TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 6
Previous part

Part: 2  
Page of ed.: 153  
PART II

Line of ed.: 1 
SARVA-TATʰĀGATA-VAJRA-SAMAYA NĀMA
Line of ed.: 2 
MAHĀ-KALPA-RĀJA

Chapter: 6  
Page of ed.: 154  
CHAPTER 6

Line of ed.: 1 
TRI-LOKA-VIJAYA-MAHĀ-MAṆḌALA-VIDHI-VISTARA

Hymn of 108 names of Mahacakravartin


Line of ed.: 2       atʰa bʰagavantaḥ sarvatatʰāgatāḥ punaḥ samājam āgamya,
Line of ed.: 3    
bʰagavantaṃ sarvatatʰāgatamahācakravartinam anena
Line of ed.: 4    
nāmāṣṭaśatenādʰyeṣitavantaḥ \
Strophe: 1 
Line of ed.: 5   Verse: a       
Vajrasattva Mahāvajra Vajranātʰa Susādʰaka \
Line of ed.: 6   Verse: b       
Vajrābʰiṣeka Vajrābʰa Vajraketu namo ['stu te] \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
Hāsavajra Mahādʰarma Vajrakośa Mahāvara \
Line of ed.: 8   Verse: b       
Sarvamaṇḍalarājāgrya Niḥprapañca namo 'stu te \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
Vajrakarma Mahārakṣa Caṇḍayakṣa Mahāgraha \
Line of ed.: 10   Verse: b       
Vajramuṣṭi Mahāmudra Sarvamudra namo 'stu te \\ 3 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
Bodʰicitta Mahābodʰe Buddʰa Sarvatatʰāgata \
Line of ed.: 12   Verse: b       
Vajrayān Mahājñāna Mahāyāna namo 'stu te \\ 5 \\
Strophe: 5  
Line of ed.: 13   Verse: a       
Sarvārtʰa Sarvatatvārtʰa Mahāsattvārtʰa Sarvavit \
Line of ed.: 14   Verse: b       
Sarvajña Sarvakr̥tsarva Sarvadarśi namo 'stu te \\ 5 \\
Page of ed.: 155  
Strophe: 6  
Line of ed.: 1   Verse: a       
Vajrātmaka Suvajrāgrya Vajravīrya Suvajradʰr̥k \
Line of ed.: 2   Verse: b       
Mahāsamaya Tatvārtʰa Mahāsatya namo 'stu te \\ 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
Vajrāṅkuśa Mahākāma Surate Sumahāprabʰa \
Line of ed.: 4   Verse: b       
Vajraprabʰa Prabʰodyota Buddʰaprabʰa namo 'stu te \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
Vajrarājāgrya Vajrāgrya Vidyāgryāgrya Narottama \
Line of ed.: 6   Verse: b       
Vajrottama Mahāgryāgrya Vidyottama namo 'stu te \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
Vajradʰāto Mahāguhya Vajraguhya Suguhyadʰr̥k \
Line of ed.: 8   Verse: b       
Vajrasūkṣma Mahādʰyāna Vajrakārya namo 'stu te \\ 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
Buddʰāgrya Buddʰavajrāgrya Buddʰabodʰe Mahābudʰa \
Line of ed.: 10   Verse: b       
Buddʰajñāna Mahābuddʰa Buddʰabuddʰa namo 'stu te \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
Buddʰapūjā Mahāpūjā Sattvapūjā Supūjaka \
Line of ed.: 12   Verse: b       
Mahopāya Mahāsiddʰe Vajrasiddʰi namo 'stu te \\ 11 \\
Strophe: 12  
Line of ed.: 13   Verse: a       
Tatʰāgatamahākāya Tatʰāgatasarasvate \
Line of ed.: 14   Verse: b       
Tatʰāgatamahācitta Vajracitta namo 'stu te \\ 12 \\
Strophe: 13  
Line of ed.: 15   Verse: a       
Buddʰādʰipa Jinājñākr̥d Buddʰamitre Jināgraja \
Line of ed.: 16   Verse: b       
Mahāvairocana Vibʰo [Śāstā] Śāntaraudra namo 'stu te \\ 13 \\
Strophe: 14  
Line of ed.: 17   Verse: a       
Tatʰāgatamahātattva Bʰūtakoṭe Mahānaya \
Line of ed.: 18   Verse: b       
Sarvapāramitājñāna Paramārtʰa namo 'stu te \\ 14 \\
Strophe: 15  
Line of ed.: 19   Verse: a       
Samantabʰadra Caryāgrya Māra Mārapramardaka \
Line of ed.: 20   Verse: b       
Sarvāgrya Samātājñāna Sarvatraga namo 'stu te \\ 15 \\
Page of ed.: 156  
Strophe: 16  
Line of ed.: 1   Verse: a       
Buddʰa-HUṄ-kara HUṄ-kara Vajra-HUṄ-kara Dāmaka \
Line of ed.: 2   Verse: b       
Viśvavajrāṅga Vajrogra Vajrapāṇe namo 'stu te \\ 16 \\
Strophe: 17  
Line of ed.: 3   Verse: a       
vandyaḥ pūjyaś ca mānyaś ca satkartavyas tatʰāgataiḥ \
Line of ed.: 4   Verse: b       
yasmād vajradr̥ḍʰaṃ cittaṃ Vajrasattvas tvam ucyase \\ 17 \\
Strophe: 18  
Line of ed.: 5   Verse: a       
tvadadʰīnā hi saṃbodʰiḥ pitā tvaṃ sarvadarśināṃ \
Line of ed.: 6   Verse: b       
saṃbʰūtāḥ saṃbʰaviṣyanti tvām āsādya tatʰāgatāḥ \\ 18 \\
Strophe: 19  
Line of ed.: 7   Verse: a       
anena stotrarājena stutuyād vai subʰaktitaḥ \
Line of ed.: 8   Verse: b       
yo gāyaṃ stutuyāt so 'pi bʰaved Vajradʰaropamaḥ \\ 19 \\
Strophe: 20  
Line of ed.: 9   Verse: a       
adʰyeṣayāmas tvān nātʰa sarvabuddʰavaśaṅkaraṃ \
Line of ed.: 10   Verse: b       
sarvasattvārtʰakāryārtʰam utpādaya kulaṃ svakam \\ 20 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\


Page of ed.: 157  
Subjugation of Mahesvara and his retinue


Line of ed.: 1       
atʰa Vajrapāṇiḥ sarvatatʰāgatādʰipatiḥ sarvatatʰāgatādʰyeṣaṇavacanam
Line of ed.: 2    
upaśrutya, tadvajraṃ svahr̥di pratiṣṭʰāpya,
Line of ed.: 3    
tān sarvatatʰāgatān āhūyaivam āha \ "bʰāgavantaḥ sarvatatʰāgatā
Line of ed.: 4    
na pratipadyāmi" \\ sarvatatʰāgatā prāhuḥ \
Line of ed.: 5    
"ko hetuḥ ?" \\ Vajradʰaraḥ prāha \ "santi bʰagavantaḥ
Line of ed.: 6    
sattvāḥ Maheśvarādiduṣṭasa]tvā, ye yuṣmābʰir api sarvatatʰāgatair
Line of ed.: 7    
avineyāḥ, teṣāṃ mayā katʰaṃ pratipattavyam !" \\

Line of ed.: 8       
atʰa bʰagavān Vairocanas tatʰāgataḥ [sarvatatʰāga]tādʰiṣṭʰānena
Line of ed.: 9    
sarvatatʰāgatamahopāyajñānavajran nāma samādʰiṃ
Line of ed.: 10    
samāpannaḥ \ samanantarasamāpanne cātʰa tāvad eva sa[rvatatʰāga]tāḥ
Line of ed.: 11    
sakalākāśadʰātuparamāṇurajaḥsamavasaraṇa[spʰaraṇa]tāya
Line of ed.: 12    
Sumerugirimūrdʰni vajramaṇiratnakūṭāgāre
Line of ed.: 13    
[punaḥ] samājam āgamya, sarvatatʰāgatasamatām adʰyālambʰya,
Line of ed.: 14    
bʰagavato Vairocanasya śrīvatsahr̥daye praviṣṭāḥ \

Line of ed.: 15       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatahr̥dayam
Line of ed.: 16    
ātmānam adʰiṣṭʰāya sarvavajrasamatayā
Line of ed.: 17    
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰihetoḥ
Line of ed.: 18    
sarvaduṣṭavinayāya ca, sarvatatʰāgatamahākaruṇopāyasamādʰijñānam
Line of ed.: 19    
adʰyālambʰya, sarvatatʰāgatamahākarūṇopāyakrodʰasamayavajraṃ
Page of ed.: 158   Line of ed.: 1    
nāma samādʰiṃ samāpannaḥ \ samanantarasamāpanne cātraitasminn eva
Line of ed.: 2    
kṣaṇe sarvatatʰāgatahr̥dayebʰyaḥ sarvatatʰāgatasamayan nāma
Line of ed.: 3    
sarvatatʰāgatahr̥dayaṃ niścacāra \

Line of ed.: 4       
HUṂ \\

Line of ed.: 5       
atʰāsmin viniḥsr̥tamātre Vajrapāṇihr̥dayavajrāt sa eva
Line of ed.: 6    
bʰagavān Vajradʰaraḥ samantajvālāgarbʰāḥ
Line of ed.: 7    
sabʰrukuṭibʰrūbʰaṅgotkuñcitalalāṭavikaṭadaṃṣṭrākarālamukʰāḥ
Line of ed.: 8    
vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ
Line of ed.: 9    
anekavidʰavarṇālaṅkāravicitraveṣadʰarāḥ Vajrapāṇivigrahā
Line of ed.: 10    
viniścaritvā, sarvalokadʰātuṣu sarvaduṣṭavinayaṅkr̥tvā,
Line of ed.: 11    
bʰagavato Vairocanasya sarvato Vajradʰātumahāmaṇḍalayogena
Line of ed.: 12    
candramaṇḍalāśritā bʰutvedam udānam udānayām āsuḥ (!) \\
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho hy upāyavinayaṃ mahopāyavatām ahaṃ \
Line of ed.: 14   Verse: b       
yat sattvopāyavinayāt krodʰatvaṃ yānti nirmalā \\
Strophe:   Verse:  
Line of ed.: 15    
iti \\   \\

Page of ed.: 159  
Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgataḥ sarvatatʰāgatāprapañcadʰarmatām
Line of ed.: 2    
adʰyālambʰya, sarvatatʰāgatamahākrodʰavajrasamayavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemaṃ
Line of ed.: 4    
sarvatatʰāgatavajra-HUṄ-karan nāma sarvatatʰāgatahr̥dayaṃ
Line of ed.: 5    
vidyottamam abʰāṣat \

Line of ed.: 6       
OṂ SUṂBʰA NISUṂBʰA HUṂ \
Line of ed.: 7       
GR̥HṆA GR̥HṆA HUṂ \
Line of ed.: 8       
GR̥HṆĀPAYA HUṂ \
Line of ed.: 9       
ĀNAYA HOṂ BʰAGAVAN \
Line of ed.: 10       
VAJRA HUṂ PʰAṬ \\

Line of ed.: 11       
atʰāsmin viniḥsr̥tamātre sarvatatʰāgatahr̥dayebʰyo
Line of ed.: 12    
bʰagavān Vajrapāṇir viniḥsr̥tya, sarvalokadʰātuprasaramegʰasamudrebʰyo
Line of ed.: 13    
yāvantaḥ sarvatatʰāgatāḥ sabodʰisattvaparṣadmaṇḍalāḥ
Line of ed.: 14    
samādʰiṣṭʰāyākr̥ṣya, vajrasamayamahāmaṇḍale praveśya,
Line of ed.: 15    
samayair badʰvā, punar apy ekagʰano mahāvajrakrodʰakāyo
Line of ed.: 16    
bʰūtvā, bʰagavato [Vairo]canasya hr̥daye stʰitvemam udānam
Line of ed.: 17    
udānayām āsa \

Page of ed.: 160  
Strophe: 1 
Line of ed.: 1   Verse: a       
aho hi bodʰicaittasya sarvato bʰadratānagʰā \
Line of ed.: 2   Verse: b       
yat sattvavinayād yāti krodʰo 'pi ramaṇīya[tām \\ iti] \\
Strophe:   Verse:  

Line of ed.: 3       
atʰa sa mahāvajrakrodʰakāyo bʰagavato hr̥dayād avatīrya,
Line of ed.: 4    
sarvatatʰāgatānāṃ purataś candramaṇḍalāśrito bʰūtvā,
Line of ed.: 5    
punar apy ājñāṃ mārgayā[m āsa] \\

Line of ed.: 6       
atʰa bʰagavān sarvatatʰāgatasamayākarṣaṇavajran nāma
Line of ed.: 7    
samādʰiṃ samāpadyedaṃ sarvatatʰāgatasamayāṅkuśan nāma
Line of ed.: 8    
sarvatatʰāgatahr̥dayaṃ svahr̥[daya]n niścacāra \

Line of ed.: 9       
HUṂ ṬAKKI JJAḤ \\

Line of ed.: 10       
atʰāsmin viniḥsr̥tamātre sarvalokadʰātuprasaramegʰasamudreṣu
Line of ed.: 11    
yāvantas trailokyādʰipatayo Maheśvarādayas te sa[rve
Line of ed.: 12    
sa]rvalokasanniveśagaṇaparivr̥tāḥ aśeṣānavaśeṣāḥ sarvatatʰāgatasamayavajrāṅkuśenākr̥ṣṭāḥ
Line of ed.: 13    
samānā yena Sumerugirimūrdʰā
Line of ed.: 14    
[yena] ca vajramaṇiratnaśikʰarakūṭāgāras tenopasaṃkramya,
Line of ed.: 15    
bʰagavato vajramaṇiratnaśikʰarakūṭāgārasya sarvataḥ parivāryāvastʰitā
Line of ed.: 16    
abʰūvan \\

Page of ed.: 161  
Line of ed.: 1       
atʰa Vajrapāṇis tadvajraṃ svahr̥dayād gr̥hyollālayan
Line of ed.: 2    
sarvāvantaṃ sakalatraidʰātukatrilokacakram avalokyaivam āha \
Line of ed.: 3    
"pratipadyata [mārṣā]s sarvatatʰāgataśāsane, mama cājñāṃ
Line of ed.: 4    
pālayata !" \ atʰa ta evam āhuḥ \ "katʰam pratipadyāmaḥ ?" \
Line of ed.: 5    
bʰagavān Vajrapāṇir āha \ "buddʰaṃ dʰarmaṃ ca saṅgʰaṃ ca śaraṇagamanaṃ
Line of ed.: 6    
pratipattitaḥ, sarvajñajñānalābʰāya pratipadyadʰvaṃ
Line of ed.: 7    
mārṣā !" iti \\

Line of ed.: 8       
atʰa yo 'smin lokadʰātau sakalatrailokyādʰipatir mahādevaḥ
Line of ed.: 9    
sarvatrailokyādʰipatyagarvito mahākrodʰatān darśayann evam
Line of ed.: 10    
āha \ "ahaṃ bʰo yakṣa trailokyādʰipatir īśvaraḥ kartā vikartā
Line of ed.: 11    
sarvabʰūteśvaro devātidevo mahādevaḥ; tat katʰam ahaṃ te
Line of ed.: 12    
yakṣajñāṅ kariṣyāmī- ?" ti \\

Line of ed.: 13       
atʰa Vajrapāṇiḥ punar api vajram ullālayann ājñāpyati \
Line of ed.: 14    
"bʰo duṣṭasattva śīgʰraṃ praviśa maṇḍalaṃ, mama ca samaye tiṣṭʰa !" \

Line of ed.: 15       
atʰa mahādevo devo bʰagavantam idam avocat \ "ko 'yaṃ
Line of ed.: 16    
bʰagavann īdr̥śaḥ sattvo yo 'yam īśvarasyaivam ājñān dadāti ?" \

Line of ed.: 17       
atʰa bʰagavān sarvāvantaṃ Maheśvarāditrailokyagaṇam
Line of ed.: 18    
āhūyaivam āha \ "pratipadyata mārṣās triśaraṇagamanasamayasaṃvare;
Line of ed.: 19    
māyaṃ Vajrapāṇir yakṣaḥ krūraḥ krodʰanaś caṇḍo mahābodʰisattvaś
Line of ed.: 20    
ca vo dīptena vajreṇa sakalameva traidʰātukaṃ
Line of ed.: 21    
nāśayed" iti \

Page of ed.: 162  
Line of ed.: 1       
atʰa Maheśvaraḥ sakalatrailokyādʰipatyatayā svajñānavaśitayā
Line of ed.: 2    
ca bʰagavato Vajrapāṇer bʰayasandarśanārtʰaṃ mahācaṇḍakrodʰatāṃ
Line of ed.: 3    
mahābʰairavarūpatāṃ mahājvālotsr̥janatāṃ
Line of ed.: 4    
mahā[rau]drāhāsatāṃ sahagaṇaiḥ sandarśayann evam āha \
Line of ed.: 5    
"ahaṃ bʰoḥ sakalatrailokyādʰipas, tvaṃ mamājñān dadāsī-" ti \\

Line of ed.: 6       
atʰa Vajrapāṇis tadvajraṃ [sagarvam] ullālayan vihasann
Line of ed.: 7    
evam āha \ "pratipadya bʰo kaṭapūtana mānuṣamānsāhāra
Line of ed.: 8    
citibʰasmabʰakṣyabʰojya śayyāsanaprāvaraṇa mamājñā[m
Line of ed.: 9    
pālaya] !" \ atʰa Maheśvaro mahādevaḥ sakalaṃ trailokyaṃ
Line of ed.: 10    
mahākrodʰāviṣṭam adʰiṣṭʰāya, evam āha \ "tvam api mamājñāṃ
Line of ed.: 11    
pālaya, samaye ca prati[padya !" i]ti \\

Line of ed.: 12       
atʰa Vajrāpāṇir mahākrodʰarājo bʰagavantam etad avocad \
Line of ed.: 13    
"ayam bʰagavan mahādevo devaḥ svajñānabalagarvāt
Line of ed.: 14    
maheśvaryā[dʰipa]tyāt ca sarvatatʰāgataśāsane na praṇamati \
Line of ed.: 15    
tat katʰam asya kriyata ?" iti \\

Page of ed.: 163  
Line of ed.: 1       
atʰa bʰagavān sarvatatʰāgatahr̥dayasaṃbʰūtaṃ mahāvajrasa[mayaṃ]
Line of ed.: 2    
smārayati \

Line of ed.: 3       
OṂ NISUMBʰA VAJRA HUṂ PʰAṬ \\

Line of ed.: 4       
atʰa Vajrapāṇir mahābodʰisattvaḥ svavajrahr̥dayam
Line of ed.: 5    
udājahāra \

Line of ed.: 6       
HUṂ \\

Line of ed.: 7       
atʰāsmin bʰāṣitamātra sakalatraidʰātukasannipatitā
Line of ed.: 8    
mahādevādayaḥ sarvatrailokyādʰipatayaḥ adʰomukʰāḥ prapatitāḥ
Line of ed.: 9    
ārtasvaraṃ muñcanto bʰagavato vajrapāṇeś ca śaraṇaṃ gatāḥ \
Line of ed.: 10    
sa ca mahādevo devo bʰūmyāṃ prapatito niśceṣṭībʰūto mr̥taḥ \\

Line of ed.: 11       
atʰa bʰagavān jānann eva Vajrapāṇim evam āha \
Line of ed.: 12    
"pratipadyasva Vajrapāṇe asya sakalatrilokacakrasyābʰayāya,
Line of ed.: 13    
pañcatvam āpādaya" \ atʰa Vajrapāṇir mahākrodʰarājo
Line of ed.: 14    
bʰagavato vacanam upaśrutya tāṃ sarvadevādīn āhūyaivam āha \
Line of ed.: 15    
"buddʰaṃ dʰarmaṃ saṅgʰaṃ ca śaraṇaṃ pratipadyata, mamājñākāritāyāṃ
Line of ed.: 16    
ca, yadīṣṭaṃ vaḥ svajīvitam" iti \ atʰa ta evam
Line of ed.: 17    
āhuḥ \ "sabuddʰadʰarmasaṅgʰasamudrāṃc cʰaraṇaṃ gaccʰāmaḥ,
Line of ed.: 18    
tvac cʰāsanājñāṃ na jānīma" iti \\

Page of ed.: 164  
Line of ed.: 1       
atʰa bʰagavān Vairocanas tatʰāgatas tān āhūyaivam āha \
Line of ed.: 2    
"ayaṃ bʰo devo 'smākaṃ sarvatatʰāgatādʰipatiḥ sarvatatʰāgatapitā
Line of ed.: 3    
sarvatatʰāgatājñākaraḥ sarvatatʰāgatajyeṣṭʰaputro
Line of ed.: 4    
bʰagavāṃ Samantabʰadro bodʰisattvo mahāsattvaḥ sarvasattvavinayena
Line of ed.: 5    
kāryakaraṇatayā mahākrodʰarājyatāyām abʰiṣiktaḥ \
Line of ed.: 6    
tat kasmād dʰetoḥ ? \ santi yuṣmadmadʰye mahādevādayo duṣṭagaṇās,
Line of ed.: 7    
te sarvatatʰāgatair api na śakyāḥ śāntayā pāpebʰyo
Line of ed.: 8    
nivārayituṃ \ teṣāṃ pāpasattvānāṃ nigrahāya adʰitiṣṭʰitas,
Line of ed.: 9    
tad yusmābʰir asya samaye stʰātavyam ity ājñā" iti \ ta evam
Line of ed.: 10    
āhur \ "asmākaṃ bʰagavann asmāj jīvitavipralāyāt paritrāyasva \
Line of ed.: 11    
yām ājñān dāsyati tat kariṣyamaha" iti \ bʰagavān āha \
Line of ed.: 12    
"haṃ bʰo mārṣā etam eva śaraṇaṃ gaccʰatāyam eva vaḥ
Line of ed.: 13    
paritrāsyati, nānya" iti \\

Line of ed.: 14       
atʰa te trilokasakalatraidʰātukasannipatitāḥ
Line of ed.: 15    
tribʰuva[napata]yo yena bʰagavān vajradʰaras tenābʰimukʰā
Line of ed.: 16    
ekakaṇṭʰena mahārtān svarān pramuñcanta evam āhuḥ \
Line of ed.: 17    
"paritrāyasva bʰo bʰagavan paritrāyasva ato maraṇaduḥkʰād"
Line of ed.: 18    
iti \\

Page of ed.: 165  
Line of ed.: 1       
atʰa Vajrapāṇirmahābodʰisattvas tāṃ devādīn āhūyaivam āha \
Line of ed.: 2    
"haṃ bʰo duṣṭāḥ pratipadyata mama śāsane \ vo [dīptenā]nena
Line of ed.: 3    
vajreṇa ekajvālīkr̥tya, sarvān eva bʰasmīkuryām" iti \
Line of ed.: 4    
ta evam āhuḥ \"Samantabʰadras tvaṃ bʰagavansarvatatʰāgatacittotpāda[ḥ
Line of ed.: 5    
śāntavinītaḥ] sarvasattvahitaiṣī sarvasattvābʰayapradaḥ \
Line of ed.: 6    
tat katʰaṃ bʰagavann asmākan nirdahiṣyatī-?" ti \
Line of ed.: 7    
atʰa Vajrapāṇirmahākrodʰarajas tān evam āha \ "[ahaṃ bʰo]
Line of ed.: 8    
mārṣāḥ Samantabʰadro yena sarvatatʰāgatājñākāritvād yuṣmadvidʰānāṃ
Line of ed.: 9    
duṣṭasattvajātīyānāṃ pāpacittānāṃ saṃśodʰanārtʰāya,
Line of ed.: 10    
vināśayāmi yadi mat samaye na tiṣṭʰata" iti \ te prāhur \
Line of ed.: 11    
"evam astv" iti \\

Line of ed.: 12       
atʰa Vajrapāṇir mahākrodʰarājo Maheśvaraṃ muktvānyān
Line of ed.: 13    
devān āśvāsyottʰāpanārtʰam idam vajrottiṣṭʰan nāma sarvatatʰāgatahr̥dayam
Line of ed.: 14    
abʰāṣat \

Line of ed.: 15       
VAJROTTIṢṬʰA \\

Line of ed.: 16       
atʰāsmin bʰāṣitamātre Maheśvaraṃ muktvā sarve te tridʰātukasannipatitās
Line of ed.: 17    
tribʰuvanapatayaḥ saparivārāḥ saṃmūrccʰitāḥ
Line of ed.: 18    
samānāḥ samāśvastahr̥dayā abʰūvan \ divyāni sukʰāny anubʰavanto
Page of ed.: 166   Line of ed.: 1    
vigatabʰayaccʰabʰitaromaharṣā bʰagavantaṃ Vajrapāṇinam
Line of ed.: 2    
avalokayantaḥ samuttʰitā iti \\

Line of ed.: 3       
atʰa bʰagavān Vajrapāṇiṃ bodʰisattvam āmantrayām āsa \
Line of ed.: 4    
"ayaṃ mahāsattvo mahādevo devādʰipatir nottʰāpitaḥ, tat kim
Line of ed.: 5    
asya jīvitavipraṇāśena kr̥tena ?; jīvāpayainaṃ, satpuruṣo 'yaṃ
Line of ed.: 6    
bʰaviṣyatī-" ti \ atʰa Vajrapāṇir "evam astv" iti kr̥tvedaṃ
Line of ed.: 7    
mr̥tasaṃjīvanahr̥dayam udājahāra \

Line of ed.: 8       
VAJRĀYUḤ \\

Line of ed.: 9       
atʰāsmin bʰāṣitamātre mahādevo devo mr̥taḥ saṃjīvyottʰātum
Line of ed.: 10    
iccʰati, na śakto vyuttʰātuṃ \ tato bʰagavantam etad
Line of ed.: 11    
avocat \ "kim ahaṃ bʰagavatā evaṃ śāsyāmi ?" \ bʰagavān āha \
Line of ed.: 12    
"na tvaṃ pratipadyasy asya mahāsatpuruṣasyājñāṅ kartuṃ \
Line of ed.: 13    
ayam eva tena śāsti, nāhaṃ" \ Maheśvaraḥ prāha \ "kin na
Line of ed.: 14    
tvaṃ bʰagavaṃc cʰakto 'smād dr̥ṣṭasattvān paritrātum ?" iti \
Line of ed.: 15    
bʰagavān āha \ "nāham asmāt samartʰaḥ paritrātuṃ" \ āha \
Line of ed.: 16    
"tat kasmād dʰetor" \ āha \ "sarvatatʰāgatādʰipatitvāt" \
Line of ed.: 17    
āha \ "nāhaṃ bʰagavaṃ bʰagavato bʰāṣitasyārtʰam ājāne \ kin tu
Line of ed.: 18    
yatra hi nāma tatʰāgatānām api sarvatraidʰātukādʰipatīnām
Line of ed.: 19    
anyo 'dʰipatis tan na jāne ko 'yam" iti \\

Page of ed.: 167  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇir mahābodʰisattvaḥ punar api
Line of ed.: 2    
mahādevam āhūyaivam āha \ "na pratipa[dyasi kiṃ] duṣṭasattva
Line of ed.: 3    
mamājñāṅ kartum ?" iti \ atʰa mahādevo Vajrasattvavacanam
Line of ed.: 4    
upaśrutya kupitaś caṇḍībʰūtas tatʰā patita eva punar api
Line of ed.: 5    
mahāraudrarūpatāṃ darśaya[nn e]vam āha \ "maraṇam apy
Line of ed.: 6    
utsahāmi; na ca tavājñāṅ kariṣyāmi" \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvo mahākopatāṃ sandarśayan
Line of ed.: 8    
svakramatālād ida[m anuca]ran niścacāra \

Line of ed.: 9       
OṂ PĀDĀKARṢAṆA VAJRA HŪṂ \\

Line of ed.: 10       
atʰa bʰagavataś caraṇatālāt samantajvālā garbʰāḥ
Line of ed.: 11    
kr̥tabʰrukuṭīdaṃṣṭrākarālamahāvaktro vajrā[nucaro bʰagavato
Line of ed.: 12    
Vajrapā]ṇeḥ purataḥ stʰitvājñāṃ mārgayām āsa \\

Line of ed.: 13       
atʰa Vajrāpāṇir Maheśvarasaṃśodʰananimittam evam āha \

Line of ed.: 14       
OṂ PĀDĀKARṢĀKARṢASYA SARVA-VAJRADʰARĀNUCARA
Line of ed.: 15       
[KAṆḌA KAṆḌA VA]JRA HŪṂ JAḤ \\

Page of ed.: 168  
Line of ed.: 1       
atʰaivam ukte mahādeva Umādevīsahitaḥ ūrdʰvapādo
Line of ed.: 2    
nagnaḥ sarvajagadbʰir upahasyamānaḥ pādākarṣaṇavajrānucareṇa
Line of ed.: 3    
bʰagava[to Vajrapā]ṇeḥ purataḥ pādatāle stʰāpita iti \

Line of ed.: 4       
atʰa Vajrapāṇir bodʰisattvo bʰagavantam etad avocat \
Line of ed.: 5    
"ayaṃ bʰagavan duṣṭasattvaḥ sapatnīkaḥ kiṃ karomi ?" [iti] \

Line of ed.: 6       
bʰagavān āha \

Line of ed.: 7       
OṂ VAJRĀKRAMA HOḤ \\

Line of ed.: 8       
atʰaivam ukte Vajrapāṇir mahābodʰisattvo mahādevaṃ
Line of ed.: 9    
vāmapādākrāntaṃ kr̥tvā, dakṣiṇena comā[yāḥ stanau pīḍa]yann,
Line of ed.: 10    
idaṃ svahr̥dayam udājahāra \

Line of ed.: 11       
OṂ VAJRĀVIŚA HANAYĀ TRAṂ TRAṬ \\

Line of ed.: 12       
atʰāsmin bʰāṣitamātre mahādevaḥ samāviṣṭvā, svakarasahasreṇa
Line of ed.: 13    
mukʰa[saha]sram ahanat \ atʰa vajramaṇiratnaśikʰarakūṭāgārasya
Line of ed.: 14    
bāhyataḥ sarvatribʰuvanair mahānādo
Line of ed.: 15    
muktaḥ \ "ayaṃ so 'smākam adʰipatir anena mahātmanā [śāsyata"
Line of ed.: 16    
iti] \\

Page of ed.: 169  
Line of ed.: 1       
atʰa bʰagavān mahādevasyopari mahākaruṇām utpādya,
Line of ed.: 2    
idaṃ sarvabuddʰamaitrīhr̥dayam abʰāṣat \

Line of ed.: 3       
OṂ BUDDʰA MAITRĪ VAJRA RAKṢA HAṂ \\

Line of ed.: 4       
atʰāsmin bʰāṣitamātre mahādevasya tadāveśaduḥkʰam
Line of ed.: 5    
upaśāntaṃ \ tac ca Vajrapāṇipādatalasparśam
Line of ed.: 6    
anuttarasiddʰyabʰiṣekasamādʰivimokṣadʰāraṇījñānābʰijñāvāptaye yāvat
Line of ed.: 7    
tatʰāgatatvāya saṃvr̥tta iti \ atʰa mahādevo bʰagavatpādatalasparśāt
Line of ed.: 8    
sarvatatʰāgatasamādʰidʰāraṇīvimokṣasukʰāny
Line of ed.: 9    
anubʰavanta mahādevakāyaṃ Vajrapāṇipādamūle nipātayitvā,
Line of ed.: 10    
adʰastād dvātriṃśadGaṅgānadīvālukopamalokadʰātuparamāṇurajaḥsamā
Line of ed.: 11    
lokadʰātavo 'tikramya, Bʰasmaccʰatrā nāma lokadʰātus
Line of ed.: 12    
tatra Bʰasmeśvaranirgʰoṣo nāma tatʰāgata utpannaḥ \
Line of ed.: 13    
atʰa tasmān mahādevakāyād idam udānaṃ niḥsr̥tavān \
Strophe: (1) 
Line of ed.: 14   Verse: a       
aho hi sarvabuddʰānāṃ buddʰajñānam anuttaraṃ \
Line of ed.: 15   Verse: b       
pātayitvākṣarapade nirvr̥ttau stʰāpayanti hi \\
Strophe:   Verse:  
Line of ed.: 16    
iti \\   \\

Page of ed.: 170  
Line of ed.: 1       
atʰa Vajrapāṇirmahābodʰisattvas tān anyān Nārāyaṇādān
Line of ed.: 2    
sarvatrilokādʰipatīn evam āha \ "praviśadʰvaṃ mārṣā asmin
Line of ed.: 3    
sarvatatʰāgatavajrasamayamahāmaṇḍale; praviṣṭvā sarvatatʰāgatasamayam
Line of ed.: 4    
anupālayata !" \ ta evam āhuḥ \ "yatʰā
Line of ed.: 5    
jñāpayasi tatʰā kurma" iti \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvas tāṃs tribʰuvanasanniveśān
Line of ed.: 7    
āhūyaivam āha \ "pratigr̥hṇata mārṣāḥ punas triśaraṇagamanaśikṣāsamayasaṃvaraṃ,
Line of ed.: 8    
mama ca samaye tiṣṭʰata !" \
Line of ed.: 9    
ta evam āhuḥ \ "evam astv iti \ kin tu vayaṃ tava samayam
Line of ed.: 10    
[akovidāḥ]" \

Line of ed.: 11       
atʰa Vajrapāṇiḥ svasamayam anuprādāt \
Strophe: 1 
Line of ed.: 12   Verse: a       
bodʰicittaṃ samutpadya yatʰā ca kramataḥ para[m \
Line of ed.: 13   Verse: b       
bodʰyartʰāya yatʰābalaṃ yata]dʰvaṃ susamāhitāḥ \\
Strophe:   Verse:  

Line of ed.: 14       
atʰa Vajrapāṇir mahābodʰisattvaḥ teṣāṃ devādīnāṃ,
Line of ed.: 15    
"praveśamahāsamayamudrāṃ bandʰāna" iti kr̥tvā, bandʰayanti sma,
Line of ed.: 16    
anena [mahāsamaya]mudrāhr̥dayeneti \

Page of ed.: 171  
Line of ed.: 1       
OṂ VAJRA SAMAYA GR̥HṆA BANDʰA SAMAYAṂ,
Line of ed.: 2       
VAJRA-SATTVA SAMAYAM ANUSMARA SARVA-TATʰĀGATA
Line of ed.: 3          
SAMAYAS TVAṂ \
Line of ed.: 4       
DR̥ḌʰĪ ME BʰAVA, STʰIRO ME BʰAVA, [ĀHĀRYO ME BʰAVA,
Line of ed.: 5          
APRATIHĀ]RYO ME BʰAVA,
Line of ed.: 6          
SARVA-KARMASU CA ME CITTA ŚREYAḤ KURU \
Line of ed.: 7       
HA HA HA HA HŪṂ \\

Line of ed.: 8       
atʰāsminn uccāritamātre sakalatraidʰātukatribʰuvanajanasaniveśasya
Line of ed.: 9    
[vajrakrodʰaTerintirimudrā pāṇibʰyām
Line of ed.: 10    
āviśya bandʰato dr̥ḍʰībʰūteti \\


Page of ed.: 172  
New names of Sarva deities


Line of ed.: 1       
atʰa Vajrapāṇir yatʰāvat praveśayitvā, sarvamahāmaṇḍalaṃ
Line of ed.: 2    
yatʰānupūrveṇa deśayitvā, vajraratnābʰiṣekair abʰiṣicya,
Line of ed.: 3    
vajracihnāni ca karebʰyo datvā, vajranāmābʰiṣekair abʰiṣicya,
Line of ed.: 4    
sarvatatʰāgatasattvārtʰatāyāṃ stʰāpayām āsa \ atʰa sarvatrailokyādʰipatīnāṃ
Line of ed.: 5    
karma bʰavati \ tadyatʰā, Maheśvarāya
Line of ed.: 6    
Krodʰavajraḥ, Nārāyaṇāya Māyāvajraḥ, Sanatkumārāya Vajragʰaṇṭaḥ,
Line of ed.: 7    
Brahmaṇe Maunavajraḥ, Indrāya Vajrāyudʰaḥ, iti
Line of ed.: 8    
Vidyārājyakā ity abʰiṣiktāḥ \ tato 'ntarīkṣacarāṇāṃ
Line of ed.: 9    
sarvadevādʰipa[tīnām anuprādāt \] tadyatʰā, Amr̥takuṇḍale
Line of ed.: 10    
Vajrakuṇḍaliḥ, Indave Vajraprabʰaḥ, Mahādaṇḍāgrāya Vajradaṇḍaḥ,
Line of ed.: 11    
Piṅgalāya Vajrapiṅgalaḥ, ity evam ādyā Vajrakrodʰā
Line of ed.: 12    
ity abʰiṣiktāḥ \ tata ākāśacarāṇāṃ sarvadevādʰipatīnām
Line of ed.: 13    
anuprādāt \ tadyatʰā, Madʰumattāya Vajraśauṇḍaḥ, Madʰukarāya
Line of ed.: 14    
Vajramālā, Jayāya Vajravaśī, Jayāvahāya Vijayavajra, ity
Line of ed.: 15    
evam ādyā Gaṇapataya ity abʰiṣiktāḥ \ tato bʰaumānāṃ
Line of ed.: 16    
sarvadevādʰipatīnām anuprādāt \ tadyatʰā, Kośapālāya Vajramusalaḥ,
Line of ed.: 17    
Vāyave Vajrānilaḥ, Agnaye Vajrānalaḥ, Kuberāya
Line of ed.: 18    
Vajrabʰairavaḥ, ity evam ādayo Dūtā ity abʰiṣiktāḥ \ tataḥ
Line of ed.: 19    
pātālādʰipatīnāṃ sarvadevānām anuprādāt \ tadyatʰā, Varāhāya
Line of ed.: 20    
Vajrāṅkuśaḥ, Yamāya Vajrakālaḥ, Pr̥tʰvīcūlikāya Vajravināyakaḥ,
Page of ed.: 173   Line of ed.: 1    
Varuṇāya Nāgavajraḥ, ity evam ādyāś Ceṭakā ity
Line of ed.: 2    
abʰiṣiktāḥ \\


New names of Saiva goddesses


Line of ed.: 3       
tatas trailokyādʰipatiḥ sarvadevīnāṃ vajraratnābʰiṣekeṇābʰiṣicya,
Line of ed.: 4    
svacihnebʰyo vajrādʰiṣṭʰāpya, [vajra]nāmābʰiṣekeṇābʰiṣicya,
Line of ed.: 5    
sarvatatʰāgatasattvārtʰatāyāṃ pratiṣṭʰāpayām āsa \
Line of ed.: 6    
tadyatʰā, Umāyai Krodʰavajrāgniḥ, Rukmiṇyai [Vajrasauvarṇī],
Line of ed.: 7    
Ṣaṣṭʰyai Vajrakaumārī, Brahmāṇyai Vajraśāntiḥ, Indrāṇyai
Line of ed.: 8    
Vajramuṣṭir, ity evam ādyā Vajrarājanikā ity abʰiṣiktāḥ \
Line of ed.: 9    
tato 'ntarīkṣacarīṇāṃ [sarvamā]tr̥̄ṇām anuprādāt \ tadyatʰā,
Line of ed.: 10    
Amr̥tāyai Vajrāmr̥tā, Rohiṇyai Vajrakāntiḥ, Daṇḍahāriṇyai
Line of ed.: 11    
Daṇḍavajrāgrā, Jātāhāriṇyai Vajra[mekʰalā], ity evam ādyā
Line of ed.: 12    
Vajrakrodʰinya ity abʰiṣiktāḥ \ tataḥ kʰecarīṇāṃ sarvamātr̥̄ṇām
Line of ed.: 13    
anuprādāt \ tadyatʰā, Māraṇyai Vajravilayā, [Aśanā]yai
Line of ed.: 14    
Vajrāśanā, Vasanāyai Vajravasanā, Ratyai Vajravaśā, ity
Line of ed.: 15    
evam ādyā Gaṇikā ity abʰiṣiktāḥ \ tato bʰūcarīṇāṃ sarvamātr̥̄ṇām
Line of ed.: 16    
anuprādāt \ tadyatʰā, Śivāyai Vajradūtī, Vāyavyai
Line of ed.: 17    
Vegavajriṇī, Āgnedʰryāyai Vajrajvālā, Kauberyai Vajravikaṭā,
Line of ed.: 18    
ity evam ādyā Vajradūtya ity abʰiṣiktāḥ \ tataḥ pātālavāsinīnāṃ
Line of ed.: 19    
sarvamātr̥̄ṇām anuprādāt \ Vārāhyai Vajramukʰī,
Line of ed.: 20    
Cāmuṇḍāyai Vajrakālī, cCʰinnanāsāyai Vajrapūtanā, Vāruṇyai
Line of ed.: 21    
Vajramakarī, ity evam ādyā Vajraceṭya ity abʰiṣiktāḥ \\

Page of ed.: 174  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattvaḥ teṣāṃ sarvapraviṣṭānām
Line of ed.: 2    
buddʰajñānāni niṣpādya, sarvamudrābandʰāni śikṣayitvā,
Line of ed.: 3    
vajrasamayāny anuprādāt anena śapatʰahr̥dayena \
Strophe: 1 
Line of ed.: 4   Verse: a       
ayaṃ vajro mahāvajras sarvabuddʰair adʰiṣṭʰitaḥ \
Line of ed.: 5   Verse: b       
samayavyatikramāt kṣipraṃ bʰasmīkuryat kulāni tu \\

Line of ed.: 6        
OṂ HANA SAMAYA HUṂ PʰAṬ


Mudra


Line of ed.: 7        
tato hr̥dayagrahaṇamudram anuprādāt \
Strophe: 1  
Line of ed.: 8   Verse: a       
vajramudrādvikaṃ badʰvā tarjanyaṅkuśabandʰitaṃ \
Line of ed.: 9   Verse: b       
valitodvalitaṃ kuryād yas tu kāryārtʰacintakaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
tasya yuṣmābʰiḥ purataḥ stʰātavyaṃ kāryasiddʰaye \
Line of ed.: 11   Verse: b       
vo jīvitanāśāya bʰavet samayo hy ayam \\ iti \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryā suyantritaṃ \
Line of ed.: 13   Verse: b       
sandʰāyāṅguṣṭʰayugalaṃ pīḍayen madʰyamādvayaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
ayaṃ vaḥ samayo hanyād yadiṃ kaścid atikramet \
Line of ed.: 15   Verse: b       
bandʰaṃ samayamudrāyā vajravidyādʰarasya tu \\ 4 \\
Page of ed.: 175  
Strophe: 5  
Line of ed.: 1   Verse: a       
kaniṣṭʰāṅgulibandʰan tu vajramudrādvikasya tu \
Line of ed.: 2   Verse: b       
pr̥ṣṭʰato 'grāṅguligrastaṃ parivartya śire stʰitaṃ \\ 5 \\
Strophe: 6  
Line of ed.: 3   Verse: a       
vajravidyādʰarā bandʰaḥ samayo 'yaṃ mahātmanaḥ \
Line of ed.: 4   Verse: b       
yas tu krodʰo nirīkṣeta stʰeyan tasya puras tatʰā \\ 6 \\
Strophe: 7  
Line of ed.: 5   Verse: a       
vajrarakṣāṃ dr̥ḍʰāṃ badʰvā vajrabandʰaṃ tu pīḍayet \
Line of ed.: 6   Verse: b       
bʰaumānāṃ samayo hy eṣa sarvasattvābʰirakṣakaḥ \\ 7 \\
Strophe: 8  
Line of ed.: 7   Verse: a       
yas tu kaścit paritrārtʰe bandʰet krodʰasamanvitaḥ \
Line of ed.: 8   Verse: b       
rakṣāyai [ya]sya sattvasya stʰātavyaṃ tasya pr̥ṣṭʰataḥ \\ 8 \\
Strophe: 9  
Line of ed.: 9   Verse: a       
vajramudrādvikaṃ badʰvā vāmavajrāgrapīḍitā \
Line of ed.: 10   Verse: b       
valitodvalitaṃ kr̥tvā spʰoṭayet kanyasāṅguliṃ \\ 9 \\
Strophe: 10  
Line of ed.: 11   Verse: a       
ya[di krodʰaṃ samāviśet] prayuñjet samayo hy ayaṃ \
Line of ed.: 12   Verse: b       
tasya yuṣmābʰiḥ purataḥ stʰeyaṃ sarvāgrasiddʰaya \\ iti \\ 10 \\
Strophe: 11  
Line of ed.: 13   Verse: a       
grantʰitaṃ vajrabandʰena dr̥ḍʰan tarjani[yogena] \
Line of ed.: 14   Verse: b       
madʰyamāṅguṣṭʰamukʰayor vajramudrāṃ parikṣipet \\ 11 \\
Strophe: 12  
Line of ed.: 15   Verse: a       
parivartya lalāṭe tu stʰāpya yas tu samāhūyet \
Line of ed.: 16   Verse: b       
tasya stʰeyaṃ puraḥ śaśvad yadi jīvi[taṃ stʰāpayed \\ 12 \\
Strophe:   Verse:  
Line of ed.: 17    
i]ti \\

Page of ed.: 176  
Line of ed.: 1       
atʰāsāṃ sakalatrilokahr̥dayagrahaṇasamayamudrāṇāṃ
Line of ed.: 2    
samayagrahaṇahr̥dayāni bʰavanti \

Line of ed.: 3       
OṂ VALITODVALITA VAJRĀKARṢAYA [HUṂ JJAḤ \\]

Line of ed.: 4       
vajravalitamudrāyā devākarṣaṇahr̥dayaṃ \

Line of ed.: 5       
HUṂ VAJRĀGRA PĪḌAYA SAMAYA HUṂ \\

Line of ed.: 6       
antarīkṣacarāṇaṃ \\

Line of ed.: 7       
OṂ VAJRA MĀLĀGRA VAṂ \\

Line of ed.: 8       
māladʰāriṇī[nāṃ \]

Line of ed.: 9       
OṂ VAJRA BANDʰA HAṂ \\

Line of ed.: 10       
bʰūcarāṇāṃ \

Line of ed.: 11       
OṂ VAJRA PĀTĀLA BʰAṂJA BʰAṂJA HUṂ PʰAṬ \\

Line of ed.: 12       
pātālanivāsināṃ \

Page of ed.: 177  
Line of ed.: 1       
OṂ HERUKA VAJRA SAMAYA SARVA-DUṢṬA SAMAYA MUDRĀ
Line of ed.: 2          
PRABʰAṂJAKA HUṂ PʰAṬ \\

Line of ed.: 3       
sarvamātr̥̄ṇām iti \\

Line of ed.: 4       
atʰa bʰagavān Vajrapāṇir bʰagavantam etad avocat \ "ahaṃ
Line of ed.: 5    
bʰagavaṃ sarvatatʰāgatair duṣṭadamaka ity abʰiṣiktaḥ, tat
Line of ed.: 6    
sādʰv ājñāpayaiṣāṃ sarvaduṣṭamaṇḍalabandʰānāṃ katʰaṃ
Line of ed.: 7    
pratipadyāmi" \

Line of ed.: 8       
atʰa bʰagavān idamupaśrutya evam āha \

Line of ed.: 9       
OṂ VAJRA SUṂBʰA NISUṂBʰA HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvasattvaparitrāṇārtʰam
Line of ed.: 11    
idaṃ sarvamaṇḍalākarṣaṇahr̥dayam abʰāṣat \

Line of ed.: 12       
OṂ VAJRA SAMAYĀKARṢAYA SARVA-MAṆḌALĀN
Line of ed.: 13          
VAJRA-DʰARA SATYAṂ MĀTIKRAMA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 14   Verse: a       
vajrāṅkuśadvayaṃ hr̥daye parivartitaṃ \
Line of ed.: 15   Verse: b       
argāṅkuśīdvayā bāhyamaṇḍalākarṣaṇaṃ paraṃ \\
Strophe:   Verse:  

Page of ed.: 178  
Line of ed.: 1       
atʰāsmin bʰāṣitamātre sarvamaṇḍalāni sarvataḥ Sumerugirimūrdʰni
Line of ed.: 2    
bādʰyataḥ parivāryāvastʰitāni \

Line of ed.: 3       
atʰa bʰagavān Vajrapāṇis tāṃ sarvamaṇḍalasanniveśān
Line of ed.: 4    
āhūyaivam āha \ "pratipadyata mārṣāḥ prāṇātipātavairamaṇyasamayasaṃgrahaṇam !"
Line of ed.: 5    
iti \ atʰa tair bāhyamaṇḍalasamayasattvair
Line of ed.: 6    
bʰagavāṃ vijñapto, "vayaṃ bʰagavan mānsāhārā dr̥ṣṭasattvatayā
Line of ed.: 7    
ojohāreṇa jīvikāṃ kalpayāmaḥ; tad ājñāpayatu
Line of ed.: 8    
bʰagavān katʰam asmābʰir jīvitavyam" iti \

Line of ed.: 9       
atʰa Vajrapāṇir mahābodʰisattva imaṃ duṣṭavajrakrodʰam
Line of ed.: 10    
abʰāṣat \

Line of ed.: 11       
OṂ DUṢṬA VAJRA KRODʰA HANA DAHA PACA VIDʰVAṂSAYA
Line of ed.: 12          
VIKIRA SARVA DUṢṬA SAMAYA MUDRĀ MAṆḌALĀN
Line of ed.: 13          
BʰAṂJA BʰAṂJA MARDA MARDA KʰĀDA KʰĀDA
Line of ed.: 14          
PARAMANTRĀN VAJRA SAMAYA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 15   Verse: a       
vajrakrodʰāṅgulī samyag nakʰasandʰānaveṣṭite \
Line of ed.: 16   Verse: b       
sandʰayen mukʰato gāḍʰāṃ mudreyaṃ duṣṭanāśanī- \\
Strophe:   Verse:  
Line of ed.: 17    
ti \\

Page of ed.: 179  
Line of ed.: 1       
atʰāsmin bʰāṣitamātre sarvaduṣṭamaṇḍalāni ekadʰyībʰūtvānekāni
Line of ed.: 2    
vidʰvansitāni vikīrṇāni, samayamudrābandʰāḥ
Line of ed.: 3    
spʰoṭitāḥ \ te ca duṣṭasamayasattvā dahyamānāḥ pacyamānā
Line of ed.: 4    
mahānto mahārauravāntān tān kʰān muñcanto, yena bʰagavān mahāvajradʰaras
Line of ed.: 5    
tenāñjalayo badʰvaivam āhuḥ \ "paritrāyasva bʰagavan,
Line of ed.: 6    
yena vayaṃ prāṇān na parityajāmaḥ !" \

Line of ed.: 7       
atʰa Vajrapāṇiḥ punar api bʰagavantam etad avocat \
Line of ed.: 8    
"ājñāpayasva bʰagavan katʰameṣāṃ duṣṭamaṇḍalānāṃ pratipadyāmi" \

Line of ed.: 9       
atʰa bʰagavān idam uvāca \

Line of ed.: 10       
OṂ NISUṂBʰA HANA DAHA PACA GR̥HṆA BANDʰA HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vajrapāṇir mahābodʰisattva i[maṃ] vajrakrūrakrodʰam
Line of ed.: 12    
abʰāṣat \

Line of ed.: 13       
OṂ MAHĀ-VAJRA-KRŪRA-KRODʰA PĀTAYA SARVA-DUṢṬA-MAṆḌALĀN,
Line of ed.: 14          
VINĀŚAYA SARVA-DUṢṬA-SAMAYĀN, VIKIRA VIDʰVAṂ[SAYA
Line of ed.: 15          
SPʰO]ṬAYA BʰAṂJAYA SARVA-DUṢṬA-SAMAYA-MUDRĀ-BANDʰĀN,
Line of ed.: 16          
GR̥HṆA HANA DAHA PACA SARVA-DUṢṬA-SAMAYA-SATTVĀN,
Line of ed.: 17          
VAJRA SAMAYA HUṂ PʰAṬ \\

Page of ed.: 180  
Line of ed.: 1    
atʰāsmin bʰāṣitamātre sarvaduṣṭasamayamudrāmaṇḍalāni
Line of ed.: 2    
punar apy ekadʰyībʰūtvā mahāsāgare prapatitānīti \\

Line of ed.: 3       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api bʰagavantam
Line of ed.: 4    
etad avocat \ "ahaṃ bʰagavatā sarvaduṣṭadamanāyādʰyeṣitaḥ \
Line of ed.: 5    
tad eṣāṃ ḍākinīgrahādīnāṃ sarvagrahāṇāṃ katʰaṃ pratipadyāmi ? \"

Line of ed.: 6       
atʰa bʰagavān idam avocat \

Line of ed.: 7       
OṂ HANA HANA VAJRA HUṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api
Line of ed.: 9    
sarvaḍākinyādiduṣṭagrahākarṣaṇahr̥dayam abʰāṣat \

Line of ed.: 10       
OṂ VAJRĀKARṢAYA ŚĪGʰRAṂ SARVA-DUṢṬA-GRAHĀN
Line of ed.: 11          
VAJRA-DʰARA-SATYENA HUṂ JAḤ \\

Line of ed.: 12       
atʰāsmin bʰāṣitamātre ḍākinyādayaḥ sarvaduṣṭagrahāḥ
Line of ed.: 13    
Sumerugirimūrdʰni bāhyato maṇḍalībʰūtvāvastʰitā iti \\

Line of ed.: 14       
atʰa Vajrapāṇir mahābodʰisattvaḥ tāṃ ḍākinyādīn sarvaduṣṭagrahān
Line of ed.: 15    
āhūyaivam āha \ "pratipadyata mārṣāḥ prāṇātipātavairamaṇyaśikṣāsamayasaṃvare;
Line of ed.: 16    
vo vajreṇādīptena pradīptenaikajvālībʰūtena
Line of ed.: 17    
kulāni nirdaheyam" \

Page of ed.: 181  
Line of ed.: 1       
atʰa te ḍākinyādayaḥ sarvaduṣṭagrahā yena bʰagavān
Line of ed.: 2    
tenāñjalim badʰvā bʰagavantaṃ vijñāpayām āsuḥ \ "vayaṃ
Line of ed.: 3    
bʰagavan mānsāśinas, tad ājñāpayasva katʰaṃ pratipattavyam" iti \

Line of ed.: 4       
atʰa bʰagavān Vajrapāṇim evam āha \ "pratipadyasva
Line of ed.: 5    
Vajrapāṇe eṣāṃ sarvānāṃ mahākaruṇām utpādyopāyan dātum" iti \

Line of ed.: 6       
atʰa Vajrapāṇir mahākāruṇika idaṃ sarvasattvamaraṇanimittajñānamudrāhr̥dayam
Line of ed.: 7    
abʰāṣat \

Line of ed.: 8       
OṂ VAJRA PRATIGR̥HṆA HR̥DAYAM ĀKARṢAYA,
Line of ed.: 9          
YADY AYAṂ SATTVO MĀŚĀ-DATVENA MRIYATE, TAD ASYA
Line of ed.: 10          
HR̥DAYAN NIṢKRAMATU,
Line of ed.: 11          
SAMAYA HUṂ JJAḤ \\

Line of ed.: 12       
atʰāsya mudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 13   Verse: a       
vajrabandʰaṃ samādʰāya bāhubʰyāṃ sudr̥ḍʰaṃ hr̥di \
Line of ed.: 14   Verse: b       
vajrāṅgulimukʰābʰyān tu svakakṣau tu samutkarṣed \\ iti \\
Strophe:   Verse:  

Line of ed.: 15       
anayā mudrayā bʰavadbʰiḥ sarvasattvahr̥dayāny apakr̥ṣya
Line of ed.: 16    
bʰoktavyānī-"ti \

Line of ed.: 17       
atʰa te ḍākinyādayaḥ sarvaduṣṭagrahā huluhuluprakṣveḍitāni
Line of ed.: 18    
kr̥tvā svabʰavanaṃ gatā iti \\   \\

Page of ed.: 182  
Line of ed.: 1       
atʰa bʰagavān Vajrapāṇiḥ punar api bʰagavantam etad avocat \
Line of ed.: 2    
"ahaṃ bʰagavadbʰiḥ sarvatatʰāgataiḥ sarvaduṣṭadamaka iti
Line of ed.: 3    
kr̥tvādʰyiṣṭaḥ \ tad ājñāpayatu me bʰagavān jvarādīnāṃ vyādʰīnāṃ
Line of ed.: 4    
kiṅ karomi" \

Line of ed.: 5       
atʰa bʰagavān āha \

Line of ed.: 6       
OṂ HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvajvarādyākarṣaṇahr̥dayam
Line of ed.: 8    
udājahāra \

Line of ed.: 9       
OṂ VAJRA SAMAYĀNAYA SARVA-[DUṢṬA]-JVARĀDĪN NĀŚAYAṂ
Line of ed.: 10          
HUṂ PʰAṬ \\

Line of ed.: 11       
atʰāsmin bʰāṣitamātre jvarādayaḥ sarve Sumerugirimūrdʰni
Line of ed.: 12    
bāhyataḥ parivāryavastʰitā abʰūvan \

Line of ed.: 13       
atʰa Vajrapāṇis tān jvarādīn āhūyaivam āha \ "pratipadyata
Line of ed.: 14    
mārṣāḥ sattvopagʰātavairamaṇyaśikṣāgrahaṇasaṃvare !" \ atʰa
Line of ed.: 15    
ta evam āhuḥ \ "vayaṃ bʰagavan sattvau[jo 'pa]hr̥tya jīvikāṃ
Line of ed.: 16    
kalpayāmaḥ \ tat sādʰu bʰagavān ājñāpayatu katʰaṃ pratipadyāmaha"
Line of ed.: 17    
iti \

Page of ed.: 183  
Line of ed.: 1       
atʰa Vajrapāṇir mahābodʰisattva idaṃ svakarmaviśuddʰijñānamudrāhr̥dayam
Line of ed.: 2    
udājahāra \

Line of ed.: 3       
OṂ VAJRA KARMA VIŚODʰAYA SARVĀVARAṆĀNI BUDDʰA-SATYENA
Line of ed.: 4          
SAMAYA HŪṂ \\

Line of ed.: 5       
atʰāsya mudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 6   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya tarjanīdvayakuñcitāṃ \
Line of ed.: 7   Verse: b       
subandʰitasamāṅguṣṭʰyayantritā pāpahāriṇī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 8       
iyaṃ mudrā yasya jvarādisarvavyādʰispr̥ṣṭasya karmato
Line of ed.: 9    
darśayet, tad yuṣmābʰir apasartavyaṃ; vo jīvitanāśo bʰaved"
Line of ed.: 10    
iti \ atʰa ta "evam astv" iti kr̥tvā prakrāntā iti \\   \\

Line of ed.: 11       
atʰa Vajrapāṇir mahābodʰisattvaḥ sarvatatʰāgatān evam āha \
Line of ed.: 12    
"ahaṃ bʰagavadbʰiḥ sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddʰihetoḥ
Line of ed.: 13    
svahr̥dayebʰyo viniḥsr̥ṣṭaḥ \ tad ājñāpayatu me bʰagavantaḥ
Line of ed.: 14    
eṣān narakādīnāṃ sarvāpāyānāṃ katʰaṃ pratipattavyam" iti \

Page of ed.: 184  
Line of ed.: 1       
bʰagavān āha \

Line of ed.: 2       
OṂ KṢAPAYA VAJRA SVĀHĀ \\

Line of ed.: 3       
atʰa Vajrapāṇir mahābodʰisattvaḥ rauravādisarvāpāyagaticakrākarṣaṇahr̥dam
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ SARVĀPĀYAKARṢAṆA VIŚODʰANA VAJRA SAMAYA HUṂ PʰAṬ \\

Line of ed.: 6       
atʰāsmin bʰāṣitamātre rauravamahārauravādayaḥ sarvāpāyasanniveśāḥ
Line of ed.: 7    
Sumerugirimurdʰni bāhyataḥ parivāryāvastʰitāḥ \

Line of ed.: 8       
atʰa Vajrapāṇir mahābodʰisattvaḥ tān apāyabʰūmipatitān
Line of ed.: 9    
sarvasattvān āhūyaivam āha \ "gr̥hṇata mārṣās triśaraṇagamanasamayasaṃvaraṃ,
Line of ed.: 10    
sarvāpāyagatimokṣamudrāhr̥dayaṃ ca!" \
Line of ed.: 11    
atʰa te ekakaṇṭʰenaivam āhuḥ \ "paritrāyasva no bʰagavann
Line of ed.: 12    
asmād vyasanasaṅkaṭāt ! \ eṣa vayaṃ buddʰaṃ dʰarma saṃgʰaṃ
Line of ed.: 13    
tvaṃ ca śaraṇaṃ gaccʰāma" iti \

Line of ed.: 14       
atʰa Vajrapāṇiḥ sarvāpāyaspʰoṭanahr̥dayam udājahāra \

Line of ed.: 15       
OṂ VAJRAPĀṆI VISPʰOṬAYA SARVĀPĀYA-BANDʰANĀNI
Line of ed.: 16          
PRAMOKṢAYA SARVĀPĀYA-GATIBʰYAḤ SARVA-SATTVĀN
Line of ed.: 17          
SARVA-TATʰĀGATA VAJRA SAMAYA TRAṬ \\

Page of ed.: 185  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya madʰyamādvayasandʰitā \
Line of ed.: 3   Verse: b       
caturantyamukʰāsaktā pāpaspʰoṭeti kīrtitā \\

Line of ed.: 4        
atʰa te tryapāyagaticakrāntarastʰitāḥ sarvasattvā
Line of ed.: 5     
Vajrapāṇisakāśād imāṃ mudrāṃ dr̥ṣṭvā, sarvadurgatibʰyaś
Line of ed.: 6     
cyutvā, bʰagavato Vairocanasya pādamūle upapannāḥ \ te cāpāyā
Line of ed.: 7     
mahāsamudre patitā iti \

Line of ed.: 8        
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api bʰagavantam
Line of ed.: 9     
etad avocat \ "ahaṃ bʰagavann aśeṣānavaśeṣatvadʰātuparitrāṇasarvahitasukʰānubʰavanārtʰaṃ
Line of ed.: 10     
yāvat sarvatatʰāgatatvottamasiddʰipʰalāvāptihetoḥ
Line of ed.: 11     
sarvatatʰāgatasiddʰivajraṃ
Line of ed.: 12     
datvā, sarvatatʰāgatair adʰyiṣṭaḥ \ tat sādʰu
Line of ed.: 13     
ājñāpayantu me bʰaga[vantaḥ] sarvatatʰāgatā atʰaiṣāṃ
Line of ed.: 14     
manuṣyāṇāṃ kiṅ karomī-" ti \

Line of ed.: 15        
atʰa sarvatatʰāgatāḥ punaḥ samājam āgamyedam avocan \

Page of ed.: 186  
Line of ed.: 1        
OṂ VAJRAPĀṆI MAHĀ-[MAṆḌALE] PRAVEŚAYA, SARVĀN
Line of ed.: 2           
DUṢṬARAUDRĀN NIVĀRAYA, PĀPEBʰYAḤ PRAMOKṢAYA,
Line of ed.: 3           
DUR-DR̥ṢṬI-PARYĀPANNĀN VIŚODʰAYA NĀŚAYA VINĀŚAYA,
Line of ed.: 4           
HA HA HA HA HŪṂ \\

Line of ed.: 5        
atʰa Vajrapāṇiḥ sarvatatʰāgatājñāvacanam upaśrutya,
Line of ed.: 6     
aśeṣānavaśeṣasattvadʰātuparitrāṇasarvahitasukʰottamasiddʰinimittaṃ
Line of ed.: 7     
yāvat sarvatatʰāgatajñānābʰijñāvāptipʰalahetor
Line of ed.: 8     
idaṃ sarvatatʰāgatamahāvajrasamayabʰūtaṃ Trilokavijayan
Line of ed.: 9     
nāma mahāmaṇḍalam abʰāṣat \
Strophe: 1  
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
Vajradʰātupratīkāśaṃ sarvasiddʰikaraṃ paraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
Trilokavijayan nāma samayaṃ vajrasaṃbʰavaṃ \
Line of ed.: 13   Verse: b       
buddʰabodʰipravartāraṃ sarvaduṣṭavināśanaṃ \\ 2 \\
Strophe:   Verse:  

Line of ed.: 14       
tatrānena mantreṇa sūtrayet \

Line of ed.: 15       
OṂ VAJRA SAMAYA SŪTRAṂ MĀTIKRAMA \\

Page of ed.: 187  
Strophe: 1 
Line of ed.: 1   Verse: a       
caturastraṃ caturdvāraṃ catustoraṇaśobʰitaṃ \
Line of ed.: 2   Verse: b       
catuḥsūtrasamāyuktaṃ paṭṭamālāsuśobʰitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
sarvamaṇḍalakoṇeṣu dvāraniryūhasandʰiṣu \
Line of ed.: 4   Verse: b       
svacittaṃ vajraratnais tu sūtrayed bāhyamaṇḍalaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
tasyābʰyantarataḥ prājño vajraratnavibʰūṣitaṃ \
Line of ed.: 6   Verse: b       
caturaśraṃ caturdvāram aṣṭastambʰasatoraṇaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
vajrastambʰāgrasaṃstʰeṣu pañcamaṇḍalamaṇḍitaṃ \
Line of ed.: 8   Verse: b       
sūtrayen maṇḍalas tatra sūtraṃ raṅgaiḥ prapūrayet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatrāyaṃ raṅgajāpaḥ \

Line of ed.: 10       
OṂ VAJRA CITRA SAMAYA HŪṂ \\

Line of ed.: 11       
tato madʰyastʰito bʰūtvā vajrācāryaḥ samāhitaḥ \
Line of ed.: 12    
manasodgʰāṭayec caiva vajradvāracatuṣṭayaṃ \\

Line of ed.: 13       
tatrāyaṃ dvārodgʰāṭanamantraḥ \

Line of ed.: 14       
OṂ VAJRODGʰĀṬAYA SAMAYA PRAVEŚAYA HŪṂ \\

Page of ed.: 188  
Strophe: 1 
Line of ed.: 1   Verse: a       
sauvarṇe rājate vāpi mr̥ṇmaye sucitrite \
Line of ed.: 2   Verse: b       
iṣṭake caturaśre tu buddʰabimban niveśayet \\
Strophe:   Verse:  

Line of ed.: 3       
tatredaṃ sarvatatʰāgatākarṣaṇahr̥dayaṃ bʰavati \

Line of ed.: 4       
OṂ VAJRA JVĀLĀGNI PRADĪPTĀKARṢAYA SARVA-TATʰĀGATĀN
Line of ed.: 5          
MAHĀ-VAJRA SAMAYA HŪṂ JAḤ \\

Strophe: 2 
Line of ed.: 6   Verse: a       
buddʰasya purato vajraṃ jvālāmadʰye niveśayet \
Line of ed.: 7   Verse: b       
jvālāmadʰye likʰed ratnaṃ padmaṃ viśvāyudʰan tatʰā \\
Strophe:   Verse:  

Line of ed.: 8       
atʰāsāṃ vajrasamayamudrāṇāṃ niveśahr̥dayāni bʰavanti \

Line of ed.: 9       
HŪṂ SATTVA-VAJRA JVĀLĀ MĀLA HŪṂ PʰAṬ \\
Line of ed.: 10       
OṂ RATNA-VAJRA JVĀLĀ MĀLA HŪṂ TRAḤ \\
Line of ed.: 11       
OṂ DʰARMA-VAJRA JVĀLĀ MĀLA HŪṂ HRĪḤ \\
Line of ed.: 12       
HŪṂ KARMA-VAJRA JVĀLĀ MĀLA HŪṂ HAḤ \\
Strophe: 3 
Line of ed.: 13   Verse: a       
vajravegena niḥkramya buddʰasya puratas tatʰā \
Line of ed.: 14   Verse: b       
saṃlikʰed vidʰivat prājño vajra-HUṄ-kāramaṇḍalam \\
Strophe:   Verse:  

Page of ed.: 189  
Line of ed.: 1       
tatredaṃ vajravegahr̥dayaṃ bʰavati \

Line of ed.: 2       
OṂ VAJRA VEGĀKRAMA HŪṂ \\

Line of ed.: 3       
evaṃ vajradʰātvādiṣu sarvamaṇḍaleṣu sūtram ākramya,
Line of ed.: 4    
sarvato gaccʰed iti \\

Page of ed.: 190  
Line of ed.: 1       
atʰāsya mudrā bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
manotkṣipya rekʰāt tu vajrasūtram atʰāpi \
Line of ed.: 3   Verse: b       
praviśantiḥ kramatvāpi bʰramyate samayān na saḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
tatra madʰye mahāsattvaṃ Va[jrapā]ṇiṃ samālikʰet \
Line of ed.: 5   Verse: b       
mahānīlotpalarucaṃ vajra-HUṂ-kārasaṃgrahaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
īṣad daṃṣṭrākarālāsyaṃ saroṣahasitānanaṃ \
Line of ed.: 7   Verse: b       
pratyālīḍʰasa[mākrāntaṃ jvā]lāmālākulaprabʰaṃ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vāmapādasamākrāntaṃs tena kāryaṃ Maheśvaraḥ \
Line of ed.: 9   Verse: b       
dakṣiṇaṃ tu likʰet pādam Umāstanabʰarastʰitaṃ \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsya hr̥da[yaṃ bʰavati \

Line of ed.: 11       
HŪṂ \\ ]

Line of ed.: 12       
tasya pārśveṣu sarveṣu vajrakrodʰān niveśayet \
Line of ed.: 13    
kruddʰadaṃṣṭrākarālāṃs tu jvālāmālākulaprabʰān \\

Page of ed.: 191  
Line of ed.: 1       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
[HŪṂ \\

Line of ed.: 3       
OṂ VAJRA SATTVA-]KRODʰA HŪṂ PʰAṬ \\
Line of ed.: 4       
OṂ VAJRA KRODʰĀKARṢAYA HŪṂ PʰAṬ \\
Line of ed.: 5       
OṂ VAJRA KĀMA-KRODʰA-RĀGĀYA HŪṂ PʰAṬ \\
Line of ed.: 6       
OṂ VAJRA TUṢṬI-KRODʰA SĀDʰU SĀDʰU HŪṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
vajravege[na cā]kramya dvitīyaṃ maṇḍalottamaṃ \
Line of ed.: 8   Verse: b       
tatra vajrābʰiṣekaṃ tu likʰet krodʰaiḥ parivr̥taṃ \\
Strophe:   Verse:  

Line of ed.: 9       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
TRAḤ \\

Line of ed.: 11       
OṂ VAJRA BʰR̥KUṬI KRODʰA HARA HARA HUṂ PʰAṬ \\
Line of ed.: 12       
OṂ VAJRA SŪRYA MAHĀ-JVĀLĀ-MĀLA KRODʰA JVĀLAYA SARVA HUṂ PʰAṬ \\
Line of ed.: 13       
OṂ VAJRA KRODʰA KETU DEHI HUṂ PʰAṬ \\
Line of ed.: 14       
OṂ VAJRĀṬṬA-HĀSA KRODʰA HAḤ HAḤ HAḤ HAḤ HUṂ PʰAṬ \\

Page of ed.: 192  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍalāttamaṃ \
Line of ed.: 2   Verse: b       
vajrasenaṃ samālekʰyaṃ vr̥taṃ krodʰair mahātmabʰiḥ \\
Strophe:   Verse:  

Line of ed.: 3       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
HRĪḤ \\

Line of ed.: 5       
OṂ VAJRA DʰARMA KRODʰA VINĀŚAYA VIŚODʰAYA HUṂ PʰAṬ \\
Line of ed.: 6       
OṂ VAJRA TĪKṢṆA KRODʰA CCʰINDA CCʰINDA HUṂ PʰAṬ \\
Line of ed.: 7       
OṂ VAJRA HETU KRODʰA PRAVIŚA PRAVEŚAYA MAṆḌALAṂ
Line of ed.: 8          
SARVĀṂ HUṂ PʰAṬ \\
Line of ed.: 9       
OṂ VAJRA KRODʰA BʰĀṢA VADA VADA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 10   Verse: a       
vajravegena cākramya caturatʰaṃ maṇḍalottamaṃ \
Line of ed.: 11   Verse: b       
vajrāveśaṃ samālekʰyaṃ vajrakrodʰagaṇair vr̥taṃ \\
Strophe:   Verse:  

Line of ed.: 12       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 13       
AḤ \\

Page of ed.: 193  
Line of ed.: 1       
OṂ VAJRA KARMA \\
Line of ed.: 2       
OṂ VAJRA KAVACA KRODʰA RAKṢA RAKṢA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ VAJRA YAKṢA KRODʰA KʰĀDA KʰĀDA HUṂ PʰAṬ \\
Line of ed.: 4       
HUṂ VAJRA KRODʰA MUṢṬI SĀDʰAYA SAMAYA HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 5   Verse: a       
maṇḍalasya tu koṇeṣu yatʰāvad anupūrvataḥ \
Line of ed.: 6   Verse: b       
Vajradʰātuprayogeṇa guhyapūjāṃ samālikʰet \\
Strophe:   Verse:  

Line of ed.: 7       
atʰāsāṃ hr̥dayamudrā bʰavanti \

Line of ed.: 8       
OṂ VAJRA LĀSYE RĀGAYA HŪṂ PʰAṬ \\
Line of ed.: 9       
OṂ VAJRA MĀLE 'BʰIṢIÑCA HUṂ PʰAṬ \\
Line of ed.: 10       
OṂ VAJRA GĪTE GĀDA GĀDA HŪṂ PʰAṬ \\
Line of ed.: 11       
OṂ VAJRA NR̥TYE VAŚĪ-KURU HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 12   Verse: a       
vajravegena niḥkramya bāhyamaṇḍalam uttamaṃ \
Line of ed.: 13   Verse: b       
tatra koṇeṣu kartavyaṃ pūjādevīcatuṣṭayaṃ \\
Strophe:   Verse:  

Line of ed.: 14       
atʰāsāṃ hr̥dayamudrā bʰavanti \

Line of ed.: 15       
OṂ VAJRA DʰŪPA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Page of ed.: 194   Line of ed.: 1       
OṂ VAJRA PUṢPA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Line of ed.: 2       
OṂ VAJRĀLOKA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ VAJRA GANDʰA-PŪJĀ-SPʰARAṆA SAMAYE HUṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 4   Verse: a       
aṅkuśādyās tu kartavyā dvāramadʰyacatuṣṭaye \
Line of ed.: 5   Verse: b       
bāhyamaṇḍalasaṃstʰeṣu bāhyavajrakulāni tu \\
Strophe:   Verse:  

Line of ed.: 6       
atʰāsāṃ hr̥dayamudrā bʰavanti \

Line of ed.: 7       
OṂ VAJRĀṄKUŚA MAHĀ-KRODʰĀKARṢAYA SARVA-SAMAYĀN
Line of ed.: 8          
HŪṂ JJAḤ \\
Line of ed.: 9       
OṂ VAJRA-PĀŚA MAHĀ-KRODʰA-PRAVEŚAYA SARVA-SAMAYĀN
Line of ed.: 10          
HUṂ HŪṂ \\
Line of ed.: 11       
OṂ VAJRA-SPʰOṬA MAHĀ-KRODʰA BANDʰA BANDʰA SARVA-SAMAYĀN
Line of ed.: 12          
HUṂ VAṂ \\
Line of ed.: 13       
OṂ VAJRĀVEŚA MAHĀ-KRODʰĀVEŚAYA SARVA-SAMAYĀN
Line of ed.: 14          
HUṂ AḤ \\   \\


Page of ed.: 195  
Initiation into the mandala


Line of ed.: 1       
atʰātra Trilokavijayamahāmaṇḍale praveśavidʰivistaro
Line of ed.: 2    
bʰavati \

Line of ed.: 3       
tatrādita eva tāvat svayaṃ vajrā[cāryo va]jrakrodʰaTerintirimudrāṃ
Line of ed.: 4    
badʰvā praviśet \ praviṣṭvā sarvatatʰāgatāṃ
Line of ed.: 5    
vijñāpayet \ "ahaṃ bʰagavantas tatʰāgatāḥ krodʰavaśaṃ
Line of ed.: 6    
yāsyāmi [nigrahītavyāṃ] nigrahīṣyāmi saṃgrahītavyāṃ
Line of ed.: 7    
saṃgrahīṣyāmi \ tan me bʰagavanta ājñāpayantu, katʰaṃ
Line of ed.: 8    
pratipadyāmī-" ti kr̥tvā, vajrakrodʰaTerintirimudrāṃ sva[hr̥daye
Line of ed.: 9    
ya]tʰāvat stʰāpya, vajrāṅkuśādibʰiḥ karmāṇi kr̥tvā,
Line of ed.: 10    
punaḥ sarvasamayamudrāṃ bandʰayet; tataḥ sarve sānnidʰyaṅ
Line of ed.: 11    
kalpayanti \ tato guhyapūjācatuṣṭayaṃ kr̥tvā tatʰā
Line of ed.: 12    
dʰūpādibʰiś ca \\

Line of ed.: 13       
tato vajraśiṣyāṃ praveśayed anena vidʰinā svayaṃ
Line of ed.: 14    
vajrācāryo vajrakrodʰaTirintirimudrāṃ badʰvā, śiṣyāya
Line of ed.: 15    
bandʰayed anena hr̥dayena \

Line of ed.: 16       
OṂ GR̥ṆHA VAJRA SAMAYA HUṂ VAṂ \\

Line of ed.: 17       
tato nīlavastrāntarīyanīloṣṇīṣāvabandʰaśirāḥ, nīlaraktakena
Line of ed.: 18    
mukʰaṃ badʰvā, praveśayed anena mantreṇa \

Page of ed.: 196  
Line of ed.: 1       
OṂ VAJRA SAMAYAṂ PRAVIŚĀMI \\

Line of ed.: 2       
tataḥ praveśya vajrāveśasamayamudrayāsyāveśam utpādayed
Line of ed.: 3    
anena hr̥dayena \

Line of ed.: 4       
VAJRĀVEŚA AḤ \\

Line of ed.: 5       
tataḥ samāviśati \ tenāveśena sarvatatʰāgatair adʰiṣṭʰyate \
Line of ed.: 6    
sarvaṃ cātītānāgatapratyutpannan nimiṣād eva jānāti \ avadʰyaś
Line of ed.: 7    
ca bʰavati sarvasattvebʰyaḥ, adʰr̥ṣyaḥ \ HUṂ-kāreṇa ca
Line of ed.: 8    
sarvasattvanigrahānugrahasamartʰībʰavati \ Vajrapāṇiś cāsya nityaṃ
Line of ed.: 9    
sarvakāryāṇi sādʰayatīti \\

Line of ed.: 10       
tataḥ śapatʰahr̥dayaṃ dadyāt \ tato yatʰāvat mukʰabandʰaṃ
Line of ed.: 11    
muktvā, Mahāmaṇḍalaṃ darśayet \ maṇḍale dr̥ṣṭamātre tu sarvapāpair
Line of ed.: 12    
vimucyate, sakalatrilokavijayasamartʰo bʰavati \
Line of ed.: 13    
HUṂ-kāreṇa ca mahādevādisarvadevākarṣaṇapraveśanabandʰanavaśīkaraṇapātanakṣamo
Line of ed.: 14    
bʰavati \ sarvatatʰāgatādʰiṣṭʰānāc ca
Line of ed.: 15    
Vajrapāṇir mahābodʰisattvaḥ satatānuddʰaḥ svakīyāḥ siddʰīr
Line of ed.: 16    
dadāti \\

Page of ed.: 197  
Line of ed.: 1       
tato 'sya vajrābʰiṣekeṇābʰiṣicya, tīkṣṇasvavajracihnaṃ
Line of ed.: 2    
yatʰāvat pāṇibʰyāṃ dātavyam anena mantreṇa \

Line of ed.: 3       
OṂ VAJRAPĀṆI VAJRA-KARMA-KARO BʰAVA \\

Line of ed.: 4       
tato vajranāmābʰiṣekan dadyād anena mantreṇa \

Line of ed.: 5       
OṂ VAJRA KRODʰA TVĀM ABʰIṢIṂCĀMI VAJRA-NĀMĀBʰIṢEKATAḤ
Line of ed.: 6          
HE-VAJRA NĀMA \\

Line of ed.: 7       
tato yasya yan nāma kuryāt tasya HE-śabdaḥ prayoktavya iti \\

Line of ed.: 8       
tato jñānāny utpādayet \
Strophe: 1 
Line of ed.: 9   Verse: a       
vajrabimbaṃ samālikʰya hr̥di vālākulaprabʰaṃ \
Line of ed.: 10   Verse: b       
vajrakrodʰasamāpattyā sarva āveśayej jagat \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
vajraratnaṃ lalāṭe tu samālikʰya tatʰaiva ca \
Line of ed.: 12   Verse: b       
vajrakrodʰasamāpattyā sarvasattvān vaśannayet \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
vajrapadmaṃ gale kr̥tvā jvālāmālākulaprabʰaṃ \
Line of ed.: 14   Verse: b       
vajrakrodʰasamāpattyā sarvasattvāṃ sa nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
sattvavajraṃ pratiṣṭʰāpya mūrdʰni jvālākula[prabʰaṃ] \
Line of ed.: 16   Verse: b       
vajrakrodʰasamāpattyā rakṣet sarvam idaṃ jagat \\ 4 \\
Strophe:   Verse:  

Page of ed.: 198  
Line of ed.: 1       
atʰāsāṃ jñānamudrāṇāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
HUṂ SATTVA VAJRA KRODʰĀVIŚA AḤ \\
Line of ed.: 3       
HO RATNA [VAJRA KRODʰA] TRAḤ \\
Line of ed.: 4       
HUṂ DʰARMA VAJRA KRODʰA PʰAṬ \\
Line of ed.: 5       
HAṂ KARMA VAJRA KRODʰA RAKṢA \\


Mudra


Line of ed.: 6       
tato devādyākarṣaṇamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 7   Verse: a       
vajrāṅkuśaṃ samā[likʰya tāle HŪṄ-ka]rasaṃjñitaṃ \
Line of ed.: 8   Verse: b       
aṅgulīṃ cālayet kruddʰo devākarṣaṇam uttamaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
vajrāṅkuśaṃ samālikʰya svapādatalamadʰyataḥ \
Line of ed.: 10   Verse: b       
liṅgam ākramya tenaiva de[vā samākarṣe]d dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
vajrāṅkuśaṃ samālikʰya svameḍʰre tu samuttʰite \
Line of ed.: 12   Verse: b       
cālayaṃs tu samākarṣed Umādyāḥ sarvayoṣitaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
vajrāṅkuśaṃ samālikʰye gude [ ]kude tatʰā \
Line of ed.: 14   Verse: b       
tenākramīta yaṃ devaṃ tasyākarṣaṇam uttamaṃ \\ 4 \\
Strophe:   Verse:  

Page of ed.: 199  
Line of ed.: 1       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ VAJRA KRODʰĀGRĀKARṢAYA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ VAJRA KRAMĀṄKUŚA-KRODʰĀKARṢAYA HUṂ PʰAṬ \\
Line of ed.: 4       
OṂ VAJRA KRODʰA-DAṆḌĀGRĀKARṢAYA HUṂ PʰAṬ \\
Line of ed.: 5       
OṂ VAJRAKRODʰĀSANĀGACCʰĀKARṢAYĀMI TE VAJRA SAMAYAM
Line of ed.: 6          
ANUSMARA HUṂ PʰAṬ \\

Line of ed.: 7       
tataścaturvidʰamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 8   Verse: a       
pratyālīḍʰaṃ samāstʰāya vajrāveśaprayogataḥ \
Line of ed.: 9   Verse: b       
kṣaṇād DʰUṄ-kāramātreṇa sarvam āveśayej jagat \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
vajravācā vadet samyag catur-HUṂ-kārasaṃyutaṃ \
Line of ed.: 11   Verse: b       
hr̥dayaṃ sarvabuddʰānāṃ sarvam apy ānayed dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
vajrakrodʰasamāpattyā vajrakrodʰāgradr̥ṣṭitaḥ \
Line of ed.: 13   Verse: b       
mārayeta jagat sarvaṃ vajra-HUṂ-kārayogataḥ \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
manasā varmayet kāyam ātmanas tu parasya \
Line of ed.: 15   Verse: b       
mahākavacayogena rakṣet sarvam idaṃ jagad \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 200  
Line of ed.: 1       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
OṂ VAJRA KRODʰA KĀYĀVEŚAYA HUṂ AḤ \\
Line of ed.: 3       
OṂ VAJRA VIDYOTTAMA MAHĀ-KRODʰĀNAYA HO BʰAGAVAN
Line of ed.: 4          
VAJRA HUṂ PʰAṬ \\
Line of ed.: 5       
OṂ VAJRA KRODʰA DR̥ṢṬI HANA DAHA PACA VINĀŚAYA HUṄ-KĀREṆA
Line of ed.: 6          
PĀTAYA VAJRA SAMAYA HUṂ PʰAṬ \\
Line of ed.: 7       
OṂ MANO DR̥ḌʰA VAJRA KAVACA KRODʰA RAKṢA HUṂ PʰAṬ \\

Line of ed.: 8       
tataḥ sarvasattvamudraṇamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 9   Verse: a       
vajrakrodʰasamāpattyā yasya yasya pariṣvajet \
Line of ed.: 10   Verse: b       
vajra-HUṂ-kārajāpena mudrito bʰavate sa tu \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
saṃlapanmahatā vācā ṬṬAKKI HUṂ PʰAṬ sakr̥d vadet \
Line of ed.: 12   Verse: b       
yasya kruddʰaḥ sa dīptena vajreṇābʰihato bʰavet \\ 2 \\
Strophe: 3  
Line of ed.: 13   Verse: a       
vajradr̥ṣṭayā nirīkṣed vai vajrakrodʰasamādʰinā \
Line of ed.: 14   Verse: b       
yasya yasya tu sattvasya so so maraṇam āpnuyāt \\ 3 \\
Strophe: 4  
Line of ed.: 15   Verse: a       
manasā mārayāmīti vajraṃ hr̥di tu bʰāvayet \
Line of ed.: 16   Verse: b       
HUṂ-kāreṇaiva sarveṣāṃ mudrayaty abʰitaḥ svayam \\ iti \\ 4 \\
Strophe: 5  
Line of ed.: 17   Verse: a       
yasya sattvasya yenaiva manasā mudrayaty asau \
Line of ed.: 18   Verse: b       
ābʰir mudrābʰir abʰyartʰaṃ sarvakarmāṇi sādʰayed \\ iti \\ 5 \\
Strophe:   Verse:  

Page of ed.: 201  
Line of ed.: 1       
atʰaiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 2       
ṬAKKI AḤ \\
Line of ed.: 3       
ṬAKKI JJAḤ \\
Line of ed.: 4       
ṬAKKI HUṂ \\
Line of ed.: 5       
ṬAKKI HAṂ \\

Line of ed.: 6       
ekaikayā tu mudrayā caturṣu karmasu catvāri mudrāhr̥dayāni prayuñced iti \\

Line of ed.: 7       
tato rahasyakrodʰamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 8   Verse: a       
sarvāṅgataḥ pariṣvajya huṃkāramasya yojayet \
Line of ed.: 9   Verse: b       
dvayendriyasamāpattyā tasya naśyeta jīvitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
cumbaṃs tu daśanairoṣṭʰaṃ gr̥hya huṅkārayogataḥ \
Line of ed.: 11   Verse: b       
dvayendriyasamāpattyā yasya tasya mukʰaṃ patet \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
huṃ-kāraṃ yaḥ prayuñjīta sukʰaṃ hy anubʰavannasau \
Line of ed.: 13   Verse: b       
dvayendriyasamāpattyā yasya so duḥkʰam āpnuyāt \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
huṃkāraṃ yaḥ prayuñjīta sarvāṅgena tu pīḍayan \
Line of ed.: 15   Verse: b       
dvaye[ndriyasa]māpattyā tasya sarvatanuḥ pated \\ iti \\ 4 \\
Strophe:   Verse:  

Page of ed.: 202  
Line of ed.: 1       
atʰātra hr̥dayāni bʰavanti \

Line of ed.: 2       
HUṂ AḤ \\
Line of ed.: 3       
HUṂ JJAḤ \\
Line of ed.: 4       
HUṂ HOḤ \\
Line of ed.: 5       
HUṂ HAṂ \\

Line of ed.: 6       
tatas Trilokavijayamahāmaṇḍalasamayatattvamudrājñānaṃ
Line of ed.: 7    
śikṣayet \
Strophe: 1 
Line of ed.: 8   Verse: a       
vajradʰātuprayogeṇa buddʰānusmr̥timān bʰavet \
Line of ed.: 9   Verse: b       
yas tu sattvahitārtʰāya sa tu buddʰatvam āpnuyāt \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
Maheśvaram Umāṃś caiva bʰūmau likʰya tatʰā kramet \
Line of ed.: 11   Verse: b       
yatʰā lekʰyānusāreṇa sattvamudrāṃ samādʰayet \\ 2 \\
Strophe: 3  
Line of ed.: 12   Verse: a       
anayā baddʰamātrayā trilokavijayī sa tu \
Line of ed.: 13   Verse: b       
siddʰavidyo bʰavet kṣipraṃ vajra-HUṂ-kārasannibʰaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 14   Verse: a       
jvālāmaṇḍalamadʰyastʰā yatʰā lekʰyānusārataḥ \
Line of ed.: 15   Verse: b       
kāyavākcittavajrais tu sattvamudrās tu bandʰayet \\ 4 \\
Strophe: 5  
Line of ed.: 16   Verse: a       
atʰāsāṃ karma vakṣyāmi vajrakarmam anuttaraṃ \
Line of ed.: 17   Verse: b       
buddʰānusmr̥tisaṃsiddʰaḥ śīgʰraṃ buddʰatvam āpnuyād \\ iti \\ 5 \\
Page of ed.: 203  
Strophe: 6  
Line of ed.: 1   Verse: a       
trilokavijayāṃ badʰvā trilokavijayī bʰavet \
Line of ed.: 2   Verse: b       
vajrāyuḥ sarvagāmī tu vajra-HUṂ-kārasannibʰaḥ \\ 6 \\
Strophe: 7  
Line of ed.: 3   Verse: a       
vajrābʰiṣekā rājyatvaṃ lokaiśvaryaṃ sudʰarmiṇī \
Line of ed.: 4   Verse: b       
karmavajramahākrodʰā vajrakarmakarī bʰavet \\ 7 \\
Strophe: 8  
Line of ed.: 5   Verse: a       
sattvakrodʰā mahādāḍʰryaṃ krodʰāṅkuśyā samāhvānaṃ \
Line of ed.: 6   Verse: b       
rāgayet krodʰarāgā tu sādʰukrodʰā tu tuṣṭidā \\ 8 \\
Strophe: 9  
Line of ed.: 7   Verse: a       
bʰr̥kuṭyā nāśayet sarvaṃ krodʰasūryā sutejatāṃ \
Line of ed.: 8   Verse: b       
ketukrodʰā hared artʰān aṭṭahāsā tu mārayet \\ 9 \\
Strophe: 10  
Line of ed.: 9   Verse: a       
dʰarmakrodʰā hared dʰarmān ccʰindedvai krodʰavajrayā \
Line of ed.: 10   Verse: b       
hetukrodʰā hared duḥkʰān vāg gʰaret krodʰabʰāṣayā \\ 10 \\
Strophe: 11  
Line of ed.: 11   Verse: a       
karmakrodʰā sukarmāṇi kuryād rakṣāṃ tu rakṣayā \
Line of ed.: 12   Verse: b       
krodʰayakṣā ripuṃ kʰādet krodʰamuṣṭis tu siddʰide- \\ 11 \\
Strophe:   Verse:  
Line of ed.: 13    
ti \\   \\

Page of ed.: 204  
Line of ed.: 1       
atʰa vajrasamayamudrābandʰī bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajra[dvikasa]mudbʰūtāḥ samayāgryās tu kīrtitāḥ \
Line of ed.: 3   Verse: b       
tāsāṃ bandʰaṃ pravakṣyāmi krodʰabandʰam anuttaraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
bāhuvajraṃ samādʰāya kaniṣṭʰāṅkuśaṃ bandʰitā \
Line of ed.: 5   Verse: b       
Trilokavijayā nāma tarjanīdvayatarjanī \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
tatʰaivāgryā mukʰāsaṃgān maṇis tu pravikuñcitā \
Line of ed.: 7   Verse: b       
samottʰamadʰyapadmā tu madʰyāgryadvayavarjite- \\ ti \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
tarjanīdvayavajrā tu dakṣiṇāṅ kuñcitāṅkuśī \
Line of ed.: 9   Verse: b       
tayaiva grasta-HUṄ-kārā sādʰukārā tatʰava hi \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
dvyagrā saṃstʰā bʰr̥kuṭyān tu hr̥di sūryāgramaṇḍalā \
Line of ed.: 11   Verse: b       
prasāritabʰujā mūrdʰni tarjanīmukʰahāsinī \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
tarjanīnakʰasaṃsaktā kośamuṣṭis tu dakṣiṇā \
Line of ed.: 13   Verse: b       
samamadʰyāgryottʰacakrā tu mukʰataḥ praviniḥsr̥tāḥ \\ 6 \\
Strophe: 7  
Line of ed.: 14   Verse: a       
tarjanīmadʰyavajrā ca grīvā veṣṭitatarjanī \
Line of ed.: 15   Verse: b       
agryādʰikamahādaṃṣṭrā grastāgrā vajrā muṣṭine- \\ ti \\ 7 \\
Strophe: 8  
Line of ed.: 16   Verse: a       
vajralāsyādisandʰīnāṃ mudrās eva HUṄ-kr̥tāḥ \
Line of ed.: 17   Verse: b       
dʰarmamudrās tu eva HUṂ-kāraiḥ sahitāḥ punaḥ \\ 8 \\
Strophe:   Verse:  

Page of ed.: 205  
Line of ed.: 1       
atʰa vajrasamayadʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 2   Verse: a       
HUṂ-kāro buddʰavajribʰyāṃ TRAḤ-kāro vajragarbʰataḥ \
Line of ed.: 3   Verse: b       
HRĪḤ-kāro vajrasenasya AḤ-kāro vajraviśvana \\
Strophe:   Verse:  
Line of ed.: 4    
iti \\   \\

Line of ed.: 5       
[ataḥ paraṃ dʰarmamudrāḥ samāsata evaṃ bʰavanti \]
Strophe: (2) 
Line of ed.: 6   Verse: a       
HUṂ HEḤ TRĀṂ TAṂ, HI HĪḤ DEḤ HAḤ,
Line of ed.: 7           
DʰIK KʰĪḤ HŪṂ GRAṂ, KR̥ VAṂ DR̥ AḤ \
Line of ed.: 8   Verse: b       
dʰarmamudrā susiddʰās tu vajrakrodʰagaṇasya - \\
Strophe:   Verse:  
Line of ed.: 9    
ti \\   \\

Page of ed.: 206  
Line of ed.: 1       
tato vajrasamayakarmamudrā bʰavanti \
Strophe: 1 
Line of ed.: 2   Verse: a       
krodʰamuṣṭiṃ dvidʰīkr̥tya vajragarvādiyogataḥ \
Line of ed.: 3   Verse: b       
karmamudrāḥ samāsena mahavajrakule smr̥tāḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
yasyā [ya]syās tu mudrāyā yad yat pārśvaṃ ca karmaṇaḥ \
Line of ed.: 5   Verse: b       
tatra tatra tu vai veṣṭya tāṃ tāṃ mudrāṃ prayojayet \\ 2 \\
Strophe:   Verse:  

Line of ed.: 6       
sarvamudrāvidʰiḥ \\

Page of ed.: 207  
Line of ed.: 1       
atʰātra Trilokavijayama[hāmaṇḍala]sādʰāraṇamudrābandʰo
Line of ed.: 2    
bʰavati \
Strophe: 1 
Line of ed.: 3   Verse: a       
Trilokavijayā mudrā vajrāgrasamayasya tu \
Line of ed.: 4   Verse: b       
vajra-HUṂ-kāramantrasya sarvasiddʰipradā kṣaṇāt \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
kaniṣṭʰāgryāṅkuśair bandʰed vajrau dvāv adʰarottarau \
Line of ed.: 6   Verse: b       
samayāṅkuśamudreyaṃ sarvam ākarṣayet kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
sarvavidyottamānāṃ tu Trilokavijayā smr̥tā \
Line of ed.: 8   Verse: b       
[gʰātanī caiva] sarvasya sarvakarmakarī tatʰā \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
dvivajrāgryāṅgulī samyak sandʰāya susamāhitaḥ \
Line of ed.: 10   Verse: b       
uttʰāpayen mr̥taṃ sarva vajrottiṣṭʰeti saṃjñitā \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
dvivajrāgryāṅgulī samyak vajrabandʰena bandʰayet \
Line of ed.: 12   Verse: b       
parivartya stʰāpen mūrdʰni āyurārogyavardʰanī \\ 5 \\
Strophe: 6  
Line of ed.: 13   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya samāṅguṣṭʰapraveśitā \
Line of ed.: 14   Verse: b       
tarjanī dr̥ḍʰaṃ saṃkocā valitā pādakarṣaṇī \\ 6 \\
Strophe: 7  
Line of ed.: 15   Verse: a       
Trilokavijayāṃ badʰvā yasya bimbaṃ samākramet \
Line of ed.: 16   Verse: b       
vāmapādena taṃ sattvaṃ māsād ardʰena siddʰyati \\ 7 \\
Strophe: 8  
Line of ed.: 17   Verse: a       
vajramudrādvikaṃ badʰvā tāḍayeta parasparaṃ \
Line of ed.: 18   Verse: b       
yasya vai sattvakāyaṃ tu samāviṣṭas tu tāḍayet \\ 8 \\
Page of ed.: 208  
Strophe: 9  
Line of ed.: 1   Verse: a       
vajramudrādvikaṃ badʰvā kavacaṃ svaṃ parasya \
Line of ed.: 2   Verse: b       
grantʰanan tarjanībʰyāṃ tu rakṣā bʰavatī śāśvatī \\ 9 \\
Strophe: 10  
Line of ed.: 3   Verse: a       
vajrabandʰaṃ tale kr̥tvāccʰādayet kruddʰamānasaḥ \
Line of ed.: 4   Verse: b       
gāḍʰam aṅguṣṭʰa [vajreṇa] siddʰyed vajrakulaṃ mahat \\ 10 \\
Strophe: 11  
Line of ed.: 5   Verse: a       
sattvavajraṃ dr̥ḍʰīkr̥tya dvyaṅguṣṭʰagrastamadʰyame \
Line of ed.: 6   Verse: b       
kaniṣṭʰā vajramukʰato tīkṣṇa[ān tu samaya]grahāṃ \\ 11 \\
Strophe: 12  
Line of ed.: 7   Verse: a       
vajramudrādvikaṃ badʰvā kuñcitāgryā nibandʰitaṃ \
Line of ed.: 8   Verse: b       
valitodvalitaṃ kurvan devākarṣaṇam uttamaṃ \\ 12 \\
Strophe: 13  
Line of ed.: 9   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kuñcitāgryā suyantritaṃ \
Line of ed.: 10   Verse: b       
sandʰāyāṅguṣṭʰayugalaṃ pīḍya madʰye 'ntarīkṣiṇāṃ \\ 13 \\
Strophe: 14  
Line of ed.: 11   Verse: a       
kaniṣṭʰāṅgulimadʰyan tu vajramudrādvikasya tu \
Line of ed.: 12   Verse: b       
pr̥ṣṭʰato 'gryāṅguligrastaṃ parivartya kʰacāriṇāṃ \\ 14 \\
Strophe: 15  
Line of ed.: 13   Verse: a       
vajrarakṣāṃ dr̥ḍʰīkr̥tya vajrabandʰaṃ tu pīḍayet \
Line of ed.: 14   Verse: b       
bʰaumānāṃ samayo hy eṣa sarvakr̥d duratikramaḥ \\ 15 \\
Strophe: 16  
Line of ed.: 15   Verse: a       
vajramudrādvikaṃ badʰvā vāmavajrāgryapīḍitā \
Line of ed.: 16   Verse: b       
antyāṅgulisamāspʰoṭā pātātākarṣaṇī tv iyaṃ \\ 16 \\
Strophe: 17  
Line of ed.: 17   Verse: a       
grantʰitaṃ vajrabandʰena dr̥ḍʰan tarjanikā dvayaṃ \
Line of ed.: 18   Verse: b       
madʰyamāṅguṣṭʰavajraṃ tu duṣṭamudrāprabʰañjakaṃ \\ 17 \\
Strophe: 18  
Line of ed.: 19   Verse: a       
vajramudrādvayaṃ badʰvā hr̥di stʰāpya samāhitaḥ \
Line of ed.: 20   Verse: b       
pīḍayet krodʰamuṣṭiṃ tu bāhyamaṇḍalanāśanī \\ 18 \\
Page of ed.: 209  
Strophe: 19  
Line of ed.: 1   Verse: a       
vāmavajrāṅguliṃ gr̥hya dakṣiṇākuñcitāgryayā \
Line of ed.: 2   Verse: b       
āspʰoṭayaṃ susaṃkruddʰaḥ Sumerum api pātayet \\ 19 \\
Strophe: 20  
Line of ed.: 3   Verse: a       
vāmavajrāṅguliṃ gr̥hya dakṣiṇāgryāṅkuśena tu \
Line of ed.: 4   Verse: b       
ākarṣayat susaṃkruddʰo grahāṃ sarvān vaśan nayet \\ 20 \\
Strophe: 21  
Line of ed.: 5   Verse: a       
vajrabandʰaṃ samādʰāya bāhubʰyāṃ sudr̥ḍʰaṃ hr̥di \
Line of ed.: 6   Verse: b       
vajrāgryābʰyāṃ svakukṣau tu kuśaṃs tu hr̥dayaṃ hr̥di \\ 21 \\
Strophe: 22  
Line of ed.: 7   Verse: a       
a[gryāṅgu]limukʰābʰyāṃ tu pīḍayet kruddʰamānasaḥ \
Line of ed.: 8   Verse: b       
aṅguṣṭʰadvayamūlan tu jvarākarṣaṇam uttamaṃ \\ 22 \\
Strophe: 23  
Line of ed.: 9   Verse: a       
vajrāñjaliṃ dr̥ḍʰīkr̥tya tarjanīdvaya[kuñcitā] \
Line of ed.: 10   Verse: b       
susandʰitasamāṅguṣṭʰayantritā pāpahāriṇī \\ 23 \\
Strophe: 24  
Line of ed.: 11   Verse: a       
agryāṅgulidvayaṃ badʰvā vajramudrādvikāntarāt \
Line of ed.: 12   Verse: b       
samutkṣipet kṣaṇādūrdʰvaṃ patitotkṣe[pakottamaṃ] \\ 24 \\
Strophe: 25  
Line of ed.: 13   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya madʰyamāmukʰasandʰitā \
Line of ed.: 14   Verse: b       
caturantyamukʰāsaṅgāt pāpaṃ spʰoṭayati kṣaṇāt \\ 25 \\
Strophe:   Verse:  

Page of ed.: 210  
Line of ed.: 1       
atʰa sarvatatʰāgatamaṇḍala[sādʰana]mudrābandʰo
Line of ed.: 2    
bʰavati \
Strophe: 1 
Line of ed.: 3   Verse: a       
sūtrayan maṇḍalaṃ pūrva vajramudrāgraheṇa tu \
Line of ed.: 4   Verse: b       
sūtraṃ tu dʰārayet paścāt yatʰāvat sūtraṇaṃ smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
susandʰitasamāgryan tu vajramudrādvikasya tu \
Line of ed.: 6   Verse: b       
kr̥tvā tu sarvaraṅgāṇi dīptadr̥ṣṭyā samāhvayet \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
dvivajrāgryāṅgulī samyak sandʰāyottānato dr̥ḍʰaṃ \
Line of ed.: 8   Verse: b       
vivārayeta saṃkruddʰo dvāroddʰāṭanamuttamam \\ 3 \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
atʰa arvavajrakulasarvamudrāsādʰanaṃ bʰavati \
Strophe: (4) 
Line of ed.: 11     
pratyālīḍʰakr̥tiṅ kr̥tvā krodʰavācā pravartayan \
Line of ed.: 12     
krodʰadr̥ṣṭyā tu saṃkruddʰaḥ sarvakarmāṇi sādʰayed \\
Strophe:  Verse:  
Line of ed.: 13    
iti \\   \\


Line of ed.: 14       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 15    
Trilokavijayamahāmaṇḍalavidʰivistaraḥ samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.