TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 5
Chapter: 5
Page of ed.: 142
CHAPTER
5
Line of ed.: 1
EPILOGUE OF THE
Line of ed.: 2
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA
Line of ed.: 3
MAHĀ-KALPA-RĀJA
Emanation
of
deities
Line of ed.: 4
atʰa
bʰagavān
Vairocanas
tatʰāgataḥ
sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 5
sarvatatʰāgatakulam
utpādya
,
asya
Line of ed.: 6
sarvatatʰāgatakulamahākalpavidʰivistarasya
sarvasiddʰisaṃgrahārtʰam
Line of ed.: 7
idaṃ
sarvatatʰāgatamudrāhr̥dayam
abʰāṣat
\
Line of ed.: 8
OṂ
SARVA
-TATʰĀGATA
-MUṢṬI
VAṂ
\\
Line of ed.: 9
atʰa
kʰalv
Akṣobʰayas
tatʰāgataḥ
sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 10
sarvatatʰāgatakulam
utpādyāsya
sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 11
sarvasiddʰisaṃgrahārtʰam
imāṃ
sarvatatʰāgatamudrām
Line of ed.: 12
abʰāṣat
\
Line of ed.: 13
OṂ
VAJRA
-SATTVA
-MUṢṬI
AḤ
\\
Page of ed.: 143
Line of ed.: 1
atʰa
Ratnasaṃbʰavas
tatʰāgataḥ
sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 2
sarvatatʰāgatakulam
utpādyāsya
sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 3
sarvasiddʰisaṃgrahārtʰam
imāṃ
sarvatatʰāgatamudrām
Line of ed.: 4
abʰāṣat
\
Line of ed.: 5
OṂ
VAJRA
-RATNA
-MUṢṬI
TRAṂ
\\
Line of ed.: 6
atʰĀmitāyus
tatʰāgataḥ
sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 7
sarvatatʰāgatakulam
utpādyāsya
sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 8
sarvasiddʰisaṃgrahārtʰam
imāṃ
sarvatatʰāgatamudrām
Line of ed.: 9
abʰāṣat
\
Line of ed.: 10
OṂ
VAJRA
-DʰARMA
-MUṢṬI
KʰAṂ
\\
Line of ed.: 11
atʰĀmogʰasiddʰis
tatʰāgataḥ
sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 12
sarvatatʰāgatakulam
utpādyāsya
sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 13
sarvasiddʰisaṃgrahārtʰam
imāṃ
sarvatatʰāgatamudrām
Line of ed.: 14
abʰāṣat
\
Line of ed.: 15
OṂ
VAJRA
-KARMA
-MUṢṬI
HĀṂ
\\
Page of ed.: 144
Delineation
of
the
mandala
Line of ed.: 1
atʰa
Vajrapāṇirmahābodʰisattvaḥ
svādʰiṣṭʰānena
bʰagavato
Line of ed.: 2
Vairocanasya
tatʰāgatasya
sarvatatʰāgatakulam
utpādyāsya
Line of ed.: 3
sarvatatʰāgatakulamahākalpavidʰivistarasya
sarvasiddʰisaṃgrahāyedaṃ
Line of ed.: 4
vajrasiddʰin
nāma
caturmudrāmaṇḍalam
abʰāṣat
\
Strophe: 1
Line of ed.: 5
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mudrāmaṇḍalam
uttamaṃ
\
Line of ed.: 6
Verse: b
vajradʰātupratīkāśaṃ
vajrasiddʰir
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
mahāmaṇḍalayogena
sūtrayeta
vicakṣaṇaḥ
\
Line of ed.: 8
Verse: b
buddʰabimban
niveśyādau
likʰen
mudrācatuṣṭayaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
candramaṇḍalamadʰyeṣu
vajramudrādayo
likʰed
\\
iti
\\ 3 \\
Strophe:
Verse:
Initiation
into
the
mandala
Line of ed.: 10
atʰātra
vajrasiddʰimudrāmaṇḍala
ākarṣaṇādividʰivistaraṅ
Line of ed.: 11
kr̥tvā
tatʰaiva
praveśyaivaṃ
bruyāt
\
"na
tvayā
Line of ed.: 12
kasyacid
imaṃ
rahasyapaṭalam
udgʰāṭayitavyaṃ
\
tat
kasya
Line of ed.: 13
hetoḥ
?
santi
sattvā
durdr̥ṣṭayaḥ
pāpakarmāṇo
hīnavīryā
Line of ed.: 14
vaikalyarahitāḥ
citrakarmaṇy
anabʰijñāḥ
;
te
vajradʰātvādiṣu
Line of ed.: 15
sarvatatʰāgatakulamaṇḍaleṣu
mahatsv
iti
kr̥tvā
Page of ed.: 145
Line of ed.: 1
hīnavīryatayā
na
praviśante
\
teṣām
artʰāyedaṃ
vajrasiddʰimudrāmaṇḍalaṃ
Line of ed.: 2
sarvatatʰāgatakulamaṇḍalasamayabʰūtam
Line of ed.: 3
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 4
yāvat
sarvatatʰāgatavajrottamasiddʰinimittam
Line of ed.: 5
adʰiṣṭʰitam
iti
\
na
tvayaiṣāṃ
sarvatatʰāgatakulasamayamudrārahasyānāṃ
Line of ed.: 6
na
pratyabʰiśraddʰānīyaṃ
\
mā
Line of ed.: 7
te
narakatiryakpretopapattiḥ
syāt
,
viṣamāparihāreṇa
vākālamaraṇaṃ
Line of ed.: 8
syād
"
ity
uktvā
,
mukʰabandʰaṃ
muktvā
maṇḍalaṃ
Line of ed.: 9
darśayet
\
Mudra
Line of ed.: 10
tataḥ
sarvatatʰāgatamudrāsamayaṃ
brūyāt
\
Strophe: 1
Line of ed.: 11
Verse: a
yāṃ
yāṃ
mudrāṃ
tu
badʰnīyād
ya[sya
ya]sya
mahātmanaḥ
\
Line of ed.: 12
Verse: b
japaṃs
tu
hr̥dayārtʰena
bʰāvayet
taṃ
svam
ātmanā
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
anena
jñānayogena
siddʰiṃ
yānti
mahātmanāṃ
\
Line of ed.: 14
Verse: b
sarvamudrās
tu
sarveṣāṃ
Vajrapā[ṇer
vā]co
yatʰā
\\ 2 \\
Strophe:
Verse:
Page of ed.: 146
Line of ed.: 1
tataḥ
sarvamudrārahasyaṃ
bruyāt
\
Strophe: 1
Line of ed.: 2
Verse: a
vidārya
svendriyaṃ
gr̥ṇhed
vajramuṣṭigraheṇa
tu
\
Line of ed.: 3
Verse: b
tena
mudrāṃ
spr̥śed
yāṃ
tu
sā
vaśaṃ
yāti
tatkṣaṇāt
\\
Strophe:
Verse:
Line of ed.: 4
tataḥ
sarvamudrādʰarmatāṃ
bruyāt
\
Strophe: 2
Line of ed.: 5
Verse: a
sūkṣmavajravidʰiṃ
yojya
jñānamudrāṃ
tu
bandʰayet
\
Line of ed.: 6
Verse: b
anena
vidʰiyogena
jñānamudrāṃ
vaśannayet
\\
Strophe:
Verse:
Line of ed.: 7
tataḥ
sarvamudrākarma
bruyāt
\
Strophe: (3)
Line of ed.: 8
Verse: a
gītanr̥tyarasāhāravihārādisukʰāni
tu
\
Line of ed.: 9
Verse: b
niryātayaṃs
tu
buddʰebʰyaḥ
karmamudrā
vaśannayed
\\
Strophe:
Verse:
Line of ed.: 10
iti
\\ \\
Page of ed.: 147
Line of ed.: 1
tataḥ
sarvamaṇḍalasādʰikārahasyamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
stabdʰaliṅgaḥ
svayaṃbʰūtvā
nipadyet
paṭake
site
\
Line of ed.: 3
Verse: b
liṅgaṃ
caityam
adʰiṣṭʰāya
vajradʰātur
ahaṃ
svayaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
madʰyamottʰasamāṅkurā
\
Line of ed.: 5
Verse: b
kanyasāgryā
mukʰottʰānān
samayaḥ
samayāgrīṇāṃ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
sūkṣmavajraprayogeṇa
bʰāvayet
sa
samāhitaḥ
\
Line of ed.: 7
Verse: b
maṇḍalaṃ
sūkṣmavajrāṃ
tu
samādʰivaśitāṃ
nayan
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
vajramudrādvikaṃ
badʰvā
gr̥ṇhed
vajran
tayor
dr̥ḍʰam
\
Line of ed.: 9
Verse: b
kaniṣṭʰāgrā
nibandʰena
vajrakāryāgramaṇḍala
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
iti
\\ \\
Line of ed.: 11
"tato
yatʰāvad
vajrasattvādimahāmudrābandʰacatuṣṭayaṃ
Line of ed.: 12
śikṣayitvā
,
yatʰāvad
vajradʰātumahāmaṇḍalavidʰivistara
iti
,
Line of ed.: 13
yatʰā
vajrasiddʰicaturmudrāmaṇḍalam
evam
Akṣobʰayādīni
Line of ed.: 14
sarvamaṇḍalāni
caturmudrāmaṇḍalayogena
likʰet
\
svābʰiḥ
Line of ed.: 15
svābʰir
mudrābʰiḥ
sarvasiddʰayo
dadantīti
\
evam
paṭākuḍyākāśasarvastʰānābʰilikʰitāni
Line of ed.: 16
sarvasiddʰayo
dadantīti
\\
Page of ed.: 148
Line of ed.: 1
maṇḍalakalpanāt
prabʰr̥ti
keṣāṃcit
tasminn
eva
maṇḍalapraveśe
Line of ed.: 2
siddʰir
yatʰābʰirucitā
,
keṣāṃcit
tata
ārabʰya
divasena
,
Line of ed.: 3
keṣāṃcid
divasacatuṣṭayet
,
keṣāṃcic
cʰoḍaśāhāt
,
keṣāṃcit
Line of ed.: 4
pañcānantaryakāriṇām
api
yatʰākāmaṃ
sukʰataḥ
sarvakāryāṇi
Line of ed.: 5
kurvatāṃ
sarvānurāgasarvarasāhāravihārasukʰāny
anubʰavatāṃ
Line of ed.: 6
varṣeṇottamā
siddʰir
"
iti
bʰagavatā
nidiṣṭeti
\\
Page of ed.: 149
Emanation
of
the
deity
from
samadhi
Line of ed.: 1
atʰa
bʰagavān
Vairocanaḥ
punar
api
sarvatatʰāgatottamasiddʰisamayavajran
Line of ed.: 2
nāma
samādʰiṃ
samāpadyemaṃ
sarvatatʰāgatamahāyānābʰisamayan
Line of ed.: 3
nāma
sarvatatʰāgatahr̥dayaṃ
svahr̥dayān
Line of ed.: 4
niścacāra
\
Line of ed.: 5
VAJRA
-SATTVA
\\
Delineation
of
the
mandala
Line of ed.: 6
atʰa
bʰagavān
Vajrapāṇir
mahābodʰisattvaḥ
Line of ed.: 7
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 8
yāvat
sarvatatʰāgatasarvottamasiddʰaye
idaṃ
Mahāyānābʰisamayamaṇḍalam
Line of ed.: 9
abʰāṣat
\
Strophe: 1
Line of ed.: 10
Verse: a
atʰātaḥ
saṃpravakṣyāmi
sattvamaṇḍalam
uttamaṃ
\
Line of ed.: 11
Verse: b
vajradʰātupratīkāśa
vajrasattvam
iti
[smr̥taṃ]
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
mahāmaṇḍalayogena
sūtrayed
bāhyamaṇḍalaṃ
\
Line of ed.: 13
Verse: b
candramaṇḍalamadʰye
tu
vajrasattvan
niveśayed
\\ 2 \\
Strophe:
Verse:
Line of ed.: 14
iti
\\ \\
Page of ed.: 150
Initiation
into
the
mandala
Line of ed.: 1
tato
yatʰāvad
ākarṣaṇa[praveśādiṃ
kr̥]tvā
sarvatatʰāgatasiddʰijñānāny
Line of ed.: 2
utpādayet
\\
Line of ed.: 3
tatra
pratʰaman
tāvad
vaktavyaṃ
,
"na
tvayā
kasyacid
Line of ed.: 4
adr̥ṣṭasamayasyaiṣāṃ
rahasyānām
a[kovi]dasya
vaktavyaṃ
\
mā
Line of ed.: 5
te
sarvāpāyopapattaye
bʰaveyur
,
viṣamāparihāreṇākālamaraṇaṃ
Line of ed.: 6
vā
syād
"
iti
\\
Line of ed.: 7
tato
vajrasattvottamasiddʰisādʰanajñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 8
Verse: a
pūrṇacandramaṇḍalārūḍʰo
mahāmudrāparigrahaḥ
\
Line of ed.: 9
Verse: b
vajrasattvaṃ
svam
ātmānaṃ
bʰāvayaṃ
sidʰyate
lagʰur
\\
Strophe:
Verse:
Line of ed.: 10
iti
\\
Line of ed.: 11
tataḥ
sarvamaṇḍalaguhyasamayajñānaṃ
śikṣayet
\
Strophe: 2
Line of ed.: 12
Verse: a
virāgasadr̥śaṃ
pāpam
anyan
nāsti
tridʰātuke
\
Line of ed.: 13
Verse: b
tasmāt
kāmavirāgitvaṃ
na
kāryaṃ
bʰavatā
punaḥ
\\
Strophe:
Verse:
Line of ed.: 14
MAHĀ
-SAMAYA
HANA
PʰAṬ
\\
Page of ed.: 151
Line of ed.: 1
tataḥ
śapatʰahr̥dayaṃ
dadyād
evaṃ
\
sarvatatʰāgatakulamaṇḍaleṣu
Line of ed.: 2
vidʰivistareṣu
samayasaṃvaran
dātavyaṃ
\\
Line of ed.: 3
tato
vajrasattvamahāmudrādibandʰacatuṣṭayaṃ
śikṣayet
\
Line of ed.: 4
tatʰaiva
siddʰaya
iti
\
evaṃ
paṭādiṣu
sarvapratimāsu
ca
Line of ed.: 5
manīṣitavidʰānena
sarvasiddʰayo
dadanti
\
evaṃ
yatʰā
Line of ed.: 6
Vajradʰātumahāmaṇḍalavidʰivistara
iti
\\
Mudra
Line of ed.: 7
atʰa
sarvatatʰāgatāḥ
punar
api
samājam
āgatya
,
bʰagavate
Line of ed.: 8
sarvatatʰāgatādʰipataye
mahābodʰicittāya
vajrasattvāya
Line of ed.: 9
mahāVajrapāṇaye
vajratuṣṭyānena
hr̥dayena
sādʰukāram
adaduḥ
\
Line of ed.: 10
OṂ
\\
Strophe: 1
Line of ed.: 11
Verse: a
sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\
Line of ed.: 12
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te
vajrakarmaṇe
\\ 1 \\
Strophe: 2
Line of ed.: 13
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 14
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃgrahaṃ
\\ 2 \\
Page of ed.: 152
Strophe: 3
Line of ed.: 1
Verse: a
Vajrasattvasya
nāmāpi
sarvasiddʰikaraṃ
paraṃ
\
Line of ed.: 2
Verse: b
sādʰyamānas
tu
śuddʰyā
vai
sukʰair
buddʰatvam
āpnuyāt
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
vajradʰarmaprayogeṇa
sarvakāmasukʰaiḥ
sukʰaṃ
\
Line of ed.: 4
Verse: b
sādʰayej
janmanīhaiva
sukʰam
akṣayam
avyayam
\\ 4 \\
Strophe:
Verse:
Line of ed.: 5
iti
\\ \\
Line of ed.: 6
Sarvatatʰāgatatattvasaṃgrahāt
Sarvatatʰāgatamahāyānābʰisamayo
Line of ed.: 7
nāma
Mahākalparājā
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.