TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 10
Previous part

Chapter: 10  
Page of ed.: 246  
CHAPTER 10

Line of ed.: 1 
MAHĀ-KALPA-VIDHI-VISTARA

Emanation of deities form samadhi


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatavajrasamayamudrādʰiṣṭʰānaṃ
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ sarvavidyottamam
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ SARVA-TATʰĀGATA VAJRA SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇir mahābodʰisattva imāṃ svavajrasasayamudrām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
HUṂ VAJRI MAṬ \\

Line of ed.: 9       
atʰa Vajragarbʰo bodʰisattva imāṃ svaratnasamayamudrām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
HUṂ BʰR̥KUṬI VAJRE RAṬ \\

Page of ed.: 247  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ svadʰarmasamayamudrām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
HŪṂ PADMA VAJRI TRIṬ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svakarmasamayamudrām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
HŪṂ VAJRA KARMĀGRI KR̥Ṭ \\


Delineation of the mandala


Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattvaḥ punar apīdaṃ trilokavijayacaturmudrāmaṇḍalam
Line of ed.: 8    
abʰāṣat \
Strophe: 1 
Line of ed.: 9   Verse: a       
atʰātaḥ saṃpravakṣyāmi mudrāmaṇḍalam uttamaṃ \
Line of ed.: 10   Verse: b       
vajradʰātupratīkāśaṃ krodʰavajram iti smr̥taṃ \\ 1 \\
Strophe:   Verse:  
Strophe: 2 
Line of ed.: 11   Verse: a       
mahāmaṇḍalayogena sūtrayet sarvamaṇḍalam \
Line of ed.: 12   Verse: b       
trilokavijayādyāṃs tu likʰed buddʰasya sarvata \\ 2 \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\


Page of ed.: 248  
Mudra


Line of ed.: 1       
atʰātra caturmudrāmaṇḍale mahāmaṇḍalayogenākarṣaṇādividʰivistaraṃ
Line of ed.: 2    
kr̥tvā praveśya caturmudrāmaṇḍalaṃ guhyamudrājñānaṃ
Line of ed.: 3    
śikṣayet \
Strophe: 1 
Line of ed.: 4   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 5   Verse: b       
uccārayaṃ striyā sārdʰaṃ saṃvasaṃ siddʰir āpyate \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 7   Verse: b       
uccārayan rāgeṇa strīṃ nirīkṣaṃ siddʰir āpyate \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 9   Verse: b       
pravartayaṃ striyaṃ kāntāṃ paricumbaṃs tu sidʰyati \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
svayaṃ likʰya caturmudrāmaṇḍalaṃ śuddʰadʰarmatāṃ \
Line of ed.: 11   Verse: b       
uccārayaṃ samāliṅget sarvasiddʰir avāpyate \\ 4 \\
Strophe:   Verse:  

Line of ed.: 12       
tatraitāḥ śuddʰadʰarmatāmudrā bʰavanti \

Line of ed.: 13       
OṂ SARVA-TATʰĀGATA VIŚUDDʰA-DʰARMATE HOḤ \\
Line of ed.: 14       
OṂ VAJRA VIŚUDDʰA-DR̥ṢṬI JJAḤ \\
Line of ed.: 15       
OṂ SVA-BʰĀVA VIŚUDDʰA-MUKʰE HUṂ \\
Line of ed.: 16       
OṂ SARVA-VIŚUDDʰA-KĀYA-VĀṄ-MANAḤ KARMA VAJRI HAN \\

Page of ed.: 249  
Line of ed.: 1       
tataś caturmudrāmaṇḍalaguhyarahasyamudrāṃ śikṣayet \
Strophe: (1) 
Line of ed.: 2   Verse: a       
praviśya maṇḍalam idaṃ pañcabʰiḥ kāmasadguṇaiḥ \
Line of ed.: 3   Verse: b       
ramayan paradārāṇi sutarāṃ siddʰim āpnute \\
Strophe:   Verse:  

Line of ed.: 4       
atʰāsyā hr̥dayaṃ bʰavati \

Line of ed.: 5       
HO VAJRA KĀMA \\

Line of ed.: 6       
tato yatʰāvad vajrākrāntitriśūlamudrādyāḥ catasraḥ
Line of ed.: 7    
samayamudrāḥ savidʰivistarāḥ śikṣayitvā, tena caturmudrāprayogeṇa
Line of ed.: 8    
vajravādyatūryatālān niryātya, vajrasattvasaṃgrahahr̥dayagītiṃ
Line of ed.: 9    
gāyatā mudrāpratimudropamudrājñānamudrābʰir
Line of ed.: 10    
nr̥tyopahārapūjā kāryati \

Line of ed.: 11       
tatreyaṃ nr̥tyopahārapūjā bʰavati \
Strophe: 1 
Line of ed.: 12   Verse: a       
vajranr̥tyaprayogeṇa vajrakrodʰāṅgulidvayaṃ \
Line of ed.: 13   Verse: b       
vajra-HUĀ-kāramudrāṃ tu hr̥dye tu nibandʰayet \\ 1 \\
Strophe: 2  
Line of ed.: 14   Verse: a       
tatʰaiva nr̥tyan vāmāṃ tu gr̥hya dakṣiṇamuṣṭinā \
Line of ed.: 15   Verse: b       
parivartya lalāṭo tu niveśyāgryā mukʰena ta \\ 2 \\
Page of ed.: 250  
Strophe: 3  
Line of ed.: 1   Verse: a       
tataiva nr̥tyan muktvā tu samakuḍmalasandʰite \
Line of ed.: 2   Verse: b       
agryāñjaliṃ hr̥di stʰāpya named āśayakampitaiḥ \\ 3 \\
Strophe: 4  
Line of ed.: 3   Verse: a       
vajrakrodʰāṅgulī samyag uttāramukʰasandʰite \
Line of ed.: 4   Verse: b       
parivartya tatʰoṣṇīṣe tu tarjanī mukʰasustʰite- \\ 4 \\
Strophe:   Verse:  
Line of ed.: 5    
ti \\   \\



Ekamudra-mandala


Line of ed.: 6       
a[tʰa Vajrapā]ṇir mahābodʰisattvaḥ punar apīmaṃ svavajrasamayakrodʰasamayam
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
HUṂ \\


Delineation of the mandala


Line of ed.: 9       
atʰāsya maṇḍalaṃ bʰavati \
Strophe: 1 
Line of ed.: 10   Verse: a       
atʰātaḥ saṃpravakṣyāmi guhyamaṇḍalam uttamaṃ \
Line of ed.: 11   Verse: b       
vajradʰātupratīkāśaṃ vajrahuṃkarasaṃjñitaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
mahāmaṇḍalayogena bāhyamaṇḍalam ālikʰet \
Line of ed.: 13   Verse: b       
tasya madʰye likʰet samyag vajriṇaṃ candramaṇḍale \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
savajra vajra-HUṂ-kāra mahāmudrākaragrahaṃ \
Line of ed.: 15   Verse: b       
pratyālīḍʰasusaṃstʰānaṃ yatʰāvad varṇarūpiṇam \\ iti \\ 3 \\


Page of ed.: 251  
Mudra


Line of ed.: 1        
atʰātra guhyamaṇḍale sarvasiddʰividʰivistaraṃ kr̥tvā,
Line of ed.: 2     
vajra-HUṂ-kāraguhyamudrājñānam udīrayet \
Strophe: (1)  
Line of ed.: 3   Verse: a       
praviśya maṇḍalam idaṃ trilokavijayāṅgulīṃ \
Line of ed.: 4   Verse: b       
sādʰaye tu bʰage vidʰvā sarvakarma susidʰyati \\
Strophe:   Verse:  

Line of ed.: 5       
atʰāsya sādʰanahr̥dayaṃ bʰavati \

Line of ed.: 6       
HUṂ VAJRA SAMAYA KR̥T \\

Line of ed.: 7       
tato vajra-HUṂ-kārahasyasādʰanamudrājñānaṃ śikṣayet \
Strophe: (2) 
Line of ed.: 8   Verse: a       
praviṣṭvā maṇḍalaṃ samyag mahāmudrāgrasaṃstʰitaḥ \
Line of ed.: 9   Verse: b       
saṃvasan vajra-HUṂ-kāraḥ sarvakarmakaro bʰaved \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
tatrāsyāḥ sādʰanahr̥dayaṃ bʰavati \

Line of ed.: 11       
HUṂ VAJRA SAMAYA HUṂ \\

Page of ed.: 252  
Line of ed.: 1       
tato yatʰāvan mudrābandʰacatuṣṭayaṃ śikṣayet \ tatʰaiva
Line of ed.: 2    
siddʰayaḥ saṃbʰavantīti \\ yatʰā maṇḍale evaṃ paṭādiṣu
Line of ed.: 3    
likʰitānāṃ sarvapratimāsv api sāmānyā siddʰir iti \\

Line of ed.: 4       
atʰa Vajrapāṇiḥ sarvatatʰāgatān āhūyaivam āha \
Line of ed.: 5    
"adʰitiṣṭʰata bʰagavantaḥ sarvatatʰāgatā mame[daṃ kulaṃ ye ca]
Line of ed.: 6    
sarvasattvā yatʰākāmakaraṇīyatayā sarvasiddʰīḥ prāpnuyur" iti \\

Line of ed.: 7       
atʰa bʰagavantaḥ sarvatatʰāgatāḥ punaḥ samājam āgamyāsya
Line of ed.: 8    
Trilokavijayakalpasyādʰiṣṭʰānāyedam ūcuḥ \
Strophe: 1 
Line of ed.: 9   Verse: a       
sādʰu te vajrasattvāya vajraratnāya sādʰu te \
Line of ed.: 10   Verse: b       
vajradʰarmāya te sādʰu sādʰu te vajrakarmaṇe \\ 1 \\
Strophe: 2  
Line of ed.: 11   Verse: a       
subʰāṣitam idaṃ sūtraṃ Vajrayānam anuttaraṃ \
Line of ed.: 12   Verse: b       
sarvatatʰāgataṃ guhyaṃ Mahāyānābʰisaṃgraham \\ 2 \\
Strophe:   Verse:  
Line of ed.: 13    
iti \\   \\

Line of ed.: 14       
Sarvatatʰāgatavajrasamayān Mahākalparājān
Line of ed.: 15    
Mahākalpavidʰivistaraḥ samāptaḥ \\   \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.