TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 7
Previous part

Chapter: 7  
Page of ed.: 211  
CHAPTER 7

Line of ed.: 1 
KRODHA-GUHYA-MUDRĀ-MAṆḌALA-VIDHI-VISTARA

Emanation of deities form samadhi


Line of ed.: 2       atʰa bʰagavān punar api vajradʰāraṇīsamayasaṃbʰavavajrādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVAVAJRIṆI VAJRAMĀTE ĀNAYA SARVA VAJRASATYENA
Line of ed.: 6          
HŪṂ JJAḤ \\

Line of ed.: 7       
atʰāsyāṃ bʰāṣitamātrāyāṃ Vajrapāṇihr̥dayāt sa eva bʰagavān
Line of ed.: 8    
Vajrāpāṇiḥ Vajrapāṇisadr̥śasarvātmabʰāvāḥ samantajvālā
Line of ed.: 9    
garbʰā vajrakrodʰasamayamudrā devatā bʰūtvā viniḥsr̥tya,
Line of ed.: 10    
sarvalokadʰātuṣu sarvatatʰāgatārtʰān niṣpādya, bʰagavato
Line of ed.: 11    
Vajrasattvasya guhyabʰāryatāpraccʰādanārtʰaṃ kāyavākcittavajramudrābimbāni
Line of ed.: 12    
bʰūtvā, bʰagavato Vairocanasya Trilokavijayamahāmaṇḍalayogena
Line of ed.: 13    
candramaṇḍalāśritā bʰūtvedam
Line of ed.: 14    
udānam udānayiṃsuḥ \

Page of ed.: 212  
Strophe: (1) 
Line of ed.: 1   Verse: a       
aho hi sarvabuddʰānāṃ guhyajñānamanuttaraṃ \
Line of ed.: 2   Verse: b       
yat tatʰāgatasaukʰyārtʰaṃ bʰāryātvamapi kurvate- \\
Strophe:   Verse:  
Line of ed.: 3    
ti \\

Line of ed.: 4       
HĪḤ \\


Delineation of the mandala


Line of ed.: 5       
atʰa Vajrāpāṇiḥ punar api svakulasamayamudrāmaṇḍalavajrasamayaguhyan
Line of ed.: 6    
nāmam abʰāṣat \
Strophe: 1 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi vajramaṇḍalam uttamaṃ \
Line of ed.: 8   Verse: b       
vajradʰātupratīkāśaṃ krodʰaguhyam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 10   Verse: b       
pañcamaṇḍalasaṃstʰeṣu guhyamudrān niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
vajramaṇḍalamadʰye 'smiṃ buddʰabimban niveśayet \
Line of ed.: 12   Verse: b       
buddʰasya krodʰasamayān yatʰāvat tu likʰed budʰaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 13   Verse: a       
vajravegena niḥkramya Vajrapāṇes tu maṇḍalaṃ \
Line of ed.: 14   Verse: b       
tatra madʰye likʰet tiryak śūlavajraṃ pratiṣṭʰitaṃ \\ 4 \\
Strophe: 5  
Line of ed.: 15   Verse: a       
jvālāmadʰye likʰet tasya yatʰāvad anupūrvaśaḥ \
Line of ed.: 16   Verse: b       
vajraṃ vajrāṅkuśaṃ caiva vāṇaṃ tuṣṭis tatʰaiva ca \\ 5 \\
Strophe: 6  
Line of ed.: 17   Verse: a       
vajra[vege]na cākramya dvitīyaṃ maṇḍalottamaṃ \
Line of ed.: 18   Verse: b       
vajraratnaṃ likʰet caiva cakramadʰye pratiṣṭʰitaṃ \\ 6 \\
Page of ed.: 213  
Strophe: 7  
Line of ed.: 1   Verse: a       
vajrabʰr̥kuṭimadʰye [vajrasūryaṃ ta]tʰā dʰvajaṃ \
Line of ed.: 2   Verse: b       
dantapaṃktī tatʰā vajraitasya pārśveṣu saṃlikʰet \\ 7 \\
Strophe: 8  
Line of ed.: 3   Verse: a       
vajravegena cākramya tr̥tīyaṃ maṇḍa[lottamaṃ \
Line of ed.: 4   Verse: b       
vajrapadmaṃ likʰed divyaṃ padmamadʰye prati]ṣṭʰitaṃ \\ 8 \\
Strophe: 9  
Line of ed.: 5   Verse: a       
jvālāmadʰye likʰet padmaṃ kʰaṅgaṃ cakran tatʰaiva ca \
Line of ed.: 6   Verse: b       
vajrajihvāṃ yatʰāvat tu tasyāḥ pārśveṣu sa[rveṣu \\ 9 \\
Strophe: 10  
Line of ed.: 7   Verse: a       
vajravegena cākramya caturtʰaṃ maṇḍalotta]maṃ \
Line of ed.: 8   Verse: b       
tiryagvajre likʰed vajraṃ vr̥taṃ vajrair mahāprabʰaiḥ \\ 10 \\
Strophe: ]11  
Line of ed.: 9   Verse: a       
tasyāḥ pārśveṣu sarveṣu sarvajvālākulaprabʰāḥ \
Line of ed.: 10   Verse: b       
[viśvavajraṃ sukavacaṃ vajradaṃṣṭramuṣṭiṃ likʰet \\ ]11 \\
Strophe: 12  
Line of ed.: 11   Verse: a       
koṇeṣu bāhyasaṃstʰeṣu yatʰāvat tu likʰen nayaṃ \
Line of ed.: 12   Verse: b       
ataḥ paraṃ pravakṣyāmi mudrāvidyāḥ samāsataḥ \\ 12 \\
Strophe:   Verse:  

Line of ed.: 13       
[SIḤ \\

Line of ed.: 14       
OṂ VAJRA KRODʰA SAMAYE SIḤ \\
Line of ed.: 15       
OṂ VAJRA] ROṢĀṄKUŚYĀNAYA SARVA SIḤ \\
Line of ed.: 16       
OṂ VAJRA ROṢE KĀMA VAJRIṆI VAŚAṂ ME ĀNAYA HI SIḤ \\
Line of ed.: 17       
OṂ VAJRA TUṢṬI [KRODʰE TOṢYA SARVĀṆI SIḤ \\

Line of ed.: 18       
vajra-SIṄ-kārama]ṇḍale \\ ]

Line of ed.: 19       
JIḤ \\

Line of ed.: 20       
OṂ VAJRA BʰR̥KUṬI KRODʰE HARA SARVĀRTʰA JIḤ \\
Line of ed.: 21       
OṂ VAJRA JVĀLĀ MĀLA PRABʰE MAHĀ-KRODʰĀ[GNI JVĀLAYA
Line of ed.: 22          
SARVA VIROṢE JIḤ \\
Line of ed.: 23       
OṂ VAJRA] DʰVAJĀGRA-KEYŪRA-MAHĀ-KRODʰE
Line of ed.: 24          
DEHI ME SARVAṂ JIḤ \\
Page of ed.: 215   Line of ed.: 1       
OṂ VAJRĀṬṬA-HĀSANI HASA HASĀṬṬĀṬṬA-HĀSENA [MĀRAYA JIḤ \\

Line of ed.: 2       
vajra-JIṄ-kāramaṇḍale \\ ]

Line of ed.: 3       
DIḤ \\

Line of ed.: 4       
OṂ VAJRA ŚUDDʰA KRODʰE HANA MĀRAYA DUṢṬĀN DIḤ \\
Line of ed.: 5       
OṂ VAJRA TĪKṢṆA KRODʰE CCʰINDA VAJRA-KOŚENA SARVĀN DIḤ \\
Line of ed.: 6       
OṂ [VAJRA HETU MAHĀ-KRODʰE PRAVEŚA CAKRA PRAVEŚAYA SARVĀN] DIḤ \\
Line of ed.: 7       
OṂ VAJRA JIHVE MAHĀ-KRODʰA BʰĀṢE VĀCAṂ MUÑCA DIḤ \\

Line of ed.: 8       
vajra-DIṄ-kāramaṇḍale \\ ]

Line of ed.: 9       
HNIḤ \\

Line of ed.: 10       
OṂ SARVA MUKʰE [KARMA VAJRIṆI MAHĀ-KRODʰE
Line of ed.: 11          
KURU SARVĀN HNIḤ \\
Line of ed.: 12       
OṂ VAJRA] KAVACA KRODʰE RAKṢA MĀṂ HNIḤ \\
Page of ed.: 216   Line of ed.: 1       
OṂ VAJRA CAṆḌA KRODʰE MAHĀ-YAKṢIṆI VAJRA DAṂṢṬRĀ
Line of ed.: 2          
KARĀLA BʰĪṢAṆI BʰĪṢĀ [PAYA HNIḤ \\
Line of ed.: 3       
OṂ VAJRA KRODʰE MUṢṬI-BANDʰA HNIḤ \\

Line of ed.: 4       
vajra-HNI]Ṅ-kāramaṇḍale \\ ]

Line of ed.: 5       
tataḥ koṇamaṇḍaleṣu vajranr̥tyaguhyapūjāvidyāhr̥dayāni
Line of ed.: 6    
bʰavanti \

Line of ed.: 7       
VAJRA HŪṂ KʰNEṂ \\
Line of ed.: 8       
VAJRA HŪṂ GʰŪṂ \\
Line of ed.: 9       
VAJRA HŪṂ TEṂ \\
Line of ed.: 10       
VAJRA HŪṂ STEṂ \\

Line of ed.: 11       
bahiḥkoṇeṣu tūryapūjāhr̥dayāni bʰavanti \

Line of ed.: 12       
VAJRA TE \\
Line of ed.: 13       
VAJRA ṬAṂ ṬAḤ \\
Line of ed.: 14       
VAJRA DʰĀ DʰŪ \\
Line of ed.: 15       
VAJRA DʰAU DʰAḤ \\

Page of ed.: 217  
Line of ed.: 1       
dvārapālānāṃ pūjāhr̥dayāni bʰavanti \

Line of ed.: 2       
VAJRA JAḤ JJAḤ \\
Line of ed.: 3       
VAJRA HŪṂ HŪṂ \\
Line of ed.: 4       
VAJRA VAṂ VAṂ \\
Line of ed.: 5       
VAJRA AḤ AḤ \\


Initiation into the mandala


Line of ed.: 6       
atʰāsmin vajrakulaguhyamaṇḍale praveśavidʰivistaro
Line of ed.: 7    
bʰavati \

Line of ed.: 8       
tatrādita eva tāvat Trilokavijayamahāmaṇḍalapraveśavidʰinā
Line of ed.: 9    
praviśya, vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābʰiḥ
Line of ed.: 10    
vajradʰarapūjārtʰaṃ
Line of ed.: 11    
nr̥tyopahāraḥ kartavya iti \

Line of ed.: 12       
tatredaṃ nr̥tyapratinr̥tyopanr̥tyajñānanr̥tyopahāramudrājñānaṃ
Line of ed.: 13    
bʰavati \

Line of ed.: 14       
[tatrādita eva vajradʰātusaṃgrahahr̥dayaṃ vajragītena
Line of ed.: 15    
gāyan sarvatatʰāgatānāṃ stotropahāraṅ kr̥tvā, vajrācāryeṇa
Line of ed.: 16    
sattvavajrimudrā spʰoṭayitavyā, tato yatʰā pra[viṣṭa]mudrābʰiḥ
Line of ed.: 17    
samāviśanti \

Page of ed.: 218  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajranr̥tyaprayogeṇa vajrakrodʰāṅgulidvayaṃ \
Line of ed.: 2   Verse: b       
vajra-HUṄ-kāramudrāṃ tu hr̥daye tu nibandʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tatas tu nr̥tyavidʰi[nā vajra]krodʰāṅkuśena tu \
Line of ed.: 4   Verse: b       
ākarṣayat sarvabuddʰān vajravāṇāṃ parikṣipet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
vajravāṇaparikṣepād vajratuṣṭyā tu sādʰayet \
Line of ed.: 6   Verse: b       
muktvā mudrāṃ yatʰā[vidʰi] tālayā caiva bandʰayet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
anena pūjāvidʰinā Vajrapāṇin tu toṣayet \
Line of ed.: 8   Verse: b       
tuṣṭaḥ sat sarvakāryāṇi sādʰayed rucitaḥ kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni nr̥tyahr̥dayāni bʰavanti \

Line of ed.: 10       
SIDDʰ YA VAJRA \\
Line of ed.: 11       
ĀNAYA VAJRA \\
Line of ed.: 12       
RĀGAYA VAJRA \\
Line of ed.: 13       
SĀDʰU VAJRA \\

Line of ed.: 14       
tataḥ pratinr̥tyopahāraḥ kartavyaḥ \
Strophe: 1 
Line of ed.: 15   Verse: a       
tatʰaiva nr̥tyan vāmāṃ tu gr̥hya dakṣiṇamuṣṭinā \
Line of ed.: 16   Verse: b       
parivartya lalāṭo tu niveśyāgryā mukʰena tu \\ 1 \\
Page of ed.: 219  
Strophe: 2  
Line of ed.: 1   Verse: a       
tatʰaiva nr̥tyaṃ sūryāntu parivarta samāhvayet \
Line of ed.: 2   Verse: b       
vajraketuṃ samutkṣipya hased vajrāṭṭahāsayā \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
anena pūjāvidʰinā rājādīn sarvamānuṣān \
Line of ed.: 4   Verse: b       
vaśitvāc ca sutejastvād dānāc cāśāc ca toṣayet \\ 3 \\
Strophe:   Verse:  

Line of ed.: 5       
tatraitāni pratimudrāhr̥dayāni bʰavanti \

Line of ed.: 6       
ĀHI VAJRA \\
Line of ed.: 7       
JVĀLAYA VAJRA \\
Line of ed.: 8       
DEHI VAJRA \\
Line of ed.: 9       
HASA HASA VAJRA \\
Strophe: 1 
Line of ed.: 10   Verse: a       
tatʰaiva nr̥tyaṃ muktvā tu samakuḍmalasandʰite \
Line of ed.: 11   Verse: b       
agrāṅgulī hr̥di stʰāpya named āśayakaṃpitaiḥ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
tatʰaiva nr̥tyaṃ cʰinded vai vajrakośena nāśakān \
Line of ed.: 13   Verse: b       
alātacakrabʰramayā bʰrāmayec cakramaṇḍalan \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
gāyan vai vajravācā tu pūjayed Vajrapāṇinaṃ \
Line of ed.: 15   Verse: b       
anena pūjāvidʰinā sarva bʰavati śāśvataṃ \\ 3 \\
Strophe:   Verse:  

Page of ed.: 220  
Line of ed.: 1       
tatraitāny upamudrāhr̥dayāni bʰavanti \\

Line of ed.: 2       
KĀMAYA VAJRA \\
Line of ed.: 3       
CCʰINDAYA VAJRA \\
Line of ed.: 4       
BʰRĀMAYA VAJRA \\
Line of ed.: 5       
BRŪHI VAJRA \\
Strophe: 1 
Line of ed.: 6   Verse: a       
vajrakrodʰāṅgulī samyag uttānamukʰasandʰitā \
Line of ed.: 7   Verse: b       
parivartya tatʰoṣṇīṣe tarjanī mukʰasaṃstʰitā \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
vajrakarmaprayogeṇa sarvakāryāgramaṇḍalaṃ \
Line of ed.: 9   Verse: b       
darśayan nr̥tyavidʰinā hr̥daye pratiśāmayet \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
tatʰaiva nr̥tyavidʰinā vajrarakṣāṃ tu bandʰayet \
Line of ed.: 11   Verse: b       
vajradaṃṣṭre samādʰāya vajramuṣṭyā tu pīḍayet \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
anena pūjāvidʰinā sarvakarmakṣamo bʰavet \
Line of ed.: 13   Verse: b       
kr̥tvā caturvidʰāṃ pūjāṃ mudrāṃ muñced yatʰāvidʰir \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 15       
NR̥TYA VAJRA \\
Line of ed.: 16       
RAKṢA VAJRA \\
Line of ed.: 17       
KʰĀDA VAJRA \\
Line of ed.: 18       
BANDʰA VAJRA \\

Page of ed.: 221  
Line of ed.: 1       
tataḥ krodʰaguhyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajraṃ gr̥hya tu pāṇibʰyāṃ spʰoṭayet kruddʰamānasaḥ \
Line of ed.: 3   Verse: b       
yasya nāmnā tu hr̥dayaṃ spʰuṭet tasya janasya hi \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
adʰoṣṭʰaṃ daśanair gr̥hya yasya nāmnā tu pīḍayet \
Line of ed.: 5   Verse: b       
śiras tasya spʰuṭec cʰīgʰraṃ yady ājñāṃ samatikramet \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
vajrakrodʰamahādr̥ṣṭyā cakṣuṣī tu nimīlayet \
Line of ed.: 7   Verse: b       
nirīkṣat yasya nāmnā tu spʰuṭet etasya cākṣiṇī \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
vajrakrodʰasamāpattyā hr̥dayaṃ svayam ātmanā \
Line of ed.: 9   Verse: b       
pīḍayed vajrabandʰena tasya cittaṃ parispʰuṭed \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 11       
HUṂ VAJRA SPʰOṬA ṬʰAḤ \\
Line of ed.: 12       
HUṂ MUKʰA VAJRA ṬʰAḤ \\
Line of ed.: 13       
HUṂ VAJRA NETRA ṬʰAḤ \\
Line of ed.: 14       
HUṂ MANO VAJRA ṬʰAḤ \\

Page of ed.: 222  
Line of ed.: 1       
tato mahāvajrakulaguhyamudrājñānaṃ śikṣayet \

Line of ed.: 2       
tatra pratʰamaṃ tāvan mahāmudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 3   Verse: a       
kaniṣṭʰāṅkuśabandʰena vajrakrodʰān niveśayet \
Line of ed.: 4   Verse: b       
vāmatriśūlapr̥ṣṭʰe tu Trilokavijayā smr̥tā \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
suprasāritavāmāgryā tatʰaivottānavārijā \
Line of ed.: 6   Verse: b       
parivartya tatʰā caiva vāmavajrā pratiṣṭʰite- \\ ti \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
vajrabandʰan tale kr̥tvā ccʰādayet kruddʰamānasaḥ \
Line of ed.: 8   Verse: b       
gāḍʰam aṅguṣṭʰavajreṇa krodʰaTerintiriḥ smr̥tā \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
kuñcitāgryāṅkuśī caiva tarjanīmukʰavajriṇī \
Line of ed.: 10   Verse: b       
sādʰukārā tatʰāgryābʰyāṃ agravajrā mukʰastʰitā \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
hr̥daye sūryasaṃdarśā samāgryā mūrdʰni saṃstʰitā \
Line of ed.: 12   Verse: b       
parivartya smitastʰā tu samāgryā kuḍmalā tatʰā \\ 5 \\
Strophe: 6  
Line of ed.: 13   Verse: a       
kʰaṅgamuṣṭigrahadvābʰyām agryā cakrā nibandʰanaḥ \
Line of ed.: 14   Verse: b       
samāgryā mukʰatoddʰāntā tarjanī saṃprasāritā \\ 6 \\
Strophe: 7  
Line of ed.: 15   Verse: a       
tarjanī gale bandʰā tu tābʰyāṃ daṃṣṭrā mukʰastʰitā \
Line of ed.: 16   Verse: b       
gāḍʰamuṣṭinibandʰāśca mahāmudrāḥ prakalpitā \\ 7 \\
Strophe:   Verse:  
Line of ed.: 17    
iti \\   \\

Page of ed.: 223  
Line of ed.: 1       
atʰa vajrakulaguhyasamayamudrābandʰo bʰavati \
Strophe: 1 
Line of ed.: 2   Verse: a       
guhyamuṣṭisamudbʰūtāḥ samayāgryaḥ prakīrtitāḥ \
Line of ed.: 3   Verse: b       
tāsāṃ bandʰaṃ pravakṣyāmi vajra[bandʰa]m anuttaraṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
hr̥distʰā valitā pārśve vāṇākarṣā tu vāmataḥ \
Line of ed.: 5   Verse: b       
hr̥dayāc ca samuddʰāntā bʰr̥kuṭiḥ parivartya vai \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sūryamaṇḍalasaṃdarśā mūrdʰni bāhuprasāritā \
Line of ed.: 7   Verse: b       
parivartya smitastʰā tu mukʰamadʰyasusaṃstʰitā \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
kośagrapraharākārā cakranikṣepadarśikā \
Line of ed.: 9   Verse: b       
mukʰataśca samuddʰāntā mūrdʰni kāyāgramaṇḍalā \\ 4 \\
Strophe: 5  
Line of ed.: 10   Verse: a       
skandʰayor hr̥di pārśvābʰyāṃ vajrarakṣā kr̥tis tatʰā \
Line of ed.: 11   Verse: b       
daṃṣṭrāsaṃstʰānayogāc ca gāḍʰamuṣṭinipīḍitā \\ 5 \\
Strophe: 6  
Line of ed.: 12   Verse: a       
bāhyamaṇḍalamudrās tu bandʰec cihnānusārataḥ \
Line of ed.: 13   Verse: b       
samayā vajrabandʰena tatʰāsyā vajramuṣṭine- \\ 6 \\
Strophe:   Verse:  
Line of ed.: 14    
ti \\   \\

Page of ed.: 224  
Line of ed.: 1       
atʰa vajrakulaguhyadʰarmamudrā bʰavanti \
Strophe: (1) 
Line of ed.: 2   Verse: a          
PʰA ṬṬAḤ \ ŚA ṬṬAḤ \ MA ṬṬAḤ \ SA ṬṬAḤ \
Line of ed.: 3              
RA ṬṬAḤ \ TA ṬṬAḤ \ GʰR̥ ṬṬAḤ \ HA ṬṬAḤ \
Line of ed.: 4   Verse: b          
PA ṬṬAḤ \ TRA ṬṬAḤ \ KA ṬṬAḤ \ DʰA ṬṬAḤ \
Line of ed.: 5              
KU ṬṬAḤ \ RI ṬṬAḤ \ KʰA ṬṬAḤ \ VA ṬṬAḤ \\
Strophe:   Verse:  

Line of ed.: 6       
atʰa vajrakulaguhyakarmamudrābandʰo bʰavati \
Strophe: (2) 
Line of ed.: 7     
karmamudrāḥ samāsena vajramuṣṭir dvidʰīkr̥tā \
Line of ed.: 8     
yatʰā stʰāneṣu saṃstʰeyā krodʰadr̥ṣṭyā suroṣavān \\
Strophe:  Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 11    
Krodʰaguhyamudrāmaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.