TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 7
Chapter: 7
Page of ed.: 211
CHAPTER
7
Line of ed.: 1
KRODHA-GUHYA-MUDRĀ-MAṆḌALA-VIDHI-VISTARA
Emanation
of
deities
form
samadhi
Line of ed.: 2
atʰa
bʰagavān
punar
api
vajradʰāraṇīsamayasaṃbʰavavajrādʰiṣṭʰānaṃ
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
svavidyottamām
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
SARVAVAJRIṆI
VAJRAMĀTE
ĀNAYA
SARVA
VAJRASATYENA
Line of ed.: 6
HŪṂ
JJAḤ
\\
Line of ed.: 7
atʰāsyāṃ
bʰāṣitamātrāyāṃ
Vajrapāṇihr̥dayāt
sa
eva
bʰagavān
Line of ed.: 8
Vajrāpāṇiḥ
Vajrapāṇisadr̥śasarvātmabʰāvāḥ
samantajvālā
Line of ed.: 9
garbʰā
vajrakrodʰasamayamudrā
devatā
bʰūtvā
viniḥsr̥tya
,
Line of ed.: 10
sarvalokadʰātuṣu
sarvatatʰāgatārtʰān
niṣpādya
,
bʰagavato
Line of ed.: 11
Vajrasattvasya
guhyabʰāryatāpraccʰādanārtʰaṃ
kāyavākcittavajramudrābimbāni
Line of ed.: 12
bʰūtvā
,
bʰagavato
Vairocanasya
Trilokavijayamahāmaṇḍalayogena
Line of ed.: 13
candramaṇḍalāśritā
bʰūtvedam
Line of ed.: 14
udānam
udānayiṃsuḥ
\
Page of ed.: 212
Strophe: (1)
Line of ed.: 1
Verse: a
aho
hi
sarvabuddʰānāṃ
guhyajñānamanuttaraṃ
\
Line of ed.: 2
Verse: b
yat
tatʰāgatasaukʰyārtʰaṃ
bʰāryātvamapi
kurvate
- \\
Strophe:
Verse:
Line of ed.: 3
ti
\\
Line of ed.: 4
HĪḤ
\\
Delineation
of
the
mandala
Line of ed.: 5
atʰa
Vajrāpāṇiḥ
punar
api
svakulasamayamudrāmaṇḍalavajrasamayaguhyan
Line of ed.: 6
nāmam
abʰāṣat
\
Strophe: 1
Line of ed.: 7
Verse: a
atʰātaḥ
saṃpravakṣyāmi
vajramaṇḍalam
uttamaṃ
\
Line of ed.: 8
Verse: b
vajradʰātupratīkāśaṃ
krodʰaguhyam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 10
Verse: b
pañcamaṇḍalasaṃstʰeṣu
guhyamudrān
niveśayet
\\ 2 \\
Strophe: 3
Line of ed.: 11
Verse: a
vajramaṇḍalamadʰye
'smiṃ
buddʰabimban
niveśayet
\
Line of ed.: 12
Verse: b
buddʰasya
krodʰasamayān
yatʰāvat
tu
likʰed
budʰaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 13
Verse: a
vajravegena
niḥkramya
Vajrapāṇes
tu
maṇḍalaṃ
\
Line of ed.: 14
Verse: b
tatra
madʰye
likʰet
tiryak
śūlavajraṃ
pratiṣṭʰitaṃ
\\ 4 \\
Strophe: 5
Line of ed.: 15
Verse: a
jvālāmadʰye
likʰet
tasya
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 16
Verse: b
vajraṃ
vajrāṅkuśaṃ
caiva
vāṇaṃ
tuṣṭis
tatʰaiva
ca
\\ 5 \\
Strophe: 6
Line of ed.: 17
Verse: a
vajra[vege]na
cākramya
dvitīyaṃ
maṇḍalottamaṃ
\
Line of ed.: 18
Verse: b
vajraratnaṃ
likʰet
caiva
cakramadʰye
pratiṣṭʰitaṃ
\\ 6 \\
Page of ed.: 213
Strophe: 7
Line of ed.: 1
Verse: a
vajrabʰr̥kuṭimadʰye
[vajrasūryaṃ
ta]tʰā
dʰvajaṃ
\
Line of ed.: 2
Verse: b
dantapaṃktī
tatʰā
vajraitasya
pārśveṣu
saṃlikʰet
\\ 7 \\
Strophe: 8
Line of ed.: 3
Verse: a
vajravegena
cākramya
tr̥tīyaṃ
maṇḍa[lottamaṃ
\
Line of ed.: 4
Verse: b
vajrapadmaṃ
likʰed
divyaṃ
padmamadʰye
prati]ṣṭʰitaṃ
\\ 8 \\
Strophe: 9
Line of ed.: 5
Verse: a
jvālāmadʰye
likʰet
padmaṃ
kʰaṅgaṃ
cakran
tatʰaiva
ca
\
Line of ed.: 6
Verse: b
vajrajihvāṃ
yatʰāvat
tu
tasyāḥ
pārśveṣu
sa[rveṣu
\\ 9 \\
Strophe: 10
Line of ed.: 7
Verse: a
vajravegena
cākramya
caturtʰaṃ
maṇḍalotta]maṃ
\
Line of ed.: 8
Verse: b
tiryagvajre
likʰed
vajraṃ
vr̥taṃ
vajrair
mahāprabʰaiḥ
\\ 10 \\
Strophe: ]11
Line of ed.: 9
Verse: a
tasyāḥ
pārśveṣu
sarveṣu
sarvajvālākulaprabʰāḥ
\
Line of ed.: 10
Verse: b
[viśvavajraṃ
sukavacaṃ
vajradaṃṣṭramuṣṭiṃ
likʰet
\\ ]11 \\
Strophe: 12
Line of ed.: 11
Verse: a
koṇeṣu
bāhyasaṃstʰeṣu
yatʰāvat
tu
likʰen
nayaṃ
\
Line of ed.: 12
Verse: b
ataḥ
paraṃ
pravakṣyāmi
mudrāvidyāḥ
samāsataḥ
\\ 12 \\
Strophe:
Verse:
Line of ed.: 13
[SIḤ
\\
Line of ed.: 14
OṂ
VAJRA
KRODʰA
SAMAYE
SIḤ
\\
Line of ed.: 15
OṂ
VAJRA]
ROṢĀṄKUŚYĀNAYA
SARVA
SIḤ
\\
Line of ed.: 16
OṂ
VAJRA
ROṢE
KĀMA
VAJRIṆI
VAŚAṂ
ME
ĀNAYA
HI
SIḤ
\\
Line of ed.: 17
OṂ
VAJRA
TUṢṬI
[KRODʰE
TOṢYA
SARVĀṆI
SIḤ
\\
Line of ed.: 18
vajra
-SIṄ
-kārama]ṇḍale
\\ ]
Line of ed.: 19
JIḤ
\\
Line of ed.: 20
OṂ
VAJRA
BʰR̥KUṬI
KRODʰE
HARA
SARVĀRTʰA
JIḤ
\\
Line of ed.: 21
OṂ
VAJRA
JVĀLĀ
MĀLA
PRABʰE
MAHĀ
-KRODʰĀ[GNI
JVĀLAYA
Line of ed.: 22
SARVA
VIROṢE
JIḤ
\\
Line of ed.: 23
OṂ
VAJRA]
DʰVAJĀGRA
-KEYŪRA
-MAHĀ
-KRODʰE
Line of ed.: 24
DEHI
ME
SARVAṂ
JIḤ
\\
Page of ed.: 215
Line of ed.: 1
OṂ
VAJRĀṬṬA
-HĀSANI
HASA
HASĀṬṬĀṬṬA
-HĀSENA
[MĀRAYA
JIḤ
\\
Line of ed.: 2
vajra
-JIṄ
-kāramaṇḍale
\\ ]
Line of ed.: 3
DIḤ
\\
Line of ed.: 4
OṂ
VAJRA
ŚUDDʰA
KRODʰE
HANA
MĀRAYA
DUṢṬĀN
DIḤ
\\
Line of ed.: 5
OṂ
VAJRA
TĪKṢṆA
KRODʰE
CCʰINDA
VAJRA
-KOŚENA
SARVĀN
DIḤ
\\
Line of ed.: 6
OṂ
[VAJRA
HETU
MAHĀ
-KRODʰE
PRAVEŚA
CAKRA
PRAVEŚAYA
SARVĀN]
DIḤ
\\
Line of ed.: 7
OṂ
VAJRA
JIHVE
MAHĀ
-KRODʰA
BʰĀṢE
VĀCAṂ
MUÑCA
DIḤ
\\
Line of ed.: 8
vajra
-DIṄ
-kāramaṇḍale
\\ ]
Line of ed.: 9
HNIḤ
\\
Line of ed.: 10
OṂ
SARVA
MUKʰE
[KARMA
VAJRIṆI
MAHĀ
-KRODʰE
Line of ed.: 11
KURU
SARVĀN
HNIḤ
\\
Line of ed.: 12
OṂ
VAJRA]
KAVACA
KRODʰE
RAKṢA
MĀṂ
HNIḤ
\\
Page of ed.: 216
Line of ed.: 1
OṂ
VAJRA
CAṆḌA
KRODʰE
MAHĀ
-YAKṢIṆI
VAJRA
DAṂṢṬRĀ
Line of ed.: 2
KARĀLA
BʰĪṢAṆI
BʰĪṢĀ
[PAYA
HNIḤ
\\
Line of ed.: 3
OṂ
VAJRA
KRODʰE
MUṢṬI
-BANDʰA
HNIḤ
\\
Line of ed.: 4
vajra
-HNI]Ṅ
-kāramaṇḍale
\\ ]
Line of ed.: 5
tataḥ
koṇamaṇḍaleṣu
vajranr̥tyaguhyapūjāvidyāhr̥dayāni
Line of ed.: 6
bʰavanti
\
Line of ed.: 7
VAJRA
HŪṂ
KʰNEṂ
\\
Line of ed.: 8
VAJRA
HŪṂ
GʰŪṂ
\\
Line of ed.: 9
VAJRA
HŪṂ
TEṂ
\\
Line of ed.: 10
VAJRA
HŪṂ
STEṂ
\\
Line of ed.: 11
bahiḥkoṇeṣu
tūryapūjāhr̥dayāni
bʰavanti
\
Line of ed.: 12
VAJRA
TĪ
TE
\\
Line of ed.: 13
VAJRA
ṬAṂ
ṬAḤ
\\
Line of ed.: 14
VAJRA
DʰĀ
DʰŪ
\\
Line of ed.: 15
VAJRA
DʰAU
DʰAḤ
\\
Page of ed.: 217
Line of ed.: 1
dvārapālānāṃ
pūjāhr̥dayāni
bʰavanti
\
Line of ed.: 2
VAJRA
JAḤ
JJAḤ
\\
Line of ed.: 3
VAJRA
HŪṂ
HŪṂ
\\
Line of ed.: 4
VAJRA
VAṂ
VAṂ
\\
Line of ed.: 5
VAJRA
AḤ
AḤ
\\
Initiation
into
the
mandala
Line of ed.: 6
atʰāsmin
vajrakulaguhyamaṇḍale
praveśavidʰivistaro
Line of ed.: 7
bʰavati
\
Line of ed.: 8
tatrādita
eva
tāvat
Trilokavijayamahāmaṇḍalapraveśavidʰinā
Line of ed.: 9
praviśya
,
vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābʰiḥ
Line of ed.: 10
vajradʰarapūjārtʰaṃ
Line of ed.: 11
nr̥tyopahāraḥ
kartavya
iti
\
Line of ed.: 12
tatredaṃ
nr̥tyapratinr̥tyopanr̥tyajñānanr̥tyopahāramudrājñānaṃ
Line of ed.: 13
bʰavati
\
Line of ed.: 14
[tatrādita
eva
vajradʰātusaṃgrahahr̥dayaṃ
vajragītena
Line of ed.: 15
gāyan
sarvatatʰāgatānāṃ
stotropahāraṅ
kr̥tvā
,
vajrācāryeṇa
Line of ed.: 16
sattvavajrimudrā
spʰoṭayitavyā
,
tato
yatʰā
pra[viṣṭa]mudrābʰiḥ
Line of ed.: 17
samāviśanti
\
Page of ed.: 218
Strophe: 1
Line of ed.: 1
Verse: a
vajranr̥tyaprayogeṇa
vajrakrodʰāṅgulidvayaṃ
\
Line of ed.: 2
Verse: b
vajra
-HUṄ
-kāramudrāṃ
tu
hr̥daye
tu
nibandʰayet
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tatas
tu
nr̥tyavidʰi[nā
vajra]krodʰāṅkuśena
tu
\
Line of ed.: 4
Verse: b
ākarṣayat
sarvabuddʰān
vajravāṇāṃ
parikṣipet
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
vajravāṇaparikṣepād
vajratuṣṭyā
tu
sādʰayet
\
Line of ed.: 6
Verse: b
muktvā
mudrāṃ
yatʰā[vidʰi]
tālayā
caiva
bandʰayet
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
anena
pūjāvidʰinā
Vajrapāṇin
tu
toṣayet
\
Line of ed.: 8
Verse: b
tuṣṭaḥ
sat
sarvakāryāṇi
sādʰayed
rucitaḥ
kṣaṇāt
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraitāni
nr̥tyahr̥dayāni
bʰavanti
\
Line of ed.: 10
SIDDʰ
YA
VAJRA
\\
Line of ed.: 11
ĀNAYA
VAJRA
\\
Line of ed.: 12
RĀGAYA
VAJRA
\\
Line of ed.: 13
SĀDʰU
VAJRA
\\
Line of ed.: 14
tataḥ
pratinr̥tyopahāraḥ
kartavyaḥ
\
Strophe: 1
Line of ed.: 15
Verse: a
tatʰaiva
nr̥tyan
vāmāṃ
tu
gr̥hya
dakṣiṇamuṣṭinā
\
Line of ed.: 16
Verse: b
parivartya
lalāṭo
tu
niveśyāgryā
mukʰena
tu
\\ 1 \\
Page of ed.: 219
Strophe: 2
Line of ed.: 1
Verse: a
tatʰaiva
nr̥tyaṃ
sūryāntu
parivarta
samāhvayet
\
Line of ed.: 2
Verse: b
vajraketuṃ
samutkṣipya
hased
vajrāṭṭahāsayā
\\ 2 \\
Strophe: 3
Line of ed.: 3
Verse: a
anena
pūjāvidʰinā
rājādīn
sarvamānuṣān
\
Line of ed.: 4
Verse: b
vaśitvāc
ca
sutejastvād
dānāc
cāśāc
ca
toṣayet
\\ 3 \\
Strophe:
Verse:
Line of ed.: 5
tatraitāni
pratimudrāhr̥dayāni
bʰavanti
\
Line of ed.: 6
ĀHI
VAJRA
\\
Line of ed.: 7
JVĀLAYA
VAJRA
\\
Line of ed.: 8
DEHI
VAJRA
\\
Line of ed.: 9
HASA
HASA
VAJRA
\\
Strophe: 1
Line of ed.: 10
Verse: a
tatʰaiva
nr̥tyaṃ
muktvā
tu
samakuḍmalasandʰite
\
Line of ed.: 11
Verse: b
agrāṅgulī
hr̥di
stʰāpya
named
āśayakaṃpitaiḥ
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
tatʰaiva
nr̥tyaṃ
cʰinded
vai
vajrakośena
nāśakān
\
Line of ed.: 13
Verse: b
alātacakrabʰramayā
bʰrāmayec
cakramaṇḍalan
\\ 2 \\
Strophe: 3
Line of ed.: 14
Verse: a
gāyan
vai
vajravācā
tu
pūjayed
Vajrapāṇinaṃ
\
Line of ed.: 15
Verse: b
anena
pūjāvidʰinā
sarva
bʰavati
śāśvataṃ
\\ 3 \\
Strophe:
Verse:
Page of ed.: 220
Line of ed.: 1
tatraitāny
upamudrāhr̥dayāni
bʰavanti
\\
Line of ed.: 2
KĀMAYA
VAJRA
\\
Line of ed.: 3
CCʰINDAYA
VAJRA
\\
Line of ed.: 4
BʰRĀMAYA
VAJRA
\\
Line of ed.: 5
BRŪHI
VAJRA
\\
Strophe: 1
Line of ed.: 6
Verse: a
vajrakrodʰāṅgulī
samyag
uttānamukʰasandʰitā
\
Line of ed.: 7
Verse: b
parivartya
tatʰoṣṇīṣe
tarjanī
mukʰasaṃstʰitā
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
vajrakarmaprayogeṇa
sarvakāryāgramaṇḍalaṃ
\
Line of ed.: 9
Verse: b
darśayan
nr̥tyavidʰinā
hr̥daye
pratiśāmayet
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
tatʰaiva
nr̥tyavidʰinā
vajrarakṣāṃ
tu
bandʰayet
\
Line of ed.: 11
Verse: b
vajradaṃṣṭre
samādʰāya
vajramuṣṭyā
tu
pīḍayet
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
anena
pūjāvidʰinā
sarvakarmakṣamo
bʰavet
\
Line of ed.: 13
Verse: b
kr̥tvā
caturvidʰāṃ
pūjāṃ
mudrāṃ
muñced
yatʰāvidʰir
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 14
tatraitāni
hr̥dayāni
bʰavanti
\
Line of ed.: 15
NR̥TYA
VAJRA
\\
Line of ed.: 16
RAKṢA
VAJRA
\\
Line of ed.: 17
KʰĀDA
VAJRA
\\
Line of ed.: 18
BANDʰA
VAJRA
\\
Page of ed.: 221
Line of ed.: 1
tataḥ
krodʰaguhyamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
vajraṃ
gr̥hya
tu
pāṇibʰyāṃ
spʰoṭayet
kruddʰamānasaḥ
\
Line of ed.: 3
Verse: b
yasya
nāmnā
tu
hr̥dayaṃ
spʰuṭet
tasya
janasya
hi
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
adʰoṣṭʰaṃ
daśanair
gr̥hya
yasya
nāmnā
tu
pīḍayet
\
Line of ed.: 5
Verse: b
śiras
tasya
spʰuṭec
cʰīgʰraṃ
yady
ājñāṃ
samatikramet
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
vajrakrodʰamahādr̥ṣṭyā
cakṣuṣī
tu
nimīlayet
\
Line of ed.: 7
Verse: b
nirīkṣat
yasya
nāmnā
tu
spʰuṭet
etasya
cākṣiṇī
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
vajrakrodʰasamāpattyā
hr̥dayaṃ
svayam
ātmanā
\
Line of ed.: 9
Verse: b
pīḍayed
vajrabandʰena
tasya
cittaṃ
parispʰuṭed
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraitāni
hr̥dayāni
bʰavanti
\
Line of ed.: 11
HUṂ
VAJRA
SPʰOṬA
ṬʰAḤ
\\
Line of ed.: 12
HUṂ
MUKʰA
VAJRA
ṬʰAḤ
\\
Line of ed.: 13
HUṂ
VAJRA
NETRA
ṬʰAḤ
\\
Line of ed.: 14
HUṂ
MANO
VAJRA
ṬʰAḤ
\\
Page of ed.: 222
Line of ed.: 1
tato
mahāvajrakulaguhyamudrājñānaṃ
śikṣayet
\
Line of ed.: 2
tatra
pratʰamaṃ
tāvan
mahāmudrābandʰo
bʰavati
\
Strophe: 1
Line of ed.: 3
Verse: a
kaniṣṭʰāṅkuśabandʰena
vajrakrodʰān
niveśayet
\
Line of ed.: 4
Verse: b
vāmatriśūlapr̥ṣṭʰe
tu
Trilokavijayā
smr̥tā
\\ 1 \\
Strophe: 2
Line of ed.: 5
Verse: a
suprasāritavāmāgryā
tatʰaivottānavārijā
\
Line of ed.: 6
Verse: b
parivartya
tatʰā
caiva
vāmavajrā
pratiṣṭʰite
- \\
ti
\\ 2 \\
Strophe: 3
Line of ed.: 7
Verse: a
vajrabandʰan
tale
kr̥tvā
ccʰādayet
kruddʰamānasaḥ
\
Line of ed.: 8
Verse: b
gāḍʰam
aṅguṣṭʰavajreṇa
krodʰaTerintiriḥ
smr̥tā
\\ 3 \\
Strophe: 4
Line of ed.: 9
Verse: a
kuñcitāgryāṅkuśī
caiva
tarjanīmukʰavajriṇī
\
Line of ed.: 10
Verse: b
sādʰukārā
tatʰāgryābʰyāṃ
agravajrā
mukʰastʰitā
\\ 4 \\
Strophe: 5
Line of ed.: 11
Verse: a
hr̥daye
sūryasaṃdarśā
samāgryā
mūrdʰni
saṃstʰitā
\
Line of ed.: 12
Verse: b
parivartya
smitastʰā
tu
samāgryā
kuḍmalā
tatʰā
\\ 5 \\
Strophe: 6
Line of ed.: 13
Verse: a
kʰaṅgamuṣṭigrahadvābʰyām
agryā
cakrā
nibandʰanaḥ
\
Line of ed.: 14
Verse: b
samāgryā
mukʰatoddʰāntā
tarjanī
saṃprasāritā
\\ 6 \\
Strophe: 7
Line of ed.: 15
Verse: a
tarjanī
gale
bandʰā
tu
tābʰyāṃ
daṃṣṭrā
mukʰastʰitā
\
Line of ed.: 16
Verse: b
gāḍʰamuṣṭinibandʰāśca
mahāmudrāḥ
prakalpitā
\\ 7 \\
Strophe:
Verse:
Line of ed.: 17
iti
\\ \\
Page of ed.: 223
Line of ed.: 1
atʰa
vajrakulaguhyasamayamudrābandʰo
bʰavati
\
Strophe: 1
Line of ed.: 2
Verse: a
guhyamuṣṭisamudbʰūtāḥ
samayāgryaḥ
prakīrtitāḥ
\
Line of ed.: 3
Verse: b
tāsāṃ
bandʰaṃ
pravakṣyāmi
vajra[bandʰa]m
anuttaraṃ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
hr̥distʰā
valitā
pārśve
vāṇākarṣā
tu
vāmataḥ
\
Line of ed.: 5
Verse: b
hr̥dayāc
ca
samuddʰāntā
bʰr̥kuṭiḥ
parivartya
vai
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
sūryamaṇḍalasaṃdarśā
mūrdʰni
bāhuprasāritā
\
Line of ed.: 7
Verse: b
parivartya
smitastʰā
tu
mukʰamadʰyasusaṃstʰitā
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
kośagrapraharākārā
cakranikṣepadarśikā
\
Line of ed.: 9
Verse: b
mukʰataśca
samuddʰāntā
mūrdʰni
kāyāgramaṇḍalā
\\ 4 \\
Strophe: 5
Line of ed.: 10
Verse: a
skandʰayor
hr̥di
pārśvābʰyāṃ
vajrarakṣā
kr̥tis
tatʰā
\
Line of ed.: 11
Verse: b
daṃṣṭrāsaṃstʰānayogāc
ca
gāḍʰamuṣṭinipīḍitā
\\ 5 \\
Strophe: 6
Line of ed.: 12
Verse: a
bāhyamaṇḍalamudrās
tu
bandʰec
cihnānusārataḥ
\
Line of ed.: 13
Verse: b
samayā
vajrabandʰena
tatʰāsyā
vajramuṣṭine
- \\ 6 \\
Strophe:
Verse:
Line of ed.: 14
ti
\\ \\
Page of ed.: 224
Line of ed.: 1
atʰa
vajrakulaguhyadʰarmamudrā
bʰavanti
\
Strophe: (1)
Line of ed.: 2
Verse: a
PʰA
ṬṬAḤ
\
ŚA
ṬṬAḤ
\
MA
ṬṬAḤ
\
SA
ṬṬAḤ
\
Line of ed.: 3
RA
ṬṬAḤ
\
TA
ṬṬAḤ
\
GʰR̥
ṬṬAḤ
\
HA
ṬṬAḤ
\
Line of ed.: 4
Verse: b
PA
ṬṬAḤ
\
TRA
ṬṬAḤ
\
KA
ṬṬAḤ
\
DʰA
ṬṬAḤ
\
Line of ed.: 5
KU
ṬṬAḤ
\
RI
ṬṬAḤ
\
KʰA
ṬṬAḤ
\
VA
ṬṬAḤ
\\
Strophe:
Verse:
Line of ed.: 6
atʰa
vajrakulaguhyakarmamudrābandʰo
bʰavati
\
Strophe: (2)
Line of ed.: 7
karmamudrāḥ
samāsena
vajramuṣṭir
dvidʰīkr̥tā
\
Line of ed.: 8
yatʰā
stʰāneṣu
saṃstʰeyā
krodʰadr̥ṣṭyā
suroṣavān
\\
Strophe:
Verse:
Line of ed.: 9
iti
\\ \\
Line of ed.: 10
Sarvatatʰāgatavajrasamayān
Mahākalparājāt
Line of ed.: 11
Krodʰaguhyamudrāmaṇḍalavidʰivistaraḥ
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.