya kasyacit \
Line of ed.: 4   Verse: b       
sarvasattvārtʰayuktas tu spʰared vai pratipattitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
prakr̥tiprabʰāsvarāḥ sarve hy ādiśuddʰā nabʰaḥsamāḥ \
Line of ed.: 6   Verse: b       
adʰarmo 'py atʰa dʰarm[aḥ spʰa]raṃ bʰāvena tuṣyati \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
durdurūṭasamamukʰyā buddʰabodʰāv abʰājayāḥ \
Line of ed.: 8   Verse: b       
teṣāṃ saṃśodʰanārtʰāya mahopekṣāṃ tu bʰāvayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni hr̥dayā [ni bʰava]nti \

Line of ed.: 10       
MAHĀ-MAITRYĀ SPʰARA \\
Line of ed.: 11       
MAHĀ-KARUṆAYĀ SPʰARA \\
Line of ed.: 12       
SARVA-ŚUDDʰA-PRAMODA SPʰARA \\
Line of ed.: 13       
SARVA-SATTVĀN SAṂBODʰAYA \\

Page of ed.: 125  
Line of ed.: 1       
tataḥ sarvatatʰāgatānusmr̥tijñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
ākāśe vānyadeśe sūkṣmavajraprayogataḥ \
Line of ed.: 3   Verse: b       
uttʰito niṣaṇṇo vajrabimbaṃ tu bʰāvayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tatʰaiva sarvastʰāneṣu sukṣmavajraprayogataḥ \
Line of ed.: 5   Verse: b       
hr̥dvajraṃ bodʰisattvaṃ tu bʰāvayet susamāhitaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
Vajrapāṇimahābimbaṃ sarvastʰāneṣu bʰāvayet \
Line of ed.: 7   Verse: b       
sūkṣmavajraprayogeṇa yatʰāvad anupūrvaśaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
sarvākāravaropetaṃ buddʰabimbaṃ tu sarvataḥ \
Line of ed.: 9   Verse: b       
yatʰāvad anupūrveṇa bʰāvayet susamāhita \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
VAJRĀMUKʰĪ-BʰAVA \\
Line of ed.: 12       
MAHĀ-BODʰISATTVĀVIŚA \\
Line of ed.: 13       
VAJRAPĀṆI DARŚAYA SVAṂ RŪPAṂ \\
Line of ed.: 14       
BUDDʰĀNUSMR̥TY ĀVIŚA \\

Page of ed.: 126  
Strophe: 1 
Line of ed.: 1   Verse: a       
sūkṣmavajraprayogeṇa bʰāvayet svayam ātmanā \
Line of ed.: 2   Verse: b       
candrabimbaṃ svam ātmānaṃ bodʰicittasya bʰāvanā \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
candramaṇḍalamadʰye tu bʰāvayet svayam ātmanā \
Line of ed.: 4   Verse: b       
vajrabimbaṃ svam ātmānaṃ sattvavajrasya bʰāvanā \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
sūkṣmavajravidʰiṃ yojya bʰāvayet svayam ātmanā \
Line of ed.: 6   Verse: b       
sattvavajrahr̥d ātmānaṃ vajrasattvasya bʰāvanā \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
sarvākāravaropetaṃ bʰāvayet svayam ātmanā \
Line of ed.: 8   Verse: b       
buddʰabimbaṃ svam ātmānaṃ buddʰabodʰes tu bʰāvane- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatremāni hr̥dayāni bʰavanti \

Line of ed.: 10       
SAMANTA-BʰADRĀVIŚA \\
Line of ed.: 11       
SATTVA-VAJRĀVIŚA \\
Line of ed.: 12       
VAJRA-SATTVA-SAMĀDʰI-JÑĀNĀVIŚA \\
Line of ed.: 13       
TATʰĀGATO 'HAṂ \\

Page of ed.: 127  
Line of ed.: 1       
tataḥ sarvatatʰāgatadʰarmatārahasyamudrājñānaṃ
Line of ed.: 2    
śikṣayet \
Strophe: 1 
Line of ed.: 3   Verse: a       
tatʰāgatasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 4   Verse: b       
dvayendriyasamāpattyā sarvasattvāṃ sa mārayet \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
mahāvajrasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 6   Verse: b       
dvayendriyasamāpattyā lokam ākarṣayed dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
vajradʰarmasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 8   Verse: b       
dvayendriyasamāpattyā sarvalokaṃ sa nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
viśvavajrasamo 'haṃ hi vajravācā sakr̥d vadan \
Line of ed.: 10   Verse: b       
dvayendriyasamāpattyā sarvakarma sa sādʰayed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 11       
tataḥ sarvatatʰāgatajñānavajrādʰiṣṭʰānasamādʰimudrājñānaṃ
Line of ed.: 12    
śikṣayet \
Strophe: (5) 
Line of ed.: 13   Verse: a       
sūkṣmavajraprayogeṇa bʰāvayed vajramadʰyataḥ \
Line of ed.: 14   Verse: b       
buddʰabimbaṃ svam ātmānaṃ buddʰatvaṃ so hy avāpnuyād \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 128  
Line of ed.: 1       
tato vajrasattvasamādʰimudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
sukṣmavajravidʰiṃ yojya hr̥di vajrādayo gaṇāḥ \
Line of ed.: 3   Verse: b       
bʰāvayaṃ vajrasattvādyāḥ pradadanti svasiddʰaye \\
Strophe:   Verse:  
Line of ed.: 4    
iti \\   \\

Line of ed.: 5       
tataḥ sarvatatʰāgatakulasamādʰisamayamudrājñānaṃ
Line of ed.: 6    
śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
vajrabandʰasamudbʰūtāḥ ṣoḍaśas tu prakīrtitāḥ \
Line of ed.: 8   Verse: b       
samādʰisamayāgryas tu tāsāṃ bandʰaḥ pravakṣyate \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
paryaṅkastʰā samuttānā valitodvavalitā tatʰā \
Line of ed.: 10   Verse: b       
hr̥distʰā ca caturtʰī tu vajrasattvādimaṇḍale \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
lalātastʰā śiraḥpr̥ṣṭʰe skandʰe hāsaprayojitā \
Line of ed.: 12   Verse: b       
mukʰadʰātrī hr̥di kʰaḍgā hr̥dvikāsā mukʰastʰitā \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
mū(rdʰan) vakṣas tu vaktrastʰā jyeṣṭʰastʰā puratas tatʰā \
Line of ed.: 14   Verse: b       
ataḥ paraṃ samāsena dʰarmamudrās tu śikṣayed \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 129  
Strophe: (1) 
Line of ed.: 1   Verse: a          
ṬṬA KKI \ GRA GRA \ MA ṬAḤ \ A GRA \
Line of ed.: 2              
TRAṂ TRAṂ \ AṂ AṂ \ CAṂ CAṂ \ TRA ṬAḤ \
Line of ed.: 3   Verse: b          
DʰR̥ ṬAḤ \ BʰR̥ ṬAḤ \ KRA SAḤ \ HA HAḤ \
Line of ed.: 4              
VA VA \ VAṂ VAṂ \ PʰA ṬAḤ \ GRA SAḤ \\
Strophe: (2)  
Line of ed.: 5   Verse: a       
tatas tu dʰarmakarmāgryaḥ śikṣayet sūkṣmavajriṇaṃ \
Line of ed.: 6   Verse: b       
jñānamuṣṭin tu samāyāṃ dvidʰīkr̥tya prayojayed \\
Strophe:   Verse:  
Line of ed.: 7    
iti \\   \\

Line of ed.: 8       
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād Vajrajñānadʰarmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.