TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 12
Previous part

Chapter: 12  
Page of ed.: 281  
CHAPTER 12

Line of ed.: 1 
SARVA-VAJRA-KULA-VAJRA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatavajradʰāraṇīsamayasaṃbʰavādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ VAJRA SĀVITRE SVĀHĀ \\

Line of ed.: 6       
atʰa Vajrāpāṇir mahābodʰisattvaḥ punar apīmaṃ svavidyottamām
Line of ed.: 7    
abʰāṣat

Line of ed.: 8       
OṂ VAJRA-DʰĀRI HŪṂ \\
Line of ed.: 9       
VAJRA VIKRAME HŪṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajragarbʰo bodʰisattvo mahāsattva imāṃ svavidyottamām
Line of ed.: 11    
abʰāṣat

Line of ed.: 12       
OṂ VAJRA RATNA GOTRE SVĀHĀ \\

Page of ed.: 282  
Line of ed.: 1       
atʰa Vajranetro bodʰisattvo mahāsattva imāṃ svavidyottamām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA PADMA NETRE HŪṂ PʰAṬ \\

Line of ed.: 4       
atʰa Vajraviśvo bodʰisattvo mahāsattva imāṃ svavidyottamām
Line of ed.: 5    
abʰāṣat

Line of ed.: 6       
OṂ VAJRA KARMA-KARI HŪṂ \\

Line of ed.: 7       
atʰa Vajravidyottamo bodʰisattva imāṃ svavidyottamām
Line of ed.: 8    
abʰāṣat

Line of ed.: 9       
OṂ VAJRA ŚŪLĀGRE SVĀHĀ \\

Line of ed.: 10       
atʰa Vajramāyo vidyārāja imāṃ svamudrām abʰāṣat

Line of ed.: 11       
OṂ VAJRA CAKRE HŪṂ \\

Page of ed.: 283  
Line of ed.: 1       
Vajragʰaṇṭovāca

Line of ed.: 2       
OṂ VAJRA GʰAṆṬIKE HŪṂ \\

Line of ed.: 3       
Maunavajrovāca

Line of ed.: 4       
OṂ VAJRA DAṆḌA-KĀṢṬʰE HŪṂ \\

Line of ed.: 5       
Vajrāyudʰovāca

Line of ed.: 6       
OṂ VAJRE HŪṂ \\

Line of ed.: 7       
vidyārājasamayamudrāḥ \\

Line of ed.: 8       
atʰa Vajrakuṇḍalir vajrakrodʰa imāṃ samayamudrām
Line of ed.: 9    
abʰāṣat

Line of ed.: 10       
OṂ JVĀLĀ VAJRE HŪṂ \\

Page of ed.: 284  
Line of ed.: 1       
atʰa Vajraprabʰa uvāca

Line of ed.: 2       
OṂ VAJRA SAUMYE HŪṂ \\

Line of ed.: 3       
Vajradaṇḍovāca

Line of ed.: 4       
OṂ VAJRA DAṆḌE HŪṂ \\

Line of ed.: 5       
Vajrapiṅgalovāca

Line of ed.: 6       
OṂ VAJRA BʰĪṢAṆE HŪṂ \\

Line of ed.: 7       
vajrakrodʰasamayamudrāḥ \\

Line of ed.: 8       
atʰa Vajraśauṇḍaḥ svasamayamudrām abʰāṣat

Line of ed.: 9       
OṂ VAJRA MADE HŪṂ \\

Line of ed.: 10       
Vajramālovāca

Line of ed.: 11       
OṂ VAJRA MĀLE HŪṂ \\

Page of ed.: 285  
Line of ed.: 1       
Vajravaśy uvāca

Line of ed.: 2       
OṂ VAJRA VAŚE HŪṂ \\

Line of ed.: 3       
Vijayavajrovāca

Line of ed.: 4       
OṂ VAJRĀPARĀJITE HŪṂ \\

Line of ed.: 5       
vajragaṇapatisamayamudrāḥ \\

Line of ed.: 6       
atʰa Vajramusalaḥ svasamayamudrām udājahāra

Line of ed.: 7       
OṂ VAJRA MUSALA-GRAHE HŪṂ \\

Line of ed.: 8       
Vajrānilovāca

Line of ed.: 9       
OṂ VAJRA PAṬE HŪṂ \\

Line of ed.: 10       
Vajrānalovāca

Line of ed.: 11       
OṂ VAJRA JVĀLE HŪṂ \\

Page of ed.: 286  
Line of ed.: 1       
Vajrabʰairavovāca

Line of ed.: 2       
OṂ VAJRA GRAHE HŪṂ \\

Line of ed.: 3       
vajradūtasamayamudrāḥ \\

Line of ed.: 4       
atʰa Vajrāṅkuśovāca

Line of ed.: 5       
OṂ VAJRA DAṂṢṬRE HŪṂ \\

Line of ed.: 6       
Vajrākālovāca

Line of ed.: 7       
OṂ VAJRA MĀRAṆI HŪṂ \\

Line of ed.: 8       
Vajravināyakovāca

Line of ed.: 9       
OṂ VAJRA VIGʰNE HŪṂ \\

Line of ed.: 10       
nāgavajrovāca

Line of ed.: 11       
OṂ VAJRA HĀRIṆI HŪṂ \\

Page of ed.: 287  
Line of ed.: 1       
vajraceṭasamayamudrāḥ \\


Delineation of the mandala


Line of ed.: 2       
atʰa Vajrapāṇiḥ punar apīdaṃ sarvavajrakulavajramaṇḍalam
Line of ed.: 3    
abʰāṣat \
Strophe: 1 
Line of ed.: 4   Verse: a       
atʰātaḥ saṃpravakṣyāmi vajramaṇḍalam uttamaṃ \
Line of ed.: 5   Verse: b       
caturaśram uttaradvāraṃ sūtrayed bāhyamaṇḍalaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 6   Verse: a       
tasyābʰyantaratas tatra pūrvadvāran tatʰaiva ca \
Line of ed.: 7   Verse: b       
tasya madʰye yatʰāyogaṃ buddʰabimban niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 8   Verse: a       
Trilokavijayādyās tu catasras tasya sarvataḥ \
Line of ed.: 9   Verse: b       
maṇḍalasya tatʰā śreṣṭʰa vajramudrāḥ samālikʰet \\ 3 \\
Strophe: 4  
Line of ed.: 10   Verse: a       
tāsāṃ sarveṣu pārśveṣu kulamudrāḥ samālikʰet \
Line of ed.: 11   Verse: b       
Vajraśauṇḍādayaś caiva catvāro dvārarakṣakāḥ \\ 4 \\
Strophe: 5  
Line of ed.: 12   Verse: a       
Bʰīmāṃ Śriyaṃ Sarasvatīṃ Durgāṃ koṇeṣu vāmataḥ \
Line of ed.: 13   Verse: b       
bāhyakoṇeṣu mudrā vai āsām eva tu saṃlikʰet \\ 5 \\
Strophe: 6  
Line of ed.: 14   Verse: a       
bāhyamaṇḍaleṣu punar yatʰāvad devīḥ saṃlikʰet \
Line of ed.: 15   Verse: b       
ataḥ paraṃ pravakṣyāmi yatʰāvad vidʰivistaram \\ iti \\ 6 \\
Strophe:   Verse:  


Page of ed.: 288  
Initiation into the mandala


Line of ed.: 1       
atʰatra vajramaṇḍale yatʰākāmakaraṇīyatayā vajrāṅkuśādibʰiḥ
Line of ed.: 2    
samayakarma kr̥tvā, vajradʰārimudrāṃ yatʰāvad
Line of ed.: 3    
badʰvā, brūyān, "na kasyacit tvayā adr̥ṣṭasamayastaitāḥ
Line of ed.: 4    
samayamudrāḥ purato vaktavyāḥ, na ca rahasyabʰedaḥ
Line of ed.: 5    
kartavyaḥ" \\

Line of ed.: 6       
tatas tatkarmavajraṃ vajradʰārimudrāyām upari stʰāpya,
Line of ed.: 7    
yatʰāvat praveśayet \ praveśya tadvajraṃ tatʰaiva kṣipet \
Line of ed.: 8    
yatra patati sāsya samayamudrāvaśya bʰavati

Line of ed.: 9       
Ā \\

Line of ed.: 10       
tayā sarvakarmāṇi karoti \\
Line of ed.: 11    
tato mukʰabandʰaṃ muktvā, maṇḍalaṃ yatʰāvad darśayitvā,
Line of ed.: 12    
samayamudrārahasyaṃ brūyāt \
Strophe: (1) 
Line of ed.: 13   Verse: a       
etāḥ samayamudrās te sarvakarmakarāḥ śubʰāḥ \
Line of ed.: 14   Verse: b       
mātaraś ca bʰaginyaś ca bʰāryā duhitaro 'nugā \\ iti \\

Page of ed.: 289  
Line of ed.: 1        
tatrāsyā hr̥dayaṃ bʰavati

Line of ed.: 2        
OṂ SARVA VAJRA GĀMINI SARVA BʰAKṢE
Line of ed.: 3           
SĀDʰAYA GUHYA VAJRIṆI HŪṂ PʰAṬ \\

Line of ed.: 4        
"anayā sakr̥jjaptayā sarvastriyo vaśīkr̥tyopabʰoktavyāḥ,
Line of ed.: 5     
adʰarmo na bʰavati \ yatʰābʰirucittaś ca sarvabʰujtvasādʰyāḥ \
Line of ed.: 6     
tataḥ sarvaśuddʰicittatām avetya, sarvamudrāmanasottamāny
Line of ed.: 7     
api sarvakarmāṇi kurvantī-" ty āha bʰagavān
Line of ed.: 8     
Vajradʰaraḥ \\


Mudra


Line of ed.: 9        
ataḥ samayamudrāḥ śikṣayitavyāḥ \\
Strophe: 1  
Line of ed.: 10   Verse: a       
samayakrodʰāṅgulī mūrdʰni hr̥daye vajradr̥ḍʰīkr̥tā \
Line of ed.: 11   Verse: b       
mukʰorṇā ca mukʰoddʰāntā mūrdʰni stʰāpya dvidʰikr̥te- \\ ti \\ 1 \\
Strophe: 2  
Line of ed.: 12   Verse: a       
vāmavajrāgrabandʰena triśūlāṅgan tu pīḍayet \
Line of ed.: 13   Verse: b       
anayā bandʰayā samyak sidʰyed vidyottamaḥ svayam \\ 2 \\
Strophe: 3  
Line of ed.: 14   Verse: a       
sarvavajrakulānāṃ tu vāmavajrāgrasaṃgraham \
Line of ed.: 15   Verse: b       
mudrābandʰaṃ pravakṣyāmi samayānāṃ yatʰāvidʰi \\ 3 \\
Strophe: 4  
Line of ed.: 16   Verse: a       
cakrā sarvāṅgasaṃpīḍā gʰaṇṭā mudrā tatʰaiva ca \
Line of ed.: 17   Verse: b       
tatʰaivOṄ-kāramudrā tu siṃhakarṇaparigrahā \\ 4 \\
Strophe:   Verse:  

Page of ed.: 290  
Line of ed.: 1       
mudrārājanikāḥ \\
Strophe: (1) 
Line of ed.: 2   Verse: a       
jvālā parigrahā caiva prabʰā saṃgraham eva ca \
Line of ed.: 3   Verse: b       
daṇḍamuṣṭigrahā caiva mukʰataḥ parivartitā \\
Strophe:   Verse:  

Line of ed.: 4       
krodʰasamayāḥ \\
Strophe: (2) 
Line of ed.: 5   Verse: a       
pānamudrā ca mālā ca vajrā ca ṣṭaṃbʰanām itā \
Line of ed.: 6   Verse: b       
mūrdʰastʰā caiva gaṇikā maṇḍaladvārapālikāḥ \\
Strophe:   Verse:  

Line of ed.: 7       
gaṇikāsamayāḥ \\
Strophe: (3) 
Line of ed.: 8   Verse: a       
bāhuṃsaṃkocacakrā tu pr̥ṣṭʰataḥ parivartitā \
Line of ed.: 9   Verse: b       
jvālā spʰuliṅgamokṣā ca vidāritamukʰastʰitā \\
Strophe:   Verse:  

Line of ed.: 10       
dūtīsamayāḥ \\

Page of ed.: 291  
Strophe: (1) 
Line of ed.: 1   Verse: a       
dvyantapraveśitamukʰī pīḍya caiva prapātanī \
Line of ed.: 2   Verse: b       
bāhuveṣṭanaveṣṭā ca sahasā hāriṇī tatʰe- \\ ti \\
Strophe:   Verse:  

Line of ed.: 3       
ceṭīsamayā \\

Line of ed.: 4       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 5    
Sarvavajrakulavajramaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.