TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 9
Chapter: 9
Page of ed.: 236
CHAPTER
9
Line of ed.: 1
VAJRA-KULA-KARMA-MAṆḌALA-VIDHI-VISTARA
Emanation
of
deities
from
samadhi
Line of ed.: 2
atʰa
bʰagavān
sarvatatʰāgatavajrakarmasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
svavidyottamām
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
KARMEŚVARI
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
apīmāṃ
svavidyottamām
Line of ed.: 7
abʰāṣat
Line of ed.: 8
OṂ
SARVA
-TATʰĀGATA
DʰARMA
-DʰĀTU
-SPʰARAṆA
MAHĀ
-PŪJĀ
Line of ed.: 9
KARMA
VIDʰI
VISTARA
SAMAYE
TRI
-LOKA
-VIJAYAṂ
-KARI
Line of ed.: 10
SARVA
-DUṢṬĀN
DĀMAYA
VAJRIṆI
HŪṂ
\\
Line of ed.: 11
atʰa
Vajragarbʰo
bodʰisattvaḥ
punar
apīmāṃ
svavidyottamām
Line of ed.: 12
abʰāṣat
Page of ed.: 237
Line of ed.: 1
OṂ
SARVA
-TATʰĀGATĀKĀŚA
-DʰĀTU
-SAMAVASARAṆA
MAHĀ
-PŪJĀ
Line of ed.: 2
KARMA
VIDʰI
VISTARA
SAMAYE
HŪṂ
\\
Line of ed.: 3
atʰa
Vajranetro
bodʰisattvaḥ
punar
apīmāṃ
svavidyottamām
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
DʰARMA
-DʰĀTU
-SPʰARAṆA
MAHĀ
-PŪJĀ
Line of ed.: 6
KARMA
VIDʰI
VISTARA
SAMAYE
HŪṂ
\\
Line of ed.: 7
atʰa
Vajraviśvo
bodʰisattvaḥ
punar
apīmāṃ
svavidyottamām
Line of ed.: 8
abʰāṣat
Line of ed.: 9
OṂ
SARVA
-TATʰĀGATA
SARVA
-LOKA
-DʰĀTU
VIVIDʰA
Line of ed.: 10
MAHĀ
-PŪJĀ
KARMA
VIDʰI
VISTARA
SAMAYE
HŪṂ
\\
Line of ed.: 11
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
api
svakulapūjāvidʰivistaradevatāḥ
Line of ed.: 12
svahr̥dayād
utpādya
,
sarvalokadʰātuṣu
Line of ed.: 13
sarvatatʰāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddʰikāryakaraṇatāsanniyojanādīni
Line of ed.: 14
sarvatatʰāgatarddʰivikurvitāni
Page of ed.: 238
Line of ed.: 1
kr̥tvā
,
punar
api
bʰagavato
Vairocanasya
Vajradʰātumahāmaṇḍalayogena
Line of ed.: 2
caṇdramaṇḍalāny
āśrityāvastʰitā
iti
\
Delineation
of
the
mandala
Line of ed.: 3
atʰa
Vajrapāṇir
mahābodʰisattva
idaṃ
vajrakarmasamayavidʰivistarakarmamaṇḍalam
Line of ed.: 4
abʰāṣat
\
Strophe: 1
Line of ed.: 5
Verse: a
atʰātaḥ
saṃpravakṣyāmi
karmamaṇḍalam
uttamaṃ
\
Line of ed.: 6
Verse: b
vajradʰātupratīkāśaṃ
karmavajram
iti
smr̥taṃ
\\ 1 \\
Strophe: 2
Line of ed.: 7
Verse: a
mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalaṃ
\
Line of ed.: 8
Verse: b
madʰyamaṇḍalasaṃstʰeṣu
buddʰabimban
niveśayet
\\ 2 \\
Strophe: 3
Line of ed.: 9
Verse: a
buddʰasya
sarvapārśveṣu
samayāgryo
niveśayet
\
Line of ed.: 10
Verse: b
vajravegaiḥ
samākramya
maṇḍalānāṃ
catuṣṭaye
\\ 3 \\
Strophe: 4
Line of ed.: 11
Verse: a
catvāro
vajranātʰādyā
yatʰāvat
tu
niveśayet
\
Line of ed.: 12
Verse: b
teṣāṃ
sarveṣu
pārśveṣu
mahāsattvyo
niveśayed
\\ 4 \\
Strophe:
Verse:
Line of ed.: 13
iti
\\ \\
Line of ed.: 14
atʰātra
karmamaṇḍale
vajrakarmamudrā
bʰavanti
\
Line of ed.: 15
OṂ
VAJRA
SATTVA
SIDDʰI
JÑĀNA
SAMAYE
HUṂ
JJAḤ
\\ 1 \\
Line of ed.: 16
OṂ
VAJRĀKARṢAṆA
KARMA
JÑĀNA
SAMAYE
HUṂ
JJAḤ
\\ 2 \\
Line of ed.: 17
OṂ
VAJRA
RATI
RĀGA
KARMA
JÑĀNA
SAMAYE
HUṂ
JJAḤ
\\ 3 \\
Line of ed.: 18
OṂ
VAJRA
SĀDʰU
KARMA
JÑĀNA
SAMAYE
HUṂ
JJAḤ
\\ 4 \\
Page of ed.: 239
Line of ed.: 1
OṂ
VAJRA
BʰR̥KUṬĪ
VAŚĪ
-KURU
HUṂ
\\ 5 \\
Line of ed.: 2
OṂ
VAJRA
SŪRYA
MAṆḌALE
VAŚĪ
-KURU
HUṂ
\\ 6 \\
Line of ed.: 3
OṂ
VAJRA
DʰVAJĀGRA
KEYŪRE
VAŚĪ
-KURU
HUṂ
\\ 7 \\
Line of ed.: 4
OṂ
VAJRĀṬṬA
-HĀSE
VAŚĪ
-KURU
HUṂ
\\ 8 \\
Line of ed.: 5
OṂ
VAJRA
PADMA
RĀGE
RĀGAYA
HUṂ
\\ 9 \\
Line of ed.: 6
OṂ
VAJRA
TĪKṢṆA
RĀGE
RĀGAYA
HUṂ
\\ 10 \\
Line of ed.: 7
OṂ
VAJRA
MAṆḌALA
RĀGE
RĀGAYA
HUṂ
\\ 11 \\
Line of ed.: 8
OṂ
VAJRA
VĀG
RĀGE
RĀGAYA
HUṂ
\\ 12 \\
Line of ed.: 9
OṂ
VAJRA
KARMA
SAMAYE
PŪJAYA
HUṂ
\\ 13 \\
Line of ed.: 10
OṂ
VAJRA
KAVACA
BANDʰE
RAKṢAYA
HUṂ
\\ 14 \\
Line of ed.: 11
OṂ
VAJRA
YAKṢIṆI
MĀRAYA
VAJRA
DAṂṢṬRĀYĀ
BʰINDA
Line of ed.: 12
HR̥DAYAM
AMUKASYA
HUṂ
PʰAṬ
\\ 15 \\
Line of ed.: 13
OṂ
VAJRA
KARMA
MUṢṬI
SIDDʰYA
SIDDʰYA
HUṂ
PʰAṬ
\\ 16 \\
Page of ed.: 240
Ritual
Line of ed.: 1
atʰātra
karmamaṇḍale
yatʰāvad
vidʰivistaraṃ
kr̥tvā
,
Line of ed.: 2
vajrakulakarmajñānāny
utpādayet
\
Line of ed.: 3
tatrādita
eva
śāntikarmādijñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 4
Verse: a
samidbʰir
madʰurair
agniṃ
prajvālya
susamāhitaḥ
\
Line of ed.: 5
Verse: b
vajrakrodʰasamāpattyā
tilāṃ
hutvā
agʰān
dahet
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālya
tu
hutāśanaṃ
\
Line of ed.: 7
Verse: b
taṇḍulāṃs
tu
juhvan
nityaṃ
gr̥hapuṣṭir
bʰaved
dʰruvaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 8
Verse: a
samidbʰir
madʰuraiś
cāpi
agniṃ
prajvālya
paṇḍitaḥ
\
Line of ed.: 9
Verse: b
dūrvāpravālāṃ
sagʰr̥tān
juhvann
āyuḥ
pravardʰate
\\ 3 \\
Strophe: 4
Line of ed.: 10
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālya
tu
hutāśanaṃ
\
Line of ed.: 11
Verse: b
kuśapravālāṃs
tailena
juhvan
rakṣā
tu
śāśvatam
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 12
atʰaiṣāṃ
hr̥dayamantrāṇi
bʰavanti
\
Line of ed.: 13
OṂ
SARVA
-PĀPA
DAHANA
VAJRĀYA
SVĀHĀ
\\
Line of ed.: 14
OṂ
VAJRA
PUṢṬAYE
SVĀHĀ
\\
Line of ed.: 15
OṂ
VAJĀYUṢE
SVĀHĀ
\\
Line of ed.: 16
OṂ
APRATIHATA
VAJRĀYA
SVĀHĀ
\\
Page of ed.: 241
Strophe: 1
Line of ed.: 1
Verse: a
samidbʰiḥ
kaḍakaiḥ
pūrva
vajrakrodʰasamādʰinā
\
Line of ed.: 2
Verse: b
agniṃ
[prajvālya]
kuñjais
tu
kaṇṭakair
abʰikarṣitaḥ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālyāgniṃ
suroṣavān
\
Line of ed.: 4
Verse: b
raktapuṣpapʰalān
cāpi
juhvan
rāgayate
jagat
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
sami[dbʰir
api]
kupito
hy
agniṃ
prajvālya
yogavān
\
Line of ed.: 6
Verse: b
ayorajāṃsi
hi
juhvan
vajrabandʰo
bʰaviṣyati
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālyāgniṃ
samāhitaḥ
\
Line of ed.: 8
Verse: b
juhet
tiktapʰalaṃ
krodʰān
mārim
utpādayet
kṣaṇāt
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
HUṂ
VAJRĀKARṢAYA
SVĀHĀ
\\
Line of ed.: 11
HUṂ
VAJRA
RĀGAYA
SVĀHĀ
\\
Line of ed.: 12
HUṂ
VAJRA
BANDʰĀYA
SVĀHĀ
\\
Line of ed.: 13
HUṂ
VAJRA
MĀRAṆĀYA
SVĀHĀ
\\
Page of ed.: 242
Strophe: 1
Line of ed.: 1
Verse: a
samidbʰir
amlaiḥ
prajvālya
kruddʰo
hutabʰujaṃ
budʰaḥ
\
Line of ed.: 2
Verse: b
homam
āmlapʰalaiḥ
puṣpair
vaśīkaraṇam
uttamaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālyāgniṃ
samāhitaḥ
\
Line of ed.: 4
Verse: b
juhuyāt
kāmapʰalāṃ
kruddʰaḥ
kāmarūpitvam
āpnuyāt
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
samidbʰis
tādr̥śair
eva
prajvālya
tu
hutāśanaṃ
\
Line of ed.: 6
Verse: b
kāṇḍāny
adr̥śyapuṣpāṇāṃ
juhvaṃ
rucyā
na
dr̥śyate
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālyāgniṃ
samāhitaḥ
\
Line of ed.: 8
Verse: b
ākāśavallīpuṣpāṇi
juhvann
ākāśago
bʰaved
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 10
OṂ
VAJRA
VAŚAṂ
-KARĀYA
SVĀHĀ
\\
Line of ed.: 11
OṂ
KĀMA
-RŪPA
VAJRĀYA
SVĀHĀ
\\
Line of ed.: 12
OṂ
ADR̥ŚYA
VAJRĀYA
SVĀHĀ
\\
Line of ed.: 13
OṂ
VAJRA
KʰA
-CĀRIṆĪ
SVĀHĀ
\\
Page of ed.: 243
Strophe: 1
Line of ed.: 1
Verse: a
samidbʰis
tiktavīryais
tu
prajvālyāgniṃ
samāhitaḥ
\
Line of ed.: 2
Verse: b
vajripuṣpā
juhet
kruddʰo
vajram
ājñākaraṃ
bʰavet
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
tair
evaṃ
tu
samidbʰis
tu
prajvālyāgniṃ
suroṣavān
\
Line of ed.: 4
Verse: b
yasya
saure
juhen
mālyaṃ
so
'py
ājñākaratāṃ
vrajet
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
samidbʰis
tais
tu
saṃkruddʰaḥ
prajvālyāgniṃ
samāhitaḥ
\
Line of ed.: 6
Verse: b
Vajrapāṇer
juhen
mālyaṃ
so
'py
ājñākaratāṃ
vrajet
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
tair
eva
tu
samidbʰis
tu
prajvālyāgniṃ
suroṣitaḥ
\
Line of ed.: 8
Verse: b
cīvarāṇi
juhet
buddʰo
yāty
ājñākaratāṃ
kṣaṇāt
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
tatraiṣāṃ
hr̥dayāni
bʰavanti
\\
Line of ed.: 10
HUṂ
VAJRA
VAŚAṂ
-KARĀYA
SVĀHĀ
\\
Line of ed.: 11
HUṂ
SAURI
VAŚAṂ
-KARA
VAJRĀYA
SVĀHĀ
\\
Line of ed.: 12
HUṂ
VAJRA
-PĀṆI
VAŚAṂ
-KARĀYA
SVĀHĀ
\\
Line of ed.: 13
HUṂ
BUDDʰA
VAŚAṂ
-KARA
VAJRĀYA
SVĀHĀ
\\
Page of ed.: 244
Mudra
Line of ed.: 1
tato
rahasyakarmamudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
priyayā
tu
striyā
sārdʰaṃ
saṃvasaṃs
tu
bʰage
'ñjanaṃ
\
Line of ed.: 3
Verse: b
prakṣipya
gʰaṭṭayet
tatra
tenāṃjyākṣī
vaśaṃ
nayet
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
manaḥśilāṃ
bʰaga
vidʰvā
vajrabandʰena
tāṃ
pidʰet
\
Line of ed.: 5
Verse: b
caturvidʰair
nimittais
tu
siddʰiś
cāpi
caturvidʰā
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
rocanāṃ
tu
bʰage
stʰāpya
guhyamuṣṭyā
nipīḍayet
\
Line of ed.: 7
Verse: b
[stʰā]pitaṃ
jvālate
tatra
bʰaved
Vajradʰaro
samaḥ
\\ 3 \\
Strophe: 4
Line of ed.: 8
Verse: a
kuṅkumaṃ
tu
bʰage
vidʰvā
tadbʰagaṃ
sattvavajrayā
\
Line of ed.: 9
Verse: b
ccʰāditaṃ
jvālate
tan
tu
bʰaved
Vajradʰaro
sama
\\
iti
\\ 4 \\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
VAJRA
GUHYA
RATI
VAŚAṂ
-KARA
SIDʰYA
HUṂ
\\
Line of ed.: 12
OṂ
VAJRA
GUHYA
SIDʰYA
HUṂ
\\
Line of ed.: 13
OṂ
GUHYA
VAJRA
SIDʰYA
HUṂ
\\
Line of ed.: 14
OṂ
VAJRA
-DʰARA
GUHYA
SIDʰYA
HUṂ
\\
Page of ed.: 245
Line of ed.: 1
tato
vajrakulakarmamahāmudrājñānaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 2
Verse: a
vajrakāryaprayogeṇa
mahāmudrāḥ
samāsataḥ
\
Line of ed.: 3
Verse: b
vajrakrodʰasamāpattyā
vajramuṣṭiprayogataḥ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
samayāgryas
tatʰaiveha
HUṄ
-kārāṅguliyogataḥ
\
Line of ed.: 5
Verse: b
dʰarmamudrās
tatʰaiveha
OṄ
-kārādyai
A
-akṣaraiḥ
\\ 2 \\
Strophe: 3
Line of ed.: 6
Verse: a
karmamudrāḥ
samāsena
karmamuṣṭidvidʰīkr̥tā
\
Line of ed.: 7
Verse: b
sarvasiddʰikarā
śuddʰā
vajrakarmaprayogataḥ
\\ 3 \\
Strophe:
Verse:
Line of ed.: 8
Sarvatatʰāgatavajrasamayāt
Mahākalparājād
Line of ed.: 9
Vajrakulakarmamaṇḍalavidʰivistaraḥ
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.