TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 6
Part: 2
Page of ed.: 153
PART
II
Line of ed.: 1
SARVA-TATʰĀGATA-VAJRA-SAMAYA NĀMA
Line of ed.: 2
MAHĀ-KALPA-RĀJA
Chapter: 6
Page of ed.: 154
CHAPTER
6
Line of ed.: 1
TRI-LOKA-VIJAYA-MAHĀ-MAṆḌALA-VIDHI-VISTARA
Hymn
of
108
names
of
Mahacakravartin
Line of ed.: 2
atʰa
bʰagavantaḥ
sarvatatʰāgatāḥ
punaḥ
samājam
āgamya
,
Line of ed.: 3
bʰagavantaṃ
sarvatatʰāgatamahācakravartinam
anena
Line of ed.: 4
nāmāṣṭaśatenādʰyeṣitavantaḥ
\
Strophe: 1
Line of ed.: 5
Verse: a
Vajrasattva
Mahāvajra
Vajranātʰa
Susādʰaka
\
Line of ed.: 6
Verse: b
Vajrābʰiṣeka
Vajrābʰa
Vajraketu
namo
['stu
te]
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
Hāsavajra
Mahādʰarma
Vajrakośa
Mahāvara
\
Line of ed.: 8
Verse: b
Sarvamaṇḍalarājāgrya
Niḥprapañca
namo
'stu
te
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
Vajrakarma
Mahārakṣa
Caṇḍayakṣa
Mahāgraha
\
Line of ed.: 10
Verse: b
Vajramuṣṭi
Mahāmudra
Sarvamudra
namo
'stu
te
\\ 3 \\
Strophe: 5
Line of ed.: 11
Verse: a
Bodʰicitta
Mahābodʰe
Buddʰa
Sarvatatʰāgata
\
Line of ed.: 12
Verse: b
Vajrayān
Mahājñāna
Mahāyāna
namo
'stu
te
\\ 5 \\
Strophe: 5
Line of ed.: 13
Verse: a
Sarvārtʰa
Sarvatatvārtʰa
Mahāsattvārtʰa
Sarvavit
\
Line of ed.: 14
Verse: b
Sarvajña
Sarvakr̥tsarva
Sarvadarśi
namo
'stu
te
\\ 5 \\
Page of ed.: 155
Strophe: 6
Line of ed.: 1
Verse: a
Vajrātmaka
Suvajrāgrya
Vajravīrya
Suvajradʰr̥k
\
Line of ed.: 2
Verse: b
Mahāsamaya
Tatvārtʰa
Mahāsatya
namo
'stu
te
\\ 6 \\
Strophe: 7
Line of ed.: 3
Verse: a
Vajrāṅkuśa
Mahākāma
Surate
Sumahāprabʰa
\
Line of ed.: 4
Verse: b
Vajraprabʰa
Prabʰodyota
Buddʰaprabʰa
namo
'stu
te
\\ 7 \\
Strophe: 8
Line of ed.: 5
Verse: a
Vajrarājāgrya
Vajrāgrya
Vidyāgryāgrya
Narottama
\
Line of ed.: 6
Verse: b
Vajrottama
Mahāgryāgrya
Vidyottama
namo
'stu
te
\\ 8 \\
Strophe: 9
Line of ed.: 7
Verse: a
Vajradʰāto
Mahāguhya
Vajraguhya
Suguhyadʰr̥k
\
Line of ed.: 8
Verse: b
Vajrasūkṣma
Mahādʰyāna
Vajrakārya
namo
'stu
te
\\ 9 \\
Strophe: 10
Line of ed.: 9
Verse: a
Buddʰāgrya
Buddʰavajrāgrya
Buddʰabodʰe
Mahābudʰa
\
Line of ed.: 10
Verse: b
Buddʰajñāna
Mahābuddʰa
Buddʰabuddʰa
namo
'stu
te
\\ 10 \\
Strophe: 11
Line of ed.: 11
Verse: a
Buddʰapūjā
Mahāpūjā
Sattvapūjā
Supūjaka
\
Line of ed.: 12
Verse: b
Mahopāya
Mahāsiddʰe
Vajrasiddʰi
namo
'stu
te
\\ 11 \\
Strophe: 12
Line of ed.: 13
Verse: a
Tatʰāgatamahākāya
Tatʰāgatasarasvate
\
Line of ed.: 14
Verse: b
Tatʰāgatamahācitta
Vajracitta
namo
'stu
te
\\ 12 \\
Strophe: 13
Line of ed.: 15
Verse: a
Buddʰādʰipa
Jinājñākr̥d
Buddʰamitre
Jināgraja
\
Line of ed.: 16
Verse: b
Mahāvairocana
Vibʰo
[Śāstā]
Śāntaraudra
namo
'stu
te
\\ 13 \\
Strophe: 14
Line of ed.: 17
Verse: a
Tatʰāgatamahātattva
Bʰūtakoṭe
Mahānaya
\
Line of ed.: 18
Verse: b
Sarvapāramitājñāna
Paramārtʰa
namo
'stu
te
\\ 14 \\
Strophe: 15
Line of ed.: 19
Verse: a
Samantabʰadra
Caryāgrya
Māra
Mārapramardaka
\
Line of ed.: 20
Verse: b
Sarvāgrya
Samātājñāna
Sarvatraga
namo
'stu
te
\\ 15 \\
Page of ed.: 156
Strophe: 16
Line of ed.: 1
Verse: a
Buddʰa
-HUṄ
-kara
HUṄ
-kara
Vajra
-HUṄ
-kara
Dāmaka
\
Line of ed.: 2
Verse: b
Viśvavajrāṅga
Vajrogra
Vajrapāṇe
namo
'stu
te
\\ 16 \\
Strophe: 17
Line of ed.: 3
Verse: a
vandyaḥ
pūjyaś
ca
mānyaś
ca
satkartavyas
tatʰāgataiḥ
\
Line of ed.: 4
Verse: b
yasmād
vajradr̥ḍʰaṃ
cittaṃ
Vajrasattvas
tvam
ucyase
\\ 17 \\
Strophe: 18
Line of ed.: 5
Verse: a
tvadadʰīnā
hi
saṃbodʰiḥ
pitā
tvaṃ
sarvadarśināṃ
\
Line of ed.: 6
Verse: b
saṃbʰūtāḥ
saṃbʰaviṣyanti
tvām
āsādya
tatʰāgatāḥ
\\ 18 \\
Strophe: 19
Line of ed.: 7
Verse: a
anena
stotrarājena
stutuyād
vai
subʰaktitaḥ
\
Line of ed.: 8
Verse: b
yo
gāyaṃ
stutuyāt
so
'pi
bʰaved
Vajradʰaropamaḥ
\\ 19 \\
Strophe: 20
Line of ed.: 9
Verse: a
adʰyeṣayāmas
tvān
nātʰa
sarvabuddʰavaśaṅkaraṃ
\
Line of ed.: 10
Verse: b
sarvasattvārtʰakāryārtʰam
utpādaya
kulaṃ
svakam
\\ 20 \\
Strophe:
Verse:
Line of ed.: 11
iti
\\ \\
Page of ed.: 157
Subjugation
of
Mahesvara
and
his
retinue
Line of ed.: 1
atʰa
Vajrapāṇiḥ
sarvatatʰāgatādʰipatiḥ
sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2
upaśrutya
,
tadvajraṃ
svahr̥di
pratiṣṭʰāpya
,
Line of ed.: 3
tān
sarvatatʰāgatān
āhūyaivam
āha
\
"bʰāgavantaḥ
sarvatatʰāgatā
Line of ed.: 4
na
pratipadyāmi
" \\
sarvatatʰāgatā
prāhuḥ
\
Line of ed.: 5
"ko
hetuḥ
?" \\
Vajradʰaraḥ
prāha
\
"santi
bʰagavantaḥ
Line of ed.: 6
sattvāḥ
Maheśvarādiduṣṭasa]tvā
,
ye
yuṣmābʰir
api
sarvatatʰāgatair
Line of ed.: 7
avineyāḥ
,
teṣāṃ
mayā
katʰaṃ
pratipattavyam
!" \\
Line of ed.: 8
atʰa
bʰagavān
Vairocanas
tatʰāgataḥ
[sarvatatʰāga]tādʰiṣṭʰānena
Line of ed.: 9
sarvatatʰāgatamahopāyajñānavajran
nāma
samādʰiṃ
Line of ed.: 10
samāpannaḥ
\
samanantarasamāpanne
cātʰa
tāvad
eva
sa[rvatatʰāga]tāḥ
Line of ed.: 11
sakalākāśadʰātuparamāṇurajaḥsamavasaraṇa[spʰaraṇa]tāya
Line of ed.: 12
Sumerugirimūrdʰni
vajramaṇiratnakūṭāgāre
Line of ed.: 13
[punaḥ]
samājam
āgamya
,
sarvatatʰāgatasamatām
adʰyālambʰya
,
Line of ed.: 14
bʰagavato
Vairocanasya
śrīvatsahr̥daye
praviṣṭāḥ
\
Line of ed.: 15
atʰa
bʰagavān
Vairocanas
tatʰāgataḥ
sarvatatʰāgatahr̥dayam
Line of ed.: 16
ātmānam
adʰiṣṭʰāya
sarvavajrasamatayā
Line of ed.: 17
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰihetoḥ
Line of ed.: 18
sarvaduṣṭavinayāya
ca
,
sarvatatʰāgatamahākaruṇopāyasamādʰijñānam
Line of ed.: 19
adʰyālambʰya
,
sarvatatʰāgatamahākarūṇopāyakrodʰasamayavajraṃ
Page of ed.: 158
Line of ed.: 1
nāma
samādʰiṃ
samāpannaḥ
\
samanantarasamāpanne
cātraitasminn
eva
Line of ed.: 2
kṣaṇe
sarvatatʰāgatahr̥dayebʰyaḥ
sarvatatʰāgatasamayan
nāma
Line of ed.: 3
sarvatatʰāgatahr̥dayaṃ
niścacāra
\
Line of ed.: 4
HUṂ
\\
Line of ed.: 5
atʰāsmin
viniḥsr̥tamātre
Vajrapāṇihr̥dayavajrāt
sa
eva
Line of ed.: 6
bʰagavān
Vajradʰaraḥ
samantajvālāgarbʰāḥ
Line of ed.: 7
sabʰrukuṭibʰrūbʰaṅgotkuñcitalalāṭavikaṭadaṃṣṭrākarālamukʰāḥ
Line of ed.: 8
vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ
Line of ed.: 9
anekavidʰavarṇālaṅkāravicitraveṣadʰarāḥ
Vajrapāṇivigrahā
Line of ed.: 10
viniścaritvā
,
sarvalokadʰātuṣu
sarvaduṣṭavinayaṅkr̥tvā
,
Line of ed.: 11
bʰagavato
Vairocanasya
sarvato
Vajradʰātumahāmaṇḍalayogena
Line of ed.: 12
candramaṇḍalāśritā
bʰutvedam
udānam
udānayām
āsuḥ
(!) \\
Strophe: (1)
Line of ed.: 13
Verse: a
aho
hy
upāyavinayaṃ
mahopāyavatām
ahaṃ
\
Line of ed.: 14
Verse: b
yat
sattvopāyavinayāt
krodʰatvaṃ
yānti
nirmalā
\\
Strophe:
Verse:
Line of ed.: 15
iti
\\ \\
Page of ed.: 159
Line of ed.: 1
atʰa
bʰagavān
Vairocanas
tatʰāgataḥ
sarvatatʰāgatāprapañcadʰarmatām
Line of ed.: 2
adʰyālambʰya
,
sarvatatʰāgatamahākrodʰavajrasamayavajrādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemaṃ
Line of ed.: 4
sarvatatʰāgatavajra
-HUṄ
-karan
nāma
sarvatatʰāgatahr̥dayaṃ
Line of ed.: 5
vidyottamam
abʰāṣat
\
Line of ed.: 6
OṂ
SUṂBʰA
NISUṂBʰA
HUṂ
\
Line of ed.: 7
GR̥HṆA
GR̥HṆA
HUṂ
\
Line of ed.: 8
GR̥HṆĀPAYA
HUṂ
\
Line of ed.: 9
ĀNAYA
HOṂ
BʰAGAVAN
\
Line of ed.: 10
VAJRA
HUṂ
PʰAṬ
\\
Line of ed.: 11
atʰāsmin
viniḥsr̥tamātre
sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 12
bʰagavān
Vajrapāṇir
viniḥsr̥tya
,
sarvalokadʰātuprasaramegʰasamudrebʰyo
Line of ed.: 13
yāvantaḥ
sarvatatʰāgatāḥ
sabodʰisattvaparṣadmaṇḍalāḥ
Line of ed.: 14
samādʰiṣṭʰāyākr̥ṣya
,
vajrasamayamahāmaṇḍale
praveśya
,
Line of ed.: 15
samayair
badʰvā
,
punar
apy
ekagʰano
mahāvajrakrodʰakāyo
Line of ed.: 16
bʰūtvā
,
bʰagavato
[Vairo]canasya
hr̥daye
stʰitvemam
udānam
Line of ed.: 17
udānayām
āsa
\
Page of ed.: 160
Strophe: 1
Line of ed.: 1
Verse: a
aho
hi
bodʰicaittasya
sarvato
bʰadratānagʰā
\
Line of ed.: 2
Verse: b
yat
sattvavinayād
yāti
krodʰo
'pi
ramaṇīya[tām
\\
iti]
\\
Strophe:
Verse:
Line of ed.: 3
atʰa
sa
mahāvajrakrodʰakāyo
bʰagavato
hr̥dayād
avatīrya
,
Line of ed.: 4
sarvatatʰāgatānāṃ
purataś
candramaṇḍalāśrito
bʰūtvā
,
Line of ed.: 5
punar
apy
ājñāṃ
mārgayā[m
āsa]
\\
Line of ed.: 6
atʰa
bʰagavān
sarvatatʰāgatasamayākarṣaṇavajran
nāma
Line of ed.: 7
samādʰiṃ
samāpadyedaṃ
sarvatatʰāgatasamayāṅkuśan
nāma
Line of ed.: 8
sarvatatʰāgatahr̥dayaṃ
svahr̥[daya]n
niścacāra
\
Line of ed.: 9
HUṂ
ṬAKKI
JJAḤ
\\
Line of ed.: 10
atʰāsmin
viniḥsr̥tamātre
sarvalokadʰātuprasaramegʰasamudreṣu
Line of ed.: 11
yāvantas
trailokyādʰipatayo
Maheśvarādayas
te
sa[rve
Line of ed.: 12
sa]rvalokasanniveśagaṇaparivr̥tāḥ
aśeṣānavaśeṣāḥ
sarvatatʰāgatasamayavajrāṅkuśenākr̥ṣṭāḥ
Line of ed.: 13
samānā
yena
Sumerugirimūrdʰā
Line of ed.: 14
[yena]
ca
vajramaṇiratnaśikʰarakūṭāgāras
tenopasaṃkramya
,
Line of ed.: 15
bʰagavato
vajramaṇiratnaśikʰarakūṭāgārasya
sarvataḥ
parivāryāvastʰitā
Line of ed.: 16
abʰūvan
\\
Page of ed.: 161
Line of ed.: 1
atʰa
Vajrapāṇis
tadvajraṃ
svahr̥dayād
gr̥hyollālayan
Line of ed.: 2
sarvāvantaṃ
sakalatraidʰātukatrilokacakram
avalokyaivam
āha
\
Line of ed.: 3
"pratipadyata
[mārṣā]s
sarvatatʰāgataśāsane
,
mama
cājñāṃ
Line of ed.: 4
pālayata
!" \
atʰa
ta
evam
āhuḥ
\
"katʰam
pratipadyāmaḥ
?" \
Line of ed.: 5
bʰagavān
Vajrapāṇir
āha
\
"buddʰaṃ
dʰarmaṃ
ca
saṅgʰaṃ
ca
śaraṇagamanaṃ
Line of ed.: 6
pratipattitaḥ
,
sarvajñajñānalābʰāya
pratipadyadʰvaṃ
Line of ed.: 7
mārṣā
!"
iti
\\
Line of ed.: 8
atʰa
yo
'smin
lokadʰātau
sakalatrailokyādʰipatir
mahādevaḥ
Line of ed.: 9
sarvatrailokyādʰipatyagarvito
mahākrodʰatān
darśayann
evam
Line of ed.: 10
āha
\
"ahaṃ
bʰo
yakṣa
trailokyādʰipatir
īśvaraḥ
kartā
vikartā
Line of ed.: 11
sarvabʰūteśvaro
devātidevo
mahādevaḥ
;
tat
katʰam
ahaṃ
te
Line of ed.: 12
yakṣajñāṅ
kariṣyāmī
- ?"
ti
\\
Line of ed.: 13
atʰa
Vajrapāṇiḥ
punar
api
vajram
ullālayann
ājñāpyati
\
Line of ed.: 14
"bʰo
duṣṭasattva
śīgʰraṃ
praviśa
maṇḍalaṃ
,
mama
ca
samaye
tiṣṭʰa
!" \
Line of ed.: 15
atʰa
mahādevo
devo
bʰagavantam
idam
avocat
\
"ko
'yaṃ
Line of ed.: 16
bʰagavann
īdr̥śaḥ
sattvo
yo
'yam
īśvarasyaivam
ājñān
dadāti
?" \
Line of ed.: 17
atʰa
bʰagavān
sarvāvantaṃ
Maheśvarāditrailokyagaṇam
Line of ed.: 18
āhūyaivam
āha
\
"pratipadyata
mārṣās
triśaraṇagamanasamayasaṃvare
;
Line of ed.: 19
māyaṃ
Vajrapāṇir
yakṣaḥ
krūraḥ
krodʰanaś
caṇḍo
mahābodʰisattvaś
Line of ed.: 20
ca
vo
dīptena
vajreṇa
sakalameva
traidʰātukaṃ
Line of ed.: 21
nāśayed
"
iti
\
Page of ed.: 162
Line of ed.: 1
atʰa
Maheśvaraḥ
sakalatrailokyādʰipatyatayā
svajñānavaśitayā
Line of ed.: 2
ca
bʰagavato
Vajrapāṇer
bʰayasandarśanārtʰaṃ
mahācaṇḍakrodʰatāṃ
Line of ed.: 3
mahābʰairavarūpatāṃ
mahājvālotsr̥janatāṃ
Line of ed.: 4
mahā[rau]drāhāsatāṃ
sahagaṇaiḥ
sandarśayann
evam
āha
\
Line of ed.: 5
"ahaṃ
bʰoḥ
sakalatrailokyādʰipas
,
tvaṃ
mamājñān
dadāsī
-"
ti
\\
Line of ed.: 6
atʰa
Vajrapāṇis
tadvajraṃ
[sagarvam]
ullālayan
vihasann
Line of ed.: 7
evam
āha
\
"pratipadya
bʰo
kaṭapūtana
mānuṣamānsāhāra
Line of ed.: 8
citibʰasmabʰakṣyabʰojya
śayyāsanaprāvaraṇa
mamājñā[m
Line of ed.: 9
pālaya]
!" \
atʰa
Maheśvaro
mahādevaḥ
sakalaṃ
trailokyaṃ
Line of ed.: 10
mahākrodʰāviṣṭam
adʰiṣṭʰāya
,
evam
āha
\
"tvam
api
mamājñāṃ
Line of ed.: 11
pālaya
,
samaye
ca
prati[padya
!"
i]ti
\\
Line of ed.: 12
atʰa
Vajrāpāṇir
mahākrodʰarājo
bʰagavantam
etad
avocad
\
Line of ed.: 13
"ayam
bʰagavan
mahādevo
devaḥ
svajñānabalagarvāt
Line of ed.: 14
maheśvaryā[dʰipa]tyāt
ca
sarvatatʰāgataśāsane
na
praṇamati
\
Line of ed.: 15
tat
katʰam
asya
kriyata
?"
iti
\\
Page of ed.: 163
Line of ed.: 1
atʰa
bʰagavān
sarvatatʰāgatahr̥dayasaṃbʰūtaṃ
mahāvajrasa[mayaṃ]
Line of ed.: 2
smārayati
\
Line of ed.: 3
OṂ
NISUMBʰA
VAJRA
HUṂ
PʰAṬ
\\
Line of ed.: 4
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
svavajrahr̥dayam
Line of ed.: 5
udājahāra
\
Line of ed.: 6
HUṂ
\\
Line of ed.: 7
atʰāsmin
bʰāṣitamātra
sakalatraidʰātukasannipatitā
Line of ed.: 8
mahādevādayaḥ
sarvatrailokyādʰipatayaḥ
adʰomukʰāḥ
prapatitāḥ
Line of ed.: 9
ārtasvaraṃ
muñcanto
bʰagavato
vajrapāṇeś
ca
śaraṇaṃ
gatāḥ
\
Line of ed.: 10
sa
ca
mahādevo
devo
bʰūmyāṃ
prapatito
niśceṣṭībʰūto
mr̥taḥ
\\
Line of ed.: 11
atʰa
bʰagavān
jānann
eva
Vajrapāṇim
evam
āha
\
Line of ed.: 12
"pratipadyasva
Vajrapāṇe
asya
sakalatrilokacakrasyābʰayāya
,
Line of ed.: 13
mā
pañcatvam
āpādaya
" \
atʰa
Vajrapāṇir
mahākrodʰarājo
Line of ed.: 14
bʰagavato
vacanam
upaśrutya
tāṃ
sarvadevādīn
āhūyaivam
āha
\
Line of ed.: 15
"buddʰaṃ
dʰarmaṃ
saṅgʰaṃ
ca
śaraṇaṃ
pratipadyata
,
mamājñākāritāyāṃ
Line of ed.: 16
ca
,
yadīṣṭaṃ
vaḥ
svajīvitam
"
iti
\
atʰa
ta
evam
Line of ed.: 17
āhuḥ
\
"sabuddʰadʰarmasaṅgʰasamudrāṃc
cʰaraṇaṃ
gaccʰāmaḥ
,
Line of ed.: 18
tvac
cʰāsanājñāṃ
na
jānīma
"
iti
\\
Page of ed.: 164
Line of ed.: 1
atʰa
bʰagavān
Vairocanas
tatʰāgatas
tān
āhūyaivam
āha
\
Line of ed.: 2
"ayaṃ
bʰo
devo
'smākaṃ
sarvatatʰāgatādʰipatiḥ
sarvatatʰāgatapitā
Line of ed.: 3
sarvatatʰāgatājñākaraḥ
sarvatatʰāgatajyeṣṭʰaputro
Line of ed.: 4
bʰagavāṃ
Samantabʰadro
bodʰisattvo
mahāsattvaḥ
sarvasattvavinayena
Line of ed.: 5
kāryakaraṇatayā
mahākrodʰarājyatāyām
abʰiṣiktaḥ
\
Line of ed.: 6
tat
kasmād
dʰetoḥ
? \
santi
yuṣmadmadʰye
mahādevādayo
duṣṭagaṇās
,
Line of ed.: 7
te
sarvatatʰāgatair
api
na
śakyāḥ
śāntayā
pāpebʰyo
Line of ed.: 8
nivārayituṃ
\
teṣāṃ
pāpasattvānāṃ
nigrahāya
adʰitiṣṭʰitas
,
Line of ed.: 9
tad
yusmābʰir
asya
samaye
stʰātavyam
ity
ājñā
"
iti
\
ta
evam
Line of ed.: 10
āhur
\
"asmākaṃ
bʰagavann
asmāj
jīvitavipralāyāt
paritrāyasva
\
Line of ed.: 11
yām
ājñān
dāsyati
tat
kariṣyamaha
"
iti
\
bʰagavān
āha
\
Line of ed.: 12
"haṃ
bʰo
mārṣā
etam
eva
śaraṇaṃ
gaccʰatāyam
eva
vaḥ
Line of ed.: 13
paritrāsyati
,
nānya
"
iti
\\
Line of ed.: 14
atʰa
te
trilokasakalatraidʰātukasannipatitāḥ
Line of ed.: 15
tribʰuva[napata]yo
yena
bʰagavān
vajradʰaras
tenābʰimukʰā
Line of ed.: 16
ekakaṇṭʰena
mahārtān
svarān
pramuñcanta
evam
āhuḥ
\
Line of ed.: 17
"paritrāyasva
bʰo
bʰagavan
paritrāyasva
ato
maraṇaduḥkʰād
"
Line of ed.: 18
iti
\\
Page of ed.: 165
Line of ed.: 1
atʰa
Vajrapāṇirmahābodʰisattvas
tāṃ
devādīn
āhūyaivam
āha
\
Line of ed.: 2
"haṃ
bʰo
duṣṭāḥ
pratipadyata
mama
śāsane
\
mā
vo
[dīptenā]nena
Line of ed.: 3
vajreṇa
ekajvālīkr̥tya
,
sarvān
eva
bʰasmīkuryām
"
iti
\
Line of ed.: 4
ta
evam
āhuḥ
\
"Samantabʰadras
tvaṃ
bʰagavansarvatatʰāgatacittotpāda[ḥ
Line of ed.: 5
śāntavinītaḥ]
sarvasattvahitaiṣī
sarvasattvābʰayapradaḥ
\
Line of ed.: 6
tat
katʰaṃ
bʰagavann
asmākan
nirdahiṣyatī
-?"
ti
\
Line of ed.: 7
atʰa
Vajrapāṇirmahākrodʰarajas
tān
evam
āha
\
"[ahaṃ
bʰo]
Line of ed.: 8
mārṣāḥ
Samantabʰadro
yena
sarvatatʰāgatājñākāritvād
yuṣmadvidʰānāṃ
Line of ed.: 9
duṣṭasattvajātīyānāṃ
pāpacittānāṃ
saṃśodʰanārtʰāya
,
Line of ed.: 10
vināśayāmi
yadi
mat
samaye
na
tiṣṭʰata
"
iti
\
te
prāhur
\
Line of ed.: 11
"evam
astv
"
iti
\\
Line of ed.: 12
atʰa
Vajrapāṇir
mahākrodʰarājo
Maheśvaraṃ
muktvānyān
Line of ed.: 13
devān
āśvāsyottʰāpanārtʰam
idam
vajrottiṣṭʰan
nāma
sarvatatʰāgatahr̥dayam
Line of ed.: 14
abʰāṣat
\
Line of ed.: 15
VAJROTTIṢṬʰA
\\
Line of ed.: 16
atʰāsmin
bʰāṣitamātre
Maheśvaraṃ
muktvā
sarve
te
tridʰātukasannipatitās
Line of ed.: 17
tribʰuvanapatayaḥ
saparivārāḥ
saṃmūrccʰitāḥ
Line of ed.: 18
samānāḥ
samāśvastahr̥dayā
abʰūvan
\
divyāni
sukʰāny
anubʰavanto
Page of ed.: 166
Line of ed.: 1
vigatabʰayaccʰabʰitaromaharṣā
bʰagavantaṃ
Vajrapāṇinam
Line of ed.: 2
avalokayantaḥ
samuttʰitā
iti
\\
Line of ed.: 3
atʰa
bʰagavān
Vajrapāṇiṃ
bodʰisattvam
āmantrayām
āsa
\
Line of ed.: 4
"ayaṃ
mahāsattvo
mahādevo
devādʰipatir
nottʰāpitaḥ
,
tat
kim
Line of ed.: 5
asya
jīvitavipraṇāśena
kr̥tena
?;
jīvāpayainaṃ
,
satpuruṣo
'yaṃ
Line of ed.: 6
bʰaviṣyatī
-"
ti
\
atʰa
Vajrapāṇir
"evam
astv
"
iti
kr̥tvedaṃ
Line of ed.: 7
mr̥tasaṃjīvanahr̥dayam
udājahāra
\
Line of ed.: 8
VAJRĀYUḤ
\\
Line of ed.: 9
atʰāsmin
bʰāṣitamātre
mahādevo
devo
mr̥taḥ
saṃjīvyottʰātum
Line of ed.: 10
iccʰati
,
na
śakto
vyuttʰātuṃ
\
tato
bʰagavantam
etad
Line of ed.: 11
avocat
\
"kim
ahaṃ
bʰagavatā
evaṃ
śāsyāmi
?" \
bʰagavān
āha
\
Line of ed.: 12
"na
tvaṃ
pratipadyasy
asya
mahāsatpuruṣasyājñāṅ
kartuṃ
\
Line of ed.: 13
ayam
eva
tena
śāsti
,
nāhaṃ
" \
Maheśvaraḥ
prāha
\
"kin
na
Line of ed.: 14
tvaṃ
bʰagavaṃc
cʰakto
'smād
dr̥ṣṭasattvān
paritrātum
?"
iti
\
Line of ed.: 15
bʰagavān
āha
\
"nāham
asmāt
samartʰaḥ
paritrātuṃ
" \
āha
\
Line of ed.: 16
"tat
kasmād
dʰetor
" \
āha
\
"sarvatatʰāgatādʰipatitvāt
" \
Line of ed.: 17
āha
\
"nāhaṃ
bʰagavaṃ
bʰagavato
bʰāṣitasyārtʰam
ājāne
\
kin
tu
Line of ed.: 18
yatra
hi
nāma
tatʰāgatānām
api
sarvatraidʰātukādʰipatīnām
Line of ed.: 19
anyo
'dʰipatis
tan
na
jāne
ko
'yam
"
iti
\\
Page of ed.: 167
Line of ed.: 1
atʰa
bʰagavān
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
Line of ed.: 2
mahādevam
āhūyaivam
āha
\
"na
pratipa[dyasi
kiṃ]
duṣṭasattva
Line of ed.: 3
mamājñāṅ
kartum
?"
iti
\
atʰa
mahādevo
Vajrasattvavacanam
Line of ed.: 4
upaśrutya
kupitaś
caṇḍībʰūtas
tatʰā
patita
eva
punar
api
Line of ed.: 5
mahāraudrarūpatāṃ
darśaya[nn
e]vam
āha
\
"maraṇam
apy
Line of ed.: 6
utsahāmi
;
na
ca
tavājñāṅ
kariṣyāmi
" \\
Line of ed.: 7
atʰa
Vajrapāṇir
mahābodʰisattvo
mahākopatāṃ
sandarśayan
Line of ed.: 8
svakramatālād
ida[m
anuca]ran
niścacāra
\
Line of ed.: 9
OṂ
PĀDĀKARṢAṆA
VAJRA
HŪṂ
\\
Line of ed.: 10
atʰa
bʰagavataś
caraṇatālāt
samantajvālā
garbʰāḥ
Line of ed.: 11
kr̥tabʰrukuṭīdaṃṣṭrākarālamahāvaktro
vajrā[nucaro
bʰagavato
Line of ed.: 12
Vajrapā]ṇeḥ
purataḥ
stʰitvājñāṃ
mārgayām
āsa
\\
Line of ed.: 13
atʰa
Vajrāpāṇir
Maheśvarasaṃśodʰananimittam
evam
āha
\
Line of ed.: 14
OṂ
PĀDĀKARṢĀKARṢASYA
SARVA
-VAJRADʰARĀNUCARA
Line of ed.: 15
[KAṆḌA
KAṆḌA
VA]JRA
HŪṂ
JAḤ
\\
Page of ed.: 168
Line of ed.: 1
atʰaivam
ukte
mahādeva
Umādevīsahitaḥ
ūrdʰvapādo
Line of ed.: 2
nagnaḥ
sarvajagadbʰir
upahasyamānaḥ
pādākarṣaṇavajrānucareṇa
Line of ed.: 3
bʰagava[to
Vajrapā]ṇeḥ
purataḥ
pādatāle
stʰāpita
iti
\
Line of ed.: 4
atʰa
Vajrapāṇir
bodʰisattvo
bʰagavantam
etad
avocat
\
Line of ed.: 5
"ayaṃ
bʰagavan
duṣṭasattvaḥ
sapatnīkaḥ
kiṃ
karomi
?"
[iti]
\
Line of ed.: 6
bʰagavān
āha
\
Line of ed.: 7
OṂ
VAJRĀKRAMA
HOḤ
\\
Line of ed.: 8
atʰaivam
ukte
Vajrapāṇir
mahābodʰisattvo
mahādevaṃ
Line of ed.: 9
vāmapādākrāntaṃ
kr̥tvā
,
dakṣiṇena
comā[yāḥ
stanau
pīḍa]yann
,
Line of ed.: 10
idaṃ
svahr̥dayam
udājahāra
\
Line of ed.: 11
OṂ
VAJRĀVIŚA
HANAYĀ
TRAṂ
TRAṬ
\\
Line of ed.: 12
atʰāsmin
bʰāṣitamātre
mahādevaḥ
samāviṣṭvā
,
svakarasahasreṇa
Line of ed.: 13
mukʰa[saha]sram
ahanat
\
atʰa
vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 14
bāhyataḥ
sarvatribʰuvanair
mahānādo
Line of ed.: 15
muktaḥ
\
"ayaṃ
so
'smākam
adʰipatir
anena
mahātmanā
[śāsyata
"
Line of ed.: 16
iti]
\\
Page of ed.: 169
Line of ed.: 1
atʰa
bʰagavān
mahādevasyopari
mahākaruṇām
utpādya
,
Line of ed.: 2
idaṃ
sarvabuddʰamaitrīhr̥dayam
abʰāṣat
\
Line of ed.: 3
OṂ
BUDDʰA
MAITRĪ
VAJRA
RAKṢA
HAṂ
\\
Line of ed.: 4
atʰāsmin
bʰāṣitamātre
mahādevasya
tadāveśaduḥkʰam
Line of ed.: 5
upaśāntaṃ
\
tac
ca
Vajrapāṇipādatalasparśam
Line of ed.: 6
anuttarasiddʰyabʰiṣekasamādʰivimokṣadʰāraṇījñānābʰijñāvāptaye
yāvat
Line of ed.: 7
tatʰāgatatvāya
saṃvr̥tta
iti
\
atʰa
mahādevo
bʰagavatpādatalasparśāt
Line of ed.: 8
sarvatatʰāgatasamādʰidʰāraṇīvimokṣasukʰāny
Line of ed.: 9
anubʰavanta
mahādevakāyaṃ
Vajrapāṇipādamūle
nipātayitvā
,
Line of ed.: 10
adʰastād
dvātriṃśadGaṅgānadīvālukopamalokadʰātuparamāṇurajaḥsamā
Line of ed.: 11
lokadʰātavo
'tikramya
,
Bʰasmaccʰatrā
nāma
lokadʰātus
Line of ed.: 12
tatra
Bʰasmeśvaranirgʰoṣo
nāma
tatʰāgata
utpannaḥ
\
Line of ed.: 13
atʰa
tasmān
mahādevakāyād
idam
udānaṃ
niḥsr̥tavān
\
Strophe: (1)
Line of ed.: 14
Verse: a
aho
hi
sarvabuddʰānāṃ
buddʰajñānam
anuttaraṃ
\
Line of ed.: 15
Verse: b
pātayitvākṣarapade
nirvr̥ttau
stʰāpayanti
hi
\\
Strophe:
Verse:
Line of ed.: 16
iti
\\ \\
Page of ed.: 170
Line of ed.: 1
atʰa
Vajrapāṇirmahābodʰisattvas
tān
anyān
Nārāyaṇādān
Line of ed.: 2
sarvatrilokādʰipatīn
evam
āha
\
"praviśadʰvaṃ
mārṣā
asmin
Line of ed.: 3
sarvatatʰāgatavajrasamayamahāmaṇḍale
;
praviṣṭvā
sarvatatʰāgatasamayam
Line of ed.: 4
anupālayata
!" \
ta
evam
āhuḥ
\
"yatʰā
Line of ed.: 5
jñāpayasi
tatʰā
kurma
"
iti
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattvas
tāṃs
tribʰuvanasanniveśān
Line of ed.: 7
āhūyaivam
āha
\
"pratigr̥hṇata
mārṣāḥ
punas
triśaraṇagamanaśikṣāsamayasaṃvaraṃ
,
Line of ed.: 8
mama
ca
samaye
tiṣṭʰata
!" \
Line of ed.: 9
ta
evam
āhuḥ
\
"evam
astv
iti
\
kin
tu
vayaṃ
tava
samayam
Line of ed.: 10
[akovidāḥ]
" \
Line of ed.: 11
atʰa
Vajrapāṇiḥ
svasamayam
anuprādāt
\
Strophe: 1
Line of ed.: 12
Verse: a
bodʰicittaṃ
samutpadya
yatʰā
ca
kramataḥ
para[m
\
Line of ed.: 13
Verse: b
bodʰyartʰāya
yatʰābalaṃ
yata]dʰvaṃ
susamāhitāḥ
\\
Strophe:
Verse:
Line of ed.: 14
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
teṣāṃ
devādīnāṃ
,
Line of ed.: 15
"praveśamahāsamayamudrāṃ
bandʰāna
"
iti
kr̥tvā
,
bandʰayanti
sma
,
Line of ed.: 16
anena
[mahāsamaya]mudrāhr̥dayeneti
\
Page of ed.: 171
Line of ed.: 1
OṂ
VAJRA
SAMAYA
GR̥HṆA
BANDʰA
SAMAYAṂ
,
Line of ed.: 2
VAJRA
-SATTVA
SAMAYAM
ANUSMARA
SARVA
-TATʰĀGATA
Line of ed.: 3
SAMAYAS
TVAṂ
\
Line of ed.: 4
DR̥ḌʰĪ
ME
BʰAVA
,
STʰIRO
ME
BʰAVA
,
[ĀHĀRYO
ME
BʰAVA
,
Line of ed.: 5
APRATIHĀ]RYO
ME
BʰAVA
,
Line of ed.: 6
SARVA
-KARMASU
CA
ME
CITTA
ŚREYAḤ
KURU
\
Line of ed.: 7
HA
HA
HA
HA
HŪṂ
\\
Line of ed.: 8
atʰāsminn
uccāritamātre
sakalatraidʰātukatribʰuvanajanasaniveśasya
Line of ed.: 9
[vajrakrodʰaTerintirimudrā
pāṇibʰyām
Line of ed.: 10
āviśya
bandʰato
dr̥ḍʰībʰūteti
\\
Page of ed.: 172
New
names
of
Sarva
deities
Line of ed.: 1
atʰa
Vajrapāṇir
yatʰāvat
praveśayitvā
,
sarvamahāmaṇḍalaṃ
Line of ed.: 2
yatʰānupūrveṇa
deśayitvā
,
vajraratnābʰiṣekair
abʰiṣicya
,
Line of ed.: 3
vajracihnāni
ca
karebʰyo
datvā
,
vajranāmābʰiṣekair
abʰiṣicya
,
Line of ed.: 4
sarvatatʰāgatasattvārtʰatāyāṃ
stʰāpayām
āsa
\
atʰa
sarvatrailokyādʰipatīnāṃ
Line of ed.: 5
karma
bʰavati
\
tadyatʰā
,
Maheśvarāya
Line of ed.: 6
Krodʰavajraḥ
,
Nārāyaṇāya
Māyāvajraḥ
,
Sanatkumārāya
Vajragʰaṇṭaḥ
,
Line of ed.: 7
Brahmaṇe
Maunavajraḥ
,
Indrāya
Vajrāyudʰaḥ
,
iti
Line of ed.: 8
Vidyārājyakā
ity
abʰiṣiktāḥ
\
tato
'ntarīkṣacarāṇāṃ
Line of ed.: 9
sarvadevādʰipa[tīnām
anuprādāt
\]
tadyatʰā
,
Amr̥takuṇḍale
Line of ed.: 10
Vajrakuṇḍaliḥ
,
Indave
Vajraprabʰaḥ
,
Mahādaṇḍāgrāya
Vajradaṇḍaḥ
,
Line of ed.: 11
Piṅgalāya
Vajrapiṅgalaḥ
,
ity
evam
ādyā
Vajrakrodʰā
Line of ed.: 12
ity
abʰiṣiktāḥ
\
tata
ākāśacarāṇāṃ
sarvadevādʰipatīnām
Line of ed.: 13
anuprādāt
\
tadyatʰā
,
Madʰumattāya
Vajraśauṇḍaḥ
,
Madʰukarāya
Line of ed.: 14
Vajramālā
,
Jayāya
Vajravaśī
,
Jayāvahāya
Vijayavajra
,
ity
Line of ed.: 15
evam
ādyā
Gaṇapataya
ity
abʰiṣiktāḥ
\
tato
bʰaumānāṃ
Line of ed.: 16
sarvadevādʰipatīnām
anuprādāt
\
tadyatʰā
,
Kośapālāya
Vajramusalaḥ
,
Line of ed.: 17
Vāyave
Vajrānilaḥ
,
Agnaye
Vajrānalaḥ
,
Kuberāya
Line of ed.: 18
Vajrabʰairavaḥ
,
ity
evam
ādayo
Dūtā
ity
abʰiṣiktāḥ
\
tataḥ
Line of ed.: 19
pātālādʰipatīnāṃ
sarvadevānām
anuprādāt
\
tadyatʰā
,
Varāhāya
Line of ed.: 20
Vajrāṅkuśaḥ
,
Yamāya
Vajrakālaḥ
,
Pr̥tʰvīcūlikāya
Vajravināyakaḥ
,
Page of ed.: 173
Line of ed.: 1
Varuṇāya
Nāgavajraḥ
,
ity
evam
ādyāś
Ceṭakā
ity
Line of ed.: 2
abʰiṣiktāḥ
\\
New
names
of
Saiva
goddesses
Line of ed.: 3
tatas
trailokyādʰipatiḥ
sarvadevīnāṃ
vajraratnābʰiṣekeṇābʰiṣicya
,
Line of ed.: 4
svacihnebʰyo
vajrādʰiṣṭʰāpya
,
[vajra]nāmābʰiṣekeṇābʰiṣicya
,
Line of ed.: 5
sarvatatʰāgatasattvārtʰatāyāṃ
pratiṣṭʰāpayām
āsa
\
Line of ed.: 6
tadyatʰā
,
Umāyai
Krodʰavajrāgniḥ
,
Rukmiṇyai
[Vajrasauvarṇī]
,
Line of ed.: 7
Ṣaṣṭʰyai
Vajrakaumārī
,
Brahmāṇyai
Vajraśāntiḥ
,
Indrāṇyai
Line of ed.: 8
Vajramuṣṭir
,
ity
evam
ādyā
Vajrarājanikā
ity
abʰiṣiktāḥ
\
Line of ed.: 9
tato
'ntarīkṣacarīṇāṃ
[sarvamā]tr̥̄ṇām
anuprādāt
\
tadyatʰā
,
Line of ed.: 10
Amr̥tāyai
Vajrāmr̥tā
,
Rohiṇyai
Vajrakāntiḥ
,
Daṇḍahāriṇyai
Line of ed.: 11
Daṇḍavajrāgrā
,
Jātāhāriṇyai
Vajra[mekʰalā]
,
ity
evam
ādyā
Line of ed.: 12
Vajrakrodʰinya
ity
abʰiṣiktāḥ
\
tataḥ
kʰecarīṇāṃ
sarvamātr̥̄ṇām
Line of ed.: 13
anuprādāt
\
tadyatʰā
,
Māraṇyai
Vajravilayā
,
[Aśanā]yai
Line of ed.: 14
Vajrāśanā
,
Vasanāyai
Vajravasanā
,
Ratyai
Vajravaśā
,
ity
Line of ed.: 15
evam
ādyā
Gaṇikā
ity
abʰiṣiktāḥ
\
tato
bʰūcarīṇāṃ
sarvamātr̥̄ṇām
Line of ed.: 16
anuprādāt
\
tadyatʰā
,
Śivāyai
Vajradūtī
,
Vāyavyai
Line of ed.: 17
Vegavajriṇī
,
Āgnedʰryāyai
Vajrajvālā
,
Kauberyai
Vajravikaṭā
,
Line of ed.: 18
ity
evam
ādyā
Vajradūtya
ity
abʰiṣiktāḥ
\
tataḥ
pātālavāsinīnāṃ
Line of ed.: 19
sarvamātr̥̄ṇām
anuprādāt
\
Vārāhyai
Vajramukʰī
,
Line of ed.: 20
Cāmuṇḍāyai
Vajrakālī
,
cCʰinnanāsāyai
Vajrapūtanā
,
Vāruṇyai
Line of ed.: 21
Vajramakarī
,
ity
evam
ādyā
Vajraceṭya
ity
abʰiṣiktāḥ
\\
Page of ed.: 174
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
teṣāṃ
sarvapraviṣṭānām
Line of ed.: 2
buddʰajñānāni
niṣpādya
,
sarvamudrābandʰāni
śikṣayitvā
,
Line of ed.: 3
vajrasamayāny
anuprādāt
anena
śapatʰahr̥dayena
\
Strophe: 1
Line of ed.: 4
Verse: a
ayaṃ
vajro
mahāvajras
sarvabuddʰair
adʰiṣṭʰitaḥ
\
Line of ed.: 5
Verse: b
samayavyatikramāt
kṣipraṃ
bʰasmīkuryat
kulāni
tu
\\
Line of ed.: 6
OṂ
HANA
SAMAYA
HUṂ
PʰAṬ
Mudra
Line of ed.: 7
tato
hr̥dayagrahaṇamudram
anuprādāt
\
Strophe: 1
Line of ed.: 8
Verse: a
vajramudrādvikaṃ
badʰvā
tarjanyaṅkuśabandʰitaṃ
\
Line of ed.: 9
Verse: b
valitodvalitaṃ
kuryād
yas
tu
kāryārtʰacintakaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
tasya
yuṣmābʰiḥ
purataḥ
stʰātavyaṃ
kāryasiddʰaye
\
Line of ed.: 11
Verse: b
mā
vo
jīvitanāśāya
bʰavet
samayo
hy
ayam
\\
iti
\\ 2 \\
Strophe: 3
Line of ed.: 12
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kuñcitāgryā
suyantritaṃ
\
Line of ed.: 13
Verse: b
sandʰāyāṅguṣṭʰayugalaṃ
pīḍayen
madʰyamādvayaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 14
Verse: a
ayaṃ
vaḥ
samayo
hanyād
yadiṃ
kaścid
atikramet
\
Line of ed.: 15
Verse: b
bandʰaṃ
samayamudrāyā
vajravidyādʰarasya
tu
\\ 4 \\
Page of ed.: 175
Strophe: 5
Line of ed.: 1
Verse: a
kaniṣṭʰāṅgulibandʰan
tu
vajramudrādvikasya
tu
\
Line of ed.: 2
Verse: b
pr̥ṣṭʰato
'grāṅguligrastaṃ
parivartya
śire
stʰitaṃ
\\ 5 \\
Strophe: 6
Line of ed.: 3
Verse: a
vajravidyādʰarā
bandʰaḥ
samayo
'yaṃ
mahātmanaḥ
\
Line of ed.: 4
Verse: b
yas
tu
krodʰo
nirīkṣeta
stʰeyan
tasya
puras
tatʰā
\\ 6 \\
Strophe: 7
Line of ed.: 5
Verse: a
vajrarakṣāṃ
dr̥ḍʰāṃ
badʰvā
vajrabandʰaṃ
tu
pīḍayet
\
Line of ed.: 6
Verse: b
bʰaumānāṃ
samayo
hy
eṣa
sarvasattvābʰirakṣakaḥ
\\ 7 \\
Strophe: 8
Line of ed.: 7
Verse: a
yas
tu
kaścit
paritrārtʰe
bandʰet
krodʰasamanvitaḥ
\
Line of ed.: 8
Verse: b
rakṣāyai
[ya]sya
sattvasya
stʰātavyaṃ
tasya
pr̥ṣṭʰataḥ
\\ 8 \\
Strophe: 9
Line of ed.: 9
Verse: a
vajramudrādvikaṃ
badʰvā
vāmavajrāgrapīḍitā
\
Line of ed.: 10
Verse: b
valitodvalitaṃ
kr̥tvā
spʰoṭayet
kanyasāṅguliṃ
\\ 9 \\
Strophe: 10
Line of ed.: 11
Verse: a
ya[di
krodʰaṃ
samāviśet]
prayuñjet
samayo
hy
ayaṃ
\
Line of ed.: 12
Verse: b
tasya
yuṣmābʰiḥ
purataḥ
stʰeyaṃ
sarvāgrasiddʰaya
\\
iti
\\ 10 \\
Strophe: 11
Line of ed.: 13
Verse: a
grantʰitaṃ
vajrabandʰena
dr̥ḍʰan
tarjani[yogena]
\
Line of ed.: 14
Verse: b
madʰyamāṅguṣṭʰamukʰayor
vajramudrāṃ
parikṣipet
\\ 11 \\
Strophe: 12
Line of ed.: 15
Verse: a
parivartya
lalāṭe
tu
stʰāpya
yas
tu
samāhūyet
\
Line of ed.: 16
Verse: b
tasya
stʰeyaṃ
puraḥ
śaśvad
yadi
jīvi[taṃ
stʰāpayed
\\ 12 \\
Strophe:
Verse:
Line of ed.: 17
i]ti
\\
Page of ed.: 176
Line of ed.: 1
atʰāsāṃ
sakalatrilokahr̥dayagrahaṇasamayamudrāṇāṃ
Line of ed.: 2
samayagrahaṇahr̥dayāni
bʰavanti
\
Line of ed.: 3
OṂ
VALITODVALITA
VAJRĀKARṢAYA
[HUṂ
JJAḤ
\\]
Line of ed.: 4
vajravalitamudrāyā
devākarṣaṇahr̥dayaṃ
\
Line of ed.: 5
HUṂ
VAJRĀGRA
PĪḌAYA
SAMAYA
HUṂ
\\
Line of ed.: 6
antarīkṣacarāṇaṃ
\\
Line of ed.: 7
OṂ
VAJRA
MĀLĀGRA
VAṂ
\\
Line of ed.: 8
māladʰāriṇī[nāṃ
\]
Line of ed.: 9
OṂ
VAJRA
BANDʰA
HAṂ
\\
Line of ed.: 10
bʰūcarāṇāṃ
\
Line of ed.: 11
OṂ
VAJRA
PĀTĀLA
BʰAṂJA
BʰAṂJA
HUṂ
PʰAṬ
\\
Line of ed.: 12
pātālanivāsināṃ
\
Page of ed.: 177
Line of ed.: 1
OṂ
HERUKA
VAJRA
SAMAYA
SARVA
-DUṢṬA
SAMAYA
MUDRĀ
Line of ed.: 2
PRABʰAṂJAKA
HUṂ
PʰAṬ
\\
Line of ed.: 3
sarvamātr̥̄ṇām
iti
\\
Line of ed.: 4
atʰa
bʰagavān
Vajrapāṇir
bʰagavantam
etad
avocat
\
"ahaṃ
Line of ed.: 5
bʰagavaṃ
sarvatatʰāgatair
duṣṭadamaka
ity
abʰiṣiktaḥ
,
tat
Line of ed.: 6
sādʰv
ājñāpayaiṣāṃ
sarvaduṣṭamaṇḍalabandʰānāṃ
katʰaṃ
Line of ed.: 7
pratipadyāmi
" \
Line of ed.: 8
atʰa
bʰagavān
idamupaśrutya
evam
āha
\
Line of ed.: 9
OṂ
VAJRA
SUṂBʰA
NISUṂBʰA
HUṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvasattvaparitrāṇārtʰam
Line of ed.: 11
idaṃ
sarvamaṇḍalākarṣaṇahr̥dayam
abʰāṣat
\
Line of ed.: 12
OṂ
VAJRA
SAMAYĀKARṢAYA
SARVA
-MAṆḌALĀN
Line of ed.: 13
VAJRA
-DʰARA
SATYAṂ
MĀTIKRAMA
HUṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 14
Verse: a
vajrāṅkuśadvayaṃ
hr̥daye
parivartitaṃ
\
Line of ed.: 15
Verse: b
argāṅkuśīdvayā
bāhyamaṇḍalākarṣaṇaṃ
paraṃ
\\
Strophe:
Verse:
Page of ed.: 178
Line of ed.: 1
atʰāsmin
bʰāṣitamātre
sarvamaṇḍalāni
sarvataḥ
Sumerugirimūrdʰni
Line of ed.: 2
bādʰyataḥ
parivāryāvastʰitāni
\
Line of ed.: 3
atʰa
bʰagavān
Vajrapāṇis
tāṃ
sarvamaṇḍalasanniveśān
Line of ed.: 4
āhūyaivam
āha
\
"pratipadyata
mārṣāḥ
prāṇātipātavairamaṇyasamayasaṃgrahaṇam
!"
Line of ed.: 5
iti
\
atʰa
tair
bāhyamaṇḍalasamayasattvair
Line of ed.: 6
bʰagavāṃ
vijñapto
,
"vayaṃ
bʰagavan
mānsāhārā
dr̥ṣṭasattvatayā
Line of ed.: 7
ojohāreṇa
jīvikāṃ
kalpayāmaḥ
;
tad
ājñāpayatu
Line of ed.: 8
bʰagavān
katʰam
asmābʰir
jīvitavyam
"
iti
\
Line of ed.: 9
atʰa
Vajrapāṇir
mahābodʰisattva
imaṃ
duṣṭavajrakrodʰam
Line of ed.: 10
abʰāṣat
\
Line of ed.: 11
OṂ
DUṢṬA
VAJRA
KRODʰA
HANA
DAHA
PACA
VIDʰVAṂSAYA
Line of ed.: 12
VIKIRA
SARVA
DUṢṬA
SAMAYA
MUDRĀ
MAṆḌALĀN
Line of ed.: 13
BʰAṂJA
BʰAṂJA
MARDA
MARDA
KʰĀDA
KʰĀDA
Line of ed.: 14
PARAMANTRĀN
VAJRA
SAMAYA
HUṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 15
Verse: a
vajrakrodʰāṅgulī
samyag
nakʰasandʰānaveṣṭite
\
Line of ed.: 16
Verse: b
sandʰayen
mukʰato
gāḍʰāṃ
mudreyaṃ
duṣṭanāśanī
- \\
Strophe:
Verse:
Line of ed.: 17
ti
\\
Page of ed.: 179
Line of ed.: 1
atʰāsmin
bʰāṣitamātre
sarvaduṣṭamaṇḍalāni
ekadʰyībʰūtvānekāni
Line of ed.: 2
vidʰvansitāni
vikīrṇāni
,
samayamudrābandʰāḥ
Line of ed.: 3
spʰoṭitāḥ
\
te
ca
duṣṭasamayasattvā
dahyamānāḥ
pacyamānā
Line of ed.: 4
mahānto
mahārauravāntān
tān
kʰān
muñcanto
,
yena
bʰagavān
mahāvajradʰaras
Line of ed.: 5
tenāñjalayo
badʰvaivam
āhuḥ
\
"paritrāyasva
bʰagavan
,
Line of ed.: 6
yena
vayaṃ
prāṇān
na
parityajāmaḥ
!" \
Line of ed.: 7
atʰa
Vajrapāṇiḥ
punar
api
bʰagavantam
etad
avocat
\
Line of ed.: 8
"ājñāpayasva
bʰagavan
katʰameṣāṃ
duṣṭamaṇḍalānāṃ
pratipadyāmi
" \
Line of ed.: 9
atʰa
bʰagavān
idam
uvāca
\
Line of ed.: 10
OṂ
NISUṂBʰA
HANA
DAHA
PACA
GR̥HṆA
BANDʰA
HUṂ
PʰAṬ
\\
Line of ed.: 11
atʰa
Vajrapāṇir
mahābodʰisattva
i[maṃ]
vajrakrūrakrodʰam
Line of ed.: 12
abʰāṣat
\
Line of ed.: 13
OṂ
MAHĀ
-VAJRA
-KRŪRA
-KRODʰA
PĀTAYA
SARVA
-DUṢṬA
-MAṆḌALĀN
,
Line of ed.: 14
VINĀŚAYA
SARVA
-DUṢṬA
-SAMAYĀN
,
VIKIRA
VIDʰVAṂ[SAYA
Line of ed.: 15
SPʰO]ṬAYA
BʰAṂJAYA
SARVA
-DUṢṬA
-SAMAYA
-MUDRĀ
-BANDʰĀN
,
Line of ed.: 16
GR̥HṆA
HANA
DAHA
PACA
SARVA
-DUṢṬA
-SAMAYA
-SATTVĀN
,
Line of ed.: 17
VAJRA
SAMAYA
HUṂ
PʰAṬ
\\
Page of ed.: 180
Line of ed.: 1
atʰāsmin
bʰāṣitamātre
sarvaduṣṭasamayamudrāmaṇḍalāni
Line of ed.: 2
punar
apy
ekadʰyībʰūtvā
mahāsāgare
prapatitānīti
\\
Line of ed.: 3
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
bʰagavantam
Line of ed.: 4
etad
avocat
\
"ahaṃ
bʰagavatā
sarvaduṣṭadamanāyādʰyeṣitaḥ
\
Line of ed.: 5
tad
eṣāṃ
ḍākinīgrahādīnāṃ
sarvagrahāṇāṃ
katʰaṃ
pratipadyāmi
? \"
Line of ed.: 6
atʰa
bʰagavān
idam
avocat
\
Line of ed.: 7
OṂ
HANA
HANA
VAJRA
HUṂ
PʰAṬ
\\
Line of ed.: 8
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
Line of ed.: 9
sarvaḍākinyādiduṣṭagrahākarṣaṇahr̥dayam
abʰāṣat
\
Line of ed.: 10
OṂ
VAJRĀKARṢAYA
ŚĪGʰRAṂ
SARVA
-DUṢṬA
-GRAHĀN
Line of ed.: 11
VAJRA
-DʰARA
-SATYENA
HUṂ
JAḤ
\\
Line of ed.: 12
atʰāsmin
bʰāṣitamātre
ḍākinyādayaḥ
sarvaduṣṭagrahāḥ
Line of ed.: 13
Sumerugirimūrdʰni
bāhyato
maṇḍalībʰūtvāvastʰitā
iti
\\
Line of ed.: 14
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
tāṃ
ḍākinyādīn
sarvaduṣṭagrahān
Line of ed.: 15
āhūyaivam
āha
\
"pratipadyata
mārṣāḥ
prāṇātipātavairamaṇyaśikṣāsamayasaṃvare
;
Line of ed.: 16
mā
vo
vajreṇādīptena
pradīptenaikajvālībʰūtena
Line of ed.: 17
kulāni
nirdaheyam
" \
Page of ed.: 181
Line of ed.: 1
atʰa
te
ḍākinyādayaḥ
sarvaduṣṭagrahā
yena
bʰagavān
Line of ed.: 2
tenāñjalim
badʰvā
bʰagavantaṃ
vijñāpayām
āsuḥ
\
"vayaṃ
Line of ed.: 3
bʰagavan
mānsāśinas
,
tad
ājñāpayasva
katʰaṃ
pratipattavyam
"
iti
\
Line of ed.: 4
atʰa
bʰagavān
Vajrapāṇim
evam
āha
\
"pratipadyasva
Line of ed.: 5
Vajrapāṇe
eṣāṃ
sarvānāṃ
mahākaruṇām
utpādyopāyan
dātum
"
iti
\
Line of ed.: 6
atʰa
Vajrapāṇir
mahākāruṇika
idaṃ
sarvasattvamaraṇanimittajñānamudrāhr̥dayam
Line of ed.: 7
abʰāṣat
\
Line of ed.: 8
OṂ
VAJRA
PRATIGR̥HṆA
HR̥DAYAM
ĀKARṢAYA
,
Line of ed.: 9
YADY
AYAṂ
SATTVO
MĀŚĀ
-DATVENA
MRIYATE
,
TAD
ASYA
Line of ed.: 10
HR̥DAYAN
NIṢKRAMATU
,
Line of ed.: 11
SAMAYA
HUṂ
JJAḤ
\\
Line of ed.: 12
atʰāsya
mudrābandʰo
bʰavati
\
Strophe: 1
Line of ed.: 13
Verse: a
vajrabandʰaṃ
samādʰāya
bāhubʰyāṃ
sudr̥ḍʰaṃ
hr̥di
\
Line of ed.: 14
Verse: b
vajrāṅgulimukʰābʰyān
tu
svakakṣau
tu
samutkarṣed
\\
iti
\\
Strophe:
Verse:
Line of ed.: 15
anayā
mudrayā
bʰavadbʰiḥ
sarvasattvahr̥dayāny
apakr̥ṣya
Line of ed.: 16
bʰoktavyānī
-
"ti
\
Line of ed.: 17
atʰa
te
ḍākinyādayaḥ
sarvaduṣṭagrahā
huluhuluprakṣveḍitāni
Line of ed.: 18
kr̥tvā
svabʰavanaṃ
gatā
iti
\\ \\
Page of ed.: 182
Line of ed.: 1
atʰa
bʰagavān
Vajrapāṇiḥ
punar
api
bʰagavantam
etad
avocat
\
Line of ed.: 2
"ahaṃ
bʰagavadbʰiḥ
sarvatatʰāgataiḥ
sarvaduṣṭadamaka
iti
Line of ed.: 3
kr̥tvādʰyiṣṭaḥ
\
tad
ājñāpayatu
me
bʰagavān
jvarādīnāṃ
vyādʰīnāṃ
Line of ed.: 4
kiṅ
karomi
" \
Line of ed.: 5
atʰa
bʰagavān
āha
\
Line of ed.: 6
OṂ
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvajvarādyākarṣaṇahr̥dayam
Line of ed.: 8
udājahāra
\
Line of ed.: 9
OṂ
VAJRA
SAMAYĀNAYA
SARVA
-[DUṢṬA]
-JVARĀDĪN
NĀŚAYAṂ
Line of ed.: 10
HUṂ
PʰAṬ
\\
Line of ed.: 11
atʰāsmin
bʰāṣitamātre
jvarādayaḥ
sarve
Sumerugirimūrdʰni
Line of ed.: 12
bāhyataḥ
parivāryavastʰitā
abʰūvan
\
Line of ed.: 13
atʰa
Vajrapāṇis
tān
jvarādīn
āhūyaivam
āha
\
"pratipadyata
Line of ed.: 14
mārṣāḥ
sattvopagʰātavairamaṇyaśikṣāgrahaṇasaṃvare
!" \
atʰa
Line of ed.: 15
ta
evam
āhuḥ
\
"vayaṃ
bʰagavan
sattvau[jo
'pa]hr̥tya
jīvikāṃ
Line of ed.: 16
kalpayāmaḥ
\
tat
sādʰu
bʰagavān
ājñāpayatu
katʰaṃ
pratipadyāmaha
"
Line of ed.: 17
iti
\
Page of ed.: 183
Line of ed.: 1
atʰa
Vajrapāṇir
mahābodʰisattva
idaṃ
svakarmaviśuddʰijñānamudrāhr̥dayam
Line of ed.: 2
udājahāra
\
Line of ed.: 3
OṂ
VAJRA
KARMA
VIŚODʰAYA
SARVĀVARAṆĀNI
BUDDʰA
-SATYENA
Line of ed.: 4
SAMAYA
HŪṂ
\\
Line of ed.: 5
atʰāsya
mudrābandʰo
bʰavati
\
Strophe: 1
Line of ed.: 6
Verse: a
vajrāñjaliṃ
dr̥ḍʰīkr̥tya
tarjanīdvayakuñcitāṃ
\
Line of ed.: 7
Verse: b
subandʰitasamāṅguṣṭʰyayantritā
pāpahāriṇī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 8
iyaṃ
mudrā
yasya
jvarādisarvavyādʰispr̥ṣṭasya
karmato
Line of ed.: 9
darśayet
,
tad
yuṣmābʰir
apasartavyaṃ
;
mā
vo
jīvitanāśo
bʰaved
"
Line of ed.: 10
iti
\
atʰa
ta
"evam
astv
"
iti
kr̥tvā
prakrāntā
iti
\\ \\
Line of ed.: 11
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
sarvatatʰāgatān
evam
āha
\
Line of ed.: 12
"ahaṃ
bʰagavadbʰiḥ
sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddʰihetoḥ
Line of ed.: 13
svahr̥dayebʰyo
viniḥsr̥ṣṭaḥ
\
tad
ājñāpayatu
me
bʰagavantaḥ
Line of ed.: 14
eṣān
narakādīnāṃ
sarvāpāyānāṃ
katʰaṃ
pratipattavyam
"
iti
\
Page of ed.: 184
Line of ed.: 1
bʰagavān
āha
\
Line of ed.: 2
OṂ
KṢAPAYA
VAJRA
SVĀHĀ
\\
Line of ed.: 3
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
rauravādisarvāpāyagaticakrākarṣaṇahr̥dam
Line of ed.: 4
abʰāṣat
\
Line of ed.: 5
OṂ
SARVĀPĀYAKARṢAṆA
VIŚODʰANA
VAJRA
SAMAYA
HUṂ
PʰAṬ
\\
Line of ed.: 6
atʰāsmin
bʰāṣitamātre
rauravamahārauravādayaḥ
sarvāpāyasanniveśāḥ
Line of ed.: 7
Sumerugirimurdʰni
bāhyataḥ
parivāryāvastʰitāḥ
\
Line of ed.: 8
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
tān
apāyabʰūmipatitān
Line of ed.: 9
sarvasattvān
āhūyaivam
āha
\
"gr̥hṇata
mārṣās
triśaraṇagamanasamayasaṃvaraṃ
,
Line of ed.: 10
sarvāpāyagatimokṣamudrāhr̥dayaṃ
ca
!" \
Line of ed.: 11
atʰa
te
ekakaṇṭʰenaivam
āhuḥ
\
"paritrāyasva
no
bʰagavann
Line of ed.: 12
asmād
vyasanasaṅkaṭāt
! \
eṣa
vayaṃ
buddʰaṃ
dʰarma
saṃgʰaṃ
Line of ed.: 13
tvaṃ
ca
śaraṇaṃ
gaccʰāma
"
iti
\
Line of ed.: 14
atʰa
Vajrapāṇiḥ
sarvāpāyaspʰoṭanahr̥dayam
udājahāra
\
Line of ed.: 15
OṂ
VAJRAPĀṆI
VISPʰOṬAYA
SARVĀPĀYA
-BANDʰANĀNI
Line of ed.: 16
PRAMOKṢAYA
SARVĀPĀYA
-GATIBʰYAḤ
SARVA
-SATTVĀN
Line of ed.: 17
SARVA
-TATʰĀGATA
VAJRA
SAMAYA
TRAṬ
\\
Page of ed.: 185
Line of ed.: 1
atʰāsya
mudrābandʰo
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
madʰyamādvayasandʰitā
\
Line of ed.: 3
Verse: b
caturantyamukʰāsaktā
pāpaspʰoṭeti
kīrtitā
\\
Line of ed.: 4
atʰa
te
tryapāyagaticakrāntarastʰitāḥ
sarvasattvā
Line of ed.: 5
Vajrapāṇisakāśād
imāṃ
mudrāṃ
dr̥ṣṭvā
,
sarvadurgatibʰyaś
Line of ed.: 6
cyutvā
,
bʰagavato
Vairocanasya
pādamūle
upapannāḥ
\
te
cāpāyā
Line of ed.: 7
mahāsamudre
patitā
iti
\
Line of ed.: 8
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
bʰagavantam
Line of ed.: 9
etad
avocat
\
"ahaṃ
bʰagavann
aśeṣānavaśeṣatvadʰātuparitrāṇasarvahitasukʰānubʰavanārtʰaṃ
Line of ed.: 10
yāvat
sarvatatʰāgatatvottamasiddʰipʰalāvāptihetoḥ
Line of ed.: 11
sarvatatʰāgatasiddʰivajraṃ
Line of ed.: 12
datvā
,
sarvatatʰāgatair
adʰyiṣṭaḥ
\
tat
sādʰu
Line of ed.: 13
ājñāpayantu
me
bʰaga[vantaḥ]
sarvatatʰāgatā
atʰaiṣāṃ
Line of ed.: 14
manuṣyāṇāṃ
kiṅ
karomī
-"
ti
\
Line of ed.: 15
atʰa
sarvatatʰāgatāḥ
punaḥ
samājam
āgamyedam
avocan
\
Page of ed.: 186
Line of ed.: 1
OṂ
VAJRAPĀṆI
MAHĀ
-[MAṆḌALE]
PRAVEŚAYA
,
SARVĀN
Line of ed.: 2
DUṢṬARAUDRĀN
NIVĀRAYA
,
PĀPEBʰYAḤ
PRAMOKṢAYA
,
Line of ed.: 3
DUR
-DR̥ṢṬI
-PARYĀPANNĀN
VIŚODʰAYA
NĀŚAYA
VINĀŚAYA
,
Line of ed.: 4
HA
HA
HA
HA
HŪṂ
\\
Line of ed.: 5
atʰa
Vajrapāṇiḥ
sarvatatʰāgatājñāvacanam
upaśrutya
,
Line of ed.: 6
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰinimittaṃ
Line of ed.: 7
yāvat
sarvatatʰāgatajñānābʰijñāvāptipʰalahetor
Line of ed.: 8
idaṃ
sarvatatʰāgatamahāvajrasamayabʰūtaṃ
Trilokavijayan
Line of ed.: 9
nāma
mahāmaṇḍalam
abʰāṣat
\
Strophe: 1
Line of ed.: 10
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mahāmaṇḍalam
uttamaṃ
\
Line of ed.: 11
Verse: b
Vajradʰātupratīkāśaṃ
sarvasiddʰikaraṃ
paraṃ
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
Trilokavijayan
nāma
samayaṃ
vajrasaṃbʰavaṃ
\
Line of ed.: 13
Verse: b
buddʰabodʰipravartāraṃ
sarvaduṣṭavināśanaṃ
\\ 2 \\
Strophe:
Verse:
Line of ed.: 14
tatrānena
mantreṇa
sūtrayet
\
Line of ed.: 15
OṂ
VAJRA
SAMAYA
SŪTRAṂ
MĀTIKRAMA
\\
Page of ed.: 187
Strophe: 1
Line of ed.: 1
Verse: a
caturastraṃ
caturdvāraṃ
catustoraṇaśobʰitaṃ
\
Line of ed.: 2
Verse: b
catuḥsūtrasamāyuktaṃ
paṭṭamālāsuśobʰitaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
sarvamaṇḍalakoṇeṣu
dvāraniryūhasandʰiṣu
\
Line of ed.: 4
Verse: b
svacittaṃ
vajraratnais
tu
sūtrayed
bāhyamaṇḍalaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
tasyābʰyantarataḥ
prājño
vajraratnavibʰūṣitaṃ
\
Line of ed.: 6
Verse: b
caturaśraṃ
caturdvāram
aṣṭastambʰasatoraṇaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
vajrastambʰāgrasaṃstʰeṣu
pañcamaṇḍalamaṇḍitaṃ
\
Line of ed.: 8
Verse: b
sūtrayen
maṇḍalas
tatra
sūtraṃ
raṅgaiḥ
prapūrayet
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatrāyaṃ
raṅgajāpaḥ
\
Line of ed.: 10
OṂ
VAJRA
CITRA
SAMAYA
HŪṂ
\\
Line of ed.: 11
tato
madʰyastʰito
bʰūtvā
vajrācāryaḥ
samāhitaḥ
\
Line of ed.: 12
manasodgʰāṭayec
caiva
vajradvāracatuṣṭayaṃ
\\
Line of ed.: 13
tatrāyaṃ
dvārodgʰāṭanamantraḥ
\
Line of ed.: 14
OṂ
VAJRODGʰĀṬAYA
SAMAYA
PRAVEŚAYA
HŪṂ
\\
Page of ed.: 188
Strophe: 1
Line of ed.: 1
Verse: a
sauvarṇe
rājate
vāpi
mr̥ṇmaye
vā
sucitrite
\
Line of ed.: 2
Verse: b
iṣṭake
caturaśre
tu
buddʰabimban
niveśayet
\\
Strophe:
Verse:
Line of ed.: 3
tatredaṃ
sarvatatʰāgatākarṣaṇahr̥dayaṃ
bʰavati
\
Line of ed.: 4
OṂ
VAJRA
JVĀLĀGNI
PRADĪPTĀKARṢAYA
SARVA
-TATʰĀGATĀN
Line of ed.: 5
MAHĀ
-VAJRA
SAMAYA
HŪṂ
JAḤ
\\
Strophe: 2
Line of ed.: 6
Verse: a
buddʰasya
purato
vajraṃ
jvālāmadʰye
niveśayet
\
Line of ed.: 7
Verse: b
jvālāmadʰye
likʰed
ratnaṃ
padmaṃ
viśvāyudʰan
tatʰā
\\
Strophe:
Verse:
Line of ed.: 8
atʰāsāṃ
vajrasamayamudrāṇāṃ
niveśahr̥dayāni
bʰavanti
\
Line of ed.: 9
HŪṂ
SATTVA
-VAJRA
JVĀLĀ
MĀLA
HŪṂ
PʰAṬ
\\
Line of ed.: 10
OṂ
RATNA
-VAJRA
JVĀLĀ
MĀLA
HŪṂ
TRAḤ
\\
Line of ed.: 11
OṂ
DʰARMA
-VAJRA
JVĀLĀ
MĀLA
HŪṂ
HRĪḤ
\\
Line of ed.: 12
HŪṂ
KARMA
-VAJRA
JVĀLĀ
MĀLA
HŪṂ
HAḤ
\\
Strophe: 3
Line of ed.: 13
Verse: a
vajravegena
niḥkramya
buddʰasya
puratas
tatʰā
\
Line of ed.: 14
Verse: b
saṃlikʰed
vidʰivat
prājño
vajra
-HUṄ
-kāramaṇḍalam
\\
Strophe:
Verse:
Page of ed.: 189
Line of ed.: 1
tatredaṃ
vajravegahr̥dayaṃ
bʰavati
\
Line of ed.: 2
OṂ
VAJRA
VEGĀKRAMA
HŪṂ
\\
Line of ed.: 3
evaṃ
vajradʰātvādiṣu
sarvamaṇḍaleṣu
sūtram
ākramya
,
Line of ed.: 4
sarvato
gaccʰed
iti
\\
Page of ed.: 190
Line of ed.: 1
atʰāsya
mudrā
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
manotkṣipya
rekʰāt
tu
vajrasūtram
atʰāpi
vā
\
Line of ed.: 3
Verse: b
praviśantiḥ
kramatvāpi
bʰramyate
samayān
na
saḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
tatra
madʰye
mahāsattvaṃ
Va[jrapā]ṇiṃ
samālikʰet
\
Line of ed.: 5
Verse: b
mahānīlotpalarucaṃ
vajra
-HUṂ
-kārasaṃgrahaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
īṣad
daṃṣṭrākarālāsyaṃ
saroṣahasitānanaṃ
\
Line of ed.: 7
Verse: b
pratyālīḍʰasa[mākrāntaṃ
jvā]lāmālākulaprabʰaṃ
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
vāmapādasamākrāntaṃs
tena
kāryaṃ
Maheśvaraḥ
\
Line of ed.: 9
Verse: b
dakṣiṇaṃ
tu
likʰet
pādam
Umāstanabʰarastʰitaṃ
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatrāsya
hr̥da[yaṃ
bʰavati
\
Line of ed.: 11
HŪṂ
\\ ]
Line of ed.: 12
tasya
pārśveṣu
sarveṣu
vajrakrodʰān
niveśayet
\
Line of ed.: 13
kruddʰadaṃṣṭrākarālāṃs
tu
jvālāmālākulaprabʰān
\\
Page of ed.: 191
Line of ed.: 1
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
[HŪṂ
\\
Line of ed.: 3
OṂ
VAJRA
SATTVA
-]KRODʰA
HŪṂ
PʰAṬ
\\
Line of ed.: 4
OṂ
VAJRA
KRODʰĀKARṢAYA
HŪṂ
PʰAṬ
\\
Line of ed.: 5
OṂ
VAJRA
KĀMA
-KRODʰA
-RĀGĀYA
HŪṂ
PʰAṬ
\\
Line of ed.: 6
OṂ
VAJRA
TUṢṬI
-KRODʰA
SĀDʰU
SĀDʰU
HŪṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 7
Verse: a
vajravege[na
cā]kramya
dvitīyaṃ
maṇḍalottamaṃ
\
Line of ed.: 8
Verse: b
tatra
vajrābʰiṣekaṃ
tu
likʰet
krodʰaiḥ
parivr̥taṃ
\\
Strophe:
Verse:
Line of ed.: 9
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
TRAḤ
\\
Line of ed.: 11
OṂ
VAJRA
BʰR̥KUṬI
KRODʰA
HARA
HARA
HUṂ
PʰAṬ
\\
Line of ed.: 12
OṂ
VAJRA
SŪRYA
MAHĀ
-JVĀLĀ
-MĀLA
KRODʰA
JVĀLAYA
SARVA
HUṂ
PʰAṬ
\\
Line of ed.: 13
OṂ
VAJRA
KRODʰA
KETU
DEHI
HUṂ
PʰAṬ
\\
Line of ed.: 14
OṂ
VAJRĀṬṬA
-HĀSA
KRODʰA
HAḤ
HAḤ
HAḤ
HAḤ
HUṂ
PʰAṬ
\\
Page of ed.: 192
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
cākramya
tr̥tīyaṃ
maṇḍalāttamaṃ
\
Line of ed.: 2
Verse: b
vajrasenaṃ
samālekʰyaṃ
vr̥taṃ
krodʰair
mahātmabʰiḥ
\\
Strophe:
Verse:
Line of ed.: 3
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 4
HRĪḤ
\\
Line of ed.: 5
OṂ
VAJRA
DʰARMA
KRODʰA
VINĀŚAYA
VIŚODʰAYA
HUṂ
PʰAṬ
\\
Line of ed.: 6
OṂ
VAJRA
TĪKṢṆA
KRODʰA
CCʰINDA
CCʰINDA
HUṂ
PʰAṬ
\\
Line of ed.: 7
OṂ
VAJRA
HETU
KRODʰA
PRAVIŚA
PRAVEŚAYA
MAṆḌALAṂ
Line of ed.: 8
SARVĀṂ
HUṂ
PʰAṬ
\\
Line of ed.: 9
OṂ
VAJRA
KRODʰA
BʰĀṢA
VADA
VADA
HUṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 10
Verse: a
vajravegena
cākramya
caturatʰaṃ
maṇḍalottamaṃ
\
Line of ed.: 11
Verse: b
vajrāveśaṃ
samālekʰyaṃ
vajrakrodʰagaṇair
vr̥taṃ
\\
Strophe:
Verse:
Line of ed.: 12
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 13
AḤ
\\
Page of ed.: 193
Line of ed.: 1
OṂ
VAJRA
KARMA
\\
Line of ed.: 2
OṂ
VAJRA
KAVACA
KRODʰA
RAKṢA
RAKṢA
HUṂ
PʰAṬ
\\
Line of ed.: 3
OṂ
VAJRA
YAKṢA
KRODʰA
KʰĀDA
KʰĀDA
HUṂ
PʰAṬ
\\
Line of ed.: 4
HUṂ
VAJRA
KRODʰA
MUṢṬI
SĀDʰAYA
SAMAYA
HUṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 5
Verse: a
maṇḍalasya
tu
koṇeṣu
yatʰāvad
anupūrvataḥ
\
Line of ed.: 6
Verse: b
Vajradʰātuprayogeṇa
guhyapūjāṃ
samālikʰet
\\
Strophe:
Verse:
Line of ed.: 7
atʰāsāṃ
hr̥dayamudrā
bʰavanti
\
Line of ed.: 8
OṂ
VAJRA
LĀSYE
RĀGAYA
HŪṂ
PʰAṬ
\\
Line of ed.: 9
OṂ
VAJRA
MĀLE
'BʰIṢIÑCA
HUṂ
PʰAṬ
\\
Line of ed.: 10
OṂ
VAJRA
GĪTE
GĀDA
GĀDA
HŪṂ
PʰAṬ
\\
Line of ed.: 11
OṂ
VAJRA
NR̥TYE
VAŚĪ
-KURU
HUṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 12
Verse: a
vajravegena
niḥkramya
bāhyamaṇḍalam
uttamaṃ
\
Line of ed.: 13
Verse: b
tatra
koṇeṣu
kartavyaṃ
pūjādevīcatuṣṭayaṃ
\\
Strophe:
Verse:
Line of ed.: 14
atʰāsāṃ
hr̥dayamudrā
bʰavanti
\
Line of ed.: 15
OṂ
VAJRA
DʰŪPA
-PŪJĀ
-SPʰARAṆA
SAMAYE
HUṂ
PʰAṬ
\\
Page of ed.: 194
Line of ed.: 1
OṂ
VAJRA
PUṢPA
-PŪJĀ
-SPʰARAṆA
SAMAYE
HUṂ
PʰAṬ
\\
Line of ed.: 2
OṂ
VAJRĀLOKA
-PŪJĀ
-SPʰARAṆA
SAMAYE
HUṂ
PʰAṬ
\\
Line of ed.: 3
OṂ
VAJRA
GANDʰA
-PŪJĀ
-SPʰARAṆA
SAMAYE
HUṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 4
Verse: a
aṅkuśādyās
tu
kartavyā
dvāramadʰyacatuṣṭaye
\
Line of ed.: 5
Verse: b
bāhyamaṇḍalasaṃstʰeṣu
bāhyavajrakulāni
tu
\\
Strophe:
Verse:
Line of ed.: 6
atʰāsāṃ
hr̥dayamudrā
bʰavanti
\
Line of ed.: 7
OṂ
VAJRĀṄKUŚA
MAHĀ
-KRODʰĀKARṢAYA
SARVA
-SAMAYĀN
Line of ed.: 8
HŪṂ
JJAḤ
\\
Line of ed.: 9
OṂ
VAJRA
-PĀŚA
MAHĀ
-KRODʰA
-PRAVEŚAYA
SARVA
-SAMAYĀN
Line of ed.: 10
HUṂ
HŪṂ
\\
Line of ed.: 11
OṂ
VAJRA
-SPʰOṬA
MAHĀ
-KRODʰA
BANDʰA
BANDʰA
SARVA
-SAMAYĀN
Line of ed.: 12
HUṂ
VAṂ
\\
Line of ed.: 13
OṂ
VAJRĀVEŚA
MAHĀ
-KRODʰĀVEŚAYA
SARVA
-SAMAYĀN
Line of ed.: 14
HUṂ
AḤ
\\ \\
Page of ed.: 195
Initiation
into
the
mandala
Line of ed.: 1
atʰātra
Trilokavijayamahāmaṇḍale
praveśavidʰivistaro
Line of ed.: 2
bʰavati
\
Line of ed.: 3
tatrādita
eva
tāvat
svayaṃ
vajrā[cāryo
va]jrakrodʰaTerintirimudrāṃ
Line of ed.: 4
badʰvā
praviśet
\
praviṣṭvā
sarvatatʰāgatāṃ
Line of ed.: 5
vijñāpayet
\
"ahaṃ
bʰagavantas
tatʰāgatāḥ
krodʰavaśaṃ
Line of ed.: 6
yāsyāmi
[nigrahītavyāṃ]
nigrahīṣyāmi
saṃgrahītavyāṃ
Line of ed.: 7
saṃgrahīṣyāmi
\
tan
me
bʰagavanta
ājñāpayantu
,
katʰaṃ
Line of ed.: 8
pratipadyāmī
-"
ti
kr̥tvā
,
vajrakrodʰaTerintirimudrāṃ
sva[hr̥daye
Line of ed.: 9
ya]tʰāvat
stʰāpya
,
vajrāṅkuśādibʰiḥ
karmāṇi
kr̥tvā
,
Line of ed.: 10
punaḥ
sarvasamayamudrāṃ
bandʰayet
;
tataḥ
sarve
sānnidʰyaṅ
Line of ed.: 11
kalpayanti
\
tato
guhyapūjācatuṣṭayaṃ
kr̥tvā
tatʰā
Line of ed.: 12
dʰūpādibʰiś
ca
\\
Line of ed.: 13
tato
vajraśiṣyāṃ
praveśayed
anena
vidʰinā
svayaṃ
Line of ed.: 14
vajrācāryo
vajrakrodʰaTirintirimudrāṃ
badʰvā
,
śiṣyāya
Line of ed.: 15
bandʰayed
anena
hr̥dayena
\
Line of ed.: 16
OṂ
GR̥ṆHA
VAJRA
SAMAYA
HUṂ
VAṂ
\\
Line of ed.: 17
tato
nīlavastrāntarīyanīloṣṇīṣāvabandʰaśirāḥ
,
nīlaraktakena
Line of ed.: 18
mukʰaṃ
badʰvā
,
praveśayed
anena
mantreṇa
\
Page of ed.: 196
Line of ed.: 1
OṂ
VAJRA
SAMAYAṂ
PRAVIŚĀMI
\\
Line of ed.: 2
tataḥ
praveśya
vajrāveśasamayamudrayāsyāveśam
utpādayed
Line of ed.: 3
anena
hr̥dayena
\
Line of ed.: 4
VAJRĀVEŚA
AḤ
\\
Line of ed.: 5
tataḥ
samāviśati
\
tenāveśena
sarvatatʰāgatair
adʰiṣṭʰyate
\
Line of ed.: 6
sarvaṃ
cātītānāgatapratyutpannan
nimiṣād
eva
jānāti
\
avadʰyaś
Line of ed.: 7
ca
bʰavati
sarvasattvebʰyaḥ
,
adʰr̥ṣyaḥ
\
HUṂ
-kāreṇa
ca
Line of ed.: 8
sarvasattvanigrahānugrahasamartʰībʰavati
\
Vajrapāṇiś
cāsya
nityaṃ
Line of ed.: 9
sarvakāryāṇi
sādʰayatīti
\\
Line of ed.: 10
tataḥ
śapatʰahr̥dayaṃ
dadyāt
\
tato
yatʰāvat
mukʰabandʰaṃ
Line of ed.: 11
muktvā
,
Mahāmaṇḍalaṃ
darśayet
\
maṇḍale
dr̥ṣṭamātre
tu
sarvapāpair
Line of ed.: 12
vimucyate
,
sakalatrilokavijayasamartʰo
bʰavati
\
Line of ed.: 13
HUṂ
-kāreṇa
ca
mahādevādisarvadevākarṣaṇapraveśanabandʰanavaśīkaraṇapātanakṣamo
Line of ed.: 14
bʰavati
\
sarvatatʰāgatādʰiṣṭʰānāc
ca
Line of ed.: 15
Vajrapāṇir
mahābodʰisattvaḥ
satatānuddʰaḥ
svakīyāḥ
siddʰīr
Line of ed.: 16
dadāti
\\
Page of ed.: 197
Line of ed.: 1
tato
'sya
vajrābʰiṣekeṇābʰiṣicya
,
tīkṣṇasvavajracihnaṃ
Line of ed.: 2
yatʰāvat
pāṇibʰyāṃ
dātavyam
anena
mantreṇa
\
Line of ed.: 3
OṂ
VAJRAPĀṆI
VAJRA
-KARMA
-KARO
BʰAVA
\\
Line of ed.: 4
tato
vajranāmābʰiṣekan
dadyād
anena
mantreṇa
\
Line of ed.: 5
OṂ
VAJRA
KRODʰA
TVĀM
ABʰIṢIṂCĀMI
VAJRA
-NĀMĀBʰIṢEKATAḤ
Line of ed.: 6
HE
-VAJRA
NĀMA
\\
Line of ed.: 7
tato
yasya
yan
nāma
kuryāt
tasya
HE
-śabdaḥ
prayoktavya
iti
\\
Line of ed.: 8
tato
jñānāny
utpādayet
\
Strophe: 1
Line of ed.: 9
Verse: a
vajrabimbaṃ
samālikʰya
hr̥di
vālākulaprabʰaṃ
\
Line of ed.: 10
Verse: b
vajrakrodʰasamāpattyā
sarva
āveśayej
jagat
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
vajraratnaṃ
lalāṭe
tu
samālikʰya
tatʰaiva
ca
\
Line of ed.: 12
Verse: b
vajrakrodʰasamāpattyā
sarvasattvān
vaśannayet
\\ 2 \\
Strophe: 3
Line of ed.: 13
Verse: a
vajrapadmaṃ
gale
kr̥tvā
jvālāmālākulaprabʰaṃ
\
Line of ed.: 14
Verse: b
vajrakrodʰasamāpattyā
sarvasattvāṃ
sa
nāśayet
\\ 3 \\
Strophe: 4
Line of ed.: 15
Verse: a
sattvavajraṃ
pratiṣṭʰāpya
mūrdʰni
jvālākula[prabʰaṃ]
\
Line of ed.: 16
Verse: b
vajrakrodʰasamāpattyā
rakṣet
sarvam
idaṃ
jagat
\\ 4 \\
Strophe:
Verse:
Page of ed.: 198
Line of ed.: 1
atʰāsāṃ
jñānamudrāṇāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
HUṂ
SATTVA
VAJRA
KRODʰĀVIŚA
AḤ
\\
Line of ed.: 3
HO
RATNA
[VAJRA
KRODʰA]
TRAḤ
\\
Line of ed.: 4
HUṂ
DʰARMA
VAJRA
KRODʰA
PʰAṬ
\\
Line of ed.: 5
HAṂ
KARMA
VAJRA
KRODʰA
RAKṢA
\\
Mudra
Line of ed.: 6
tato
devādyākarṣaṇamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 7
Verse: a
vajrāṅkuśaṃ
samā[likʰya
tāle
HŪṄ
-ka]rasaṃjñitaṃ
\
Line of ed.: 8
Verse: b
aṅgulīṃ
cālayet
kruddʰo
devākarṣaṇam
uttamaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
vajrāṅkuśaṃ
samālikʰya
svapādatalamadʰyataḥ
\
Line of ed.: 10
Verse: b
liṅgam
ākramya
tenaiva
de[vā
samākarṣe]d
dʰruvaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 11
Verse: a
vajrāṅkuśaṃ
samālikʰya
svameḍʰre
tu
samuttʰite
\
Line of ed.: 12
Verse: b
cālayaṃs
tu
samākarṣed
Umādyāḥ
sarvayoṣitaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 13
Verse: a
vajrāṅkuśaṃ
samālikʰye
gude
[
]kude
tatʰā
\
Line of ed.: 14
Verse: b
tenākramīta
yaṃ
devaṃ
tasyākarṣaṇam
uttamaṃ
\\ 4 \\
Strophe:
Verse:
Page of ed.: 199
Line of ed.: 1
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
OṂ
VAJRA
KRODʰĀGRĀKARṢAYA
HUṂ
PʰAṬ
\\
Line of ed.: 3
OṂ
VAJRA
KRAMĀṄKUŚA
-KRODʰĀKARṢAYA
HUṂ
PʰAṬ
\\
Line of ed.: 4
OṂ
VAJRA
KRODʰA
-DAṆḌĀGRĀKARṢAYA
HUṂ
PʰAṬ
\\
Line of ed.: 5
OṂ
VAJRAKRODʰĀSANĀGACCʰĀKARṢAYĀMI
TE
VAJRA
SAMAYAM
Line of ed.: 6
ANUSMARA
HUṂ
PʰAṬ
\\
Line of ed.: 7
tataścaturvidʰamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 8
Verse: a
pratyālīḍʰaṃ
samāstʰāya
vajrāveśaprayogataḥ
\
Line of ed.: 9
Verse: b
kṣaṇād
DʰUṄ
-kāramātreṇa
sarvam
āveśayej
jagat
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
vajravācā
vadet
samyag
catur
-HUṂ
-kārasaṃyutaṃ
\
Line of ed.: 11
Verse: b
hr̥dayaṃ
sarvabuddʰānāṃ
sarvam
apy
ānayed
dʰruvaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 12
Verse: a
vajrakrodʰasamāpattyā
vajrakrodʰāgradr̥ṣṭitaḥ
\
Line of ed.: 13
Verse: b
mārayeta
jagat
sarvaṃ
vajra
-HUṂ
-kārayogataḥ
\\ 3 \\
Strophe: 4
Line of ed.: 14
Verse: a
manasā
varmayet
kāyam
ātmanas
tu
parasya
vā
\
Line of ed.: 15
Verse: b
mahākavacayogena
rakṣet
sarvam
idaṃ
jagad
\\
iti
\\ 4 \\
Strophe:
Verse:
Page of ed.: 200
Line of ed.: 1
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
OṂ
VAJRA
KRODʰA
KĀYĀVEŚAYA
HUṂ
AḤ
\\
Line of ed.: 3
OṂ
VAJRA
VIDYOTTAMA
MAHĀ
-KRODʰĀNAYA
HO
BʰAGAVAN
Line of ed.: 4
VAJRA
HUṂ
PʰAṬ
\\
Line of ed.: 5
OṂ
VAJRA
KRODʰA
DR̥ṢṬI
HANA
DAHA
PACA
VINĀŚAYA
HUṄ
-KĀREṆA
Line of ed.: 6
PĀTAYA
VAJRA
SAMAYA
HUṂ
PʰAṬ
\\
Line of ed.: 7
OṂ
MANO
DR̥ḌʰA
VAJRA
KAVACA
KRODʰA
RAKṢA
HUṂ
PʰAṬ
\\
Line of ed.: 8
tataḥ
sarvasattvamudraṇamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 9
Verse: a
vajrakrodʰasamāpattyā
yasya
yasya
pariṣvajet
\
Line of ed.: 10
Verse: b
vajra
-HUṂ
-kārajāpena
mudrito
bʰavate
sa
tu
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
saṃlapanmahatā
vācā
ṬṬAKKI
HUṂ
PʰAṬ
sakr̥d
vadet
\
Line of ed.: 12
Verse: b
yasya
kruddʰaḥ
sa
dīptena
vajreṇābʰihato
bʰavet
\\ 2 \\
Strophe: 3
Line of ed.: 13
Verse: a
vajradr̥ṣṭayā
nirīkṣed
vai
vajrakrodʰasamādʰinā
\
Line of ed.: 14
Verse: b
yasya
yasya
tu
sattvasya
so
so
maraṇam
āpnuyāt
\\ 3 \\
Strophe: 4
Line of ed.: 15
Verse: a
manasā
mārayāmīti
vajraṃ
hr̥di
tu
bʰāvayet
\
Line of ed.: 16
Verse: b
HUṂ
-kāreṇaiva
sarveṣāṃ
mudrayaty
abʰitaḥ
svayam
\\
iti
\\ 4 \\
Strophe: 5
Line of ed.: 17
Verse: a
yasya
sattvasya
yenaiva
manasā
mudrayaty
asau
\
Line of ed.: 18
Verse: b
ābʰir
mudrābʰir
abʰyartʰaṃ
sarvakarmāṇi
sādʰayed
\\
iti
\\ 5 \\
Strophe:
Verse:
Page of ed.: 201
Line of ed.: 1
atʰaiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 2
ṬAKKI
AḤ
\\
Line of ed.: 3
ṬAKKI
JJAḤ
\\
Line of ed.: 4
ṬAKKI
HUṂ
\\
Line of ed.: 5
ṬAKKI
HAṂ
\\
Line of ed.: 6
ekaikayā
tu
mudrayā
caturṣu
karmasu
catvāri
mudrāhr̥dayāni
prayuñced
iti
\\
Line of ed.: 7
tato
rahasyakrodʰamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 8
Verse: a
sarvāṅgataḥ
pariṣvajya
huṃkāramasya
yojayet
\
Line of ed.: 9
Verse: b
dvayendriyasamāpattyā
tasya
naśyeta
jīvitaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
cumbaṃs
tu
daśanairoṣṭʰaṃ
gr̥hya
huṅkārayogataḥ
\
Line of ed.: 11
Verse: b
dvayendriyasamāpattyā
yasya
tasya
mukʰaṃ
patet
\\ 2 \\
Strophe: 3
Line of ed.: 12
Verse: a
huṃ
-kāraṃ
yaḥ
prayuñjīta
sukʰaṃ
hy
anubʰavannasau
\
Line of ed.: 13
Verse: b
dvayendriyasamāpattyā
yasya
so
duḥkʰam
āpnuyāt
\\ 3 \\
Strophe: 4
Line of ed.: 14
Verse: a
huṃkāraṃ
yaḥ
prayuñjīta
sarvāṅgena
tu
pīḍayan
\
Line of ed.: 15
Verse: b
dvaye[ndriyasa]māpattyā
tasya
sarvatanuḥ
pated
\\
iti
\\ 4 \\
Strophe:
Verse:
Page of ed.: 202
Line of ed.: 1
atʰātra
hr̥dayāni
bʰavanti
\
Line of ed.: 2
HUṂ
AḤ
\\
Line of ed.: 3
HUṂ
JJAḤ
\\
Line of ed.: 4
HUṂ
HOḤ
\\
Line of ed.: 5
HUṂ
HAṂ
\\
Line of ed.: 6
tatas
Trilokavijayamahāmaṇḍalasamayatattvamudrājñānaṃ
Line of ed.: 7
śikṣayet
\
Strophe: 1
Line of ed.: 8
Verse: a
vajradʰātuprayogeṇa
buddʰānusmr̥timān
bʰavet
\
Line of ed.: 9
Verse: b
yas
tu
sattvahitārtʰāya
sa
tu
buddʰatvam
āpnuyāt
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
Maheśvaram
Umāṃś
caiva
bʰūmau
likʰya
tatʰā
kramet
\
Line of ed.: 11
Verse: b
yatʰā
lekʰyānusāreṇa
sattvamudrāṃ
samādʰayet
\\ 2 \\
Strophe: 3
Line of ed.: 12
Verse: a
anayā
baddʰamātrayā
trilokavijayī
sa
tu
\
Line of ed.: 13
Verse: b
siddʰavidyo
bʰavet
kṣipraṃ
vajra
-HUṂ
-kārasannibʰaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 14
Verse: a
jvālāmaṇḍalamadʰyastʰā
yatʰā
lekʰyānusārataḥ
\
Line of ed.: 15
Verse: b
kāyavākcittavajrais
tu
sattvamudrās
tu
bandʰayet
\\ 4 \\
Strophe: 5
Line of ed.: 16
Verse: a
atʰāsāṃ
karma
vakṣyāmi
vajrakarmam
anuttaraṃ
\
Line of ed.: 17
Verse: b
buddʰānusmr̥tisaṃsiddʰaḥ
śīgʰraṃ
buddʰatvam
āpnuyād
\\
iti
\\ 5 \\
Page of ed.: 203
Strophe: 6
Line of ed.: 1
Verse: a
trilokavijayāṃ
badʰvā
trilokavijayī
bʰavet
\
Line of ed.: 2
Verse: b
vajrāyuḥ
sarvagāmī
tu
vajra
-HUṂ
-kārasannibʰaḥ
\\ 6 \\
Strophe: 7
Line of ed.: 3
Verse: a
vajrābʰiṣekā
rājyatvaṃ
lokaiśvaryaṃ
sudʰarmiṇī
\
Line of ed.: 4
Verse: b
karmavajramahākrodʰā
vajrakarmakarī
bʰavet
\\ 7 \\
Strophe: 8
Line of ed.: 5
Verse: a
sattvakrodʰā
mahādāḍʰryaṃ
krodʰāṅkuśyā
samāhvānaṃ
\
Line of ed.: 6
Verse: b
rāgayet
krodʰarāgā
tu
sādʰukrodʰā
tu
tuṣṭidā
\\ 8 \\
Strophe: 9
Line of ed.: 7
Verse: a
bʰr̥kuṭyā
nāśayet
sarvaṃ
krodʰasūryā
sutejatāṃ
\
Line of ed.: 8
Verse: b
ketukrodʰā
hared
artʰān
aṭṭahāsā
tu
mārayet
\\ 9 \\
Strophe: 10
Line of ed.: 9
Verse: a
dʰarmakrodʰā
hared
dʰarmān
ccʰindedvai
krodʰavajrayā
\
Line of ed.: 10
Verse: b
hetukrodʰā
hared
duḥkʰān
vāg
gʰaret
krodʰabʰāṣayā
\\ 10 \\
Strophe: 11
Line of ed.: 11
Verse: a
karmakrodʰā
sukarmāṇi
kuryād
rakṣāṃ
tu
rakṣayā
\
Line of ed.: 12
Verse: b
krodʰayakṣā
ripuṃ
kʰādet
krodʰamuṣṭis
tu
siddʰide
- \\ 11 \\
Strophe:
Verse:
Line of ed.: 13
ti
\\ \\
Page of ed.: 204
Line of ed.: 1
atʰa
vajrasamayamudrābandʰī
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
vajra[dvikasa]mudbʰūtāḥ
samayāgryās
tu
kīrtitāḥ
\
Line of ed.: 3
Verse: b
tāsāṃ
bandʰaṃ
pravakṣyāmi
krodʰabandʰam
anuttaraṃ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
bāhuvajraṃ
samādʰāya
kaniṣṭʰāṅkuśaṃ
bandʰitā
\
Line of ed.: 5
Verse: b
Trilokavijayā
nāma
tarjanīdvayatarjanī
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
tatʰaivāgryā
mukʰāsaṃgān
maṇis
tu
pravikuñcitā
\
Line of ed.: 7
Verse: b
samottʰamadʰyapadmā
tu
madʰyāgryadvayavarjite
- \\
ti
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
tarjanīdvayavajrā
tu
dakṣiṇāṅ
kuñcitāṅkuśī
\
Line of ed.: 9
Verse: b
tayaiva
grasta
-HUṄ
-kārā
sādʰukārā
tatʰava
hi
\\ 4 \\
Strophe: 5
Line of ed.: 10
Verse: a
dvyagrā
saṃstʰā
bʰr̥kuṭyān
tu
hr̥di
sūryāgramaṇḍalā
\
Line of ed.: 11
Verse: b
prasāritabʰujā
mūrdʰni
tarjanīmukʰahāsinī
\\ 5 \\
Strophe: 6
Line of ed.: 12
Verse: a
tarjanīnakʰasaṃsaktā
kośamuṣṭis
tu
dakṣiṇā
\
Line of ed.: 13
Verse: b
samamadʰyāgryottʰacakrā
tu
mukʰataḥ
praviniḥsr̥tāḥ
\\ 6 \\
Strophe: 7
Line of ed.: 14
Verse: a
tarjanīmadʰyavajrā
ca
grīvā
veṣṭitatarjanī
\
Line of ed.: 15
Verse: b
agryādʰikamahādaṃṣṭrā
grastāgrā
vajrā
muṣṭine
- \\
ti
\\ 7 \\
Strophe: 8
Line of ed.: 16
Verse: a
vajralāsyādisandʰīnāṃ
mudrās
tā
eva
HUṄ
-kr̥tāḥ
\
Line of ed.: 17
Verse: b
dʰarmamudrās
tu
tā
eva
HUṂ
-kāraiḥ
sahitāḥ
punaḥ
\\ 8 \\
Strophe:
Verse:
Page of ed.: 205
Line of ed.: 1
atʰa
vajrasamayadʰarmamudrā
bʰavanti
\
Strophe: (1)
Line of ed.: 2
Verse: a
HUṂ
-kāro
buddʰavajribʰyāṃ
TRAḤ
-kāro
vajragarbʰataḥ
\
Line of ed.: 3
Verse: b
HRĪḤ
-kāro
vajrasenasya
AḤ
-kāro
vajraviśvana
\\
Strophe:
Verse:
Line of ed.: 4
iti
\\ \\
Line of ed.: 5
[ataḥ
paraṃ
dʰarmamudrāḥ
samāsata
evaṃ
bʰavanti
\]
Strophe: (2)
Line of ed.: 6
Verse: a
HUṂ
HEḤ
TRĀṂ
TAṂ
,
HI
HĪḤ
DEḤ
HAḤ
,
Line of ed.: 7
DʰIK
KʰĪḤ
HŪṂ
GRAṂ
,
KR̥
VAṂ
DR̥
AḤ
\
Line of ed.: 8
Verse: b
dʰarmamudrā
susiddʰās
tu
vajrakrodʰagaṇasya
hī
- \\
Strophe:
Verse:
Line of ed.: 9
ti
\\ \\
Page of ed.: 206
Line of ed.: 1
tato
vajrasamayakarmamudrā
bʰavanti
\
Strophe: 1
Line of ed.: 2
Verse: a
krodʰamuṣṭiṃ
dvidʰīkr̥tya
vajragarvādiyogataḥ
\
Line of ed.: 3
Verse: b
karmamudrāḥ
samāsena
mahavajrakule
smr̥tāḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
yasyā
[ya]syās
tu
mudrāyā
yad
yat
pārśvaṃ
ca
karmaṇaḥ
\
Line of ed.: 5
Verse: b
tatra
tatra
tu
vai
veṣṭya
tāṃ
tāṃ
mudrāṃ
prayojayet
\\ 2 \\
Strophe:
Verse:
Line of ed.: 6
sarvamudrāvidʰiḥ
\\
Page of ed.: 207
Line of ed.: 1
atʰātra
Trilokavijayama[hāmaṇḍala]sādʰāraṇamudrābandʰo
Line of ed.: 2
bʰavati
\
Strophe: 1
Line of ed.: 3
Verse: a
Trilokavijayā
mudrā
vajrāgrasamayasya
tu
\
Line of ed.: 4
Verse: b
vajra
-HUṂ
-kāramantrasya
sarvasiddʰipradā
kṣaṇāt
\\ 1 \\
Strophe: 2
Line of ed.: 5
Verse: a
kaniṣṭʰāgryāṅkuśair
bandʰed
vajrau
dvāv
adʰarottarau
\
Line of ed.: 6
Verse: b
samayāṅkuśamudreyaṃ
sarvam
ākarṣayet
kṣaṇāt
\\ 2 \\
Strophe: 3
Line of ed.: 7
Verse: a
sarvavidyottamānāṃ
tu
Trilokavijayā
smr̥tā
\
Line of ed.: 8
Verse: b
[gʰātanī
caiva]
sarvasya
sarvakarmakarī
tatʰā
\\ 3 \\
Strophe: 4
Line of ed.: 9
Verse: a
dvivajrāgryāṅgulī
samyak
sandʰāya
susamāhitaḥ
\
Line of ed.: 10
Verse: b
uttʰāpayen
mr̥taṃ
sarva
vajrottiṣṭʰeti
saṃjñitā
\\ 4 \\
Strophe: 5
Line of ed.: 11
Verse: a
dvivajrāgryāṅgulī
samyak
vajrabandʰena
bandʰayet
\
Line of ed.: 12
Verse: b
parivartya
stʰāpen
mūrdʰni
āyurārogyavardʰanī
\\ 5 \\
Strophe: 6
Line of ed.: 13
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
samāṅguṣṭʰapraveśitā
\
Line of ed.: 14
Verse: b
tarjanī
dr̥ḍʰaṃ
saṃkocā
valitā
pādakarṣaṇī
\\ 6 \\
Strophe: 7
Line of ed.: 15
Verse: a
Trilokavijayāṃ
badʰvā
yasya
bimbaṃ
samākramet
\
Line of ed.: 16
Verse: b
vāmapādena
taṃ
sattvaṃ
māsād
ardʰena
siddʰyati
\\ 7 \\
Strophe: 8
Line of ed.: 17
Verse: a
vajramudrādvikaṃ
badʰvā
tāḍayeta
parasparaṃ
\
Line of ed.: 18
Verse: b
yasya
vai
sattvakāyaṃ
tu
samāviṣṭas
tu
tāḍayet
\\ 8 \\
Page of ed.: 208
Strophe: 9
Line of ed.: 1
Verse: a
vajramudrādvikaṃ
badʰvā
kavacaṃ
svaṃ
parasya
vā
\
Line of ed.: 2
Verse: b
grantʰanan
tarjanībʰyāṃ
tu
rakṣā
bʰavatī
śāśvatī
\\ 9 \\
Strophe: 10
Line of ed.: 3
Verse: a
vajrabandʰaṃ
tale
kr̥tvāccʰādayet
kruddʰamānasaḥ
\
Line of ed.: 4
Verse: b
gāḍʰam
aṅguṣṭʰa
[vajreṇa]
siddʰyed
vajrakulaṃ
mahat
\\ 10 \\
Strophe: 11
Line of ed.: 5
Verse: a
sattvavajraṃ
dr̥ḍʰīkr̥tya
dvyaṅguṣṭʰagrastamadʰyame
\
Line of ed.: 6
Verse: b
kaniṣṭʰā
vajramukʰato
tīkṣṇa[ān
tu
samaya]grahāṃ
\\ 11 \\
Strophe: 12
Line of ed.: 7
Verse: a
vajramudrādvikaṃ
badʰvā
kuñcitāgryā
nibandʰitaṃ
\
Line of ed.: 8
Verse: b
valitodvalitaṃ
kurvan
devākarṣaṇam
uttamaṃ
\\ 12 \\
Strophe: 13
Line of ed.: 9
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kuñcitāgryā
suyantritaṃ
\
Line of ed.: 10
Verse: b
sandʰāyāṅguṣṭʰayugalaṃ
pīḍya
madʰye
'ntarīkṣiṇāṃ
\\ 13 \\
Strophe: 14
Line of ed.: 11
Verse: a
kaniṣṭʰāṅgulimadʰyan
tu
vajramudrādvikasya
tu
\
Line of ed.: 12
Verse: b
pr̥ṣṭʰato
'gryāṅguligrastaṃ
parivartya
kʰacāriṇāṃ
\\ 14 \\
Strophe: 15
Line of ed.: 13
Verse: a
vajrarakṣāṃ
dr̥ḍʰīkr̥tya
vajrabandʰaṃ
tu
pīḍayet
\
Line of ed.: 14
Verse: b
bʰaumānāṃ
samayo
hy
eṣa
sarvakr̥d
duratikramaḥ
\\ 15 \\
Strophe: 16
Line of ed.: 15
Verse: a
vajramudrādvikaṃ
badʰvā
vāmavajrāgryapīḍitā
\
Line of ed.: 16
Verse: b
antyāṅgulisamāspʰoṭā
pātātākarṣaṇī
tv
iyaṃ
\\ 16 \\
Strophe: 17
Line of ed.: 17
Verse: a
grantʰitaṃ
vajrabandʰena
dr̥ḍʰan
tarjanikā
dvayaṃ
\
Line of ed.: 18
Verse: b
madʰyamāṅguṣṭʰavajraṃ
tu
duṣṭamudrāprabʰañjakaṃ
\\ 17 \\
Strophe: 18
Line of ed.: 19
Verse: a
vajramudrādvayaṃ
badʰvā
hr̥di
stʰāpya
samāhitaḥ
\
Line of ed.: 20
Verse: b
pīḍayet
krodʰamuṣṭiṃ
tu
bāhyamaṇḍalanāśanī
\\ 18 \\
Page of ed.: 209
Strophe: 19
Line of ed.: 1
Verse: a
vāmavajrāṅguliṃ
gr̥hya
dakṣiṇākuñcitāgryayā
\
Line of ed.: 2
Verse: b
āspʰoṭayaṃ
susaṃkruddʰaḥ
Sumerum
api
pātayet
\\ 19 \\
Strophe: 20
Line of ed.: 3
Verse: a
vāmavajrāṅguliṃ
gr̥hya
dakṣiṇāgryāṅkuśena
tu
\
Line of ed.: 4
Verse: b
ākarṣayat
susaṃkruddʰo
grahāṃ
sarvān
vaśan
nayet
\\ 20 \\
Strophe: 21
Line of ed.: 5
Verse: a
vajrabandʰaṃ
samādʰāya
bāhubʰyāṃ
sudr̥ḍʰaṃ
hr̥di
\
Line of ed.: 6
Verse: b
vajrāgryābʰyāṃ
svakukṣau
tu
kuśaṃs
tu
hr̥dayaṃ
hr̥di
\\ 21 \\
Strophe: 22
Line of ed.: 7
Verse: a
a[gryāṅgu]limukʰābʰyāṃ
tu
pīḍayet
kruddʰamānasaḥ
\
Line of ed.: 8
Verse: b
aṅguṣṭʰadvayamūlan
tu
jvarākarṣaṇam
uttamaṃ
\\ 22 \\
Strophe: 23
Line of ed.: 9
Verse: a
vajrāñjaliṃ
dr̥ḍʰīkr̥tya
tarjanīdvaya[kuñcitā]
\
Line of ed.: 10
Verse: b
susandʰitasamāṅguṣṭʰayantritā
pāpahāriṇī
\\ 23 \\
Strophe: 24
Line of ed.: 11
Verse: a
agryāṅgulidvayaṃ
badʰvā
vajramudrādvikāntarāt
\
Line of ed.: 12
Verse: b
samutkṣipet
kṣaṇādūrdʰvaṃ
patitotkṣe[pakottamaṃ]
\\ 24 \\
Strophe: 25
Line of ed.: 13
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
madʰyamāmukʰasandʰitā
\
Line of ed.: 14
Verse: b
caturantyamukʰāsaṅgāt
pāpaṃ
spʰoṭayati
kṣaṇāt
\\ 25 \\
Strophe:
Verse:
Page of ed.: 210
Line of ed.: 1
atʰa
sarvatatʰāgatamaṇḍala[sādʰana]mudrābandʰo
Line of ed.: 2
bʰavati
\
Strophe: 1
Line of ed.: 3
Verse: a
sūtrayan
maṇḍalaṃ
pūrva
vajramudrāgraheṇa
tu
\
Line of ed.: 4
Verse: b
sūtraṃ
tu
dʰārayet
paścāt
yatʰāvat
sūtraṇaṃ
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 5
Verse: a
susandʰitasamāgryan
tu
vajramudrādvikasya
tu
\
Line of ed.: 6
Verse: b
kr̥tvā
tu
sarvaraṅgāṇi
dīptadr̥ṣṭyā
samāhvayet
\\ 2 \\
Strophe: 3
Line of ed.: 7
Verse: a
dvivajrāgryāṅgulī
samyak
sandʰāyottānato
dr̥ḍʰaṃ
\
Line of ed.: 8
Verse: b
vivārayeta
saṃkruddʰo
dvāroddʰāṭanamuttamam
\\ 3 \\
Strophe:
Verse:
Line of ed.: 9
iti
\\ \\
Line of ed.: 10
atʰa
arvavajrakulasarvamudrāsādʰanaṃ
bʰavati
\
Strophe: (4)
Line of ed.: 11
pratyālīḍʰakr̥tiṅ
kr̥tvā
krodʰavācā
pravartayan
\
Line of ed.: 12
krodʰadr̥ṣṭyā
tu
saṃkruddʰaḥ
sarvakarmāṇi
sādʰayed
\\
Strophe:
Verse:
Line of ed.: 13
iti
\\ \\
Line of ed.: 14
Sarvatatʰāgatavajrasamayān
Mahākalparājāt
Line of ed.: 15
Trilokavijayamahāmaṇḍalavidʰivistaraḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.