TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 12
Chapter: 12
Page of ed.: 281
CHAPTER
12
Line of ed.: 1
SARVA-VAJRA-KULA-VAJRA-MAṆḌALA-VIDHI-VISTARA
Emanation
of
deities
from
samadhi
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatavajradʰāraṇīsamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
svavidyottamām
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
VAJRA
SĀVITRE
SVĀHĀ
\\
Line of ed.: 6
atʰa
Vajrāpāṇir
mahābodʰisattvaḥ
punar
apīmaṃ
svavidyottamām
Line of ed.: 7
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
-DʰĀRI
HŪṂ
\\
Line of ed.: 9
VAJRA
VIKRAME
HŪṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Vajragarbʰo
bodʰisattvo
mahāsattva
imāṃ
svavidyottamām
Line of ed.: 11
abʰāṣat
Line of ed.: 12
OṂ
VAJRA
RATNA
GOTRE
SVĀHĀ
\\
Page of ed.: 282
Line of ed.: 1
atʰa
Vajranetro
bodʰisattvo
mahāsattva
imāṃ
svavidyottamām
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
VAJRA
PADMA
NETRE
HŪṂ
PʰAṬ
\\
Line of ed.: 4
atʰa
Vajraviśvo
bodʰisattvo
mahāsattva
imāṃ
svavidyottamām
Line of ed.: 5
abʰāṣat
Line of ed.: 6
OṂ
VAJRA
KARMA
-KARI
HŪṂ
\\
Line of ed.: 7
atʰa
Vajravidyottamo
bodʰisattva
imāṃ
svavidyottamām
Line of ed.: 8
abʰāṣat
Line of ed.: 9
OṂ
VAJRA
ŚŪLĀGRE
SVĀHĀ
\\
Line of ed.: 10
atʰa
Vajramāyo
vidyārāja
imāṃ
svamudrām
abʰāṣat
Line of ed.: 11
OṂ
VAJRA
CAKRE
HŪṂ
\\
Page of ed.: 283
Line of ed.: 1
Vajragʰaṇṭovāca
Line of ed.: 2
OṂ
VAJRA
GʰAṆṬIKE
HŪṂ
\\
Line of ed.: 3
Maunavajrovāca
Line of ed.: 4
OṂ
VAJRA
DAṆḌA
-KĀṢṬʰE
HŪṂ
\\
Line of ed.: 5
Vajrāyudʰovāca
Line of ed.: 6
OṂ
VAJRE
HŪṂ
\\
Line of ed.: 7
vidyārājasamayamudrāḥ
\\
Line of ed.: 8
atʰa
Vajrakuṇḍalir
vajrakrodʰa
imāṃ
samayamudrām
Line of ed.: 9
abʰāṣat
Line of ed.: 10
OṂ
JVĀLĀ
VAJRE
HŪṂ
\\
Page of ed.: 284
Line of ed.: 1
atʰa
Vajraprabʰa
uvāca
Line of ed.: 2
OṂ
VAJRA
SAUMYE
HŪṂ
\\
Line of ed.: 3
Vajradaṇḍovāca
Line of ed.: 4
OṂ
VAJRA
DAṆḌE
HŪṂ
\\
Line of ed.: 5
Vajrapiṅgalovāca
Line of ed.: 6
OṂ
VAJRA
BʰĪṢAṆE
HŪṂ
\\
Line of ed.: 7
vajrakrodʰasamayamudrāḥ
\\
Line of ed.: 8
atʰa
Vajraśauṇḍaḥ
svasamayamudrām
abʰāṣat
Line of ed.: 9
OṂ
VAJRA
MADE
HŪṂ
\\
Line of ed.: 10
Vajramālovāca
Line of ed.: 11
OṂ
VAJRA
MĀLE
HŪṂ
\\
Page of ed.: 285
Line of ed.: 1
Vajravaśy
uvāca
Line of ed.: 2
OṂ
VAJRA
VAŚE
HŪṂ
\\
Line of ed.: 3
Vijayavajrovāca
Line of ed.: 4
OṂ
VAJRĀPARĀJITE
HŪṂ
\\
Line of ed.: 5
vajragaṇapatisamayamudrāḥ
\\
Line of ed.: 6
atʰa
Vajramusalaḥ
svasamayamudrām
udājahāra
Line of ed.: 7
OṂ
VAJRA
MUSALA
-GRAHE
HŪṂ
\\
Line of ed.: 8
Vajrānilovāca
Line of ed.: 9
OṂ
VAJRA
PAṬE
HŪṂ
\\
Line of ed.: 10
Vajrānalovāca
Line of ed.: 11
OṂ
VAJRA
JVĀLE
HŪṂ
\\
Page of ed.: 286
Line of ed.: 1
Vajrabʰairavovāca
Line of ed.: 2
OṂ
VAJRA
GRAHE
HŪṂ
\\
Line of ed.: 3
vajradūtasamayamudrāḥ
\\
Line of ed.: 4
atʰa
Vajrāṅkuśovāca
Line of ed.: 5
OṂ
VAJRA
DAṂṢṬRE
HŪṂ
\\
Line of ed.: 6
Vajrākālovāca
Line of ed.: 7
OṂ
VAJRA
MĀRAṆI
HŪṂ
\\
Line of ed.: 8
Vajravināyakovāca
Line of ed.: 9
OṂ
VAJRA
VIGʰNE
HŪṂ
\\
Line of ed.: 10
nāgavajrovāca
Line of ed.: 11
OṂ
VAJRA
HĀRIṆI
HŪṂ
\\
Page of ed.: 287
Line of ed.: 1
vajraceṭasamayamudrāḥ
\\
Delineation
of
the
mandala
Line of ed.: 2
atʰa
Vajrapāṇiḥ
punar
apīdaṃ
sarvavajrakulavajramaṇḍalam
Line of ed.: 3
abʰāṣat
\
Strophe: 1
Line of ed.: 4
Verse: a
atʰātaḥ
saṃpravakṣyāmi
vajramaṇḍalam
uttamaṃ
\
Line of ed.: 5
Verse: b
caturaśram
uttaradvāraṃ
sūtrayed
bāhyamaṇḍalaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 6
Verse: a
tasyābʰyantaratas
tatra
pūrvadvāran
tatʰaiva
ca
\
Line of ed.: 7
Verse: b
tasya
madʰye
yatʰāyogaṃ
buddʰabimban
niveśayet
\\ 2 \\
Strophe: 3
Line of ed.: 8
Verse: a
Trilokavijayādyās
tu
catasras
tasya
sarvataḥ
\
Line of ed.: 9
Verse: b
maṇḍalasya
tatʰā
śreṣṭʰa
vajramudrāḥ
samālikʰet
\\ 3 \\
Strophe: 4
Line of ed.: 10
Verse: a
tāsāṃ
sarveṣu
pārśveṣu
kulamudrāḥ
samālikʰet
\
Line of ed.: 11
Verse: b
Vajraśauṇḍādayaś
caiva
catvāro
dvārarakṣakāḥ
\\ 4 \\
Strophe: 5
Line of ed.: 12
Verse: a
Bʰīmāṃ
Śriyaṃ
Sarasvatīṃ
Durgāṃ
koṇeṣu
vāmataḥ
\
Line of ed.: 13
Verse: b
bāhyakoṇeṣu
mudrā
vai
āsām
eva
tu
saṃlikʰet
\\ 5 \\
Strophe: 6
Line of ed.: 14
Verse: a
bāhyamaṇḍaleṣu
punar
yatʰāvad
devīḥ
saṃlikʰet
\
Line of ed.: 15
Verse: b
ataḥ
paraṃ
pravakṣyāmi
yatʰāvad
vidʰivistaram
\\
iti
\\ 6 \\
Strophe:
Verse:
Page of ed.: 288
Initiation
into
the
mandala
Line of ed.: 1
atʰatra
vajramaṇḍale
yatʰākāmakaraṇīyatayā
vajrāṅkuśādibʰiḥ
Line of ed.: 2
samayakarma
kr̥tvā
,
vajradʰārimudrāṃ
yatʰāvad
Line of ed.: 3
badʰvā
,
brūyān
,
"na
kasyacit
tvayā
adr̥ṣṭasamayastaitāḥ
Line of ed.: 4
samayamudrāḥ
purato
vaktavyāḥ
,
na
ca
rahasyabʰedaḥ
Line of ed.: 5
kartavyaḥ
" \\
Line of ed.: 6
tatas
tatkarmavajraṃ
vajradʰārimudrāyām
upari
stʰāpya
,
Line of ed.: 7
yatʰāvat
praveśayet
\
praveśya
tadvajraṃ
tatʰaiva
kṣipet
\
Line of ed.: 8
yatra
patati
sāsya
samayamudrāvaśya
bʰavati
Line of ed.: 9
Ā
\\
Line of ed.: 10
tayā
sarvakarmāṇi
karoti
\\
Line of ed.: 11
tato
mukʰabandʰaṃ
muktvā
,
maṇḍalaṃ
yatʰāvad
darśayitvā
,
Line of ed.: 12
samayamudrārahasyaṃ
brūyāt
\
Strophe: (1)
Line of ed.: 13
Verse: a
etāḥ
samayamudrās
te
sarvakarmakarāḥ
śubʰāḥ
\
Line of ed.: 14
Verse: b
mātaraś
ca
bʰaginyaś
ca
bʰāryā
duhitaro
'nugā
\\
iti
\\
Page of ed.: 289
Line of ed.: 1
tatrāsyā
hr̥dayaṃ
bʰavati
Line of ed.: 2
OṂ
SARVA
VAJRA
GĀMINI
SARVA
BʰAKṢE
Line of ed.: 3
SĀDʰAYA
GUHYA
VAJRIṆI
HŪṂ
PʰAṬ
\\
Line of ed.: 4
"anayā
sakr̥jjaptayā
sarvastriyo
vaśīkr̥tyopabʰoktavyāḥ
,
Line of ed.: 5
adʰarmo
na
bʰavati
\
yatʰābʰirucittaś
ca
sarvabʰujtvasādʰyāḥ
\
Line of ed.: 6
tataḥ
sarvaśuddʰicittatām
avetya
,
sarvamudrāmanasottamāny
Line of ed.: 7
api
sarvakarmāṇi
kurvantī
-"
ty
āha
bʰagavān
Line of ed.: 8
Vajradʰaraḥ
\\
Mudra
Line of ed.: 9
ataḥ
samayamudrāḥ
śikṣayitavyāḥ
\\
Strophe: 1
Line of ed.: 10
Verse: a
samayakrodʰāṅgulī
mūrdʰni
hr̥daye
vajradr̥ḍʰīkr̥tā
\
Line of ed.: 11
Verse: b
mukʰorṇā
ca
mukʰoddʰāntā
mūrdʰni
stʰāpya
dvidʰikr̥te
- \\
ti
\\ 1 \\
Strophe: 2
Line of ed.: 12
Verse: a
vāmavajrāgrabandʰena
triśūlāṅgan
tu
pīḍayet
\
Line of ed.: 13
Verse: b
anayā
bandʰayā
samyak
sidʰyed
vidyottamaḥ
svayam
\\ 2 \\
Strophe: 3
Line of ed.: 14
Verse: a
sarvavajrakulānāṃ
tu
vāmavajrāgrasaṃgraham
\
Line of ed.: 15
Verse: b
mudrābandʰaṃ
pravakṣyāmi
samayānāṃ
yatʰāvidʰi
\\ 3 \\
Strophe: 4
Line of ed.: 16
Verse: a
cakrā
sarvāṅgasaṃpīḍā
gʰaṇṭā
mudrā
tatʰaiva
ca
\
Line of ed.: 17
Verse: b
tatʰaivOṄ
-kāramudrā
tu
siṃhakarṇaparigrahā
\\ 4 \\
Strophe:
Verse:
Page of ed.: 290
Line of ed.: 1
mudrārājanikāḥ
\\
Strophe: (1)
Line of ed.: 2
Verse: a
jvālā
parigrahā
caiva
prabʰā
saṃgraham
eva
ca
\
Line of ed.: 3
Verse: b
daṇḍamuṣṭigrahā
caiva
mukʰataḥ
parivartitā
\\
Strophe:
Verse:
Line of ed.: 4
krodʰasamayāḥ
\\
Strophe: (2)
Line of ed.: 5
Verse: a
pānamudrā
ca
mālā
ca
vajrā
ca
ṣṭaṃbʰanām
itā
\
Line of ed.: 6
Verse: b
mūrdʰastʰā
caiva
gaṇikā
maṇḍaladvārapālikāḥ
\\
Strophe:
Verse:
Line of ed.: 7
gaṇikāsamayāḥ
\\
Strophe: (3)
Line of ed.: 8
Verse: a
bāhuṃsaṃkocacakrā
tu
pr̥ṣṭʰataḥ
parivartitā
\
Line of ed.: 9
Verse: b
jvālā
spʰuliṅgamokṣā
ca
vidāritamukʰastʰitā
\\
Strophe:
Verse:
Line of ed.: 10
dūtīsamayāḥ
\\
Page of ed.: 291
Strophe: (1)
Line of ed.: 1
Verse: a
dvyantapraveśitamukʰī
pīḍya
caiva
prapātanī
\
Line of ed.: 2
Verse: b
bāhuveṣṭanaveṣṭā
ca
sahasā
hāriṇī
tatʰe
- \\
ti
\\
Strophe:
Verse:
Line of ed.: 3
ceṭīsamayā
\\
Line of ed.: 4
Sarvatatʰāgatavajrasamayān
Mahākalparājāt
Line of ed.: 5
Sarvavajrakulavajramaṇḍalavidʰivistaraḥ
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.