TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 4
Previous part

Chapter: 4  
Page of ed.: 130  
CHAPTER 4

Line of ed.: 1 
VAJRA-KARYA-KARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma
Line of ed.: 4    
samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA VAJRA-DʰĀTV-ANUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 6          
SAMAYE HŪṂ \\

Line of ed.: 7       
atʰa kʰalv Akṣobʰayas tatʰāgatāḥ
Line of ed.: 8    
sarvatatʰāgatavajrasattvānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānaṃ
Line of ed.: 9    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 10       
OṂ SARVA-TATʰĀGATA VAJRA-SATTVĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 11          
SAMAYE HŪṂ \\

Page of ed.: 131  
Line of ed.: 1       
atʰa kʰalu Ratnasaṃbʰavas tatʰāgataḥ
Line of ed.: 2    
sarvatatʰāgatavajraratnānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 4       
OṂ SARVA-TATʰĀGATA VAJRA-RATNĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 5          
SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa kʰalv Amitāyus tatʰāgataḥ
Line of ed.: 7    
sarvatatʰāgatavajradʰarmānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānan
Line of ed.: 8    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 9       
OṂ SARVA-TATʰĀGATA VAJRA-DʰARMĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 10          
SAMAYE HŪṂ \\

Line of ed.: 11       
atʰa kʰalv Amogʰasiddʰis tatʰāgataḥ
Line of ed.: 12    
sarvatatʰāgatavajrakarmānuttarapūjāvidʰivistaraspʰaraṇakarmasamayavajrādʰiṣṭʰānaṃ
Line of ed.: 13    
nāma samādʰiṃ samāpadyemaṃ svavidyottamam abʰāṣat \

Line of ed.: 14       
OṂ SARVA-TATʰĀGATA VAJRA-KARMĀNUTTARA-PŪJĀ-SPʰARAṆA
Line of ed.: 15          
SAMAYE HŪṂ \\

Page of ed.: 132  
Line of ed.: 1       
atʰa bʰagavān Vairocanaḥ punar api
Line of ed.: 2    
sarvatatʰāgatapūjāvidʰivistarasakaladʰarmadʰātuspʰaraṇakarmasamayavajran
Line of ed.: 3    
nāma samādʰiṃ samāpannaḥ; samanantarasamāpanne cātʰa tāvad eva
Line of ed.: 4    
sarvatatʰāgatahr̥dayebʰyaḥ sa eva bʰagavāṃ Vajradʰaraḥ
Line of ed.: 5    
sakaladʰarmadʰātuspʰaraṇāḥ sarvākāśadʰātusamavasaraṇāḥ
Line of ed.: 6    
sarvavici[tra]pūjāvyūhavidʰivistaramegʰasamudradevatā
Line of ed.: 7    
bʰūtvā viniḥsr̥tya,
Line of ed.: 8    
sarvalokadʰātuprasaramegʰasamudrasarvatatʰāgataparṣanmaḍaleṣu
Line of ed.: 9    
sarvatatʰāgatānuttaramahābodʰicittotpādanasarvatatʰāgatakulārāgaṇasamantabʰadracaryāniṣpādanamahābodʰimaṇḍopasaṃkramamaṇasarvamāradʰarṣaṇasarvatatʰāgata[samatā]bʰisaṃbʰudʰyanasarvatatʰāgatamahāmaṇḍalotpādanasakalatrilokavijayasaddʰarmacakrapravartanāśeṣānavaśeṣasattvadʰātvartʰakaraṇādini
Line of ed.: 10    
sarvabuddʰarddʰivikurvitāni sandarśayanto 'vastʰitāḥ \\

Line of ed.: 11       
tāś ca pūjāmegʰasamudradevatāḥ svamudrāvyagrakarayugalāḥ
Line of ed.: 12    
sarvatatʰāgatān vidʰivat saṃpūjya, Vajradʰātumahāmaṇḍalayogena
Line of ed.: 13    
candramaṇḍalāśrito bʰūtvedam udānam udānayām āsuḥ \

Page of ed.: 133  
Strophe: 1 
Line of ed.: 1   Verse: a       
aho hi buddʰa-pūjāhaṃ sarva-pūjā pravartikā \
Line of ed.: 2   Verse: b       
yad buddʰatvamahatvaṃ tu sarvabuddʰa dadanti hi \\
Strophe:   Verse:  

Line of ed.: 3       
atʰa Vajrapāṇiḥ punar api sarvatatʰāgatapūjādikarmavidʰivistaraṃ
Line of ed.: 4    
vajrakāryan nāma karmamaṇḍalam abʰāṣat \

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANA-PŪJĀ-SPʰARAṆA
Line of ed.: 6          
KARMA-VAJRI AḤ \
Line of ed.: 7       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANĀKARṢAṆA-PŪJĀ-SPʰARAṆA
Line of ed.: 8          
KARMĀGRI JJAḤ \\
Line of ed.: 9       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANĀNURĀGAṆA-PŪJĀ-SPʰARAṆA
Line of ed.: 10          
KARMA-VĀṆE HŪṂ HOḤ \\
Line of ed.: 11       
OṂ SARVA-TATʰĀGATA SARVĀTMA-NIRYĀTANA-SĀDʰU-KĀRA-PŪJĀ-SPʰARAṆA
Line of ed.: 12          
KARMA-TUṢṬI AḤ \\

Line of ed.: 13       
sarvatatʰāgatasukʰasukʰā, sarvatatʰāgatākarṣaṇī,
Line of ed.: 14    
sarvatatʰāgatānurāgiṇī, sarvatatʰāgatasaṃtoṣaṇī ceti \
Line of ed.: 15    
sarvatatʰāgatamahāpūjāḥ \\

Page of ed.: 134  
Line of ed.: 1       
OṂ NAMAḤ SARVA-TATʰĀGATA KĀYĀBʰIṢEKA RATNEBʰYO
Line of ed.: 2          
VAJRA-MAṆIṂ OṂ \\
Line of ed.: 3       
OṂ NAMAḤ SARVA-TATʰĀGATA SŪRYEBʰYO
Line of ed.: 4          
VAJRA-TEJINI JVĀLA HRĪḤ \\
Line of ed.: 5       
OṂ NAMAḤ SARVA-TATʰĀGATĀŚĀ PARIPŪRAṆA-CINTĀ-MAṆI-DʰVAJRĀGREBʰYO
Line of ed.: 6          
VAJRADʰVAJĀGRE TRAṂ \\
Line of ed.: 7       
OṂ NAMAḤ SARVA-TATʰĀGATA MAHĀ-PRĪTI-PRĀMODYA-KAREBʰYO
Line of ed.: 8          
VAJRA-HĀSE HAḤ \\

Line of ed.: 9       
mahādʰipatinī, mahodyotā, mahāratnavarṣā, mahāprītiharṣā
Line of ed.: 10    
ceti \ sarvatatʰāgatābʰiṣekapūjāḥ \\

Line of ed.: 11       
OṂ SARVA-TATʰĀGATA VAJRA-DʰARMATĀ-SAMĀDʰIBʰIḤ STUNOMI
Line of ed.: 12          
MAHĀ-DʰARMĀGRI HRĪḤ \\
Line of ed.: 13       
OṂ SARVA-TATʰĀGATA PRAJÑĀ-PĀRAMITĀ-NIRHĀRAIḤ STUNOMI
Line of ed.: 14          
MAHĀ-GʰOṢĀNUGE DʰAṂ \\
Line of ed.: 15       
OṂ SARVA-TATʰĀGATA CAKRĀKṢARA-PARIVARTĀDI-SARVA-SŪTRĀNTA-NAYAIḤ
Line of ed.: 16          
STUNOMI SARVA-MAṆḌALE HŪṂ \\
Line of ed.: 17       
OṂ SARVA-TATʰĀGATA SANDʰĀ-BʰĀṢA-BUDDʰA-SAṂGĪTIBʰIR
Line of ed.: 18          
GĀYAN STUNOMI VAJRĀ-VĀCE VAṂ \\

Line of ed.: 19       
mahājñānagītā, mahāgʰoṣānugā, sarvamaṇḍalapraveśā,
Line of ed.: 20    
mantracaryā ceti \ sarvatatʰāgatadʰarmapūjāḥ \\

Page of ed.: 135  
Line of ed.: 1       
OṂ SARVA-TATʰĀGATA DʰŪPA-MEGʰA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 2          
KARA KARA \\
Line of ed.: 3       
OṂ SARVA-TATʰĀGATA PUṢPA-PRASARA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 4          
KIRI KIRI \\
Line of ed.: 5       
OṂ SARVA-TATʰĀGATĀLOKA-JVĀLA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 6          
BʰARA BʰARA \\
Line of ed.: 7       
OṂ SARVA-TATʰĀGATA GANDʰA-SAMUDRA-SPʰARAṆA-PŪJĀ-KARME
Line of ed.: 8          
KURU KURU \\

Line of ed.: 9       
sattvavatī, mahābodʰyaṅgavatī, cakṣuṣmatī,
Line of ed.: 10    
gandʰavatī ceti \ sarvatatʰāgatakarmapūjāḥ \\   \\


Delineation of the mandala


Line of ed.: 11       
atʰātra vajrakāryakarmamaṇḍalaṃ bʰavaty aśeṣānavaśeṣatatʰāgatapūjāpravartakam
Line of ed.: 12    
iti \\
Strophe: (1) 
Line of ed.: 13   Verse: a       
atʰātaḥ saṃpravakṣyāmi karmaṇḍalam uttamaṃ \
Line of ed.: 14   Verse: b       
vajradʰātupratīkāśaṃ vajrakāryam iti smr̥taṃ \\
Strophe: (2)  
Line of ed.: 15   Verse: a       
mahāmaṇḍalayogena buddʰabimbān niveśayet \
Line of ed.: 16   Verse: b       
vajrasattvādiyogena samudrā devatā likʰed \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\


Page of ed.: 136  
Initiation into the mandala


Line of ed.: 1       
atʰātra vajrakāryakarmamaṇḍalapraveśādividʰivistaro
Line of ed.: 2    
bʰavati \\

Line of ed.: 3       
tatrādita eva praveśayet vajradʰātupraveśayogena \
Line of ed.: 4    
praveśyaivaṃ vadet \ "sarvatatʰāgatapūjāsamayo 'yaṃ \ tan
Line of ed.: 5    
tvayā dinedine etāḥ ṣoḍaśapūjā yatʰāśaktitaḥ kāryā" iti \\

Line of ed.: 6       
tato mukʰabandʰaṃ muktvā, karmamaṇḍalaṃ darśayitvā,
Line of ed.: 7    
viśvacihnaṃ pāṇibʰyāṃ dadyāt \\

Line of ed.: 8       
tataḥ sarvatatʰāgatair api sa pūjyate, kaḥ punar vādo
Line of ed.: 9    
'nyair iti \\


Mudra


Line of ed.: 10       
tato mahābodʰicittaniṣpattipūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 11   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 12   Verse: b       
ratyā tu pujayann ātmā labʰed buddʰasukʰāny api \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 14   Verse: b       
malādibʰiḥ prapūjābʰiḥ saṃpūjyātmābʰiṣicyate \\ 2 \\
Strophe: 3  
Line of ed.: 15   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 16   Verse: b       
gītisaukʰyaprapūjābʰiḥ saṃpūjyātmā sa rāgayet \\ 3 \\
Strophe: 4  
Line of ed.: 17   Verse: a       
bodʰicittadr̥ḍʰotpādād buddʰo 'ham iti cintayan \
Line of ed.: 18   Verse: b       
nr̥tyataḥ pūjayann ātmā buddʰair api sa pūjyate \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 137  
Line of ed.: 1       
tatremāni hr̥dayāni bʰavanti \

Line of ed.: 2       
BUDDʰĀTMĀHAṂ \\
Line of ed.: 3       
BUDDʰAM ABʰIṢIÑCĀMI \\
Line of ed.: 4       
BUDDʰA-STUTIṄ KAROMI \\
Line of ed.: 5       
BUDDʰA-PŪJĀṄ KAROMI \\

Line of ed.: 6       
tataḥ sarvabuddʰapūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
kāyavākcittavajrāgryaprayogaiḥ praṇaman tatʰā \
Line of ed.: 8   Verse: b       
pūjayaṃ sarvabuddʰāṃs tu vandanīyo bʰaved dʰruvaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
sarvabuddʰamahāpuṇyakāyāvākcittavajrajaṃ \
Line of ed.: 10   Verse: b       
anumodanapūjātmā buddʰatvaṃ kṣipram āpnuyāt \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
ātmāniyatinād divyakāyavākcittavajrataḥ \
Line of ed.: 12   Verse: b       
sarvapūjābʰiḥ saṃbuddʰān pūjayāmīti pūjyate \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
sarvaṃ kuśalasaṃbʰāraṅ kāyavākcittavajrataḥ \
Line of ed.: 14   Verse: b       
pariṇāmanapūjābʰiḥ sarvabuddʰasamo bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 15       
tatraitāni bʰavanti \

Line of ed.: 16       
PRAṆAMĀMI \\
Line of ed.: 17       
ANUMODE \\
Line of ed.: 18       
BUDDʰA-PŪJA \\
Line of ed.: 19       
PARIṆĀMA \\

Page of ed.: 138  
Line of ed.: 1       
tato dʰarmapūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
prakr̥tiprabʰāsvarā dʰarmā hy ādiśuddʰāḥ svabʰāvataḥ \
Line of ed.: 3   Verse: b       
pūjito 'nena dʰarmeṇa labʰed ratisukʰāni tu \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
A-kāras tu mukʰaṃ vācyaṃ sarvadʰarmasamuccaye \
Line of ed.: 5   Verse: b       
anayā dʰarmamudrayā sarvaduḥkʰāṃś cʰinatti saḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sarveṣāmeva dʰarmāṇāṃ hetur atra tatʰāgataḥ \
Line of ed.: 7   Verse: b       
saddʰarmacakrapūjayā pūjya dʰarmadʰaro bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
pratiśrutkopamān uktvā sarvadʰarmā svabʰāvataḥ \
Line of ed.: 9   Verse: b       
anayā dʰarmapūjayā saṃpūjya svaratāṃ labʰet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
SARVA-ŚUDDʰA \\
Line of ed.: 12       
SAMANTA-BʰADRA \\
Line of ed.: 13       
DʰARMA-CAKRA \\
Line of ed.: 14       
NIḤPRAPAÑCA \\

Line of ed.: 15       
tataḥ samādʰipūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 16   Verse: a       
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ \
Line of ed.: 17   Verse: b       
bʰāvayan vajravimbāni vajrātmā bʰave[t kṣipraṃ] \\ 1 \\

Page of ed.: 139  
Strophe: 2  
Line of ed.: 1   Verse: a       
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ \
Line of ed.: 2   Verse: b       
bʰāvayan sarvabuddʰāṃs tu dʰarmakāyo bʰavel lagʰu \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
kāyavākcittavajreṣu sva(kīyāḥ paramā)ṇavaḥ \
Line of ed.: 4   Verse: b       
bʰāvayan vajrasattvāṃs tu vajrasattvasamo bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ \
Line of ed.: 6   Verse: b       
bʰāvayan buddʰabimbāni saṃbuddʰatvam avāpnuyād \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 7       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 8       
VAJRA-KĀYA \\
Line of ed.: 9       
DʰARMA-KĀYA \\
Line of ed.: 10       
SATTVA-KĀYA \\
Line of ed.: 11       
BUDDʰA-KĀYA \\

Line of ed.: 12       
tato rahasyapūjāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 13   Verse: a       
sarvakāyapariṣvaṅgasukʰapūjā svayaṃbʰuvā \
Line of ed.: 14   Verse: b       
niryātayaṃ bʰavec cʰīgʰraṃ vajrasattvasamo hi saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 15   Verse: a       
dr̥ḍʰānurāgasaṃyogakacagrahasukʰāni tu \
Line of ed.: 16   Verse: b       
niryātayaṃs tu buddʰānāṃ vajraratnasamo bʰavet \\ 2 \\
Strophe: 3  
Line of ed.: 17   Verse: a       
dr̥ḍʰapratītisukʰasakticumbitāgryasukʰāni tu \
Line of ed.: 18   Verse: b       
niryātayaṃs tu buddʰānāṃ vajradʰarmasamo bʰavet \\ 3 \\
Strophe: 4  
Line of ed.: 19   Verse: a       
dvayendriyasamāpattiyogasaukʰyāni sarvataḥ \
Line of ed.: 20   Verse: b       
niryātayaṃs tu pūjāyāṃ vajrakarmasamo bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 140  
Line of ed.: 1       
tatraitāni guhyamudrāhr̥dayāni bʰavanti \

Line of ed.: 2       
RATI-VAJRA \\
Line of ed.: 3       
RĀGA-VAJRA \\
Line of ed.: 4       
PRĪTI-VAJRA \\
Line of ed.: 5       
KĀMA-VAJRA \\

Line of ed.: 6       
tataḥ sarvatatʰāgatapūjākarmamahāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
hr̥tpārśvapr̥ṣṭʰato yogāl lalāṭādes tatʰaiva ca \
Line of ed.: 8   Verse: b       
mukʰakarṇaśiraḥpr̥ṣṭʰamūrdʰāsāsakaṭistʰite- \\
Strophe:   Verse:  
Line of ed.: 9    
ti \\

Line of ed.: 10       
tataḥ sarvatatʰāgatapūjākarmasamayamudrājñānaṃ
Line of ed.: 11    
śikṣayet \

Page of ed.: 141  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya mahāmudrāprayogataḥ \
Line of ed.: 2   Verse: b       
hr̥dayādistʰānayogena stʰāpayan pūjayej jinān \\
Strophe:   Verse:  
Line of ed.: 3    
iti \\   \\

Line of ed.: 4       
tataḥ sarvatatʰāgatapūjādʰarmajñānaṃ śikṣayet \
Strophe: (2) 
Line of ed.: 5   Verse: a       
OṂ GRYAḤ YYAḤ \ TRI RAṂ HAṂ NAḤ \
Line of ed.: 6           
KʰAṂ ṢAṂ HŪṂ HI \ ŚA ṆA ŚIḤ SAṂ \
Line of ed.: 7   Verse: b       
karmamudrāḥ samāsena karmamudrā dvidʰīkr̥tā \\
Strophe:   Verse:  
Line of ed.: 8    
iti \\   \\

Line of ed.: 9       
Sarvatatʰāgatamahāyānābʰisamayān Mahākalparājād
Line of ed.: 10    
Vajrakāryakarmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.