TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 5
Previous part

Chapter: 5  
Page of ed.: 142  
CHAPTER 5

Line of ed.: 1 
EPILOGUE OF THE
Line of ed.: 2 
SARVA-TATHĀGATA-MAHĀYĀNÂBHISAMAYA NĀMA
Line of ed.: 3 
MAHĀ-KALPA-RĀJA

Emanation of deities


Line of ed.: 4       atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 5    
sarvatatʰāgatakulam utpādya, asya
Line of ed.: 6    
sarvatatʰāgatakulamahākalpavidʰivistarasya sarvasiddʰisaṃgrahārtʰam
Line of ed.: 7    
idaṃ sarvatatʰāgatamudrāhr̥dayam abʰāṣat \

Line of ed.: 8       
OṂ SARVA-TATʰĀGATA-MUṢṬI VAṂ \\

Line of ed.: 9       
atʰa kʰalv Akṣobʰayas tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 10    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 11    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 12    
abʰāṣat \

Line of ed.: 13       
OṂ VAJRA-SATTVA-MUṢṬI AḤ \\

Page of ed.: 143  
Line of ed.: 1       
atʰa Ratnasaṃbʰavas tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 2    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 3    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ VAJRA-RATNA-MUṢṬI TRAṂ \\

Line of ed.: 6       
atʰĀmitāyus tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 7    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 8    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 9    
abʰāṣat \

Line of ed.: 10       
OṂ VAJRA-DʰARMA-MUṢṬI KʰAṂ \\

Line of ed.: 11       
atʰĀmogʰasiddʰis tatʰāgataḥ sarvatatʰāgatādʰiṣṭʰānena
Line of ed.: 12    
sarvatatʰāgatakulam utpādyāsya sarvatatʰāgatakulamahākalpavidʰivistarasya
Line of ed.: 13    
sarvasiddʰisaṃgrahārtʰam imāṃ sarvatatʰāgatamudrām
Line of ed.: 14    
abʰāṣat \

Line of ed.: 15       
OṂ VAJRA-KARMA-MUṢṬI HĀṂ \\


Page of ed.: 144  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrapāṇirmahābodʰisattvaḥ svādʰiṣṭʰānena bʰagavato
Line of ed.: 2    
Vairocanasya tatʰāgatasya sarvatatʰāgatakulam utpādyāsya
Line of ed.: 3    
sarvatatʰāgatakulamahākalpavidʰivistarasya sarvasiddʰisaṃgrahāyedaṃ
Line of ed.: 4    
vajrasiddʰin nāma caturmudrāmaṇḍalam abʰāṣat \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ vajrasiddʰir iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
mahāmaṇḍalayogena sūtrayeta vicakṣaṇaḥ \
Line of ed.: 8   Verse: b       
buddʰabimban niveśyādau likʰen mudrācatuṣṭayaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
candramaṇḍalamadʰyeṣu vajramudrādayo likʰed \\ iti \\ 3 \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 10       
atʰātra vajrasiddʰimudrāmaṇḍala ākarṣaṇādividʰivistaraṅ
Line of ed.: 11    
kr̥tvā tatʰaiva praveśyaivaṃ bruyāt \ "na tvayā
Line of ed.: 12    
kasyacid imaṃ rahasyapaṭalam udgʰāṭayitavyaṃ \ tat kasya
Line of ed.: 13    
hetoḥ ? santi sattvā durdr̥ṣṭayaḥ pāpakarmāṇo hīnavīryā
Line of ed.: 14    
vaikalyarahitāḥ citrakarmaṇy anabʰijñāḥ; te vajradʰātvādiṣu
Line of ed.: 15    
sarvatatʰāgatakulamaṇḍaleṣu mahatsv iti kr̥tvā
Page of ed.: 145   Line of ed.: 1    
hīnavīryatayā na praviśante \ teṣām artʰāyedaṃ vajrasiddʰimudrāmaṇḍalaṃ
Line of ed.: 2    
sarvatatʰāgatakulamaṇḍalasamayabʰūtam
Line of ed.: 3    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 4    
yāvat sarvatatʰāgatavajrottamasiddʰinimittam
Line of ed.: 5    
adʰiṣṭʰitam iti \ na tvayaiṣāṃ sarvatatʰāgatakulasamayamudrārahasyānāṃ
Line of ed.: 6    
na pratyabʰiśraddʰānīyaṃ \
Line of ed.: 7    
te narakatiryakpretopapattiḥ syāt, viṣamāparihāreṇa vākālamaraṇaṃ
Line of ed.: 8    
syād" ity uktvā, mukʰabandʰaṃ muktvā maṇḍalaṃ
Line of ed.: 9    
darśayet \


Mudra


Line of ed.: 10       
tataḥ sarvatatʰāgatamudrāsamayaṃ brūyāt \
Strophe: 1 
Line of ed.: 11   Verse: a       
yāṃ yāṃ mudrāṃ tu badʰnīyād ya[sya ya]sya mahātmanaḥ \
Line of ed.: 12   Verse: b       
japaṃs tu hr̥dayārtʰena bʰāvayet taṃ svam ātmanā \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
anena jñānayogena siddʰiṃ yānti mahātmanāṃ \
Line of ed.: 14   Verse: b       
sarvamudrās tu sarveṣāṃ Vajrapā[ṇer vā]co yatʰā \\ 2 \\
Strophe:   Verse:  

Page of ed.: 146  
Line of ed.: 1       
tataḥ sarvamudrārahasyaṃ bruyāt \
Strophe: 1 
Line of ed.: 2   Verse: a       
vidārya svendriyaṃ gr̥ṇhed vajramuṣṭigraheṇa tu \
Line of ed.: 3   Verse: b       
tena mudrāṃ spr̥śed yāṃ tu vaśaṃ yāti tatkṣaṇāt \\
Strophe:   Verse:  

Line of ed.: 4       
tataḥ sarvamudrādʰarmatāṃ bruyāt \
Strophe: 2 
Line of ed.: 5   Verse: a       
sūkṣmavajravidʰiṃ yojya jñānamudrāṃ tu bandʰayet \
Line of ed.: 6   Verse: b       
anena vidʰiyogena jñānamudrāṃ vaśannayet \\
Strophe:   Verse:  

Line of ed.: 7       
tataḥ sarvamudrākarma bruyāt \
Strophe: (3) 
Line of ed.: 8   Verse: a       
gītanr̥tyarasāhāravihārādisukʰāni tu \
Line of ed.: 9   Verse: b       
niryātayaṃs tu buddʰebʰyaḥ karmamudrā vaśannayed \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Page of ed.: 147  
Line of ed.: 1       
tataḥ sarvamaṇḍalasādʰikārahasyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
stabdʰaliṅgaḥ svayaṃbʰūtvā nipadyet paṭake site \
Line of ed.: 3   Verse: b       
liṅgaṃ caityam adʰiṣṭʰāya vajradʰātur ahaṃ svayaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya madʰyamottʰasamāṅkurā \
Line of ed.: 5   Verse: b       
kanyasāgryā mukʰottʰānān samayaḥ samayāgrīṇāṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sūkṣmavajraprayogeṇa bʰāvayet sa samāhitaḥ \
Line of ed.: 7   Verse: b       
maṇḍalaṃ sūkṣmavajrāṃ tu samādʰivaśitāṃ nayan \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajramudrādvikaṃ badʰvā gr̥ṇhed vajran tayor dr̥ḍʰam \
Line of ed.: 9   Verse: b       
kaniṣṭʰāgrā nibandʰena vajrakāryāgramaṇḍala \\ 4 \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\   \\

Line of ed.: 11       
"tato yatʰāvad vajrasattvādimahāmudrābandʰacatuṣṭayaṃ
Line of ed.: 12    
śikṣayitvā, yatʰāvad vajradʰātumahāmaṇḍalavidʰivistara iti,
Line of ed.: 13    
yatʰā vajrasiddʰicaturmudrāmaṇḍalam evam Akṣobʰayādīni
Line of ed.: 14    
sarvamaṇḍalāni caturmudrāmaṇḍalayogena likʰet \ svābʰiḥ
Line of ed.: 15    
svābʰir mudrābʰiḥ sarvasiddʰayo dadantīti \ evam paṭākuḍyākāśasarvastʰānābʰilikʰitāni
Line of ed.: 16    
sarvasiddʰayo dadantīti \\

Page of ed.: 148  
Line of ed.: 1       
maṇḍalakalpanāt prabʰr̥ti keṣāṃcit tasminn eva maṇḍalapraveśe
Line of ed.: 2    
siddʰir yatʰābʰirucitā, keṣāṃcit tata ārabʰya divasena,
Line of ed.: 3    
keṣāṃcid divasacatuṣṭayet, keṣāṃcic cʰoḍaśāhāt, keṣāṃcit
Line of ed.: 4    
pañcānantaryakāriṇām api yatʰākāmaṃ sukʰataḥ sarvakāryāṇi
Line of ed.: 5    
kurvatāṃ sarvānurāgasarvarasāhāravihārasukʰāny anubʰavatāṃ
Line of ed.: 6    
varṣeṇottamā siddʰir" iti bʰagavatā nidiṣṭeti \\


Page of ed.: 149  
Emanation of the deity from samadhi


Line of ed.: 1       
atʰa bʰagavān Vairocanaḥ punar api sarvatatʰāgatottamasiddʰisamayavajran
Line of ed.: 2    
nāma samādʰiṃ samāpadyemaṃ sarvatatʰāgatamahāyānābʰisamayan
Line of ed.: 3    
nāma sarvatatʰāgatahr̥dayaṃ svahr̥dayān
Line of ed.: 4    
niścacāra \

Line of ed.: 5       
VAJRA-SATTVA \\


Delineation of the mandala


Line of ed.: 6       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ
Line of ed.: 7    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰasaumanasyānubʰavanārtʰaṃ
Line of ed.: 8    
yāvat sarvatatʰāgatasarvottamasiddʰaye idaṃ Mahāyānābʰisamayamaṇḍalam
Line of ed.: 9    
abʰāṣat \
Strophe: 1 
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi sattvamaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
vajradʰātupratīkāśa vajrasattvam iti [smr̥taṃ] \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
mahāmaṇḍalayogena sūtrayed bāhyamaṇḍalaṃ \
Line of ed.: 13   Verse: b       
candramaṇḍalamadʰye tu vajrasattvan niveśayed \\ 2 \\
Strophe:   Verse:  
Line of ed.: 14    
iti \\   \\


Page of ed.: 150  
Initiation into the mandala


Line of ed.: 1       
tato yatʰāvad ākarṣaṇa[praveśādiṃ kr̥]tvā sarvatatʰāgatasiddʰijñānāny
Line of ed.: 2    
utpādayet \\

Line of ed.: 3       
tatra pratʰaman tāvad vaktavyaṃ, "na tvayā kasyacid
Line of ed.: 4    
adr̥ṣṭasamayasyaiṣāṃ rahasyānām a[kovi]dasya vaktavyaṃ \
Line of ed.: 5    
te sarvāpāyopapattaye bʰaveyur, viṣamāparihāreṇākālamaraṇaṃ
Line of ed.: 6    
syād" iti \\

Line of ed.: 7       
tato vajrasattvottamasiddʰisādʰanajñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 8   Verse: a       
pūrṇacandramaṇḍalārūḍʰo mahāmudrāparigrahaḥ \
Line of ed.: 9   Verse: b       
vajrasattvaṃ svam ātmānaṃ bʰāvayaṃ sidʰyate lagʰur \\
Strophe:   Verse:  
Line of ed.: 10    
iti \\

Line of ed.: 11       
tataḥ sarvamaṇḍalaguhyasamayajñānaṃ śikṣayet \
Strophe: 2 
Line of ed.: 12   Verse: a       
virāgasadr̥śaṃ pāpam anyan nāsti tridʰātuke \
Line of ed.: 13   Verse: b       
tasmāt kāmavirāgitvaṃ na kāryaṃ bʰavatā punaḥ \\
Strophe:   Verse:  

Line of ed.: 14       
MAHĀ-SAMAYA HANA PʰAṬ \\

Page of ed.: 151  
Line of ed.: 1       
tataḥ śapatʰahr̥dayaṃ dadyād evaṃ \ sarvatatʰāgatakulamaṇḍaleṣu
Line of ed.: 2    
vidʰivistareṣu samayasaṃvaran dātavyaṃ \\

Line of ed.: 3       
tato vajrasattvamahāmudrādibandʰacatuṣṭayaṃ śikṣayet \
Line of ed.: 4    
tatʰaiva siddʰaya iti \ evaṃ paṭādiṣu sarvapratimāsu ca
Line of ed.: 5    
manīṣitavidʰānena sarvasiddʰayo dadanti \ evaṃ yatʰā
Line of ed.: 6    
Vajradʰātumahāmaṇḍalavidʰivistara iti \\


Mudra


Line of ed.: 7       
atʰa sarvatatʰāgatāḥ punar api samājam āgatya, bʰagavate
Line of ed.: 8    
sarvatatʰāgatādʰipataye mahābodʰicittāya vajrasattvāya
Line of ed.: 9    
mahāVajrapāṇaye vajratuṣṭyānena hr̥dayena sādʰukāram adaduḥ \

Line of ed.: 10       
OṂ \\
Strophe: 1 
Line of ed.: 11   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 12   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\ 1 \\
Strophe: 2  
Line of ed.: 13   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 14   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgrahaṃ \\ 2 \\

Page of ed.: 152  
Strophe: 3  
Line of ed.: 1   Verse: a       
Vajrasattvasya nāmāpi sarvasiddʰikaraṃ paraṃ \
Line of ed.: 2   Verse: b       
sādʰyamānas tu śuddʰyā vai sukʰair buddʰatvam āpnuyāt \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vajradʰarmaprayogeṇa sarvakāmasukʰaiḥ sukʰaṃ \
Line of ed.: 4   Verse: b       
sādʰayej janmanīhaiva sukʰam akṣayam avyayam \\ 4 \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
Sarvatatʰāgatatattvasaṃgrahāt Sarvatatʰāgatamahāyānābʰisamayo
Line of ed.: 7    
nāma Mahākalparājā samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.