TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 9
Previous part

Chapter: 9  
Page of ed.: 236  
CHAPTER 9

Line of ed.: 1 
VAJRA-KULA-KARMA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       atʰa bʰagavān sarvatatʰāgatavajrakarmasamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA KARMEŚVARI HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
OṂ SARVA-TATʰĀGATA DʰARMA-DʰĀTU-SPʰARAṆA MAHĀ-PŪJĀ
Line of ed.: 9          
KARMA VIDʰI VISTARA SAMAYE TRI-LOKA-VIJAYAṂ-KARI
Line of ed.: 10          
SARVA-DUṢṬĀN DĀMAYA VAJRIṆI HŪṂ \\

Line of ed.: 11       
atʰa Vajragarbʰo bodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 12    
abʰāṣat

Page of ed.: 237  
Line of ed.: 1       
OṂ SARVA-TATʰĀGATĀKĀŚA-DʰĀTU-SAMAVASARAṆA MAHĀ-PŪJĀ
Line of ed.: 2          
KARMA VIDʰI VISTARA SAMAYE HŪṂ \\

Line of ed.: 3       
atʰa Vajranetro bodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA DʰARMA-DʰĀTU-SPʰARAṆA MAHĀ-PŪJĀ
Line of ed.: 6          
KARMA VIDʰI VISTARA SAMAYE HŪṂ \\

Line of ed.: 7       
atʰa Vajraviśvo bodʰisattvaḥ punar apīmāṃ svavidyottamām
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ SARVA-TATʰĀGATA SARVA-LOKA-DʰĀTU VIVIDʰA
Line of ed.: 10          
MAHĀ-PŪJĀ KARMA VIDʰI VISTARA SAMAYE HŪṂ \\

Line of ed.: 11       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar api svakulapūjāvidʰivistaradevatāḥ
Line of ed.: 12    
svahr̥dayād utpādya, sarvalokadʰātuṣu
Line of ed.: 13    
sarvatatʰāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddʰikāryakaraṇatāsanniyojanādīni
Line of ed.: 14    
sarvatatʰāgatarddʰivikurvitāni
Page of ed.: 238   Line of ed.: 1    
kr̥tvā, punar api bʰagavato Vairocanasya Vajradʰātumahāmaṇḍalayogena
Line of ed.: 2    
caṇdramaṇḍalāny āśrityāvastʰitā iti \


Delineation of the mandala


Line of ed.: 3       
atʰa Vajrapāṇir mahābodʰisattva idaṃ vajrakarmasamayavidʰivistarakarmamaṇḍalam
Line of ed.: 4    
abʰāṣat \
Strophe: 1 
Line of ed.: 5   Verse: a       
atʰātaḥ saṃpravakṣyāmi karmamaṇḍalam uttamaṃ \
Line of ed.: 6   Verse: b       
vajradʰātupratīkāśaṃ karmavajram iti smr̥taṃ \\ 1 \\
Strophe: 2  
Line of ed.: 7   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalaṃ \
Line of ed.: 8   Verse: b       
madʰyamaṇḍalasaṃstʰeṣu buddʰabimban niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 9   Verse: a       
buddʰasya sarvapārśveṣu samayāgryo niveśayet \
Line of ed.: 10   Verse: b       
vajravegaiḥ samākramya maṇḍalānāṃ catuṣṭaye \\ 3 \\
Strophe: 4  
Line of ed.: 11   Verse: a       
catvāro vajranātʰādyā yatʰāvat tu niveśayet \
Line of ed.: 12   Verse: b       
teṣāṃ sarveṣu pārśveṣu mahāsattvyo niveśayed \\ 4 \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\   \\

Line of ed.: 14       
atʰātra karmamaṇḍale vajrakarmamudrā bʰavanti \

Line of ed.: 15       
OṂ VAJRA SATTVA SIDDʰI JÑĀNA SAMAYE HUṂ JJAḤ \\ 1 \\
Line of ed.: 16       
OṂ VAJRĀKARṢAṆA KARMA JÑĀNA SAMAYE HUṂ JJAḤ \\ 2 \\
Line of ed.: 17       
OṂ VAJRA RATI RĀGA KARMA JÑĀNA SAMAYE HUṂ JJAḤ \\ 3 \\
Line of ed.: 18       
OṂ VAJRA SĀDʰU KARMA JÑĀNA SAMAYE HUṂ JJAḤ \\ 4 \\
Page of ed.: 239   Line of ed.: 1       
OṂ VAJRA BʰR̥KUṬĪ VAŚĪ-KURU HUṂ \\ 5 \\
Line of ed.: 2       
OṂ VAJRA SŪRYA MAṆḌALE VAŚĪ-KURU HUṂ \\ 6 \\
Line of ed.: 3       
OṂ VAJRA DʰVAJĀGRA KEYŪRE VAŚĪ-KURU HUṂ \\ 7 \\
Line of ed.: 4       
OṂ VAJRĀṬṬA-HĀSE VAŚĪ-KURU HUṂ \\ 8 \\
Line of ed.: 5       
OṂ VAJRA PADMA RĀGE RĀGAYA HUṂ \\ 9 \\
Line of ed.: 6       
OṂ VAJRA TĪKṢṆA RĀGE RĀGAYA HUṂ \\ 10 \\
Line of ed.: 7       
OṂ VAJRA MAṆḌALA RĀGE RĀGAYA HUṂ \\ 11 \\
Line of ed.: 8       
OṂ VAJRA VĀG RĀGE RĀGAYA HUṂ \\ 12 \\
Line of ed.: 9       
OṂ VAJRA KARMA SAMAYE PŪJAYA HUṂ \\ 13 \\
Line of ed.: 10       
OṂ VAJRA KAVACA BANDʰE RAKṢAYA HUṂ \\ 14 \\
Line of ed.: 11       
OṂ VAJRA YAKṢIṆI MĀRAYA VAJRA DAṂṢṬRĀYĀ BʰINDA
Line of ed.: 12          
HR̥DAYAM AMUKASYA HUṂ PʰAṬ \\ 15 \\
Line of ed.: 13       
OṂ VAJRA KARMA MUṢṬI SIDDʰYA SIDDʰYA HUṂ PʰAṬ \\ 16 \\


Page of ed.: 240  
Ritual


Line of ed.: 1       
atʰātra karmamaṇḍale yatʰāvad vidʰivistaraṃ kr̥tvā,
Line of ed.: 2    
vajrakulakarmajñānāny utpādayet \

Line of ed.: 3       
tatrādita eva śāntikarmādijñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 4   Verse: a       
samidbʰir madʰurair agniṃ prajvālya susamāhitaḥ \
Line of ed.: 5   Verse: b       
vajrakrodʰasamāpattyā tilāṃ hutvā agʰān dahet \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tair eva tu samidbʰis tu prajvālya tu hutāśanaṃ \
Line of ed.: 7   Verse: b       
taṇḍulāṃs tu juhvan nityaṃ gr̥hapuṣṭir bʰaved dʰruvaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
samidbʰir madʰuraiś cāpi agniṃ prajvālya paṇḍitaḥ \
Line of ed.: 9   Verse: b       
dūrvāpravālāṃ sagʰr̥tān juhvann āyuḥ pravardʰate \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
tair eva tu samidbʰis tu prajvālya tu hutāśanaṃ \
Line of ed.: 11   Verse: b       
kuśapravālāṃs tailena juhvan rakṣā tu śāśvatam \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 12       
atʰaiṣāṃ hr̥dayamantrāṇi bʰavanti \

Line of ed.: 13       
OṂ SARVA-PĀPA DAHANA VAJRĀYA SVĀHĀ \\
Line of ed.: 14       
OṂ VAJRA PUṢṬAYE SVĀHĀ \\
Line of ed.: 15       
OṂ VAJĀYUṢE SVĀHĀ \\
Line of ed.: 16       
OṂ APRATIHATA VAJRĀYA SVĀHĀ \\

Page of ed.: 241  
Strophe: 1 
Line of ed.: 1   Verse: a       
samidbʰiḥ kaḍakaiḥ pūrva vajrakrodʰasamādʰinā \
Line of ed.: 2   Verse: b       
agniṃ [prajvālya] kuñjais tu kaṇṭakair abʰikarṣitaḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ suroṣavān \
Line of ed.: 4   Verse: b       
raktapuṣpapʰalān cāpi juhvan rāgayate jagat \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
sami[dbʰir api] kupito hy agniṃ prajvālya yogavān \
Line of ed.: 6   Verse: b       
ayorajāṃsi hi juhvan vajrabandʰo bʰaviṣyati \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 8   Verse: b       
juhet tiktapʰalaṃ krodʰān mārim utpādayet kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
HUṂ VAJRĀKARṢAYA SVĀHĀ \\
Line of ed.: 11       
HUṂ VAJRA RĀGAYA SVĀHĀ \\
Line of ed.: 12       
HUṂ VAJRA BANDʰĀYA SVĀHĀ \\
Line of ed.: 13       
HUṂ VAJRA MĀRAṆĀYA SVĀHĀ \\

Page of ed.: 242  
Strophe: 1 
Line of ed.: 1   Verse: a       
samidbʰir amlaiḥ prajvālya kruddʰo hutabʰujaṃ budʰaḥ \
Line of ed.: 2   Verse: b       
homam āmlapʰalaiḥ puṣpair vaśīkaraṇam uttamaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 4   Verse: b       
juhuyāt kāmapʰalāṃ kruddʰaḥ kāmarūpitvam āpnuyāt \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
samidbʰis tādr̥śair eva prajvālya tu hutāśanaṃ \
Line of ed.: 6   Verse: b       
kāṇḍāny adr̥śyapuṣpāṇāṃ juhvaṃ rucyā na dr̥śyate \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 8   Verse: b       
ākāśavallīpuṣpāṇi juhvann ākāśago bʰaved \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 10       
OṂ VAJRA VAŚAṂ-KARĀYA SVĀHĀ \\
Line of ed.: 11       
OṂ KĀMA-RŪPA VAJRĀYA SVĀHĀ \\
Line of ed.: 12       
OṂ ADR̥ŚYA VAJRĀYA SVĀHĀ \\
Line of ed.: 13       
OṂ VAJRA KʰA-CĀRIṆĪ SVĀHĀ \\

Page of ed.: 243  
Strophe: 1 
Line of ed.: 1   Verse: a       
samidbʰis tiktavīryais tu prajvālyāgniṃ samāhitaḥ \
Line of ed.: 2   Verse: b       
vajripuṣpā juhet kruddʰo vajram ājñākaraṃ bʰavet \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
tair evaṃ tu samidbʰis tu prajvālyāgniṃ suroṣavān \
Line of ed.: 4   Verse: b       
yasya saure juhen mālyaṃ so 'py ājñākaratāṃ vrajet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
samidbʰis tais tu saṃkruddʰaḥ prajvālyāgniṃ samāhitaḥ \
Line of ed.: 6   Verse: b       
Vajrapāṇer juhen mālyaṃ so 'py ājñākaratāṃ vrajet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
tair eva tu samidbʰis tu prajvālyāgniṃ suroṣitaḥ \
Line of ed.: 8   Verse: b       
cīvarāṇi juhet buddʰo yāty ājñākaratāṃ kṣaṇāt \\ 4 \\
Strophe:   Verse:  

Line of ed.: 9       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 10       
HUṂ VAJRA VAŚAṂ-KARĀYA SVĀHĀ \\
Line of ed.: 11       
HUṂ SAURI VAŚAṂ-KARA VAJRĀYA SVĀHĀ \\
Line of ed.: 12       
HUṂ VAJRA-PĀṆI VAŚAṂ-KARĀYA SVĀHĀ \\
Line of ed.: 13       
HUṂ BUDDʰA VAŚAṂ-KARA VAJRĀYA SVĀHĀ \\


Page of ed.: 244  
Mudra


Line of ed.: 1       
tato rahasyakarmamudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
priyayā tu striyā sārdʰaṃ saṃvasaṃs tu bʰage 'ñjanaṃ \
Line of ed.: 3   Verse: b       
prakṣipya gʰaṭṭayet tatra tenāṃjyākṣī vaśaṃ nayet \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
manaḥśilāṃ bʰaga vidʰvā vajrabandʰena tāṃ pidʰet \
Line of ed.: 5   Verse: b       
caturvidʰair nimittais tu siddʰiś cāpi caturvidʰā \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
rocanāṃ tu bʰage stʰāpya guhyamuṣṭyā nipīḍayet \
Line of ed.: 7   Verse: b       
[stʰā]pitaṃ jvālate tatra bʰaved Vajradʰaro samaḥ \\ 3 \\
Strophe: 4  
Line of ed.: 8   Verse: a       
kuṅkumaṃ tu bʰage vidʰvā tadbʰagaṃ sattvavajrayā \
Line of ed.: 9   Verse: b       
ccʰāditaṃ jvālate tan tu bʰaved Vajradʰaro sama \\ iti \\ 4 \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA GUHYA RATI VAŚAṂ-KARA SIDʰYA HUṂ \\
Line of ed.: 12       
OṂ VAJRA GUHYA SIDʰYA HUṂ \\
Line of ed.: 13       
OṂ GUHYA VAJRA SIDʰYA HUṂ \\
Line of ed.: 14       
OṂ VAJRA-DʰARA GUHYA SIDʰYA HUṂ \\

Page of ed.: 245  
Line of ed.: 1       
tato vajrakulakarmamahāmudrājñānaṃ śikṣayet \
Strophe: 1 
Line of ed.: 2   Verse: a       
vajrakāryaprayogeṇa mahāmudrāḥ samāsataḥ \
Line of ed.: 3   Verse: b       
vajrakrodʰasamāpattyā vajramuṣṭiprayogataḥ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
samayāgryas tatʰaiveha HUṄ-kārāṅguliyogataḥ \
Line of ed.: 5   Verse: b       
dʰarmamudrās tatʰaiveha OṄ-kārādyai A-akṣaraiḥ \\ 2 \\
Strophe: 3  
Line of ed.: 6   Verse: a       
karmamudrāḥ samāsena karmamuṣṭidvidʰīkr̥tā \
Line of ed.: 7   Verse: b       
sarvasiddʰikarā śuddʰā vajrakarmaprayogataḥ \\ 3 \\
Strophe:   Verse:  

Line of ed.: 8       
Sarvatatʰāgatavajrasamayāt Mahākalparājād
Line of ed.: 9    
Vajrakulakarmamaṇḍalavidʰivistaraḥ samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.