TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 11
Chapter: 11
Page of ed.: 253
CHAPTER
11
Line of ed.: 1
TRI-LOKA-CAKRA-MAHĀ-MAṆḌALA-VIDHI-VISTARA
Line of ed.: 2
atʰa
bʰagavantaḥ
sarvatatʰāgatāḥ
punar
api
samājam
āpadya
Line of ed.: 3
jānann
eva
Vajrapāṇiṃ
mahābodʰisattvam
evam
āhuḥ
\
"pratipadyasva
Line of ed.: 4
vatsa
sarvatatʰāgatājñākāritayai
imaṃ
Maheśvarakāyam
ataḥ
Line of ed.: 5
svapādatālāt
mokṣum
!"
iti
\
atʰa
bʰagavāṃ
Vajrapāṇis
tāṃs
Line of ed.: 6
tatʰāgatān
evam
āha
\
"ahaṃ
bʰagavadbʰiḥ
sarvaduṣṭadamakaḥ
Line of ed.: 7
krodʰa
ity
abʰiṣiktaḥ
\
tan
mayāyaṃ
vyāpāditaḥ
,
tat
katʰam
asya
Line of ed.: 8
mokṣāmī
- ?"
ti
\
Line of ed.: 9
atʰa
sarvatatʰāgatā
Maheśvarasya
sarvatrilokādʰipateḥ
Line of ed.: 10
śarīrasya
jīvitasaṃjananahetor
idaṃ
mr̥tavijñānākarṣaṇahr̥dayaṃ
Line of ed.: 11
svahr̥daye[bʰyo
niścaranti
\]
Line of ed.: 12
OṂ
VAJRA
-SATTVA
HŪṂ
JJAḤ
\\
Page of ed.: 254
Line of ed.: 1
atʰāsya
mudrābandʰo
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
guhyāṅkuśīṃ
dr̥ḍʰīkr̥tya
samāntyāsu
prasāritā
\
Line of ed.: 3
Verse: b
mr̥tasya
mūrdʰni
sandʰāya
[punar
jīvitaṃ
prāpsyata
\\
iti
\\ ]
Strophe:
Verse:
Line of ed.: 4
atʰāsmin
viniḥsr̥tamātre
sa
bʰagavān
[Bʰasmeśvaranirgʰoṣas]
Line of ed.: 5
tatʰāgato
Bʰasmaccʰatrāyā
lokadʰātor
[āgamya
,
tasya]
Maheśvara[sya
Line of ed.: 6
kāye
praviṣṭvā
,
idam
udānam
udānayām
āsa
\]
Strophe: (2)
Line of ed.: 7
Verse: a
aho
hi
sarvabuddʰānāṃ
buddʰājñānam
anuttaraṃ
\
Line of ed.: 8
Verse: b
yan
mr̥to
'pi
hi
kāyo
'yaṃ
jīvadʰātutvam
āgata
\\
iti
\\
Strophe:
Verse:
Line of ed.: 9
[atʰa
Vajrapāṇir]
mahābodʰisattva
idaṃ
pādoccāran
nāma
Line of ed.: 10
hr̥dayam
udājahāra
Line of ed.: 11
OṂ
VAJRA
MUḤ
\\
Page of ed.: 255
Line of ed.: 1
atʰāsya
mudrābandʰo
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajrakrodʰāṅgulī[m
uttʰāpayitvāgrāsaṅgaṃ
stʰite
\]
Line of ed.: 3
Verse: b
parivartya
[dvayor
vajrayor
adʰastāt
samuddʰared
\\
iti
\\ ]
Strophe:
Verse:
Line of ed.: 4
atʰāsmin
bʰāṣitamātre
mahāvajradʰarapādamūlān
mahādevo
Line of ed.: 5
[muktayitvā
punaḥ
saṃjīvīkr̥taḥ
\]
atʰa
Maheśvara[kāyaṃ
tena
Line of ed.: 6
tatʰāgatena
saṃ]jīvam
adʰiṣṭʰāya
,
svayauvarājyatāyām
atraiva
Line of ed.: 7
lokadʰātau
sarvasattva[hitārtʰañ
ca
duṣṭa]vinayārtʰaṃ
ca
Line of ed.: 8
pratiṣṭʰāpitavān
iti
\\
Line of ed.: 9
atʰa
tato
Vajrapāṇi
caraṇatālād
imāṃ
candrapādān
Line of ed.: 10
nāma
sarvatatʰāgatabodʰicittamudrā[ṃ
viniḥsr̥taḥ
\]
Line of ed.: 11
OṂ
CANDROTTARE
SAMANTA
-BʰADRA
KIRAṆĪ
Line of ed.: 12
MAHĀ
-VAJRIṆI
HŪṂ
\\
Page of ed.: 256
Line of ed.: 1
atʰāsya
mudrābandʰo
bʰavati
\
Strophe: (1)
Line of ed.: 2
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
kaniṣṭʰāṅguṣṭʰa[samottʰā
\
Line of ed.: 3
Verse: b
samottʰitvā
susāritā
candraprabʰeti]
kīrtitā
\\
Strophe:
Verse:
Line of ed.: 4
atʰāsyāṃ
viniḥsr̥tamātrāyāṃ
tata
eva
pādatalāc
Line of ed.: 5
Candrottara
eva
tatʰāgato
[niścacāra
,
tasya
Maheśvarasya
śire
Line of ed.: 6
Vajrapāṇi
pādāvakrānte
tadardʰacandramūrdʰan
abʰiṣikto
,
Line of ed.: 7
Vajrapāṇer
vāmapārśve
stʰitaḥ
\
tataḥ]
sarvatatʰāgatair
Line of ed.: 8
[Vajrapāṇer
mitrasya
pāṇau]
vajraśūlaṃ
datvā
,
Vajravidyottamo
Line of ed.: 9
Vajravidyottama
iti
vajranāmābʰiṣekeṇābʰiṣiktaḥ
\\
Line of ed.: 10
atʰa
Vajravidyottamo
bodʰisattvo
[mahāsattvaś
ca]
tena
Line of ed.: 11
vajraśūlena
cakraparivartanagatyā
nr̥tyopahārapūjāṃ
kurvann
,
Line of ed.: 12
idam
udānam
udānayām
āsa
\
Strophe: (1)
Line of ed.: 13
Verse: a
aho
hi
sarvabuddʰānāṃ
bodʰicittam
anuttaraṃ
\
Line of ed.: 14
Verse: b
yat
pādāgrasparśenāpi
buddʰatvaṃ
prāpyate
maye
- \\
Strophe:
Verse:
Line of ed.: 15
ti
\\ \\
Line of ed.: 16
atʰa
Vajrapāṇir
mahābodʰisattvaḥ
,
tato
vajrakrodʰasamādʰer
Line of ed.: 17
vyuttʰāya
,
bʰagavantam
e[tāṃ
vācam
uvāca]
\
"ahaṃ
Line of ed.: 18
bʰagavaṃ
sarvatatʰāgatair
vajraṃ
pāṇibʰyāṃ
datvā
Vajrapāṇitvenābʰiṣiktaḥ
\
Line of ed.: 19
tad
eṣāṃ
devādīnāṃ
bāhyavajrakulānām
asmiṃ
trilokavijayamahāmaṇḍale
Line of ed.: 20
stʰānaviniyogaṅ
kariṣyāmi
\
yena
te
Line of ed.: 21
sattvā
avaivartikā
bʰaviṣyanti
anuttarāyāṃ
samyakṣaṃbodʰāv
"
Line of ed.: 22
iti
\\
Page of ed.: 258
Line of ed.: 1
atʰa
bʰaga[vān
Vairocanas]
tatʰāgato
'rhan
samyakṣaṃbuddʰa
Line of ed.: 2
idaṃ
sarvatatʰāgatoṣṇīṣam
udājahāra
\
Line of ed.: 3
OṂ
VAJRA
-SATTVOṢṆĪṢA
HUṂ
PʰAṬ
\\
Line of ed.: 4
atʰāsmin
bʰāṣitamātre
sarvatatʰāgatoṣṇī[ṣebʰyo
viniḥsr̥to
Line of ed.: 5
bʰagavadVajrapāṇivigrahaḥ
,
nānā]varṇaraśmayo
bʰūtvā
,
sarvalokadʰātavo
Line of ed.: 6
'vabʰāsya
,
punar
api
bʰagavato
Vajrapāṇer
mūrdʰam
Line of ed.: 7
[anupariveṣṭitāḥ
,
sarvatatʰāgatoṣṇīṣatejorāśiṃ
bʰūtvā]
Line of ed.: 8
stʰitaḥ
\
atʰa
tatas
tejorāśita
idaṃ
sarvatatʰāgatoṣṇīṣaṃ
Line of ed.: 9
niścacāra
\
Line of ed.: 10
OṂ
NAMAS
SARVA
-TATʰĀGA[TOṢṆĪṢA
-]TEJO
-RĀŚI
Line of ed.: 11
ANAVALOKITA
MŪRDʰA
HŪṂ
JVĀLA
Line of ed.: 12
DʰAKA
VIDʰAKA
DARA
VIDARA
HUṂ
PʰAṬ
\\
Page of ed.: 259
Line of ed.: 1
atʰa
Vajrapāṇir
bodʰisattvo
mahāsattva
idaṃ
svavidyottamam
Line of ed.: 2
udā[jahāra]
\
Line of ed.: 3
OṂ
NISUṂBʰA
VAJRA
HUṂ
PʰAṬ
\\
Line of ed.: 4
tataḥ
punar
api
Vajrapāṇiḥ
svahr̥dayād
idaṃ
hr̥dayam
Line of ed.: 5
udājahāra
Line of ed.: 6
OṂ
ṬṬAKKI
JJAḤ
\\
Line of ed.: 7
atʰa
Vajragarbʰo
bodʰisattvo
mahāsattva
idaṃ
svavidyottamam
Line of ed.: 8
abʰāṣat
Line of ed.: 9
OṂ
VAJRA
RATNOTTAMA
JVĀLAYA
HUṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Vajranetro
bodʰisattvo
mahāsattva
idaṃ
svavidyottamam
Line of ed.: 11
abʰāṣat
Line of ed.: 12
OṂ
SVA
-BʰĀVA
-ŚUDDʰA
VAJRA
-PADMA
ŚODʰAYA
Line of ed.: 13
SARVĀN
VIDYOTTAMA
HUṂ
PʰAṬ
\\
Page of ed.: 260
Line of ed.: 1
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imaṃ
svavidyottamam
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
VAJRA
KARMOTTAMA
VAJRA
-DʰARA
SAMAYAM
ANUSMARA
Line of ed.: 4
SUṂBʰA
NISUṂBʰĀKARṢAYA
PRAVEŚAYĀVEŚAYA
BANDʰAYA
Line of ed.: 5
SAMAYAṂ
GRAHAYA
SARVA
-KARMĀṆI
ME
KURU
Line of ed.: 6
MAHĀ
-SATTVA
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajravidyottamo
bodʰisattvo
mahāsattva
idaṃ
svahr̥dayaṃ
Line of ed.: 8
bʰagavato
Vajrapāṇeḥ
pādavandanīyaṃ
niryātayām
āsa
Line of ed.: 9
OṂ
SUṂBʰA
NISUṂBʰA
VAJRA
VIDYOTTAMA
HUṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Krodʰavajro
vidyārājo
bʰagavataś
caraṇayor
nipatyedaṃ
Line of ed.: 11
svahr̥dayam
adāt
Line of ed.: 12
HUṂ
VAJRA
ŚŪLA
\\
Page of ed.: 261
Line of ed.: 1
atʰa
Māyāvajro
vidyārājedaṃ
svahr̥dayam
abʰāṣat
Line of ed.: 2
OṂ
VAJRA
MĀYA
VIDARŚAYA
SARVAṂ
HUṂ
PʰAṬ
\\
Line of ed.: 3
atʰa
Vajragʰaṇṭo
vidyārājaḥ
svahr̥dayam
adāt
Line of ed.: 4
OṂ
VAJRA
GʰAṆṬA
RAṆA
RAṆA
HUṂ
PʰAṬ
\\
Line of ed.: 5
atʰa
Maunavajraḥ
svahr̥dayam
adāt
Line of ed.: 6
OṂ
VAJRA
MAUNA
MAHĀ
-VRATA
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajrāyudʰaḥ
svahr̥dayam
adāt
Line of ed.: 8
OṂ
VAJRĀYUDʰA
DĀMAKA
HUṂ
PʰAṬ
\\
Line of ed.: 9
vidyārājanakāḥ
\\
Page of ed.: 262
Line of ed.: 1
atʰa
Vajrakuṇḍalir
vajrakrodʰo
bʰagavate
Vajrapāṇaye
Line of ed.: 2
idaṃ
svahr̥dayaṃ
pādavandanīyaṃ
niryātayām
āsa
\
Line of ed.: 3
OṂ
VAJRA
-KUṆḌALI
MAHĀ
-VAJRA
-KRODʰA
GR̥HṆA
Line of ed.: 4
HANA
DAHA
PACA
VIDʰVAṂSAYA
\
Line of ed.: 5
VAJREṆA
MŪRDʰĀNAṂ
SPʰĀLAYA
BʰINDA
HR̥DAYAṂ
Line of ed.: 6
VAJRA
-KRODʰA
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajraprabʰo
vajrakrodʰa
idaṃ
svahr̥dayam
adāt
\
Line of ed.: 8
OṂ
VAJRA
PRABʰA
MĀRAYA
SAUMYA
-KRODʰA
HUṂ
PʰAṬ
\\
Line of ed.: 9
atʰa
Vajradaṇḍo
vajrakrodʰaḥ
svahr̥dayam
adāt
\
Line of ed.: 10
OṂ
VAJRA
DAṆḌA
TANUYA
SARVA
-DUṢṬĀN
MAHĀ
-KRODʰA
Line of ed.: 11
HUṂ
PʰAṬ
\\
Line of ed.: 12
atʰa
Vajrapiṅgalo
vajrakrodʰa
idaṃ
svahr̥dayam
adāt
\
Line of ed.: 13
OṂ
VAJRA
PIṄGALA
BʰĪṢAYA
SARVA
-DUṢṬĀN
BʰĪMA
-KRODʰA
Line of ed.: 14
HUṂ
PʰAṬ
\\
Page of ed.: 263
Line of ed.: 1
vajrakrodʰāḥ
\\
Line of ed.: 2
atʰa
Vajraśauṇḍo
gaṇapatir
bʰagavate
Vajrapāṇaye
idaṃ
Line of ed.: 3
hr̥dayan
niryātayati
sma
\
Line of ed.: 4
OṂ
VAJRA
-ŚAUṆḌA
MAHĀ
-GAṆA
-PATI
RAKṢA
SARVA
-DUṢṬEBʰYO
Line of ed.: 5
VAJRA
-DʰARĀJÑĀṂ
PĀLAYA
HUṂ
PʰAṬ
\
Line of ed.: 6
atʰa
Vajramāla
idaṃ
svahr̥dayam
adāt
\
Line of ed.: 7
OṂ
VAJRA
-MĀLA
GAṆA
-PATAYE
MĀLAYĀKARṢAYA
PRAVEŚAYĀVEŚAYA
Line of ed.: 8
BANDʰAYA
VAŚĪ
-KURU
MĀRAYA
HUṂ
PʰAṬ
\\
Line of ed.: 9
atʰa
Vajravaśī
svahr̥dayam
adāt
\
Line of ed.: 10
OṂ
VAJRA
-VAŚĪ
MAHĀ
-GAṆA
-PATE
VAŚĪ
-KURU
HUṂ
PʰAṬ
\\
Line of ed.: 11
atʰa
Vijayavajro
gaṇapatiḥ
svahr̥dayam
adāt
\
Line of ed.: 12
OṂ
VAJRA
-VIJAYA
VIJAYAṂ
-KURU
MAHĀ
-GAṆA
-PATI
HUṂ
PʰAṬ
\\
Page of ed.: 264
Line of ed.: 1
gaṇapa[tayaḥ
\\ ]
Line of ed.: 2
atʰa
Vajramusalo
vajradūta
idaṃ
svahr̥dayaṃ
Vajrapāṇaye
Line of ed.: 3
niryātayām
āsa
\
Line of ed.: 4
OṂ
VAJRA
-MUSALA
KR̥ṬṬA
KUṬṬA
SARVA
-DUṢṬĀN
VAJRA
-DŪTA
Line of ed.: 5
HUṂ
PʰAṬ
\\
Line of ed.: 6
[atʰa
Vajrā]nilo
dūtaḥ
svahr̥dayam
adāt
\
Line of ed.: 7
OṂ
VAJRĀNILA
MAHĀ
-VEGĀNAYA
SARVA
-DUṢṬĀN
HUṂ
PʰAṬ
\\
Line of ed.: 8
atʰa
Vajrānalo
dūtaḥ
svahr̥dayam
adāt
\
Line of ed.: 9
OṂ
VAJRĀNALA
MAHĀ
-DŪTA
JVĀLAYA
SARVAṂ
BʰASMĪ
-KURU
Line of ed.: 10
SARVA
-DUṢṬĀN
HUṂ
PʰAṬ
\\
Line of ed.: 11
atʰa
Vajrabʰairavo
dūtaḥ
svahr̥dayam
adāt
\
Line of ed.: 12
OṂ
VAJRA
-BʰAIRAVA
VAJRA
-DŪTA
BʰAKṢAYA
SARVA
-DUṢṬĀN
Line of ed.: 13
MAHĀ
-YAKṢA
HUṂ
PʰAṬ
\\
Page of ed.: 265
Line of ed.: 1
dūtāḥ
\\
Line of ed.: 2
atʰa
Vajrāṅkuśo
vajraceṭa
idaṃ
svahr̥dayaṃ
bʰagavate
Line of ed.: 3
Vajrapāṇaye
niryātayām
āsa
\
Line of ed.: 4
OṂ
VAJRAṄKUŚĀKARṢAYA
SARVA
MAHĀ
-CEṬA
HUṂ
PʰAṬ
\\
Line of ed.: 5
atʰa
Vajrakālaḥ
svahr̥dayam
adāt
\
Line of ed.: 6
OṂ
VAJRA
-KĀLA
MAHĀ
-MR̥TYUM
UTPĀDAYA
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajravināyakaḥ
svahr̥dayam
adāt
\
Line of ed.: 8
OṂ
VAJRA
-VINĀYAKĀSYA
VIGʰNAṂ
-KURU
HUṂ
PʰAṬ
\\
Line of ed.: 9
atʰa
Nāgavajra
idaṃ
svahr̥dayaṃ
bʰagavate
Vajrāpāṇaye
Line of ed.: 10
pādavandanīyaṃ
niryatayām
āsa
\
Page of ed.: 266
Line of ed.: 1
OṂ
NĀGA
VAJRĀNAYA
SARVA
-DʰANA
-DʰĀNYA
-HIRAṆYA
-SUVARṆA
-MAṆI
-MUKTĀLAṄKĀRĀDĪNI
Line of ed.: 2
SARVOPAKARAṆĀNI
Line of ed.: 3
VAJRA
-DʰARA
SAMAYAM
ANUSMARA
Line of ed.: 4
KAḌḌʰA
GR̥HṆA
BANDʰA
HARA
HARA
PRĀṆĀN
Line of ed.: 5
MAHĀ
-CEṬA
HUṂ
PʰAṬ
\\
Line of ed.: 6
ceṭāḥ
\\
Line of ed.: 7
atʰa
Vajrapāṇir
mahābodʰisattva
idaṃ
sarvavajrakulākarṣaṇasamayam
Line of ed.: 8
udājahāra
Line of ed.: 9
OṂ
VAJRĀṄKUŚĀKARṢAYA
HUṂ
\\
Line of ed.: 10
tataḥ
praveśanasamayam
udājahāra
Line of ed.: 11
HUṂ
VAJRA
-PĀŚĀ
KAḌḌʰA
HUṂ
\\
Page of ed.: 267
Line of ed.: 1
tataḥ
samayabandʰam
udājahāra
Line of ed.: 2
HUṂ
VAJRA
-SPʰOṬA
VAṂ
\\
Line of ed.: 3
tataḥ
karmahr̥dayam
udājahāra
Line of ed.: 4
OṂ
VAJRA
-KARMA
SĀDʰAYA
KR̥T
\\
Delineation
of
the
mandala
Line of ed.: 5
atʰa
Vajrapāṇir
idaṃ
sarvavajrakulamahāmaṇḍalam
Line of ed.: 6
abʰāṣat
\
Strophe: (1)
Line of ed.: 7
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mahāmaṇḍalam
uttamaṃ
\
Line of ed.: 8
Verse: b
dʰarmacakrapratīkāśaṃ
sūtraye
sarvamaṇḍalaṃ
\\
Strophe:
Verse:
Line of ed.: 9
tatredaṃ
sūtraṇahr̥dayaṃ
bʰavati
Line of ed.: 10
OṂ
VAJRA
SŪTRĀKARṢAYA
SARVA
-MAṆḌALĀN
HUṂ
\\
Strophe: (2)
Line of ed.: 11
Verse: a
maṇḍalasya
tu
madʰye
vai
vidʰvā
kʰadirakīlakaṃ
\
Line of ed.: 12
Verse: b
tatas
tu
sūtraṃ
dviguṇaṃ
kr̥tvā
tena
prasūtrayet
\\
Strophe:
Verse:
Page of ed.: 268
Line of ed.: 1
tatredaṃ
kīlakahr̥dayaṃ
\
Line of ed.: 2
OṂ
VAJRA
KĪLA
KĪLAYA
SARVA
-VIDʰNĀN
BANDʰAYA
HŪṂ
PʰAṬ
\\
Strophe: 1
Line of ed.: 3
Verse: a
catuḥsūtrasamāyuktaṃ
sūtrayec
cakramaṇḍalaṃ
\
Line of ed.: 4
Verse: b
bāhyatas
tasya
niḥkramya
dviguṇaṃ
tu
tatʰaiva
ca
\\ 1 \\
Strophe: 2
Line of ed.: 5
Verse: a
tasyāpi
triguṇaṅ
kuryāt
bāhyamaṇḍalasūtraṇaṃ
\
Line of ed.: 6
Verse: b
vidiśāś
cārayogena
koṇarekʰās
tu
sūtrayed
\\
iti
\\ 2 \\
Strophe:
Verse:
Line of ed.: 7
sūtraṇavidʰiḥ
\
Strophe: (3)
Line of ed.: 8
Verse: a
tatas
tu
sūtraṇaṃ
tat
tu
raṅgaiḥ
śuddʰais
tu
pūrayet
\
Line of ed.: 9
Verse: b
vāmavajramahāmuṣṭyā
prāgrekʰāṃ
tu
yatʰāsukʰaṃ
\\
Strophe:
Verse:
Line of ed.: 10
tatredaṃ
raṅgahr̥dayaṃ
\
Line of ed.: 11
OṂ
VAJRA
RAṄGA
SAMAYA
HŪṂ
\\
Strophe: (4)
Line of ed.: 12
Verse: a
tato
madʰyastʰito
bʰūtvā
vajrācāryaḥ
samāhitaḥ
\
Line of ed.: 13
Verse: b
manasodgʰāṭayec
caiva
vajradvāracatuṣṭayaṃ
\\
Strophe:
Verse:
Page of ed.: 269
Line of ed.: 1
tatredaṃ
dvārodgʰāṭanahr̥dayaṃ
\
Line of ed.: 2
OṂ
VAJRODGʰĀṬANA
SAMAYA
PRAVIŚA
ŚĪGʰRAṂ
SMARA
Line of ed.: 3
VAJRA
SAMAYA
HUṂ
PʰAṬ
\\
Strophe: (1)
Line of ed.: 4
Verse: a
saurvarṇarājate
vāpi
mr̥ṇmaye
vā
sucitrite
\
Line of ed.: 5
Verse: b
iṣṭake
tu
caturaśre
tu
buddʰabimbaṃ
niveśayet
\\
Strophe:
Verse:
Line of ed.: 6
tatredaṃ
sarvabuddʰahr̥dayaṃ
[bʰa]vati
\
Line of ed.: 7
OṂ
SARVA
-VID
\\
Strophe: (2)
Line of ed.: 8
Verse: a
buddʰasya
sarvataḥ
kuryān
mahāsattvacatuṣṭayaṃ
\
Line of ed.: 9
Verse: b
trilokavijayaṃ
kurvan
Vajrāpāṇiṃ
puraḥstʰitaṃ
\\
Line of ed.: 10
tatraitāni
mahāsattvacatuṣṭayahr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
SUṂBʰA
NISUṂBʰA
HUṂ
GR̥ṆHA
GR̥ṆHA
HUṂ
Line of ed.: 12
GR̥ṆHA
PAYA
HUṂ
ĀNAYA
HO
BʰAGAVAN
VAJRA
HUṂ
PʰAṬ
\\ 1 \\
Line of ed.: 13
OṂ
VAJRA
BʰR̥KUṬI
KRODʰĀNAYA
SARVA
-RATNĀN
HĪḤ
PʰAṬ
\\ 2 \\
Page of ed.: 270
Line of ed.: 1
OṂ
VAJRA
DR̥ṢṬI
KRODʰA
-DR̥ṢṬYĀ
MĀRAYA
HUṂ
PʰAṬ
\\ 3 \\
Line of ed.: 2
OṂ
VAJRA
VIŚVA
KRODʰA
KURU
SARVAṂ
VIŚVA
RŪPATAYĀ
Line of ed.: 3
SĀDʰAYA
HŪṂ
PʰAṬ
\\ 4 \\
Strophe: (1)
Line of ed.: 4
Verse: a
praveśen
niṣkramed
vāpi
sutrādʰastān
manogataṃ
\
Line of ed.: 5
Verse: b
vajravega
iti
kʰyātas
tena
rekʰāṃ
samākramed
\\
iti
\\
Line of ed.: 6
tatredaṃ
vajravegahr̥dayaṃ
\
Line of ed.: 7
VAJRA
VEGA
\\
Strophe: (2)
Line of ed.: 8
Verse: a
vajravegena
niḥkramya
pratʰamaṃ
maṇḍalaṃ
tatʰā
\
Line of ed.: 9
Verse: b
yatʰāvad
anupūrveṇa
Vajramāyādayo
likʰet
\\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
samayahr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
VAJRA
CAKRA
HŪṂ
\\ 1 \\
Line of ed.: 12
OṂ
VAJRA
GʰAṆṬA
HŪṂ
\\ 2 \\
Line of ed.: 13
OṂ
VAJRA
DAṆḌA
-KĀṢṬʰA
HŪṂ
\\ 3 \\
Line of ed.: 14
OṂ
VAJRĀYUDʰA
HŪṂ
\\ 4 \\
Page of ed.: 271
Strophe: (1)
Line of ed.: 1
Verse: a
vajravegena
cākramya
dvitīyaṃ
maṇḍalaṃ
tatʰā
\
Line of ed.: 2
Verse: b
Vajrakuṇḍalipūrvāṃs
tu
vajrakodʰān
niveśayet
\\
Strophe:
Verse:
Line of ed.: 3
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 4
OṂ
PRAJVALITA
PRADĪPTA
VAJRA
HŪṂ
\\ 1 \\
Line of ed.: 5
OṂ
VAJRA
SAUMYA
HŪṂ
\\ 2 \\
Line of ed.: 6
OṂ
VAJRA
DAṆḌA
HŪṂ
\\ 3 \\
Line of ed.: 7
OṂ
VAJRA
VIKR̥TA
HUṂ
\\ 4 \\
Strophe: (2)
Line of ed.: 8
Verse: a
tatas
tu
vajravegena
likʰed
dvāracatuṣṭaye
\
Line of ed.: 9
Verse: b
Vajraśauṇḍādayaḥ
sarve
yatʰāvad
anupūrvaśaḥ
\\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
samayahr̥dayāni
bʰavanti
\
Line of ed.: 11
OṂ
VAJRA
MADA
HUṂ
\\
Line of ed.: 12
OṂ
VAJRA
MĀLE
HŪṂ
\\
Line of ed.: 13
OṂ
VAJRĀRTʰA
HŪṂ
\\
Line of ed.: 14
OṂ
VAJRĀŚI
HŪṂ
\\
Page of ed.: 272
Strophe: (1)
Line of ed.: 1
Verse: a
vajravegena
cākramya
tr̥tīye
maṇḍale
likʰet
\
Line of ed.: 2
Verse: b
yatʰāvad
anupūrveṇa
sa
Vajramusalādayaḥ
\\
Line of ed.: 3
tatraiṣāṃ
hr̥dayāni
bʰavanti
\
Line of ed.: 4
OṂ
VAJRA
MUSALA
HŪṂ
\\
Line of ed.: 5
OṂ
VAJRA
PAṬA
HŪṂ
\\
Line of ed.: 6
OṂ
VAJRA
JVĀLA
HŪṂ
\\
Line of ed.: 7
OṂ
VAJRA
GRAHA
HŪṂ
\\
Strophe: (2)
Line of ed.: 8
Verse: a
vajravegena
cākramya
caturtʰe
maṇḍale
likʰet
\
Line of ed.: 9
Verse: b
Vajrāṅkuśādayaś
ceṭā
yatʰāvad
anupūrvaśaḥ
\\
Strophe:
Verse:
Line of ed.: 10
tatraiṣāṃ
hr̥dayāni
bʰavanti
\\
Line of ed.: 11
OṂ
VAJRA
DAṂṢṬRA
HŪṂ
\\
Line of ed.: 12
OṂ
VAJRA
MĀRAṆA
HŪṂ
\\
Line of ed.: 13
OṂ
VAJRA
VIDʰNA
HŪṂ
\\
Line of ed.: 14
OṂ
VAJRA
HARAṆA
HUṂ
\\
Page of ed.: 273
Strophe: 1
Line of ed.: 1
Verse: a
vajravegena
niḥkramya
bāhyamaṇḍale
saṃstʰitā
\
Line of ed.: 2
Verse: b
yatʰāvad
anupūrveṇa
saṃlikʰet
sarvamātaraḥ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
vajradvāreṣu
sarveṣu
dvārapālās
ta
eva
tu
\
Line of ed.: 4
Verse: b
ataḥ
paraṃ
pravakṣyāmi
yatʰāvad
vidʰivistaram
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
iti
\\ \\
Line of ed.: 6
atʰātra
trilokacakramahāmaṇḍale
ākarṣaṇādikarma
kr̥tvā
,
Line of ed.: 7
svayaṃ
vajrācāryo
vajrakrodʰaTerintirimudrāṃ
badʰvā
,
evaṃ
Line of ed.: 8
brūyād
,
"ahan
te
vajrasamayajñānam
utpādayiṣyāmi
\
tat
tvayā
Line of ed.: 9
na
kasyacid
vaktavyaṃ
\
mā
te
viṣamā
parihāreṇa
kālakriyayā
Line of ed.: 10
narakapatanaṃ
syād
,"
idam
uktvedaṃ
śapatʰahr̥dayaṃ
dadyāt
\
Line of ed.: 11
vajrakrodʰaTerintirimudrāṃ
badʰvā
darśayet
"ayaṃ
vajrakrodʰasamayas
Line of ed.: 12
te
sandahet
kulan
,
murdʰād
ārabʰya
kāyaṃ
tu
Line of ed.: 13
nāśayet
,
yady
atikramet
samayaṃ
bandʰaya
" \\
Page of ed.: 274
Line of ed.: 1
tato
vajradʰāri
karmamudrāṃ
bandʰayed
anena
hr̥dayena
Line of ed.: 2
OṂ
SARVA
-TATʰĀGATA
VAJRA
-DʰARA
GR̥HṆA
BANDʰA
SAMAYA
Line of ed.: 3
HŪṂ
\\
Line of ed.: 4
atʰāsyā
mudrāyā
bandʰo
bʰavati
\
Strophe: (1)
Line of ed.: 5
Verse: a
kaniṣṭʰāṅguṣṭʰabandʰo
tu
hastau
dvāv
adʰarottarau
\
Line of ed.: 6
Verse: b
mudreyaṅ
karmasamaya[vajrabandʰeti]
kīrtitā
\\
Strophe:
Verse:
Line of ed.: 7
tato
vajraodakenābʰiṣiñced
anena
hr̥dayena
\
Line of ed.: 8
OṂ
VAJRĀBʰIṢEKĀBʰIṢIÑCA
VAJRA
-DʰARATVE
SAMAYA
Line of ed.: 9
GRA
GRA
\\
Line of ed.: 10
tato
naktakena
mukʰaṃ
badʰvā
[praveśayaty
a]nena
hr̥dayena
Line of ed.: 11
OṂ
PRAVIŚA
VAJRA
PRAVEŚAYA
VAJRA
ĀVIŚA
Line of ed.: 12
VAJRA
ĀDʰITIṢṬʰA
VAJRA
HŪṂ
\\
Page of ed.: 275
Line of ed.: 1
tataḥ
praveśya
puṣpāṇi
kṣipet
anena
hr̥dayena
Line of ed.: 2
OṂ
PRATĪCCʰĀDʰITIṢṬʰA
VAJRA
HOḤ
\\
Line of ed.: 3
tato
yatra
patati
so
'sya
sidʰyati
\
Line of ed.: 4
tato
mukʰabandʰaṃ
muktvā
,
maṇḍalaṃ
yatʰānupūrvato
Line of ed.: 5
darśayet
\
na
cāsya
vaktavyaṃ
kiṃ
deva
iti
\
tat
kasmād
dʰetoḥ
? \
Line of ed.: 6
santi
sattvā
mitʰyādr̥ṣṭayo
ye
na
śuddʰāsyanti
,
kim
etad
amogʰaṃ
Line of ed.: 7
buddʰānāṃ
bʰagavatāṃ
jñānaṃ
,
yatʰā
tatʰāgatā
vajrakule
Line of ed.: 8
Vajrapāṇinābʰiṣiktās
tatʰāgatā
eveti
samayaḥ
\
anyatra
ye
Line of ed.: 9
devebʰaktās
teṣāṃ
śapatʰahr̥dayaṃ
datvā
vācyam
iti
\
Line of ed.: 10
tato
vajraratnacihnamālābʰiṣekaṃ
datvā
,
karmavajraṃ
Line of ed.: 11
pāṇibʰyām
abʰiprayaccʰya
,
vajranāma
kuryāt
,
yatʰā
vajrasamayamahāmaṇḍala
Line of ed.: 12
iti
\\
Mudra
Line of ed.: 13
tato
mahāmudrābandʰaṃ
śikṣayet
\
Strophe: 1
Line of ed.: 14
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
praviṣṭāṅguṣṭʰasaṃcayaṃ
\
Line of ed.: 15
Verse: b
kuñcitāgryāṣu
gaccʰannaṃ
sattvoṣṇīṣeti
saṃjñitā
\\ 1 \\
Page of ed.: 276
Strophe: 2
Line of ed.: 1
Verse: a
vajrabandʰaṃ
samādʰāya
samāṅguṣṭʰātmyamadʰyamā
\
Line of ed.: 2
Verse: b
tejorāśīti
vikʰyātā
tejorāśer
mahātmanaḥ
\\ 2 \\
Strophe: 3
Line of ed.: 3
Verse: a
vajramudrādvikaṃ
badʰvā
kaniṣṭʰāṅguṣṭʰasandʰitaṃ
\
Line of ed.: 4
Verse: b
gāḍʰam
aṅkuśabandʰena
mahāvidyottamasya
tu
\\ 3 \\
Strophe: 4
Line of ed.: 5
Verse: a
mahāvidyottamamayīṃ
mudrāṃ
badʰvā
suyantritāṃ
\
Line of ed.: 6
Verse: b
hr̥dy
aṅguṣṭʰamukʰānāṃ
tu
bandʰanād
dʰr̥dayā
smr̥tā
\\ 4 \\
Strophe: 5
Line of ed.: 7
Verse: a
tām
evānāmamadʰyābʰir
aṅgulībʰiḥ
suyantritāṃ
\
Line of ed.: 8
Verse: b
vajraratnaprayogeṇa
parivartya
mukʰastʰitā
\\ 5 \\
Strophe: 6
Line of ed.: 9
Verse: a
tām
evottānasaṃstʰāṃ
svahr̥daye
parivartya
vai
\
Line of ed.: 10
Verse: b
catuḥpuṣpā
tu
nāmena
padmavidyottamasya
tu
\\ 6 \\
Strophe: 7
Line of ed.: 11
Verse: a
tām
eva
mūrdʰād
ārabʰya
bʰramat
kāyāgramaṇḍalā
\
Line of ed.: 12
Verse: b
vajraviśvasya
mudreyaṃ
vajrakarmaprasādʰike
- \\
ti
\\ 7 \\
Strophe: 8
Line of ed.: 13
Verse: a
sattvavajrāṃ
dr̥ḍʰīkr̥tya
kaniṣṭʰā
vajrasandʰitā
\
Line of ed.: 14
Verse: b
sarvaviddʰr̥dayasyāsya
mudreyaṃ
sarvasādʰikā
\\ 8 \\
Strophe: 9
Line of ed.: 15
Verse: a
kaniṣṭʰāṅguṣṭʰabandʰe
tu
vāmamadʰyāṅgulitrike
\
Line of ed.: 16
Verse: b
triśūle
madʰyaśūlaṃ
tu
vajramudrāparigrahaṃ
\\ 9 \\
Strophe: 10
Line of ed.: 17
Verse: a
vajravidyottamasyeyaṃ
vajraśūleti
kīrtitā
\
Line of ed.: 18
Verse: b
ataḥ
paraṃ
pravakṣyāmi
Māyāvajrādisaṃjñitā
\\ 10 \\
Page of ed.: 277
Strophe: 1
Line of ed.: 1
Verse: a
vajrabandʰaṃ
dr̥ḍʰīkr̥tya
vāmavajraṃ
tu
bandʰayet
\
Line of ed.: 2
Verse: b
vajramuṣṭir
iti
kʰyātā
sarvavajrakuleṣv
iyaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
dvidʰīkr̥tya
tu
tadvajraṃ
sarvacihnaniveśitaṃ
\
Line of ed.: 4
Verse: b
sarvavajrakulānāṃ
tu
mudrāsu
ca
niveśayet
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
prasāritāgrā
pr̥ṣṭʰastʰā
jyeṣṭʰāṅguṣṭʰagrahādʰagā
\
Line of ed.: 6
Verse: b
OṂ
-kāra
mūrdʰni
saṃstʰā
tu
vajra
caiva
pratiṣṭʰitā
\\ 3 \\
Strophe:
Verse:
Line of ed.: 7
vidyārājamahāmudrāgaṇaḥ
\\
Strophe: (4)
Line of ed.: 8
Verse: a
prasāritā
śritā
pāṇau
hastapr̥ṣṭʰe
tatʰaiva
vā
\
Line of ed.: 9
Verse: b
muṣṭisaṃstʰā
bʰujā
vā
ca
mukʰataḥ
parivartitā
\\
Strophe:
Verse:
Line of ed.: 10
vajrakrodʰamahāmudrāgaṇaḥ
\\
Strophe: (5)
Line of ed.: 11
Verse: a
vāmāṅguṣṭʰasusaṃstʰā
tu
mālabandʰaprayojitā
\
Line of ed.: 12
Verse: b
dakṣiṇenārtʰadāyī
ca
kʰaṅgamudrāgramuṣṭimā
\\
Strophe:
Verse:
Line of ed.: 13
gaṇapatimahāmudrāgaṇaḥ
\\
Page of ed.: 278
Strophe: (1)
Line of ed.: 1
Verse: a
dakṣiṇagrastamusalā
prasāritabʰujā
tatʰā
\
Line of ed.: 2
Verse: b
dakṣiṇajvālasandarśā
vajramuṣṭiprakampitā
\\
Strophe:
Verse:
Line of ed.: 3
dūtamahāmudrāgaṇaḥ
\\
Strophe: (2)
Line of ed.: 4
Verse: a
sagarvamukʰadaṃṣṭrāgrā
daṇḍāgʰātaprapātitā
\
Line of ed.: 5
Verse: b
bāhusaṃkocalambā
ca
vāmadakṣiṇahāriṇī
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 6
ceṭamahāmudrāgaṇaḥ
\\
Strophe: 1
Line of ed.: 7
Verse: a
kalpanaṃ
maṇḍale
sarve
[vāma]vajragraheṇa
tu
\
Line of ed.: 8
Verse: b
ataḥ
paraṃ
pravakṣyāmi
sādʰanaṃ
karma
eva
ca
\\ 1 \\
Strophe: 2
Line of ed.: 9
Verse: a
yasya
sattvasya
yā
mudrā
bʰavet
tasya
svam
ātmanā
\
Line of ed.: 10
Verse: b
bʰāvayan
taṃ
svam
ātmānaṃ
mudrāsādʰanam
uttamaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 11
Verse: a
manoṣṇīṣamahārakṣā
tejorāśī
susiddʰadā
\
Line of ed.: 12
Verse: b
sarvakr̥dvajra
-HUṄ
-kārā
sarvākarṣā
tu
hr̥dgate
- \\
ti
\\ 3 \\
Strophe:
Verse:
Line of ed.: 13
buddʰamudrāḥ
\\
Page of ed.: 279
Strophe: 1
Line of ed.: 1
Verse: a
sarvavit
sarvasiddʰis
tu
vajravidyottamā
\
Line of ed.: 2
Verse: b
vajraśūlā
mahāmudrā
mahasiddʰipradāyikā
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
Māyāvajrasusiddʰis
tu
samāveśā
tu
gʰaṇṭikā
\
Line of ed.: 4
Verse: b
daṇḍakāṣṭʰā
tu
nairvāṇī
vajravajrā
tu
māraṇī
\\ 2 \\
Strophe:
Verse:
Line of ed.: 5
vidyārājanikāḥ
\\
Strophe: (1)
Line of ed.: 6
Verse: a
jvālāgrī
duṣṭadamanī
saumyāgrī
sarvamāraṇī
\
Line of ed.: 7
Verse: b
daṇḍāgrā
gʰātanī
caiva
bʰīmākṣī
tu
bʰayaṅkarī
\\
Strophe:
Verse:
Line of ed.: 8
vajrakrodʰāḥ
\\
Strophe: (2)
Line of ed.: 9
Verse: a
madanī
madanī
tīvraṃ
mālā
sarvakarī
smr̥tā
\
Line of ed.: 10
Verse: b
kāminī
priyakārī
tu
māraṇī
sarvamāraṇī
\\
Strophe:
Verse:
Line of ed.: 11
gaṇamudrāḥ
\\
Strophe: (3)
Line of ed.: 12
Verse: a
musalā
duṣṭanirgʰātā
paṭā
sūtrapaṭā
tatʰā
\
Line of ed.: 13
Verse: b
jvālāgrī
duṣṭadamanī
yakṣiṇī
grahalāyikā
\\
Strophe:
Verse:
Page of ed.: 280
Line of ed.: 1
dūtamudrāḥ
\
Strophe: (1)
Line of ed.: 2
Verse: a
bʰakṣaṇī
vajradaṃṣṭrā
tu
māraṇī
sarvamāraṇī
\
Line of ed.: 3
Verse: b
suvigʰnā
vigʰnakartrī
tu
hāriṇī
sarvahāriṇī
\\
Strophe:
Verse:
Line of ed.: 4
ceṭamudrāḥ
\\
Line of ed.: 5
Sarvatatʰāgatavajrasamayān
Mahākalparājāt
Line of ed.: 6
Trilokacakramahāmaṇḍalavidʰivistaraḥ
parisamāptaḥ
\\ \\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.