TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 11
Previous part

Chapter: 11  
Page of ed.: 253  
CHAPTER 11

Line of ed.: 1 
TRI-LOKA-CAKRA-MAHĀ-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       atʰa bʰagavantaḥ sarvatatʰāgatāḥ punar api samājam āpadya
Line of ed.: 3    
jānann eva Vajrapāṇiṃ mahābodʰisattvam evam āhuḥ \ "pratipadyasva
Line of ed.: 4    
vatsa sarvatatʰāgatājñākāritayai imaṃ Maheśvarakāyam ataḥ
Line of ed.: 5    
svapādatālāt mokṣum !" iti \ atʰa bʰagavāṃ Vajrapāṇis tāṃs
Line of ed.: 6    
tatʰāgatān evam āha \ "ahaṃ bʰagavadbʰiḥ sarvaduṣṭadamakaḥ
Line of ed.: 7    
krodʰa ity abʰiṣiktaḥ \ tan mayāyaṃ vyāpāditaḥ, tat katʰam asya
Line of ed.: 8    
mokṣāmī- ?" ti \

Line of ed.: 9       
atʰa sarvatatʰāgatā Maheśvarasya sarvatrilokādʰipateḥ
Line of ed.: 10    
śarīrasya jīvitasaṃjananahetor idaṃ mr̥tavijñānākarṣaṇahr̥dayaṃ
Line of ed.: 11    
svahr̥daye[bʰyo niścaranti \]

Line of ed.: 12       
OṂ VAJRA-SATTVA HŪṂ JJAḤ \\

Page of ed.: 254  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
guhyāṅkuśīṃ dr̥ḍʰīkr̥tya samāntyāsu prasāritā \
Line of ed.: 3   Verse: b       
mr̥tasya mūrdʰni sandʰāya [punar jīvitaṃ prāpsyata \\ iti \\ ]
Strophe:   Verse:  

Line of ed.: 4       
atʰāsmin viniḥsr̥tamātre sa bʰagavān [Bʰasmeśvaranirgʰoṣas]
Line of ed.: 5    
tatʰāgato Bʰasmaccʰatrāyā lokadʰātor [āgamya, tasya] Maheśvara[sya
Line of ed.: 6    
kāye praviṣṭvā, idam udānam udānayām āsa \]
Strophe: (2) 
Line of ed.: 7   Verse: a       
aho hi sarvabuddʰānāṃ buddʰājñānam anuttaraṃ \
Line of ed.: 8   Verse: b       
yan mr̥to 'pi hi kāyo 'yaṃ jīvadʰātutvam āgata \\ iti \\
Strophe:   Verse:  

Line of ed.: 9       
[atʰa Vajrapāṇir] mahābodʰisattva idaṃ pādoccāran nāma
Line of ed.: 10    
hr̥dayam udājahāra

Line of ed.: 11       
OṂ VAJRA MUḤ \\

Page of ed.: 255  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrakrodʰāṅgulī[m uttʰāpayitvāgrāsaṅgaṃ stʰite \]
Line of ed.: 3   Verse: b       
parivartya [dvayor vajrayor adʰastāt samuddʰared \\ iti \\ ]
Strophe:   Verse:  

Line of ed.: 4       
atʰāsmin bʰāṣitamātre mahāvajradʰarapādamūlān mahādevo
Line of ed.: 5    
[muktayitvā punaḥ saṃjīvīkr̥taḥ \] atʰa Maheśvara[kāyaṃ tena
Line of ed.: 6    
tatʰāgatena saṃ]jīvam adʰiṣṭʰāya, svayauvarājyatāyām atraiva
Line of ed.: 7    
lokadʰātau sarvasattva[hitārtʰañ ca duṣṭa]vinayārtʰaṃ ca
Line of ed.: 8    
pratiṣṭʰāpitavān iti \\

Line of ed.: 9       
atʰa tato Vajrapāṇi caraṇatālād imāṃ candrapādān
Line of ed.: 10    
nāma sarvatatʰāgatabodʰicittamudrā[ṃ viniḥsr̥taḥ \]

Line of ed.: 11       
OṂ CANDROTTARE SAMANTA-BʰADRA KIRAṆĪ
Line of ed.: 12          
MAHĀ-VAJRIṆI HŪṂ \\

Page of ed.: 256  
Line of ed.: 1       
atʰāsya mudrābandʰo bʰavati \
Strophe: (1) 
Line of ed.: 2   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya kaniṣṭʰāṅguṣṭʰa[samottʰā \
Line of ed.: 3   Verse: b       
samottʰitvā susāritā candraprabʰeti] kīrtitā \\
Strophe:   Verse:  

Line of ed.: 4       
atʰāsyāṃ viniḥsr̥tamātrāyāṃ tata eva pādatalāc
Line of ed.: 5    
Candrottara eva tatʰāgato [niścacāra, tasya Maheśvarasya śire
Line of ed.: 6    
Vajrapāṇi pādāvakrānte tadardʰacandramūrdʰan abʰiṣikto,
Line of ed.: 7    
Vajrapāṇer vāmapārśve stʰitaḥ \ tataḥ] sarvatatʰāgatair
Line of ed.: 8    
[Vajrapāṇer mitrasya pāṇau] vajraśūlaṃ datvā, Vajravidyottamo
Line of ed.: 9    
Vajravidyottama iti vajranāmābʰiṣekeṇābʰiṣiktaḥ \\

Line of ed.: 10       
atʰa Vajravidyottamo bodʰisattvo [mahāsattvaś ca] tena
Line of ed.: 11    
vajraśūlena cakraparivartanagatyā nr̥tyopahārapūjāṃ kurvann,
Line of ed.: 12    
idam udānam udānayām āsa \
Strophe: (1) 
Line of ed.: 13   Verse: a       
aho hi sarvabuddʰānāṃ bodʰicittam anuttaraṃ \
Line of ed.: 14   Verse: b       
yat pādāgrasparśenāpi buddʰatvaṃ prāpyate maye- \\
Strophe:   Verse:  
Line of ed.: 15    
ti \\   \\

Line of ed.: 16       
atʰa Vajrapāṇir mahābodʰisattvaḥ, tato vajrakrodʰasamādʰer
Line of ed.: 17    
vyuttʰāya, bʰagavantam e[tāṃ vācam uvāca] \ "ahaṃ
Line of ed.: 18    
bʰagavaṃ sarvatatʰāgatair vajraṃ pāṇibʰyāṃ datvā Vajrapāṇitvenābʰiṣiktaḥ \
Line of ed.: 19    
tad eṣāṃ devādīnāṃ bāhyavajrakulānām asmiṃ trilokavijayamahāmaṇḍale
Line of ed.: 20    
stʰānaviniyogaṅ kariṣyāmi \ yena te
Line of ed.: 21    
sattvā avaivartikā bʰaviṣyanti anuttarāyāṃ samyakṣaṃbodʰāv"
Line of ed.: 22    
iti \\

Page of ed.: 258  
Line of ed.: 1       
atʰa bʰaga[vān Vairocanas] tatʰāgato 'rhan samyakṣaṃbuddʰa
Line of ed.: 2    
idaṃ sarvatatʰāgatoṣṇīṣam udājahāra \

Line of ed.: 3       
OṂ VAJRA-SATTVOṢṆĪṢA HUṂ PʰAṬ \\

Line of ed.: 4       
atʰāsmin bʰāṣitamātre sarvatatʰāgatoṣṇī[ṣebʰyo viniḥsr̥to
Line of ed.: 5    
bʰagavadVajrapāṇivigrahaḥ, nānā]varṇaraśmayo bʰūtvā, sarvalokadʰātavo
Line of ed.: 6    
'vabʰāsya, punar api bʰagavato Vajrapāṇer mūrdʰam
Line of ed.: 7    
[anupariveṣṭitāḥ, sarvatatʰāgatoṣṇīṣatejorāśiṃ bʰūtvā]
Line of ed.: 8    
stʰitaḥ \ atʰa tatas tejorāśita idaṃ sarvatatʰāgatoṣṇīṣaṃ
Line of ed.: 9    
niścacāra \

Line of ed.: 10       
OṂ NAMAS SARVA-TATʰĀGA[TOṢṆĪṢA-]TEJO-RĀŚI
Line of ed.: 11          
ANAVALOKITA MŪRDʰA HŪṂ JVĀLA
Line of ed.: 12          
DʰAKA VIDʰAKA DARA VIDARA HUṂ PʰAṬ \\

Page of ed.: 259  
Line of ed.: 1       
atʰa Vajrapāṇir bodʰisattvo mahāsattva idaṃ svavidyottamam
Line of ed.: 2    
udā[jahāra] \

Line of ed.: 3       
OṂ NISUṂBʰA VAJRA HUṂ PʰAṬ \\

Line of ed.: 4       
tataḥ punar api Vajrapāṇiḥ svahr̥dayād idaṃ hr̥dayam
Line of ed.: 5    
udājahāra

Line of ed.: 6       
OṂ ṬṬAKKI JJAḤ \\

Line of ed.: 7       
atʰa Vajragarbʰo bodʰisattvo mahāsattva idaṃ svavidyottamam
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ VAJRA RATNOTTAMA JVĀLAYA HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajranetro bodʰisattvo mahāsattva idaṃ svavidyottamam
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ SVA-BʰĀVA-ŚUDDʰA VAJRA-PADMA ŚODʰAYA
Line of ed.: 13          
SARVĀN VIDYOTTAMA HUṂ PʰAṬ \\

Page of ed.: 260  
Line of ed.: 1       
atʰa Vajraviśvo bodʰisattvo mahāsattva imaṃ svavidyottamam
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA KARMOTTAMA VAJRA-DʰARA SAMAYAM ANUSMARA
Line of ed.: 4       
SUṂBʰA NISUṂBʰĀKARṢAYA PRAVEŚAYĀVEŚAYA BANDʰAYA
Line of ed.: 5          
SAMAYAṂ GRAHAYA SARVA-KARMĀṆI ME KURU
Line of ed.: 6          
MAHĀ-SATTVA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajravidyottamo bodʰisattvo mahāsattva idaṃ svahr̥dayaṃ
Line of ed.: 8    
bʰagavato Vajrapāṇeḥ pādavandanīyaṃ niryātayām āsa

Line of ed.: 9       
OṂ SUṂBʰA NISUṂBʰA VAJRA VIDYOTTAMA HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Krodʰavajro vidyārājo bʰagavataś caraṇayor nipatyedaṃ
Line of ed.: 11    
svahr̥dayam adāt

Line of ed.: 12       
HUṂ VAJRA ŚŪLA \\

Page of ed.: 261  
Line of ed.: 1       
atʰa Māyāvajro vidyārājedaṃ svahr̥dayam abʰāṣat

Line of ed.: 2       
OṂ VAJRA MĀYA VIDARŚAYA SARVAṂ HUṂ PʰAṬ \\

Line of ed.: 3       
atʰa Vajragʰaṇṭo vidyārājaḥ svahr̥dayam adāt

Line of ed.: 4       
OṂ VAJRA GʰAṆṬA RAṆA RAṆA HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Maunavajraḥ svahr̥dayam adāt

Line of ed.: 6       
OṂ VAJRA MAUNA MAHĀ-VRATA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajrāyudʰaḥ svahr̥dayam adāt

Line of ed.: 8       
OṂ VAJRĀYUDʰA DĀMAKA HUṂ PʰAṬ \\

Line of ed.: 9       
vidyārājanakāḥ \\

Page of ed.: 262  
Line of ed.: 1       
atʰa Vajrakuṇḍalir vajrakrodʰo bʰagavate Vajrapāṇaye
Line of ed.: 2    
idaṃ svahr̥dayaṃ pādavandanīyaṃ niryātayām āsa \

Line of ed.: 3       
OṂ VAJRA-KUṆḌALI MAHĀ-VAJRA-KRODʰA GR̥HṆA
Line of ed.: 4          
HANA DAHA PACA VIDʰVAṂSAYA \
Line of ed.: 5       
VAJREṆA MŪRDʰĀNAṂ SPʰĀLAYA BʰINDA HR̥DAYAṂ
Line of ed.: 6          
VAJRA-KRODʰA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajraprabʰo vajrakrodʰa idaṃ svahr̥dayam adāt \

Line of ed.: 8       
OṂ VAJRA PRABʰA MĀRAYA SAUMYA-KRODʰA HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajradaṇḍo vajrakrodʰaḥ svahr̥dayam adāt \

Line of ed.: 10       
OṂ VAJRA DAṆḌA TANUYA SARVA-DUṢṬĀN MAHĀ-KRODʰA
Line of ed.: 11          
HUṂ PʰAṬ \\

Line of ed.: 12       
atʰa Vajrapiṅgalo vajrakrodʰa idaṃ svahr̥dayam adāt \

Line of ed.: 13       
OṂ VAJRA PIṄGALA BʰĪṢAYA SARVA-DUṢṬĀN BʰĪMA-KRODʰA
Line of ed.: 14          
HUṂ PʰAṬ \\

Page of ed.: 263  
Line of ed.: 1       
vajrakrodʰāḥ \\

Line of ed.: 2       
atʰa Vajraśauṇḍo gaṇapatir bʰagavate Vajrapāṇaye idaṃ
Line of ed.: 3    
hr̥dayan niryātayati sma \

Line of ed.: 4       
OṂ VAJRA-ŚAUṆḌA MAHĀ-GAṆA-PATI RAKṢA SARVA-DUṢṬEBʰYO
Line of ed.: 5          
VAJRA-DʰARĀJÑĀṂ PĀLAYA HUṂ PʰAṬ \

Line of ed.: 6       
atʰa Vajramāla idaṃ svahr̥dayam adāt \

Line of ed.: 7       
OṂ VAJRA-MĀLA GAṆA-PATAYE MĀLAYĀKARṢAYA PRAVEŚAYĀVEŚAYA
Line of ed.: 8          
BANDʰAYA VAŚĪ-KURU MĀRAYA HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajravaśī svahr̥dayam adāt \

Line of ed.: 10       
OṂ VAJRA-VAŚĪ MAHĀ-GAṆA-PATE VAŚĪ-KURU HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vijayavajro gaṇapatiḥ svahr̥dayam adāt \

Line of ed.: 12       
OṂ VAJRA-VIJAYA VIJAYAṂ-KURU MAHĀ-GAṆA-PATI HUṂ PʰAṬ \\

Page of ed.: 264  
Line of ed.: 1       
gaṇapa[tayaḥ \\ ]

Line of ed.: 2       
atʰa Vajramusalo vajradūta idaṃ svahr̥dayaṃ Vajrapāṇaye
Line of ed.: 3    
niryātayām āsa \

Line of ed.: 4       
OṂ VAJRA-MUSALA KR̥ṬṬA KUṬṬA SARVA-DUṢṬĀN VAJRA-DŪTA
Line of ed.: 5          
HUṂ PʰAṬ \\

Line of ed.: 6       
[atʰa Vajrā]nilo dūtaḥ svahr̥dayam adāt \

Line of ed.: 7       
OṂ VAJRĀNILA MAHĀ-VEGĀNAYA SARVA-DUṢṬĀN HUṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrānalo dūtaḥ svahr̥dayam adāt \

Line of ed.: 9       
OṂ VAJRĀNALA MAHĀ-DŪTA JVĀLAYA SARVAṂ BʰASMĪ-KURU
Line of ed.: 10          
SARVA-DUṢṬĀN HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vajrabʰairavo dūtaḥ svahr̥dayam adāt \

Line of ed.: 12       
OṂ VAJRA-BʰAIRAVA VAJRA-DŪTA BʰAKṢAYA SARVA-DUṢṬĀN
Line of ed.: 13          
MAHĀ-YAKṢA HUṂ PʰAṬ \\

Page of ed.: 265  
Line of ed.: 1       
dūtāḥ \\

Line of ed.: 2       
atʰa Vajrāṅkuśo vajraceṭa idaṃ svahr̥dayaṃ bʰagavate
Line of ed.: 3    
Vajrapāṇaye niryātayām āsa \

Line of ed.: 4       
OṂ VAJRAṄKUŚĀKARṢAYA SARVA MAHĀ-CEṬA HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Vajrakālaḥ svahr̥dayam adāt \

Line of ed.: 6       
OṂ VAJRA-KĀLA MAHĀ-MR̥TYUM UTPĀDAYA HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Vajravināyakaḥ svahr̥dayam adāt \

Line of ed.: 8       
OṂ VAJRA-VINĀYAKĀSYA VIGʰNAṂ-KURU HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Nāgavajra idaṃ svahr̥dayaṃ bʰagavate Vajrāpāṇaye
Line of ed.: 10    
pādavandanīyaṃ niryatayām āsa \

Page of ed.: 266  
Line of ed.: 1       
OṂ NĀGA VAJRĀNAYA SARVA-DʰANA-DʰĀNYA-HIRAṆYA-SUVARṆA-MAṆI-MUKTĀLAṄKĀRĀDĪNI
Line of ed.: 2          
SARVOPAKARAṆĀNI
Line of ed.: 3          
VAJRA-DʰARA SAMAYAM ANUSMARA
Line of ed.: 4       
KAḌḌʰA GR̥HṆA BANDʰA HARA HARA PRĀṆĀN
Line of ed.: 5          
MAHĀ-CEṬA HUṂ PʰAṬ \\

Line of ed.: 6       
ceṭāḥ \\

Line of ed.: 7       
atʰa Vajrapāṇir mahābodʰisattva idaṃ sarvavajrakulākarṣaṇasamayam
Line of ed.: 8    
udājahāra

Line of ed.: 9       
OṂ VAJRĀṄKUŚĀKARṢAYA HUṂ \\

Line of ed.: 10       
tataḥ praveśanasamayam udājahāra

Line of ed.: 11       
HUṂ VAJRA-PĀŚĀ KAḌḌʰA HUṂ \\

Page of ed.: 267  
Line of ed.: 1       
tataḥ samayabandʰam udājahāra

Line of ed.: 2       
HUṂ VAJRA-SPʰOṬA VAṂ \\

Line of ed.: 3       
tataḥ karmahr̥dayam udājahāra

Line of ed.: 4       
OṂ VAJRA-KARMA SĀDʰAYA KR̥T \\


Delineation of the mandala


Line of ed.: 5       
atʰa Vajrapāṇir idaṃ sarvavajrakulamahāmaṇḍalam
Line of ed.: 6    
abʰāṣat \
Strophe: (1) 
Line of ed.: 7   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamaṃ \
Line of ed.: 8   Verse: b       
dʰarmacakrapratīkāśaṃ sūtraye sarvamaṇḍalaṃ \\
Strophe:   Verse:  

Line of ed.: 9       
tatredaṃ sūtraṇahr̥dayaṃ bʰavati

Line of ed.: 10       
OṂ VAJRA SŪTRĀKARṢAYA SARVA-MAṆḌALĀN HUṂ \\
Strophe: (2) 
Line of ed.: 11   Verse: a    
maṇḍalasya tu madʰye vai vidʰvā kʰadirakīlakaṃ \
Line of ed.: 12   Verse: b    
tatas tu sūtraṃ dviguṇaṃ kr̥tvā tena prasūtrayet \\
Strophe:   Verse:  

Page of ed.: 268  
Line of ed.: 1       
tatredaṃ kīlakahr̥dayaṃ \

Line of ed.: 2       
OṂ VAJRA KĪLA KĪLAYA SARVA-VIDʰNĀN BANDʰAYA HŪṂ PʰAṬ \\
Strophe: 1 
Line of ed.: 3   Verse: a       
catuḥsūtrasamāyuktaṃ sūtrayec cakramaṇḍalaṃ \
Line of ed.: 4   Verse: b       
bāhyatas tasya niḥkramya dviguṇaṃ tu tatʰaiva ca \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
tasyāpi triguṇaṅ kuryāt bāhyamaṇḍalasūtraṇaṃ \
Line of ed.: 6   Verse: b       
vidiśāś cārayogena koṇarekʰās tu sūtrayed \\ iti \\ 2 \\
Strophe:   Verse:  

Line of ed.: 7       
sūtraṇavidʰiḥ \
Strophe: (3) 
Line of ed.: 8   Verse: a       
tatas tu sūtraṇaṃ tat tu raṅgaiḥ śuddʰais tu pūrayet \
Line of ed.: 9   Verse: b       
vāmavajramahāmuṣṭyā prāgrekʰāṃ tu yatʰāsukʰaṃ \\
Strophe:   Verse:  

Line of ed.: 10       
tatredaṃ raṅgahr̥dayaṃ \

Line of ed.: 11       
OṂ VAJRA RAṄGA SAMAYA HŪṂ \\
Strophe: (4) 
Line of ed.: 12   Verse: a       
tato madʰyastʰito bʰūtvā vajrācāryaḥ samāhitaḥ \
Line of ed.: 13   Verse: b       
manasodgʰāṭayec caiva vajradvāracatuṣṭayaṃ \\
Strophe:   Verse:  

Page of ed.: 269  
Line of ed.: 1       
tatredaṃ dvārodgʰāṭanahr̥dayaṃ \

Line of ed.: 2       
OṂ VAJRODGʰĀṬANA SAMAYA PRAVIŚA ŚĪGʰRAṂ SMARA
Line of ed.: 3          
VAJRA SAMAYA HUṂ PʰAṬ \\

Strophe: (1) 
Line of ed.: 4   Verse: a       
saurvarṇarājate vāpi mr̥ṇmaye sucitrite \
Line of ed.: 5   Verse: b       
iṣṭake tu caturaśre tu buddʰabimbaṃ niveśayet \\
Strophe:   Verse:  

Line of ed.: 6       
tatredaṃ sarvabuddʰahr̥dayaṃ [bʰa]vati \

Line of ed.: 7       
OṂ SARVA-VID \\
Strophe: (2) 
Line of ed.: 8   Verse: a       
buddʰasya sarvataḥ kuryān mahāsattvacatuṣṭayaṃ \
Line of ed.: 9   Verse: b       
trilokavijayaṃ kurvan Vajrāpāṇiṃ puraḥstʰitaṃ \\

Line of ed.: 10        
tatraitāni mahāsattvacatuṣṭayahr̥dayāni bʰavanti \

Line of ed.: 11        
OṂ SUṂBʰA NISUṂBʰA HUṂ GR̥ṆHA GR̥ṆHA HUṂ
Line of ed.: 12           
GR̥ṆHA PAYA HUṂ ĀNAYA HO BʰAGAVAN VAJRA HUṂ PʰAṬ \\ 1 \\
Line of ed.: 13        
OṂ VAJRA BʰR̥KUṬI KRODʰĀNAYA SARVA-RATNĀN HĪḤ PʰAṬ \\ 2 \\
Page of ed.: 270  
Line of ed.: 1        
OṂ VAJRA DR̥ṢṬI KRODʰA-DR̥ṢṬYĀ MĀRAYA HUṂ PʰAṬ \\ 3 \\
Line of ed.: 2        
OṂ VAJRA VIŚVA KRODʰA KURU SARVAṂ VIŚVA RŪPATAYĀ
Line of ed.: 3           
SĀDʰAYA HŪṂ PʰAṬ \\ 4 \\

Strophe: (1)  
Line of ed.: 4   Verse: a       
praveśen niṣkramed vāpi sutrādʰastān manogataṃ \
Line of ed.: 5   Verse: b       
vajravega iti kʰyātas tena rekʰāṃ samākramed \\ iti \\

Line of ed.: 6        
tatredaṃ vajravegahr̥dayaṃ \

Line of ed.: 7        
VAJRA VEGA \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
vajravegena niḥkramya pratʰamaṃ maṇḍalaṃ tatʰā \
Line of ed.: 9   Verse: b       
yatʰāvad anupūrveṇa Vajramāyādayo likʰet \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ samayahr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA CAKRA HŪṂ \\ 1 \\
Line of ed.: 12       
OṂ VAJRA GʰAṆṬA HŪṂ \\ 2 \\
Line of ed.: 13       
OṂ VAJRA DAṆḌA-KĀṢṬʰA HŪṂ \\ 3 \\
Line of ed.: 14       
OṂ VAJRĀYUDʰA HŪṂ \\ 4 \\

Page of ed.: 271  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajravegena cākramya dvitīyaṃ maṇḍalaṃ tatʰā \
Line of ed.: 2   Verse: b       
Vajrakuṇḍalipūrvāṃs tu vajrakodʰān niveśayet \\
Strophe:   Verse:  

Line of ed.: 3       
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4       
OṂ PRAJVALITA PRADĪPTA VAJRA HŪṂ \\ 1 \\
Line of ed.: 5       
OṂ VAJRA SAUMYA HŪṂ \\ 2 \\
Line of ed.: 6       
OṂ VAJRA DAṆḌA HŪṂ \\ 3 \\
Line of ed.: 7       
OṂ VAJRA VIKR̥TA HUṂ \\ 4 \\

Strophe: (2) 
Line of ed.: 8   Verse: a       
tatas tu vajravegena likʰed dvāracatuṣṭaye \
Line of ed.: 9   Verse: b       
Vajraśauṇḍādayaḥ sarve yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ samayahr̥dayāni bʰavanti \

Line of ed.: 11       
OṂ VAJRA MADA HUṂ \\
Line of ed.: 12       
OṂ VAJRA MĀLE HŪṂ \\
Line of ed.: 13       
OṂ VAJRĀRTʰA HŪṂ \\
Line of ed.: 14       
OṂ VAJRĀŚI HŪṂ \\

Page of ed.: 272  
Strophe: (1) 
Line of ed.: 1   Verse: a       
vajravegena cākramya tr̥tīye maṇḍale likʰet \
Line of ed.: 2   Verse: b       
yatʰāvad anupūrveṇa sa Vajramusalādayaḥ \\

Line of ed.: 3        
tatraiṣāṃ hr̥dayāni bʰavanti \

Line of ed.: 4        
OṂ VAJRA MUSALA HŪṂ \\
Line of ed.: 5        
OṂ VAJRA PAṬA HŪṂ \\
Line of ed.: 6        
OṂ VAJRA JVĀLA HŪṂ \\
Line of ed.: 7        
OṂ VAJRA GRAHA HŪṂ \\
Strophe: (2)  
Line of ed.: 8   Verse: a       
vajravegena cākramya caturtʰe maṇḍale likʰet \
Line of ed.: 9   Verse: b       
Vajrāṅkuśādayaś ceṭā yatʰāvad anupūrvaśaḥ \\
Strophe:   Verse:  

Line of ed.: 10       
tatraiṣāṃ hr̥dayāni bʰavanti \\

Line of ed.: 11       
OṂ VAJRA DAṂṢṬRA HŪṂ \\
Line of ed.: 12       
OṂ VAJRA MĀRAṆA HŪṂ \\
Line of ed.: 13       
OṂ VAJRA VIDʰNA HŪṂ \\
Line of ed.: 14       
OṂ VAJRA HARAṆA HUṂ \\

Page of ed.: 273  
Strophe: 1 
Line of ed.: 1   Verse: a       
vajravegena niḥkramya bāhyamaṇḍale saṃstʰitā \
Line of ed.: 2   Verse: b       
yatʰāvad anupūrveṇa saṃlikʰet sarvamātaraḥ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
vajradvāreṣu sarveṣu dvārapālās ta eva tu \
Line of ed.: 4   Verse: b       
ataḥ paraṃ pravakṣyāmi yatʰāvad vidʰivistaram \\ 2 \\
Strophe:   Verse:  
Line of ed.: 5    
iti \\   \\

Line of ed.: 6       
atʰātra trilokacakramahāmaṇḍale ākarṣaṇādikarma kr̥tvā,
Line of ed.: 7    
svayaṃ vajrācāryo vajrakrodʰaTerintirimudrāṃ badʰvā, evaṃ
Line of ed.: 8    
brūyād, "ahan te vajrasamayajñānam utpādayiṣyāmi \ tat tvayā
Line of ed.: 9    
na kasyacid vaktavyaṃ \ te viṣamā parihāreṇa kālakriyayā
Line of ed.: 10    
narakapatanaṃ syād," idam uktvedaṃ śapatʰahr̥dayaṃ dadyāt \
Line of ed.: 11    
vajrakrodʰaTerintirimudrāṃ badʰvā darśayet "ayaṃ vajrakrodʰasamayas
Line of ed.: 12    
te sandahet kulan, murdʰād ārabʰya kāyaṃ tu
Line of ed.: 13    
nāśayet, yady atikramet samayaṃ bandʰaya" \\

Page of ed.: 274  
Line of ed.: 1       
tato vajradʰāri karmamudrāṃ bandʰayed anena hr̥dayena

Line of ed.: 2       
OṂ SARVA-TATʰĀGATA VAJRA-DʰARA GR̥HṆA BANDʰA SAMAYA
Line of ed.: 3          
HŪṂ \\

Line of ed.: 4       
atʰāsyā mudrāyā bandʰo bʰavati \
Strophe: (1) 
Line of ed.: 5   Verse: a       
kaniṣṭʰāṅguṣṭʰabandʰo tu hastau dvāv adʰarottarau \
Line of ed.: 6   Verse: b       
mudreyaṅ karmasamaya[vajrabandʰeti] kīrtitā \\
Strophe:   Verse:  

Line of ed.: 7       
tato vajraodakenābʰiṣiñced anena hr̥dayena \

Line of ed.: 8       
OṂ VAJRĀBʰIṢEKĀBʰIṢIÑCA VAJRA-DʰARATVE SAMAYA
Line of ed.: 9          
GRA GRA \\

Line of ed.: 10       
tato naktakena mukʰaṃ badʰvā [praveśayaty a]nena hr̥dayena

Line of ed.: 11       
OṂ PRAVIŚA VAJRA PRAVEŚAYA VAJRA ĀVIŚA
Line of ed.: 12          
VAJRA ĀDʰITIṢṬʰA VAJRA HŪṂ \\

Page of ed.: 275  
Line of ed.: 1       
tataḥ praveśya puṣpāṇi kṣipet anena hr̥dayena

Line of ed.: 2       
OṂ PRATĪCCʰĀDʰITIṢṬʰA VAJRA HOḤ \\

Line of ed.: 3       
tato yatra patati so 'sya sidʰyati \

Line of ed.: 4       
tato mukʰabandʰaṃ muktvā, maṇḍalaṃ yatʰānupūrvato
Line of ed.: 5    
darśayet \ na cāsya vaktavyaṃ kiṃ deva iti \ tat kasmād dʰetoḥ ? \
Line of ed.: 6    
santi sattvā mitʰyādr̥ṣṭayo ye na śuddʰāsyanti, kim etad amogʰaṃ
Line of ed.: 7    
buddʰānāṃ bʰagavatāṃ jñānaṃ, yatʰā tatʰāgatā vajrakule
Line of ed.: 8    
Vajrapāṇinābʰiṣiktās tatʰāgatā eveti samayaḥ \ anyatra ye
Line of ed.: 9    
devebʰaktās teṣāṃ śapatʰahr̥dayaṃ datvā vācyam iti \

Line of ed.: 10       
tato vajraratnacihnamālābʰiṣekaṃ datvā, karmavajraṃ
Line of ed.: 11    
pāṇibʰyām abʰiprayaccʰya, vajranāma kuryāt, yatʰā vajrasamayamahāmaṇḍala
Line of ed.: 12    
iti \\


Mudra


Line of ed.: 13       
tato mahāmudrābandʰaṃ śikṣayet \
Strophe: 1 
Line of ed.: 14   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya praviṣṭāṅguṣṭʰasaṃcayaṃ \
Line of ed.: 15   Verse: b       
kuñcitāgryāṣu gaccʰannaṃ sattvoṣṇīṣeti saṃjñitā \\ 1 \\
Page of ed.: 276  
Strophe: 2  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ samādʰāya samāṅguṣṭʰātmyamadʰyamā \
Line of ed.: 2   Verse: b       
tejorāśīti vikʰyātā tejorāśer mahātmanaḥ \\ 2 \\
Strophe: 3  
Line of ed.: 3   Verse: a       
vajramudrādvikaṃ badʰvā kaniṣṭʰāṅguṣṭʰasandʰitaṃ \
Line of ed.: 4   Verse: b       
gāḍʰam aṅkuśabandʰena mahāvidyottamasya tu \\ 3 \\
Strophe: 4  
Line of ed.: 5   Verse: a       
mahāvidyottamamayīṃ mudrāṃ badʰvā suyantritāṃ \
Line of ed.: 6   Verse: b       
hr̥dy aṅguṣṭʰamukʰānāṃ tu bandʰanād dʰr̥dayā smr̥tā \\ 4 \\
Strophe: 5  
Line of ed.: 7   Verse: a       
tām evānāmamadʰyābʰir aṅgulībʰiḥ suyantritāṃ \
Line of ed.: 8   Verse: b       
vajraratnaprayogeṇa parivartya mukʰastʰitā \\ 5 \\
Strophe: 6  
Line of ed.: 9   Verse: a       
tām evottānasaṃstʰāṃ svahr̥daye parivartya vai \
Line of ed.: 10   Verse: b       
catuḥpuṣpā tu nāmena padmavidyottamasya tu \\ 6 \\
Strophe: 7  
Line of ed.: 11   Verse: a       
tām eva mūrdʰād ārabʰya bʰramat kāyāgramaṇḍalā \
Line of ed.: 12   Verse: b       
vajraviśvasya mudreyaṃ vajrakarmaprasādʰike- \\ ti \\ 7 \\
Strophe: 8  
Line of ed.: 13   Verse: a       
sattvavajrāṃ dr̥ḍʰīkr̥tya kaniṣṭʰā vajrasandʰitā \
Line of ed.: 14   Verse: b       
sarvaviddʰr̥dayasyāsya mudreyaṃ sarvasādʰikā \\ 8 \\
Strophe: 9  
Line of ed.: 15   Verse: a       
kaniṣṭʰāṅguṣṭʰabandʰe tu vāmamadʰyāṅgulitrike \
Line of ed.: 16   Verse: b       
triśūle madʰyaśūlaṃ tu vajramudrāparigrahaṃ \\ 9 \\
Strophe: 10  
Line of ed.: 17   Verse: a       
vajravidyottamasyeyaṃ vajraśūleti kīrtitā \
Line of ed.: 18   Verse: b       
ataḥ paraṃ pravakṣyāmi Māyāvajrādisaṃjñitā \\ 10 \\

Page of ed.: 277  
Strophe: 1  
Line of ed.: 1   Verse: a       
vajrabandʰaṃ dr̥ḍʰīkr̥tya vāmavajraṃ tu bandʰayet \
Line of ed.: 2   Verse: b       
vajramuṣṭir iti kʰyātā sarvavajrakuleṣv iyaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
dvidʰīkr̥tya tu tadvajraṃ sarvacihnaniveśitaṃ \
Line of ed.: 4   Verse: b       
sarvavajrakulānāṃ tu mudrāsu ca niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
prasāritāgrā pr̥ṣṭʰastʰā jyeṣṭʰāṅguṣṭʰagrahādʰagā \
Line of ed.: 6   Verse: b       
OṂ-kāra mūrdʰni saṃstʰā tu vajra caiva pratiṣṭʰitā \\ 3 \\
Strophe:   Verse:  

Line of ed.: 7       
vidyārājamahāmudrāgaṇaḥ \\
Strophe: (4) 
Line of ed.: 8   Verse: a       
prasāritā śritā pāṇau hastapr̥ṣṭʰe tatʰaiva \
Line of ed.: 9   Verse: b       
muṣṭisaṃstʰā bʰujā ca mukʰataḥ parivartitā \\
Strophe:   Verse:  

Line of ed.: 10       
vajrakrodʰamahāmudrāgaṇaḥ \\
Strophe: (5) 
Line of ed.: 11   Verse: a       
vāmāṅguṣṭʰasusaṃstʰā tu mālabandʰaprayojitā \
Line of ed.: 12   Verse: b       
dakṣiṇenārtʰadāyī ca kʰaṅgamudrāgramuṣṭimā \\
Strophe:   Verse:  

Line of ed.: 13       
gaṇapatimahāmudrāgaṇaḥ \\

Page of ed.: 278  
Strophe: (1) 
Line of ed.: 1   Verse: a       
dakṣiṇagrastamusalā prasāritabʰujā tatʰā \
Line of ed.: 2   Verse: b       
dakṣiṇajvālasandarśā vajramuṣṭiprakampitā \\
Strophe:   Verse:  

Line of ed.: 3       
dūtamahāmudrāgaṇaḥ \\
Strophe: (2) 
Line of ed.: 4   Verse: a       
sagarvamukʰadaṃṣṭrāgrā daṇḍāgʰātaprapātitā \
Line of ed.: 5   Verse: b       
bāhusaṃkocalambā ca vāmadakṣiṇahāriṇī- \\ ti \\
Strophe:   Verse:  

Line of ed.: 6       
ceṭamahāmudrāgaṇaḥ \\
Strophe: 1 
Line of ed.: 7   Verse: a       
kalpanaṃ maṇḍale sarve [vāma]vajragraheṇa tu \
Line of ed.: 8   Verse: b       
ataḥ paraṃ pravakṣyāmi sādʰanaṃ karma eva ca \\ 1 \\
Strophe: 2  
Line of ed.: 9   Verse: a       
yasya sattvasya mudrā bʰavet tasya svam ātmanā \
Line of ed.: 10   Verse: b       
bʰāvayan taṃ svam ātmānaṃ mudrāsādʰanam uttamaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 11   Verse: a       
manoṣṇīṣamahārakṣā tejorāśī susiddʰadā \
Line of ed.: 12   Verse: b       
sarvakr̥dvajra-HUṄ-kārā sarvākarṣā tu hr̥dgate- \\ ti \\ 3 \\
Strophe:   Verse:  

Line of ed.: 13       
buddʰamudrāḥ \\

Page of ed.: 279  
Strophe: 1 
Line of ed.: 1   Verse: a       
sarvavit sarvasiddʰis tu vajravidyottamā \
Line of ed.: 2   Verse: b       
vajraśūlā mahāmudrā mahasiddʰipradāyikā \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
Māyāvajrasusiddʰis tu samāveśā tu gʰaṇṭikā \
Line of ed.: 4   Verse: b       
daṇḍakāṣṭʰā tu nairvāṇī vajravajrā tu māraṇī \\ 2 \\
Strophe:   Verse:  

Line of ed.: 5       
vidyārājanikāḥ \\
Strophe: (1) 
Line of ed.: 6   Verse: a       
jvālāgrī duṣṭadamanī saumyāgrī sarvamāraṇī \
Line of ed.: 7   Verse: b       
daṇḍāgrā gʰātanī caiva bʰīmākṣī tu bʰayaṅkarī \\
Strophe:   Verse:  

Line of ed.: 8       
vajrakrodʰāḥ \\
Strophe: (2) 
Line of ed.: 9   Verse: a       
madanī madanī tīvraṃ mālā sarvakarī smr̥tā \
Line of ed.: 10   Verse: b       
kāminī priyakārī tu māraṇī sarvamāraṇī \\
Strophe:   Verse:  

Line of ed.: 11       
gaṇamudrāḥ \\
Strophe: (3) 
Line of ed.: 12   Verse: a       
musalā duṣṭanirgʰātā paṭā sūtrapaṭā tatʰā \
Line of ed.: 13   Verse: b       
jvālāgrī duṣṭadamanī yakṣiṇī grahalāyikā \\
Strophe:   Verse:  

Page of ed.: 280  
Line of ed.: 1       
dūtamudrāḥ \
Strophe: (1) 
Line of ed.: 2   Verse: a       
bʰakṣaṇī vajradaṃṣṭrā tu māraṇī sarvamāraṇī \
Line of ed.: 3   Verse: b       
suvigʰnā vigʰnakartrī tu hāriṇī sarvahāriṇī \\
Strophe:   Verse:  

Line of ed.: 4       
ceṭamudrāḥ \\

Line of ed.: 5       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 6    
Trilokacakramahāmaṇḍalavidʰivistaraḥ parisamāptaḥ \\   \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.