TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 13
Chapter: 13
Page of ed.: 292
CHAPTER
13
Line of ed.: 1
SARVA-VAJRA-KULA-DHARMA-SAMAYA-MAṆḌALA-VIDHI-VISTARA
Emanation
of
deities
from
samadhi
Line of ed.: 2
atʰa
bʰagavāṃ
punar
api
sarvatatʰāgatadʰarmasamayasaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
svavidyottamām
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
VAJRA
VIT
\\
Line of ed.: 6
atʰa
Vajrāpāṇiḥ
punar
apīdaṃ
svadʰarmasamayam
abʰāṣat
Line of ed.: 7
OṂ
HANA
HANA
HU
PʰAṬ
\\
Line of ed.: 8
atʰa
Vajragarbʰaḥ
svadʰarmasamayam
abʰāṣat
Line of ed.: 9
OṂ
HARA
HARA
HUṂ
PʰAṬ
\\
Page of ed.: 293
Line of ed.: 1
atʰa
Vajranetraḥ
svadʰarmasamayam
abʰāṣat
Line of ed.: 2
OṂ
MARA
MARA
HUṂ
PʰAṬ
\\
Line of ed.: 3
atʰa
Vajraviśvaḥ
svadʰarmasamayam
abʰāṣat
Line of ed.: 4
OṂ
KURU
KURU
HUṂ
PʰAṬ
\\
Line of ed.: 5
atʰa
Vajravidyottamaḥ
svadʰarmasamayam
abʰāṣat
Line of ed.: 6
OṂ
HUṂ
HUṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Māyāvajra
uvāca
Line of ed.: 8
OṂ
CCʰINDA
CCʰINDA
HUṂ
PʰAṬ
\\
Line of ed.: 9
OṂ
ĀVIŚĀVIŚA
HUṂ
PʰAṬ
\\
Line of ed.: 10
OṂ
BʰŪR
BʰUVAḤ
SVA
HUṂ
PʰAṬ
\\
Line of ed.: 11
OṂ
BʰINDA
BʰINDA
HUṂ
PʰAṬ
\\
Line of ed.: 12
vidyārājanakāḥ
\\
Page of ed.: 294
Line of ed.: 1
OṂ
DAMA
DAMA
HUṂ
PʰAṬ
\\
Line of ed.: 2
OṂ
MĀRAYA
MĀRAYA
HUṂ
PʰAṬ
\\
Line of ed.: 3
OṂ
GʰĀTAYA
GʰĀTAYA
HUṂ
PʰAṬ
\\
Line of ed.: 4
OṂ
BʰAYA
BʰAYA
HUṂ
PʰAṬ
\\
Line of ed.: 5
krodʰāḥ
\\
Line of ed.: 6
OṂ
MADA
MADA
HUṂ
PʰAṬ
\\
Line of ed.: 7
OṂ
BANDʰA
BANDʰA
HUṂ
PʰAṬ
\\
Line of ed.: 8
OṂ
VAŚĪ
-BʰAVA
HUṂ
PʰAṬ
\\
Line of ed.: 9
OṂ
JAYA
JAYA
HUṂ
PʰAṬ
\\
Line of ed.: 10
gaṇapatayaḥ
\\
Line of ed.: 11
OṂ
BʰYO
BʰYO
HUṂ
PʰAṬ
\\
Line of ed.: 12
OṂ
GʰU
GʰU
HUṂ
PʰAṬ
\\
Line of ed.: 13
OṂ
JVALA
JVALA
HUṂ
PʰAṬ
\\
Line of ed.: 14
OṂ
KʰĀDA
KʰĀDA
HUṂ
PʰAṬ
\\
Line of ed.: 15
dūtāḥ
\\
Page of ed.: 295
Line of ed.: 1
OṂ
KʰANA
KʰANA
HUṂ
PʰAṬ
\\
Line of ed.: 2
OṂ
MARA
MARA
HUṂ
PʰAṬ
\\
Line of ed.: 3
OṂ
GR̥HṆA
GR̥HṆA
HUṂ
PʰAṬ
\\
Line of ed.: 4
OṂ
VIBʰA
VIBʰA
HUṂ
PʰAṬ
\\
Line of ed.: 5
ceṭāḥ
\\
Delineation
of
the
mandala
Line of ed.: 6
atʰa
Vajrapāṇiḥ
punar
apīdaṃ
sarvavajrakuladʰarmasamayamaṇḍalam
Line of ed.: 7
abʰāṣat
\
Strophe: 1
Line of ed.: 8
Verse: a
atʰātaḥ
saṃpravakṣyāmi
mahāmaṇḍalam
uttamam
\
Line of ed.: 9
Verse: b
[triloka]cakrasaṃkāśaṃ
saṃlikʰet
sarvamaṇḍalam
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
sarve
caiva
samāpannā
buddʰavajradʰarādayaḥ
\
Line of ed.: 11
Verse: b
dʰarmamaṇḍalayogena
hr̥ccihnās
tu
samālikʰet
\\
Strophe:
Verse:
Initiation
into
the
mandala
Line of ed.: 12
atʰātra
[dʰarmasamaya]maṇḍale
yatʰāvat
karma
kr̥tvā
,
Line of ed.: 13
vajradʰārimudrāṃsu
vajragʰaṇṭāṃ
[baddʰaṃ
badʰyai]vaṃ
bruyāt
Line of ed.: 14
"na
tvayā
kasyacid
asamayadr̥ṣṭasyādr̥ṣṭadevakulasya
Line of ed.: 15
vaktavyam
"
iti
uktvā
,
tāṃ
gʰaṇṭāṃ
raṇāpayet
evaṃ
ca
brūyāt
,
Page of ed.: 296
Line of ed.: 1
śapatʰahr̥dayaṃ
datvā
\
Strophe: 1
Line of ed.: 2
Verse: a
yatʰeyaṃ
raṇitagʰaṇṭā
śabdaś
cāsya
yatʰā
dʰruvaḥ
\
Line of ed.: 3
Verse: b
tatʰedaṃ
karmavajraṃ
te
nāśaṃ
kuryat
tatʰā
dʰruvaṃ
\\ 1 \\
Strophe: 2
Line of ed.: 4
Verse: a
vajrācāryatvagauravyaṃ
vajrasrātr̥ṣv
amitratā
\
Line of ed.: 5
Verse: b
duṣṭamaitrīvirāsaś
ca
yadi
kuryād
bʰavān
kade
- \\
ti
\\ 2 \\
Strophe:
Verse:
Mudra
Line of ed.: 6
tato
mukʰabandʰaṃ
muktvā
,
maṇḍalaṃ
darśya
,
dʰarmasamayamudrājñānaṃ
Line of ed.: 7
śikṣayet
\
Samadʰis
of
Vidyaraja
,
Vajrakrodʰa
,
Gana
,
Duta
and
Ceta
Strophe: 1
Line of ed.: 8
Verse: a
buddʰavajradʰarādīnāṃ
yatʰāvad
dʰarmamaṇḍale
\
Line of ed.: 9
Verse: b
dʰyānaṃ
sarvasamatvaṃ
hi
vajravidyottamasya
tu
\\ 1 \\
Strophe: 2
Line of ed.: 10
Verse: a
māyopamaṃ
jagad
idaṃ
duḥkʰaṃ
gaṇṭʰopamaṃ
tatʰā
\
Line of ed.: 11
Verse: b
nirvāṇaṃ
sarvaduḥkʰānāṃ
vajraṃ
bʰediṣv
anuttaram
\\
iti
\\ 2 \\
Strophe:
Verse:
Line of ed.: 12
vidyārājasamādʰayaḥ
\\
Page of ed.: 297
Strophe: (1)
Line of ed.: 1
Verse: a
krodʰo
'gryaḥ
sattvavinaye
saumyatvaṃ
māraṇaṃ
dʰruvam
\
Line of ed.: 2
Verse: b
daṇḍāt
samo
na
nirgʰāto
mitʰyādr̥ṣṭir
bʰayaṃkaraḥ
\\
iti
\\
Strophe:
Verse:
Line of ed.: 3
vajrakrodʰasamādʰayaḥ
\\
Strophe: (2)
Line of ed.: 4
Verse: a
madāttulyo
na
dʰairyāsti
mālātulyan
na
bandʰanam
\
Line of ed.: 5
Verse: b
striyo
hi
rāgo
jagad
vaśaṃkaraḥ
dʰairyamātrā
parājitā
\\
Strophe:
Verse:
Line of ed.: 6
iti
\\ \\
Line of ed.: 7
gaṇasamādʰayaḥ
\\
Strophe: (3)
Line of ed.: 8
Verse: a
prahāro
nigrahāgrayo
hi
sparśānāṃ
tu
samīraṇaḥ
\
Line of ed.: 9
Verse: b
tejasāṃ
hutabʰug
jyeṣṭʰaḥ
bʰojanānāṃ
tu
lohitam
\\
iti
\\
Strophe:
Verse:
Line of ed.: 10
dūtasamādʰayaḥ
\\
Page of ed.: 298
Strophe: (1)
Line of ed.: 1
Verse: a
daṃṣṭrā
śuddʰaḥ
praviṣṭas
tu
mr̥tyuḥ
sarva
pade
stʰitaḥ
\
Line of ed.: 2
Verse: b
bʰayāttulyo
na
vigʰnāsti
jalāt
tulyo
na
vai
rasa
\\
iti
\\
Strophe:
Verse:
Line of ed.: 3
ceṭasamādʰayaḥ
\\
Line of ed.: 4
Sarvatatʰāgatavajrasamayān
Mahākalparājāt
Line of ed.: 5
Sarvavajrakuladʰarmasamayamaṇḍalavidʰivistaraḥ
Line of ed.: 6
samāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.