TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 10
Chapter: 10
Page of ed.: 246
CHAPTER
10
Line of ed.: 1
MAHĀ-KALPA-VIDHI-VISTARA
Emanation
of
deities
form
samadhi
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatavajrasamayamudrādʰiṣṭʰānaṃ
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
sarvavidyottamam
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
SARVA
-TATʰĀGATA
VAJRA
SAMAYE
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇir
mahābodʰisattva
imāṃ
svavajrasasayamudrām
Line of ed.: 7
abʰāṣat
Line of ed.: 8
HUṂ
VAJRI
MAṬ
\\
Line of ed.: 9
atʰa
Vajragarbʰo
bodʰisattva
imāṃ
svaratnasamayamudrām
Line of ed.: 10
abʰāṣat
Line of ed.: 11
HUṂ
BʰR̥KUṬI
VAJRE
RAṬ
\\
Page of ed.: 247
Line of ed.: 1
atʰa
Vajranetro
bodʰisattvo
mahāsattva
imāṃ
svadʰarmasamayamudrām
Line of ed.: 2
abʰāṣat
Line of ed.: 3
HŪṂ
PADMA
VAJRI
TRIṬ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imāṃ
svakarmasamayamudrām
Line of ed.: 5
abʰāṣat
Line of ed.: 6
HŪṂ
VAJRA
KARMĀGRI
KR̥Ṭ
\\
Delineation
of
the
mandala
Line of ed.: 7
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
punar
apīdaṃ
trilokavijayacaturmudrāmaṇḍalam
Line of ed.: 8
abʰāṣat
\
Strophe: 1
Line of ed.: 9
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mudrāmaṇḍalam
uttamaṃ
\
Line of ed.: 10
Verse: b
vajradʰātupratīkāśaṃ
krodʰavajram
iti
smr̥taṃ
\\ 1 \\
Strophe:
Verse:
Strophe: 2
Line of ed.: 11
Verse: a
mahāmaṇḍalayogena
sūtrayet
sarvamaṇḍalam
\
Line of ed.: 12
Verse: b
trilokavijayādyāṃs
tu
likʰed
buddʰasya
sarvata
\\ 2 \\
Strophe:
Verse:
Line of ed.: 13
iti
\\
Page of ed.: 248
Mudra
Line of ed.: 1
atʰātra
caturmudrāmaṇḍale
mahāmaṇḍalayogenākarṣaṇādividʰivistaraṃ
Line of ed.: 2
kr̥tvā
praveśya
caturmudrāmaṇḍalaṃ
guhyamudrājñānaṃ
Line of ed.: 3
śikṣayet
\
Strophe: 1
Line of ed.: 4
Verse: a
svayaṃ
likʰya
caturmudrāmaṇḍalaṃ
śuddʰadʰarmatāṃ
\
Line of ed.: 5
Verse: b
uccārayaṃ
striyā
sārdʰaṃ
saṃvasaṃ
siddʰir
āpyate
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
svayaṃ
likʰya
caturmudrāmaṇḍalaṃ
śuddʰadʰarmatāṃ
\
Line of ed.: 7
Verse: b
uccārayan
rāgeṇa
strīṃ
nirīkṣaṃ
siddʰir
āpyate
\\ 2 \\
Strophe: 3
Line of ed.: 8
Verse: a
svayaṃ
likʰya
caturmudrāmaṇḍalaṃ
śuddʰadʰarmatāṃ
\
Line of ed.: 9
Verse: b
pravartayaṃ
striyaṃ
kāntāṃ
paricumbaṃs
tu
sidʰyati
\\ 3 \\
Strophe: 4
Line of ed.: 10
Verse: a
svayaṃ
likʰya
caturmudrāmaṇḍalaṃ
śuddʰadʰarmatāṃ
\
Line of ed.: 11
Verse: b
uccārayaṃ
samāliṅget
sarvasiddʰir
avāpyate
\\ 4 \\
Strophe:
Verse:
Line of ed.: 12
tatraitāḥ
śuddʰadʰarmatāmudrā
bʰavanti
\
Line of ed.: 13
OṂ
SARVA
-TATʰĀGATA
VIŚUDDʰA
-DʰARMATE
HOḤ
\\
Line of ed.: 14
OṂ
VAJRA
VIŚUDDʰA
-DR̥ṢṬI
JJAḤ
\\
Line of ed.: 15
OṂ
SVA
-BʰĀVA
VIŚUDDʰA
-MUKʰE
HUṂ
\\
Line of ed.: 16
OṂ
SARVA
-VIŚUDDʰA
-KĀYA
-VĀṄ
-MANAḤ
KARMA
VAJRI
HAN
\\
Page of ed.: 249
Line of ed.: 1
tataś
caturmudrāmaṇḍalaguhyarahasyamudrāṃ
śikṣayet
\
Strophe: (1)
Line of ed.: 2
Verse: a
praviśya
maṇḍalam
idaṃ
pañcabʰiḥ
kāmasadguṇaiḥ
\
Line of ed.: 3
Verse: b
ramayan
paradārāṇi
sutarāṃ
siddʰim
āpnute
\\
Strophe:
Verse:
Line of ed.: 4
atʰāsyā
hr̥dayaṃ
bʰavati
\
Line of ed.: 5
HO
VAJRA
KĀMA
\\
Line of ed.: 6
tato
yatʰāvad
vajrākrāntitriśūlamudrādyāḥ
catasraḥ
Line of ed.: 7
samayamudrāḥ
savidʰivistarāḥ
śikṣayitvā
,
tena
caturmudrāprayogeṇa
Line of ed.: 8
vajravādyatūryatālān
niryātya
,
vajrasattvasaṃgrahahr̥dayagītiṃ
Line of ed.: 9
gāyatā
mudrāpratimudropamudrājñānamudrābʰir
Line of ed.: 10
nr̥tyopahārapūjā
kāryati
\
Line of ed.: 11
tatreyaṃ
nr̥tyopahārapūjā
bʰavati
\
Strophe: 1
Line of ed.: 12
Verse: a
vajranr̥tyaprayogeṇa
vajrakrodʰāṅgulidvayaṃ
\
Line of ed.: 13
Verse: b
vajra
-HUĀ
-kāramudrāṃ
tu
hr̥dye
tu
nibandʰayet
\\ 1 \\
Strophe: 2
Line of ed.: 14
Verse: a
tatʰaiva
nr̥tyan
vāmāṃ
tu
gr̥hya
dakṣiṇamuṣṭinā
\
Line of ed.: 15
Verse: b
parivartya
lalāṭo
tu
niveśyāgryā
mukʰena
ta
\\ 2 \\
Page of ed.: 250
Strophe: 3
Line of ed.: 1
Verse: a
tataiva
nr̥tyan
muktvā
tu
samakuḍmalasandʰite
\
Line of ed.: 2
Verse: b
agryāñjaliṃ
hr̥di
stʰāpya
named
āśayakampitaiḥ
\\ 3 \\
Strophe: 4
Line of ed.: 3
Verse: a
vajrakrodʰāṅgulī
samyag
uttāramukʰasandʰite
\
Line of ed.: 4
Verse: b
parivartya
tatʰoṣṇīṣe
tu
tarjanī
mukʰasustʰite
- \\ 4 \\
Strophe:
Verse:
Line of ed.: 5
ti
\\ \\
Ekamudra-mandala
Line of ed.: 6
a[tʰa
Vajrapā]ṇir
mahābodʰisattvaḥ
punar
apīmaṃ
svavajrasamayakrodʰasamayam
Line of ed.: 7
abʰāṣat
Line of ed.: 8
HUṂ
\\
Delineation
of
the
mandala
Line of ed.: 9
atʰāsya
maṇḍalaṃ
bʰavati
\
Strophe: 1
Line of ed.: 10
Verse: a
atʰātaḥ
saṃpravakṣyāmi
guhyamaṇḍalam
uttamaṃ
\
Line of ed.: 11
Verse: b
vajradʰātupratīkāśaṃ
vajrahuṃkarasaṃjñitaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
mahāmaṇḍalayogena
bāhyamaṇḍalam
ālikʰet
\
Line of ed.: 13
Verse: b
tasya
madʰye
likʰet
samyag
vajriṇaṃ
candramaṇḍale
\\ 2 \\
Strophe: 3
Line of ed.: 14
Verse: a
savajra
vajra
-HUṂ
-kāra
mahāmudrākaragrahaṃ
\
Line of ed.: 15
Verse: b
pratyālīḍʰasusaṃstʰānaṃ
yatʰāvad
varṇarūpiṇam
\\
iti
\\ 3 \\
Page of ed.: 251
Mudra
Line of ed.: 1
atʰātra
guhyamaṇḍale
sarvasiddʰividʰivistaraṃ
kr̥tvā
,
Line of ed.: 2
vajra
-HUṂ
-kāraguhyamudrājñānam
udīrayet
\
Strophe: (1)
Line of ed.: 3
Verse: a
praviśya
maṇḍalam
idaṃ
trilokavijayāṅgulīṃ
\
Line of ed.: 4
Verse: b
sādʰaye
tu
bʰage
vidʰvā
sarvakarma
susidʰyati
\\
Strophe:
Verse:
Line of ed.: 5
atʰāsya
sādʰanahr̥dayaṃ
bʰavati
\
Line of ed.: 6
HUṂ
VAJRA
SAMAYA
KR̥T
\\
Line of ed.: 7
tato
vajra
-HUṂ
-kārahasyasādʰanamudrājñānaṃ
śikṣayet
\
Strophe: (2)
Line of ed.: 8
Verse: a
praviṣṭvā
maṇḍalaṃ
samyag
mahāmudrāgrasaṃstʰitaḥ
\
Line of ed.: 9
Verse: b
saṃvasan
vajra
-HUṂ
-kāraḥ
sarvakarmakaro
bʰaved
\\
iti
\\
Strophe:
Verse:
Line of ed.: 10
tatrāsyāḥ
sādʰanahr̥dayaṃ
bʰavati
\
Line of ed.: 11
HUṂ
VAJRA
SAMAYA
HUṂ
\\
Page of ed.: 252
Line of ed.: 1
tato
yatʰāvan
mudrābandʰacatuṣṭayaṃ
śikṣayet
\
tatʰaiva
Line of ed.: 2
siddʰayaḥ
saṃbʰavantīti
\\
yatʰā
maṇḍale
evaṃ
paṭādiṣu
Line of ed.: 3
likʰitānāṃ
sarvapratimāsv
api
sāmānyā
siddʰir
iti
\\
Line of ed.: 4
atʰa
Vajrapāṇiḥ
sarvatatʰāgatān
āhūyaivam
āha
\
Line of ed.: 5
"adʰitiṣṭʰata
bʰagavantaḥ
sarvatatʰāgatā
mame[daṃ
kulaṃ
ye
ca]
Line of ed.: 6
sarvasattvā
yatʰākāmakaraṇīyatayā
sarvasiddʰīḥ
prāpnuyur
"
iti
\\
Line of ed.: 7
atʰa
bʰagavantaḥ
sarvatatʰāgatāḥ
punaḥ
samājam
āgamyāsya
Line of ed.: 8
Trilokavijayakalpasyādʰiṣṭʰānāyedam
ūcuḥ
\
Strophe: 1
Line of ed.: 9
Verse: a
sādʰu
te
vajrasattvāya
vajraratnāya
sādʰu
te
\
Line of ed.: 10
Verse: b
vajradʰarmāya
te
sādʰu
sādʰu
te
vajrakarmaṇe
\\ 1 \\
Strophe: 2
Line of ed.: 11
Verse: a
subʰāṣitam
idaṃ
sūtraṃ
Vajrayānam
anuttaraṃ
\
Line of ed.: 12
Verse: b
sarvatatʰāgataṃ
guhyaṃ
Mahāyānābʰisaṃgraham
\\ 2 \\
Strophe:
Verse:
Line of ed.: 13
iti
\\ \\
Line of ed.: 14
Sarvatatʰāgatavajrasamayān
Mahākalparājān
Line of ed.: 15
Mahākalpavidʰivistaraḥ
samāptaḥ
\\ \\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.