TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 8
Previous part

Chapter: 8  
Page of ed.: 225  
CHAPTER 8

Line of ed.: 1 
VAJRA-KULA-DHARMA-JÑĀNA-SAMAYA-MAĪḌALA-VIDHI-VISTARA
Line of ed.: 2 


Emanation of deities from samadhi


Line of ed.: 3       atʰa bʰagavān punar api sarvatatʰāgatavajrakulasamādʰijñānamudrādʰiṣṭʰānaṃ
Line of ed.: 4    
nāma samādʰiṃ samāpadyemaṃ
Line of ed.: 5    
savidyottamam abʰāṣat

Line of ed.: 6       
OṂ SARVA-TATʰĀGATA SŪKṢMA VAJRA KRODʰA HŪṂ PʰAṬ \

Line of ed.: 7       
atʰa Vajrapāṇir mahākrodʰarājā trilokavijayasūkṣmavajravidyottamam
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ SŪKṢMA VAJRA KRODʰĀKRAMA HŪṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajragarbʰo [bodʰi]sattva imaṃ trilokavijayasūkṣmavajravidyottamam
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ SŪKṢMA VAJRA RATNĀKRAMA HŪṂ PʰAṬ \\

Page of ed.: 226  
Line of ed.: 1       
atʰa Vajranetro bodʰisattva imaṃ trilokavijayasūkṣmavajravidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ SŪKṢMA VAJRA PADMA KRODʰĀKRAMA HŪṂ PʰAṬ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattva imaṃ trilokavijayasūkṣmavajravidyottamam
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ SŪKṢMA VAJRA KARMA KRODʰĀKRAMA HŪṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api svakulam utpādya,
Line of ed.: 8    
Vajradʰātumahāmaṇḍalayogena sanniveśyaitāni svahr̥dayāny
Line of ed.: 9    
abʰāṣat \

Line of ed.: 10       
OṂ VAJRA SATTVA SŪKṢMA JÑĀNA KRODʰA HŪṂ PʰAṬ \\ 1 \\
Line of ed.: 11       
OṂ SŪKṢMA VAJRĀṄKUŚĀKARṢAYA MAHĀ-KRODʰA HŪṂ PʰAṬ \\ 2 \\
Line of ed.: 12       
OṂ VAJRA SŪKṢMA RĀGA KRODʰĀNURĀGAYA TĪVRAṂ HŪṂ PʰAṬ \\ 3 \\
Line of ed.: 13       
OṂ SŪKṢMA VAJRA TUṢṬI KRODʰA HŪṂ PʰAṬ \\ 4 \\
Page of ed.: 227   Line of ed.: 1       
OṂ SŪKṢMA VAJRA BʰR̥KUṬI KRODʰA HARA HARA HŪṂ PʰAṬ \\ 5 \\
Line of ed.: 2       
OṂ VAJRA SŪKṢMA JVĀLĀ MAṆḌALA KRODʰA SŪRYA JVĀLAYA
Line of ed.: 3          
HŪṂ PʰAṬ \\ 6 \\
Line of ed.: 4       
OṂ SŪKṢMA VAJRA DʰVAJĀGRA KRODʰA SARVĀRTʰĀN ME
Line of ed.: 5          
PRAYACCʰA ŚĪGʰRAṂ HŪṂ PʰAṬ \\ 7 \\
Line of ed.: 6       
OṂ VAJRA SŪKṢMA HĀSA KRODʰA HA HA HA HA HŪṂ PʰAṬ \\ 8 \\
Line of ed.: 7       
OṂ SŪKṢMA VAJRA DʰARMA KRODʰA ŚODʰAYA HŪṂ PʰAṬ \\ 9 \\
Line of ed.: 8       
OṂ SŪKṢMA VAJRA CCʰEDA KRODʰA CʰINDA BʰINDA HUṂ PʰAṬ \\ 10 \\
Line of ed.: 9       
OṂ SŪKṢMA VAJRA KRODʰA MAHĀ-CAKRA CʰINDA PĀTAYA
Line of ed.: 10          
ŚIRAḤ PRAVIŚYA HR̥DAYAṂ BʰINDA HŪṂ PʰAṬ \\ 11 \\
Line of ed.: 11       
OṂ SŪKṢMA VAJRA HŪṂ-KĀRA KRODʰA HANA PĀTAYA
Line of ed.: 12          
VĀṄ-MĀTREṆA HŪṂ PʰAṬ \\ 12 \\
Line of ed.: 13       
OṂ SŪKṢMA VAJRA KARMA KRODʰA SARVA-KARMA-KARO BʰAVA
Line of ed.: 14          
SARVA-KĀRYĀṆI SĀDʰAYA HŪṂ PʰAṬ \\ 13 \\
Line of ed.: 15       
OṂ VAJRA SŪKṢMA KAVACA KRODʰA RAKṢA RAKṢA HŪṂ PʰAṬ \\ 14 \\
Line of ed.: 16       
OṂ SŪKṢMA VAJRA YAKṢA KRODʰA HANA BʰAKṢAYA SARVA-DUṢṬĀN
Line of ed.: 17          
CINTITA-MĀTREṆA VAJRA DAṂṢṬRA HŪṂ PʰAṬ \\ 15 \\
Line of ed.: 18       
OṂ SŪKṢMA VAJRA MUṢṬI KRODʰA BANDʰA BANDʰA HŪṂ PʰAṬ \\ 16 \\


Page of ed.: 228  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrāpāṇiḥ punar apīdaṃ vajrakulasūkṣmajñānasamayamaṇḍalam
Line of ed.: 2    
udājahāra \
Strophe: 1 
Line of ed.: 3   Verse: a       
atʰātaḥ saṃpravakṣyāmi dʰarmamaṇḍala muttamaṃ \
Line of ed.: 4   Verse: b       
Vajradʰātupratīkāśaṃ krodʰajñānam iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
Mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 6   Verse: b       
tasya madʰye likʰed buddʰaṃ jñānavajrasya madʰyagaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
buddʰasya sarvapārśveṣu mudrās eva saṃlikʰet \
Line of ed.: 8   Verse: b       
vajravegena niṣkramya maṇḍalānāṃ catuṣṭaye \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
trilokavijayābʰyāṃs tu yatʰāvat tu niveśayet \
Line of ed.: 10   Verse: b       
teṣāṃ tu sarvapārśvebʰyo vajrakrodʰān yatʰāvidʰir \\ 4 \\
Strophe:   Verse:  
Line of ed.: 11    
iti \\   \\


Initiation into the mandala


Line of ed.: 12       
atʰātra vajrakulasūkṣmajñānamaṇḍale yatʰāvad vidʰivistaro
Line of ed.: 13    
bʰavati \

Line of ed.: 14       
tatrādita eva tāvat praveśya brūyād, "adya tvaṃ sarvatatʰāgatavajrakrodʰatāyāṃ
Line of ed.: 15    
Vajrapāṇinā bʰagavatābʰiṣi[ktaṃ]
Line of ed.: 16    
tat sādʰu; pratipadyasvāśeṣānavaśeṣasattvadʰātuparitrāṇa
Line of ed.: 17    
yāvat sarvatatʰāgatahitasukʰottamasiddʰyavāptipʰalahetor
Page of ed.: 229   Line of ed.: 1    
vajrakrodʰe[ṇa sarva]sattvān api saṃśodʰananimittaṃ mārayituṃ;
Line of ed.: 2    
kaḥ punar vādaḥ sarvaduṣṭān" iti \ idamuktvā mukʰabandʰaṃ
Line of ed.: 3    
muñcet \ tataḥ sarvamaṇḍalaṃ darśayitvā, [vajraṃ]
Line of ed.: 4    
yatʰāvat pāṇau datvā, tato vajrakrodʰasūkṣmajñānāni
Line of ed.: 5    
śikṣayet \
Strophe: 1 
Line of ed.: 6   Verse: a       
sūkṣmavajraṃ dr̥ḍʰīkr̥tya vajra-HUṂ-kārayogataḥ \
Line of ed.: 7   Verse: b       
HUṂ-kāraṃ yojayed yasya tasya naśyati jīvitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 8   Verse: a       
sūkṣmavajraṃ dr̥ḍʰīkr̥tya spʰarayeta yatʰāvidʰi \
Line of ed.: 9   Verse: b       
yāvat taḥ spʰarate taṃ tu tāvan naśyaty asau ripuḥ \\ 2 \\
Strophe: 3  
Line of ed.: 10   Verse: a       
sūkṣmavajravidʰiṃ yojya vajra-HUṂ-kārayogataḥ \
Line of ed.: 11   Verse: b       
spʰarayet krodʰavān yāvat tāvat sattvān vināśayet \\ 3 \\
Strophe: 4  
Line of ed.: 12   Verse: a       
tatʰaiva saṃharet tat tu yāvad iccʰeta yogavān \
Line of ed.: 13   Verse: b       
sarvaṃ vāpi hi niḥśeṣaṃ punar adayāt tu jīvitam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 14       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 15       
HUṂ \\
Line of ed.: 16       
HUN NĀŚAYA VAJRA \\
Line of ed.: 17       
HUṂ VINĀŚAYA SARVĀN VAJRA \\
Line of ed.: 18       
OṂ SŪKṢMA VAJRA PRATYĀNAYA ŚĪGʰRAṂ HUṂ \\

Page of ed.: 230  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajraṃ tu yasya sattvasya sahabʰūtvā mahādr̥ḍʰaṃ \
Line of ed.: 2   Verse: b       
maitrīspʰaraṇatāyogāt spʰaran vaireṇa nāśayet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
vairaspʰaraṇatāyogāt kāruṇyaṃ yasya kasyacit \
Line of ed.: 4   Verse: b       
tena kāruṇyayogena sarvaduṣṭān sa nāśayet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
adʰarmā yadi dʰarmāḥ prakr̥tyā tu prabʰāsvarāḥ \
Line of ed.: 6   Verse: b       
evaṃ tu bʰāvayaṃ sattvāṃ HUṂ-kāreṇa tu nāśayet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
durdurūṭā hi ye sattvā buddʰabodʰāv abʰājanāḥ \
Line of ed.: 8   Verse: b       
teṣāṃ tu saṃśodʰanārtʰāya HUṂ-kāreṇa tu nāśayet \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
VAIRA VAJRA KRODʰA HUṂ PʰAṬ \\
Line of ed.: 11       
KARUṆĀ VAJRA KRODʰA HUṂ PʰAṬ \\
Line of ed.: 12       
HUṂ VIŚUDDʰA VAJRA KRODʰA HŪṂ PʰAṬ \\
Line of ed.: 13       
HUṂ VIŚODʰANA VAJRA KRODʰA HŪṂ PʰAṬ \\

Page of ed.: 231  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajrabimbaṃ samālikʰya manasā yasya kasyacit \
Line of ed.: 2   Verse: b       
pātayed gr̥hamadʰye tu tasya tan naśyate kulaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tatʰaiva sūkṣmavidʰānena hr̥dvajraṃ paribʰāvayet \
Line of ed.: 4   Verse: b       
bodʰisattvamahābimbaṃ pātayen nāśayet kulaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Vajrapāṇimahābimbaṃ bʰāvayan yatra pātayet \
Line of ed.: 6   Verse: b       
tad rājyaṃ vividʰair doṣai rājñaiva saha naśyati \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
sarvākāravaropetaṃ buddʰabimbaṃ tu bʰāvayan \
Line of ed.: 8   Verse: b       
pātayed yatra rājye tu tad rājyan naśyate dʰruvam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 10       
HUṂ VAJRA PRAPĀTA \\
Line of ed.: 11       
HŪṂ BODʰISATTVA PRAPĀTA \\
Line of ed.: 12       
HŪṂ VAJRADʰARA PRAPĀTA \\
Line of ed.: 13       
HŪṂ BUDDʰA PRAPĀTA \\

Page of ed.: 232  
Strophe: 1 
Line of ed.: 1   Verse: a       
sūkṣmavajraprayogeṇa candrabimbaṃ svam ātmanā \
Line of ed.: 2   Verse: b       
bʰāvayaṃ svayam ātmānaṃ pated yatra patet sa tu \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
candre vajraṃ svam ātmānaṃ bʰāvayaṃ svayam ātmanā \
Line of ed.: 4   Verse: b       
pated yatra susaṃkruddʰas tatkulaṃ patati kṣaṇāt \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
Vajrapāṇiṃ svam ātmānaṃ bʰāvayaṃ svayam ātmanā \
Line of ed.: 6   Verse: b       
pated yatra hi taṃ deśam acirād vipraṇaṃkṣyate \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
buddʰabimbaṃ svam ātmānaṃ bʰāvayaṃ svayam ātmanā \
Line of ed.: 8   Verse: b       
pated yatra tu tad rājyam acireṇaiva naśyatī- \\ ti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraitāni hr̥dayāni bʰavanti \

Line of ed.: 10       
BODʰY-AGRA PRAPĀTAYA HUṂ \\
Line of ed.: 11       
SARVA-VAJRA PRAPĀTAYA HUṂ \\
Line of ed.: 12       
VAJRA-SATTVA PRAPĀTAYA HUṂ \\
Line of ed.: 13       
BUDDʰA PRAPĀTAYA HUṂ \\


Page of ed.: 233  
Mudra


Line of ed.: 1       
tato vajrakuladʰarmarahasyamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajra[krodʰasamāpa]tyā svakāyaṃ pariveṣṭayet \
Line of ed.: 3   Verse: b       
yasya nāmnā sa mriyate saṃveṣṭan vajra-HUṂ-kr̥taḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
sūkṣmavajraṃ samāpadya sūkṣmanāsikayā sakr̥t \
Line of ed.: 5   Verse: b       
śvāsa-HUṂ-kārayogena trailokyam api pātayet \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
sūkṣmavajravidʰiṃ yojya kruddʰaḥ san vajradr̥ṣṭitaḥ \
Line of ed.: 7   Verse: b       
nirīkṣann andʰatāṃ yāti maraṇaṃ vātigaccʰati \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
bʰagena tu praviṣṭyā vai manasā yasya kasyacit \
Line of ed.: 9   Verse: b       
hr̥dayākarṣaṇād yāti vaśaṃ svaṃ Yamasya ve- \\ ti 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
HUṂ VAJRA VALITA KRODʰA MĀRAYA HUṂ PʰAṬ \\
Line of ed.: 12       
OṂ VAJRA SŪKṢMA ŚVĀSA VIṢAṂ PĀTAYA HUṂ PʰAṬ \\
Line of ed.: 13       
OṂ VAJRA DR̥ṢṬI VIṢAṂ NĀŚAYA HUṂ PʰAṬ \\
Line of ed.: 14       
HUṂ HR̥DAYĀKARṢAṆA KRODʰA PRAVIŚA KĀYAṂ HR̥DAYAṂ
Line of ed.: 15          
CCʰINDA BʰINDA KAḌḌʰĀ KAḌḌʰA PʰAṬ \\

Page of ed.: 234  
Line of ed.: 1       
tato vajrakuladʰarmamudrājñānaṃ śikṣayet \

Line of ed.: 2       
tatra tāvanmahāmudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 3     
vajrajñānaprayogeṇa jvālāmālākulaprabʰān \
Line of ed.: 4     
vajrakrodʰān svam ātmānaṃ bʰāvayaṃ siddʰyati kṣaṇād \\
Strophe:  Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
tato vajrakuladʰarmasamayamudrājñānaṃ śikṣayet \
Strophe: (2) 
Line of ed.: 7     
samādʰijñānasamayā dvi-HUṂ-kārasamandʰitā \
Line of ed.: 8     
yatʰā stʰāneṣu saṃstʰeyā sarvasiddʰipradāvaram \\
Strophe:  Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
tato vajrakuladʰarmasamayadʰarmamudrājñānaṃ śikṣayet \

Line of ed.: 11       
PʰAṬ SAṬ MAṬ SAṬ RAṬ TAṬ DʰR̥Ṭ HAṬ
Line of ed.: 12       
PAṬ TRAṬ GʰAṬ BʰAṬ KR̥Ṭ RIṬ KʰAṬ VAṬ

Line of ed.: 13       
iti ca proktā dʰarmamudrāḥ samāsata iti \\

Page of ed.: 235  
Line of ed.: 1       
tato vajrakuladʰarmasamayakarmamudrājñānaṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2     
dʰarmamuṣṭiṃ dvidʰīkr̥tya yatʰā stʰānaprayogataḥ \
Line of ed.: 3     
karmamudrāḥ samāsena siddʰiṃ yānti yatʰāvidʰir \\
Strophe:  Verse:  
Line of ed.: 4    
iti \\   \\

Line of ed.: 5       
Sarvatatʰāgatavajrasamayān Mahākalparājād
Line of ed.: 6    
Vajrakuladʰarmajñānasamayamaṇḍalavidʰivistaraḥ
Line of ed.: 7    
samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.