TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 13
Previous part

Chapter: 13  
Page of ed.: 292  
CHAPTER 13

Line of ed.: 1 
SARVA-VAJRA-KULA-DHARMA-SAMAYA-MAṆḌALA-VIDHI-VISTARA

Emanation of deities from samadhi


Line of ed.: 2       atʰa bʰagavāṃ punar api sarvatatʰāgatadʰarmasamayasaṃbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavidyottamām
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ VAJRA VIT \\

Line of ed.: 6       
atʰa Vajrāpāṇiḥ punar apīdaṃ svadʰarmasamayam abʰāṣat

Line of ed.: 7       
OṂ HANA HANA HU PʰAṬ \\

Line of ed.: 8       
atʰa Vajragarbʰaḥ svadʰarmasamayam abʰāṣat

Line of ed.: 9       
OṂ HARA HARA HUṂ PʰAṬ \\

Page of ed.: 293  
Line of ed.: 1       
atʰa Vajranetraḥ svadʰarmasamayam abʰāṣat

Line of ed.: 2       
OṂ MARA MARA HUṂ PʰAṬ \\

Line of ed.: 3       
atʰa Vajraviśvaḥ svadʰarmasamayam abʰāṣat

Line of ed.: 4       
OṂ KURU KURU HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Vajravidyottamaḥ svadʰarmasamayam abʰāṣat

Line of ed.: 6       
OṂ HUṂ HUṂ PʰAṬ \\

Line of ed.: 7       
atʰa Māyāvajra uvāca

Line of ed.: 8       
OṂ CCʰINDA CCʰINDA HUṂ PʰAṬ \\
Line of ed.: 9       
OṂ ĀVIŚĀVIŚA HUṂ PʰAṬ \\
Line of ed.: 10       
OṂ BʰŪR BʰUVAḤ SVA HUṂ PʰAṬ \\
Line of ed.: 11       
OṂ BʰINDA BʰINDA HUṂ PʰAṬ \\

Line of ed.: 12       
vidyārājanakāḥ \\
Page of ed.: 294  
Line of ed.: 1       
OṂ DAMA DAMA HUṂ PʰAṬ \\
Line of ed.: 2       
OṂ MĀRAYA MĀRAYA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ GʰĀTAYA GʰĀTAYA HUṂ PʰAṬ \\
Line of ed.: 4       
OṂ BʰAYA BʰAYA HUṂ PʰAṬ \\

Line of ed.: 5       
krodʰāḥ \\

Line of ed.: 6       
OṂ MADA MADA HUṂ PʰAṬ \\
Line of ed.: 7       
OṂ BANDʰA BANDʰA HUṂ PʰAṬ \\
Line of ed.: 8       
OṂ VAŚĪ-BʰAVA HUṂ PʰAṬ \\
Line of ed.: 9       
OṂ JAYA JAYA HUṂ PʰAṬ \\

Line of ed.: 10       
gaṇapatayaḥ \\

Line of ed.: 11       
OṂ BʰYO BʰYO HUṂ PʰAṬ \\
Line of ed.: 12       
OṂ GʰU GʰU HUṂ PʰAṬ \\
Line of ed.: 13       
OṂ JVALA JVALA HUṂ PʰAṬ \\
Line of ed.: 14       
OṂ KʰĀDA KʰĀDA HUṂ PʰAṬ \\

Line of ed.: 15       
dūtāḥ \\
Page of ed.: 295  
Line of ed.: 1       
OṂ KʰANA KʰANA HUṂ PʰAṬ \\
Line of ed.: 2       
OṂ MARA MARA HUṂ PʰAṬ \\
Line of ed.: 3       
OṂ GR̥HṆA GR̥HṆA HUṂ PʰAṬ \\
Line of ed.: 4       
OṂ VIBʰA VIBʰA HUṂ PʰAṬ \\

Line of ed.: 5       
ceṭāḥ \\


Delineation of the mandala


Line of ed.: 6       
atʰa Vajrapāṇiḥ punar apīdaṃ sarvavajrakuladʰarmasamayamaṇḍalam
Line of ed.: 7    
abʰāṣat \
Strophe: 1 
Line of ed.: 8   Verse: a       
atʰātaḥ saṃpravakṣyāmi mahāmaṇḍalam uttamam \
Line of ed.: 9   Verse: b       
[triloka]cakrasaṃkāśaṃ saṃlikʰet sarvamaṇḍalam \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
sarve caiva samāpannā buddʰavajradʰarādayaḥ \
Line of ed.: 11   Verse: b       
dʰarmamaṇḍalayogena hr̥ccihnās tu samālikʰet \\
Strophe:   Verse:  


Initiation into the mandala


Line of ed.: 12       
atʰātra [dʰarmasamaya]maṇḍale yatʰāvat karma kr̥tvā,
Line of ed.: 13    
vajradʰārimudrāṃsu vajragʰaṇṭāṃ [baddʰaṃ badʰyai]vaṃ bruyāt
Line of ed.: 14    
"na tvayā kasyacid asamayadr̥ṣṭasyādr̥ṣṭadevakulasya
Line of ed.: 15    
vaktavyam" iti uktvā, tāṃ gʰaṇṭāṃ raṇāpayet evaṃ ca brūyāt,
Page of ed.: 296   Line of ed.: 1    
śapatʰahr̥dayaṃ datvā \
Strophe: 1 
Line of ed.: 2   Verse: a       
yatʰeyaṃ raṇitagʰaṇṭā śabdaś cāsya yatʰā dʰruvaḥ \
Line of ed.: 3   Verse: b       
tatʰedaṃ karmavajraṃ te nāśaṃ kuryat tatʰā dʰruvaṃ \\ 1 \\
Strophe: 2  
Line of ed.: 4   Verse: a       
vajrācāryatvagauravyaṃ vajrasrātr̥ṣv amitratā \
Line of ed.: 5   Verse: b       
duṣṭamaitrīvirāsaś ca yadi kuryād bʰavān kade- \\ ti \\ 2 \\
Strophe:   Verse:  


Mudra


Line of ed.: 6       
tato mukʰabandʰaṃ muktvā, maṇḍalaṃ darśya, dʰarmasamayamudrājñānaṃ
Line of ed.: 7    
śikṣayet \


Samadʰis of Vidyaraja, Vajrakrodʰa, Gana, Duta and Ceta


Strophe: 1 
Line of ed.: 8   Verse: a       
buddʰavajradʰarādīnāṃ yatʰāvad dʰarmamaṇḍale \
Line of ed.: 9   Verse: b       
dʰyānaṃ sarvasamatvaṃ hi vajravidyottamasya tu \\ 1 \\
Strophe: 2  
Line of ed.: 10   Verse: a       
māyopamaṃ jagad idaṃ duḥkʰaṃ gaṇṭʰopamaṃ tatʰā \
Line of ed.: 11   Verse: b       
nirvāṇaṃ sarvaduḥkʰānāṃ vajraṃ bʰediṣv anuttaram \\ iti \\ 2 \\
Strophe:   Verse:  


Line of ed.: 12       
vidyārājasamādʰayaḥ \\
Page of ed.: 297  
Strophe: (1) 
Line of ed.: 1   Verse: a       
krodʰo 'gryaḥ sattvavinaye saumyatvaṃ māraṇaṃ dʰruvam \
Line of ed.: 2   Verse: b       
daṇḍāt samo na nirgʰāto mitʰyādr̥ṣṭir bʰayaṃkaraḥ \\ iti \\
Strophe:   Verse:  

Line of ed.: 3       
vajrakrodʰasamādʰayaḥ \\
Strophe: (2) 
Line of ed.: 4   Verse: a       
madāttulyo na dʰairyāsti mālātulyan na bandʰanam \
Line of ed.: 5   Verse: b       
striyo hi rāgo jagad vaśaṃkaraḥ dʰairyamātrā parājitā \\
Strophe:   Verse:  
Line of ed.: 6    
iti \\   \\

Line of ed.: 7       
gaṇasamādʰayaḥ \\
Strophe: (3) 
Line of ed.: 8   Verse: a       
prahāro nigrahāgrayo hi sparśānāṃ tu samīraṇaḥ \
Line of ed.: 9   Verse: b       
tejasāṃ hutabʰug jyeṣṭʰaḥ bʰojanānāṃ tu lohitam \\ iti \\
Strophe:   Verse:  

Line of ed.: 10       
dūtasamādʰayaḥ \\
Page of ed.: 298  
Strophe: (1) 
Line of ed.: 1   Verse: a       
daṃṣṭrā śuddʰaḥ praviṣṭas tu mr̥tyuḥ sarva pade stʰitaḥ \
Line of ed.: 2   Verse: b       
bʰayāttulyo na vigʰnāsti jalāt tulyo na vai rasa \\ iti \\
Strophe:   Verse:  

Line of ed.: 3       
ceṭasamādʰayaḥ \\

Line of ed.: 4       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 5    
Sarvavajrakuladʰarmasamayamaṇḍalavidʰivistaraḥ
Line of ed.: 6    
samāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.