TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 8
Chapter: 8
Page of ed.: 225
CHAPTER
8
Line of ed.: 1
VAJRA-KULA-DHARMA-JÑĀNA-SAMAYA-MAĪḌALA-VIDHI-VISTARA
Line of ed.: 2
Emanation
of
deities
from
samadhi
Line of ed.: 3
atʰa
bʰagavān
punar
api
sarvatatʰāgatavajrakulasamādʰijñānamudrādʰiṣṭʰānaṃ
Line of ed.: 4
nāma
samādʰiṃ
samāpadyemaṃ
Line of ed.: 5
savidyottamam
abʰāṣat
Line of ed.: 6
OṂ
SARVA
-TATʰĀGATA
SŪKṢMA
VAJRA
KRODʰA
HŪṂ
PʰAṬ
\
Line of ed.: 7
atʰa
Vajrapāṇir
mahākrodʰarājā
trilokavijayasūkṣmavajravidyottamam
Line of ed.: 8
abʰāṣat
Line of ed.: 9
OṂ
SŪKṢMA
VAJRA
KRODʰĀKRAMA
HŪṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Vajragarbʰo
[bodʰi]sattva
imaṃ
trilokavijayasūkṣmavajravidyottamam
Line of ed.: 11
abʰāṣat
Line of ed.: 12
OṂ
SŪKṢMA
VAJRA
RATNĀKRAMA
HŪṂ
PʰAṬ
\\
Page of ed.: 226
Line of ed.: 1
atʰa
Vajranetro
bodʰisattva
imaṃ
trilokavijayasūkṣmavajravidyottamam
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
SŪKṢMA
VAJRA
PADMA
KRODʰĀKRAMA
HŪṂ
PʰAṬ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattva
imaṃ
trilokavijayasūkṣmavajravidyottamam
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
SŪKṢMA
VAJRA
KARMA
KRODʰĀKRAMA
HŪṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
svakulam
utpādya
,
Line of ed.: 8
Vajradʰātumahāmaṇḍalayogena
sanniveśyaitāni
svahr̥dayāny
Line of ed.: 9
abʰāṣat
\
Line of ed.: 10
OṂ
VAJRA
SATTVA
SŪKṢMA
JÑĀNA
KRODʰA
HŪṂ
PʰAṬ
\\ 1 \\
Line of ed.: 11
OṂ
SŪKṢMA
VAJRĀṄKUŚĀKARṢAYA
MAHĀ
-KRODʰA
HŪṂ
PʰAṬ
\\ 2 \\
Line of ed.: 12
OṂ
VAJRA
SŪKṢMA
RĀGA
KRODʰĀNURĀGAYA
TĪVRAṂ
HŪṂ
PʰAṬ
\\ 3 \\
Line of ed.: 13
OṂ
SŪKṢMA
VAJRA
TUṢṬI
KRODʰA
HŪṂ
PʰAṬ
\\ 4 \\
Page of ed.: 227
Line of ed.: 1
OṂ
SŪKṢMA
VAJRA
BʰR̥KUṬI
KRODʰA
HARA
HARA
HŪṂ
PʰAṬ
\\ 5 \\
Line of ed.: 2
OṂ
VAJRA
SŪKṢMA
JVĀLĀ
MAṆḌALA
KRODʰA
SŪRYA
JVĀLAYA
Line of ed.: 3
HŪṂ
PʰAṬ
\\ 6 \\
Line of ed.: 4
OṂ
SŪKṢMA
VAJRA
DʰVAJĀGRA
KRODʰA
SARVĀRTʰĀN
ME
Line of ed.: 5
PRAYACCʰA
ŚĪGʰRAṂ
HŪṂ
PʰAṬ
\\ 7 \\
Line of ed.: 6
OṂ
VAJRA
SŪKṢMA
HĀSA
KRODʰA
HA
HA
HA
HA
HŪṂ
PʰAṬ
\\ 8 \\
Line of ed.: 7
OṂ
SŪKṢMA
VAJRA
DʰARMA
KRODʰA
ŚODʰAYA
HŪṂ
PʰAṬ
\\ 9 \\
Line of ed.: 8
OṂ
SŪKṢMA
VAJRA
CCʰEDA
KRODʰA
CʰINDA
BʰINDA
HUṂ
PʰAṬ
\\ 10 \\
Line of ed.: 9
OṂ
SŪKṢMA
VAJRA
KRODʰA
MAHĀ
-CAKRA
CʰINDA
PĀTAYA
Line of ed.: 10
ŚIRAḤ
PRAVIŚYA
HR̥DAYAṂ
BʰINDA
HŪṂ
PʰAṬ
\\ 11 \\
Line of ed.: 11
OṂ
SŪKṢMA
VAJRA
HŪṂ
-KĀRA
KRODʰA
HANA
PĀTAYA
Line of ed.: 12
VĀṄ
-MĀTREṆA
HŪṂ
PʰAṬ
\\ 12 \\
Line of ed.: 13
OṂ
SŪKṢMA
VAJRA
KARMA
KRODʰA
SARVA
-KARMA
-KARO
BʰAVA
Line of ed.: 14
SARVA
-KĀRYĀṆI
SĀDʰAYA
HŪṂ
PʰAṬ
\\ 13 \\
Line of ed.: 15
OṂ
VAJRA
SŪKṢMA
KAVACA
KRODʰA
RAKṢA
RAKṢA
HŪṂ
PʰAṬ
\\ 14 \\
Line of ed.: 16
OṂ
SŪKṢMA
VAJRA
YAKṢA
KRODʰA
HANA
BʰAKṢAYA
SARVA
-DUṢṬĀN
Line of ed.: 17
CINTITA
-MĀTREṆA
VAJRA
DAṂṢṬRA
HŪṂ
PʰAṬ
\\ 15 \\
Line of ed.: 18
OṂ
SŪKṢMA
VAJRA
MUṢṬI
KRODʰA
BANDʰA
BANDʰA
HŪṂ
PʰAṬ
\\ 16 \\
Page of ed.: 228
Delineation
of
the
mandala
Line of ed.: 1
atʰa
Vajrāpāṇiḥ
punar
apīdaṃ
vajrakulasūkṣmajñānasamayamaṇḍalam
Line of ed.: 2
udājahāra
\
Strophe: 1
Line of ed.: 3
Verse: a
atʰātaḥ
saṃpravakṣyāmi
dʰarmamaṇḍala
muttamaṃ
\
Line of ed.: 4
Verse: b
Vajradʰātupratīkāśaṃ
krodʰajñānam
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 5
Verse: a
Mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 6
Verse: b
tasya
madʰye
likʰed
buddʰaṃ
jñānavajrasya
madʰyagaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 7
Verse: a
buddʰasya
sarvapārśveṣu
mudrās
tā
eva
saṃlikʰet
\
Line of ed.: 8
Verse: b
vajravegena
niṣkramya
maṇḍalānāṃ
catuṣṭaye
\\ 3 \\
Strophe: 4
Line of ed.: 9
Verse: a
trilokavijayābʰyāṃs
tu
yatʰāvat
tu
niveśayet
\
Line of ed.: 10
Verse: b
teṣāṃ
tu
sarvapārśvebʰyo
vajrakrodʰān
yatʰāvidʰir
\\ 4 \\
Strophe:
Verse:
Line of ed.: 11
iti
\\ \\
Initiation
into
the
mandala
Line of ed.: 12
atʰātra
vajrakulasūkṣmajñānamaṇḍale
yatʰāvad
vidʰivistaro
Line of ed.: 13
bʰavati
\
Line of ed.: 14
tatrādita
eva
tāvat
praveśya
brūyād
,
"adya
tvaṃ
sarvatatʰāgatavajrakrodʰatāyāṃ
Line of ed.: 15
Vajrapāṇinā
bʰagavatābʰiṣi[ktaṃ]
Line of ed.: 16
tat
sādʰu
;
pratipadyasvāśeṣānavaśeṣasattvadʰātuparitrāṇa
Line of ed.: 17
yāvat
sarvatatʰāgatahitasukʰottamasiddʰyavāptipʰalahetor
Page of ed.: 229
Line of ed.: 1
vajrakrodʰe[ṇa
sarva]sattvān
api
saṃśodʰananimittaṃ
mārayituṃ
;
Line of ed.: 2
kaḥ
punar
vādaḥ
sarvaduṣṭān
"
iti
\
idamuktvā
mukʰabandʰaṃ
Line of ed.: 3
muñcet
\
tataḥ
sarvamaṇḍalaṃ
darśayitvā
,
[vajraṃ]
Line of ed.: 4
yatʰāvat
pāṇau
datvā
,
tato
vajrakrodʰasūkṣmajñānāni
Line of ed.: 5
śikṣayet
\
Strophe: 1
Line of ed.: 6
Verse: a
sūkṣmavajraṃ
dr̥ḍʰīkr̥tya
vajra
-HUṂ
-kārayogataḥ
\
Line of ed.: 7
Verse: b
HUṂ
-kāraṃ
yojayed
yasya
tasya
naśyati
jīvitaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 8
Verse: a
sūkṣmavajraṃ
dr̥ḍʰīkr̥tya
spʰarayeta
yatʰāvidʰi
\
Line of ed.: 9
Verse: b
yāvat
taḥ
spʰarate
taṃ
tu
tāvan
naśyaty
asau
ripuḥ
\\ 2 \\
Strophe: 3
Line of ed.: 10
Verse: a
sūkṣmavajravidʰiṃ
yojya
vajra
-HUṂ
-kārayogataḥ
\
Line of ed.: 11
Verse: b
spʰarayet
krodʰavān
yāvat
tāvat
sattvān
vināśayet
\\ 3 \\
Strophe: 4
Line of ed.: 12
Verse: a
tatʰaiva
saṃharet
tat
tu
yāvad
iccʰeta
yogavān
\
Line of ed.: 13
Verse: b
sarvaṃ
vāpi
hi
niḥśeṣaṃ
punar
adayāt
tu
jīvitam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 14
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 15
HUṂ
\\
Line of ed.: 16
HUN
NĀŚAYA
VAJRA
\\
Line of ed.: 17
HUṂ
VINĀŚAYA
SARVĀN
VAJRA
\\
Line of ed.: 18
OṂ
SŪKṢMA
VAJRA
PRATYĀNAYA
ŚĪGʰRAṂ
HUṂ
\\
Page of ed.: 230
Strophe: 1
Line of ed.: 1
Verse: a
vajraṃ
tu
yasya
sattvasya
sahabʰūtvā
mahādr̥ḍʰaṃ
\
Line of ed.: 2
Verse: b
maitrīspʰaraṇatāyogāt
spʰaran
vaireṇa
nāśayet
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
vairaspʰaraṇatāyogāt
kāruṇyaṃ
yasya
kasyacit
\
Line of ed.: 4
Verse: b
tena
kāruṇyayogena
sarvaduṣṭān
sa
nāśayet
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
adʰarmā
yadi
vā
dʰarmāḥ
prakr̥tyā
tu
prabʰāsvarāḥ
\
Line of ed.: 6
Verse: b
evaṃ
tu
bʰāvayaṃ
sattvāṃ
HUṂ
-kāreṇa
tu
nāśayet
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
durdurūṭā
hi
ye
sattvā
buddʰabodʰāv
abʰājanāḥ
\
Line of ed.: 8
Verse: b
teṣāṃ
tu
saṃśodʰanārtʰāya
HUṂ
-kāreṇa
tu
nāśayet
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
VAIRA
VAJRA
KRODʰA
HUṂ
PʰAṬ
\\
Line of ed.: 11
KARUṆĀ
VAJRA
KRODʰA
HUṂ
PʰAṬ
\\
Line of ed.: 12
HUṂ
VIŚUDDʰA
VAJRA
KRODʰA
HŪṂ
PʰAṬ
\\
Line of ed.: 13
HUṂ
VIŚODʰANA
VAJRA
KRODʰA
HŪṂ
PʰAṬ
\\
Page of ed.: 231
Strophe: 1
Line of ed.: 1
Verse: a
vajrabimbaṃ
samālikʰya
manasā
yasya
kasyacit
\
Line of ed.: 2
Verse: b
pātayed
gr̥hamadʰye
tu
tasya
tan
naśyate
kulaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tatʰaiva
sūkṣmavidʰānena
hr̥dvajraṃ
paribʰāvayet
\
Line of ed.: 4
Verse: b
bodʰisattvamahābimbaṃ
pātayen
nāśayet
kulaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
Vajrapāṇimahābimbaṃ
bʰāvayan
yatra
pātayet
\
Line of ed.: 6
Verse: b
tad
rājyaṃ
vividʰair
doṣai
rājñaiva
saha
naśyati
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
sarvākāravaropetaṃ
buddʰabimbaṃ
tu
bʰāvayan
\
Line of ed.: 8
Verse: b
pātayed
yatra
rājye
tu
tad
rājyan
naśyate
dʰruvam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraitāni
hr̥dayāni
bʰavanti
\
Line of ed.: 10
HUṂ
VAJRA
PRAPĀTA
\\
Line of ed.: 11
HŪṂ
BODʰISATTVA
PRAPĀTA
\\
Line of ed.: 12
HŪṂ
VAJRADʰARA
PRAPĀTA
\\
Line of ed.: 13
HŪṂ
BUDDʰA
PRAPĀTA
\\
Page of ed.: 232
Strophe: 1
Line of ed.: 1
Verse: a
sūkṣmavajraprayogeṇa
candrabimbaṃ
svam
ātmanā
\
Line of ed.: 2
Verse: b
bʰāvayaṃ
svayam
ātmānaṃ
pated
yatra
patet
sa
tu
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
candre
vajraṃ
svam
ātmānaṃ
bʰāvayaṃ
svayam
ātmanā
\
Line of ed.: 4
Verse: b
pated
yatra
susaṃkruddʰas
tatkulaṃ
patati
kṣaṇāt
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
Vajrapāṇiṃ
svam
ātmānaṃ
bʰāvayaṃ
svayam
ātmanā
\
Line of ed.: 6
Verse: b
pated
yatra
hi
taṃ
deśam
acirād
vipraṇaṃkṣyate
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
buddʰabimbaṃ
svam
ātmānaṃ
bʰāvayaṃ
svayam
ātmanā
\
Line of ed.: 8
Verse: b
pated
yatra
tu
tad
rājyam
acireṇaiva
naśyatī
- \\
ti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraitāni
hr̥dayāni
bʰavanti
\
Line of ed.: 10
BODʰY
-AGRA
PRAPĀTAYA
HUṂ
\\
Line of ed.: 11
SARVA
-VAJRA
PRAPĀTAYA
HUṂ
\\
Line of ed.: 12
VAJRA
-SATTVA
PRAPĀTAYA
HUṂ
\\
Line of ed.: 13
BUDDʰA
PRAPĀTAYA
HUṂ
\\
Page of ed.: 233
Mudra
Line of ed.: 1
tato
vajrakuladʰarmarahasyamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
vajra[krodʰasamāpa]tyā
svakāyaṃ
pariveṣṭayet
\
Line of ed.: 3
Verse: b
yasya
nāmnā
sa
mriyate
saṃveṣṭan
vajra
-HUṂ
-kr̥taḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
sūkṣmavajraṃ
samāpadya
sūkṣmanāsikayā
sakr̥t
\
Line of ed.: 5
Verse: b
śvāsa
-HUṂ
-kārayogena
trailokyam
api
pātayet
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
sūkṣmavajravidʰiṃ
yojya
kruddʰaḥ
san
vajradr̥ṣṭitaḥ
\
Line of ed.: 7
Verse: b
nirīkṣann
andʰatāṃ
yāti
maraṇaṃ
vātigaccʰati
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
bʰagena
tu
praviṣṭyā
vai
manasā
yasya
kasyacit
\
Line of ed.: 9
Verse: b
hr̥dayākarṣaṇād
yāti
vaśaṃ
svaṃ
vā
Yamasya
ve
- \\
ti
4 \\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
HUṂ
VAJRA
VALITA
KRODʰA
MĀRAYA
HUṂ
PʰAṬ
\\
Line of ed.: 12
OṂ
VAJRA
SŪKṢMA
ŚVĀSA
VIṢAṂ
PĀTAYA
HUṂ
PʰAṬ
\\
Line of ed.: 13
OṂ
VAJRA
DR̥ṢṬI
VIṢAṂ
NĀŚAYA
HUṂ
PʰAṬ
\\
Line of ed.: 14
HUṂ
HR̥DAYĀKARṢAṆA
KRODʰA
PRAVIŚA
KĀYAṂ
HR̥DAYAṂ
Line of ed.: 15
CCʰINDA
BʰINDA
KAḌḌʰĀ
KAḌḌʰA
PʰAṬ
\\
Page of ed.: 234
Line of ed.: 1
tato
vajrakuladʰarmamudrājñānaṃ
śikṣayet
\
Line of ed.: 2
tatra
tāvanmahāmudrābandʰo
bʰavati
\
Strophe: (1)
Line of ed.: 3
vajrajñānaprayogeṇa
jvālāmālākulaprabʰān
\
Line of ed.: 4
vajrakrodʰān
svam
ātmānaṃ
bʰāvayaṃ
siddʰyati
kṣaṇād
\\
Strophe:
Verse:
Line of ed.: 5
iti
\\ \\
Line of ed.: 6
tato
vajrakuladʰarmasamayamudrājñānaṃ
śikṣayet
\
Strophe: (2)
Line of ed.: 7
samādʰijñānasamayā
dvi
-HUṂ
-kārasamandʰitā
\
Line of ed.: 8
yatʰā
stʰāneṣu
saṃstʰeyā
sarvasiddʰipradāvaram
\\
Strophe:
Verse:
Line of ed.: 9
iti
\\ \\
Line of ed.: 10
tato
vajrakuladʰarmasamayadʰarmamudrājñānaṃ
śikṣayet
\
Line of ed.: 11
PʰAṬ
SAṬ
MAṬ
SAṬ
RAṬ
TAṬ
DʰR̥Ṭ
HAṬ
Line of ed.: 12
PAṬ
TRAṬ
GʰAṬ
BʰAṬ
KR̥Ṭ
RIṬ
KʰAṬ
VAṬ
Line of ed.: 13
iti
ca
proktā
dʰarmamudrāḥ
samāsata
iti
\\
Page of ed.: 235
Line of ed.: 1
tato
vajrakuladʰarmasamayakarmamudrājñānaṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 2
dʰarmamuṣṭiṃ
dvidʰīkr̥tya
yatʰā
stʰānaprayogataḥ
\
Line of ed.: 3
karmamudrāḥ
samāsena
siddʰiṃ
yānti
yatʰāvidʰir
\\
Strophe:
Verse:
Line of ed.: 4
iti
\\ \\
Line of ed.: 5
Sarvatatʰāgatavajrasamayān
Mahākalparājād
Line of ed.: 6
Vajrakuladʰarmajñānasamayamaṇḍalavidʰivistaraḥ
Line of ed.: 7
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.