TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 14
Previous part

Chapter: 14a  
Page of ed.: 299  
CHAPTER 14-a

Line of ed.: 1 
SARVA-VAJRA-KULA-KARMA-MAṆḌALA-VIDHI-VISTARA


Line of ed.: 2       atʰa bʰagavān punar api sarvatatʰāgatakarmasamayodbʰavavajrādʰiṣṭʰānan
Line of ed.: 3    
nāma samādʰiṃ samāpadyemāṃ svavi[dyottamām
Line of ed.: 4    
abʰāṣat \

Line of ed.: 5       
OṂ VAJRA] KARMA PRAVARTANI SAMAYE HŪṂ \\

Line of ed.: 6       
atʰa Vajrapāṇiḥ punar api svakarmottamam abʰāṣat

Line of ed.: 7       
[OṂ VAJRA VILĀSE PŪJAYA HŪṂ \\ ]

Line of ed.: 8       
atʰa Vajagarbʰaḥ svakarmottamam abʰāṣat

Line of ed.: 9       
OṂ VAJRĀBʰIṢEKE 'BʰIṢIÑCE HŪṂ \\

Page of ed.: 300  
Line of ed.: 1       
atʰa Vajranetraḥ svakarmottamam abʰāṣa[t

Line of ed.: 2       
OṂ VAJRA GĪTE GĀHI HŪṂ \\ ]

Line of ed.: 3       
atʰa Vajraviśvo bodʰisattvaḥ svakarmavidyottamam
Line of ed.: 4    
abʰāṣat

Line of ed.: 5       
OṂ VAJRA NR̥TYE NR̥TYA HŪṂ \\

Line of ed.: 6       
atʰa Vajravidyottama [imāṃ svakarmasamayām abʰāṣat]

Line of ed.: 7       
OṂ VAJRA-VIDYOTTAMA NR̥TYA NR̥TYA VIKURVA VIKURVA
Line of ed.: 8          
HUṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajrakrodʰavajrāgni mahādevīmāṃ svakarmasama[yām
Line of ed.: 10    
abʰāṣat

Line of ed.: 11       
OṂ VAJRA-KRODʰA]-VAJRĀGNE JVĀLAYA TRI-ŚŪLAṂ
Line of ed.: 12          
BʰINDA HR̥DAYAṂ VAJREṆA HŪṂ PʰAṬ \\

Page of ed.: 301  
Line of ed.: 1       
atʰa Vajrahemā mahādevīmāṃ svakarmasaṃmayām abʰāṣat

Line of ed.: 2       
[OṂ VAJRA-HEME CCʰINDA CAKREṆA] VAJRIṆI HŪṂ PʰAṬ \\

Line of ed.: 3       
atʰa Vajrakaumārīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 4       
OṂ VAJRA-KAUMĀRĪ ŚĪGʰRAM ĀVEŚAYA GʰAṆ[ṬĀ-ŚABDENA]
Line of ed.: 5          
VAJRA-PĀṆI PRIYE VAJRA SAMAYAM ANUSMARA
Line of ed.: 6          
RAṆA RAṆA HŪṂ PʰAṬ \\


Line of ed.: 7       
atʰa Vajraśāntir mahādevīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 8       
OṂ VAJRA-ŚĀ[NTA JAPA JA]PĀKṢA MĀLAYĀ
Line of ed.: 9          
SARVĀN MĀRAYA ŚĀNTA DR̥ṢṬYĀ HŪṂ PʰAṬ \


Line of ed.: 10       
atʰa Vajramuṣṭirmahādevīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 11       
OṂ VAJRA-MUṢṬI [HANA HANA] VAJREṆA BʰINDA BʰINDA
Line of ed.: 12          
PĪḌAYA PĪḌAYA SARVA-DUṢṬA-HR̥DAYĀNI
Line of ed.: 13       
OṂ SUṂBʰA NISUṂBʰA HŪṂ PʰAṬ \\

Page of ed.: 302  
Line of ed.: 1       
vidyārājanikāḥ \\

Line of ed.: 2       
atʰa [Vajrāmr̥takrodʰā imāṃ svakarmasamayām abʰāṣat

Line of ed.: 3       
OṂ VAJRĀMR̥TE SARVA-DUṢṬĀN GR̥HṆA BANDʰA HANA PACA
Line of ed.: 4          
VIDʰVAṂSAYA VINĀŚAYA BʰINDA CCʰINDA BʰASMĪ-KURU
Line of ed.: 5          
MŪRDʰAN TĀNUYA [VAJREṆA YE KETU-MAM AMUKASYA]
Line of ed.: 6          
VIGʰNA VINĀYAKĀS TĀN DĀMAYA DĪPTA KRODʰA VAJRIṆI
Line of ed.: 7          
HŪṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrakāntiḥ svakarmasamayām abʰāṣat

Line of ed.: 9       
OṂ VAJRA-KĀNTI MĀ[RAYA SAUMYA-RŪPE PRA]DĪPTA RĀGEṆA
Line of ed.: 10          
ŚĪGʰRAṂ SPʰOṬAYA HR̥DAYAṂ VAJRA-DʰARA SATYENA
Line of ed.: 11          
MAHĀ-JYOTSNĀ KARĀLE ŚĪTA-RAŚMI VAJRIṆI HŪṂ PʰAṬ \\

Line of ed.: 12       
atʰa Vajradaṇḍāgrā svakarmasa[mayām abʰāṣat]

Line of ed.: 13       
OṂ VAJRA-DAṆḌĀGRE GʰĀTAYA HUṂ PʰAṬ \\

Page of ed.: 303  
Line of ed.: 1       
atʰa Vajramekʰalā mahākrodʰā imāṃ svakarmasamayām
Line of ed.: 2    
abʰāṣat

Line of ed.: 3       
OṂ VAJRA-MEKʰALE KʰA[NA KʰANA ŚABDENA VAŚĪ KU]RU
Line of ed.: 4          
DUṢṬYĀ MĀRAYA BʰĪṢAṆI HŪṂ PʰAṬ \\

Line of ed.: 5       
krodʰavidyāḥ \\

Line of ed.: 6       
atʰa Vajravilayā svakarmasamayām abʰāṣat

Line of ed.: 7       
OṂ VAJRA-VI[LAYE CCʰINDA SINA BʰINDA VA]JRIṆĪ
Line of ed.: 8          
MĀDAYONMĀDAYA PIVA PIVA HŪṂ PʰAṬ \\

Line of ed.: 9       
atʰa Vajrāśanā svakarmasamayām abʰāṣat

Line of ed.: 10       
OṂ VAJRĀŚANE BʰA[KṢAYA SARVA-DUṢṬĀN VAJRA-DAŚANI
Line of ed.: 11          
ŚAKTI-DʰĀRI]ṆI MĀNUṢA MĀṂSĀHĀRE NARA RUCIRĀ ŚUBʰA
Line of ed.: 12          
PRIYE MAJJA VASĀNULEPANA VILIPTA GĀTRE
Line of ed.: 13          
ĀNAYA SARVA-DʰANA-DʰĀNYA-HIRAṆYA-SUVA[RṆĀDĪNI
Line of ed.: 14          
SAṂKRĀMAYA BALA-DEVA-RAKṢI]ṆI HŪṂ PʰAṬ \\

Page of ed.: 304  
Line of ed.: 1       
atʰa Vajravasanā svakarmasamayam abʰāṣat

Line of ed.: 2       
OṂ VAJRA-VASANE ĀNAYA SARVA-VASTRĀNNA-PĀNĀDY
Line of ed.: 3          
UPA[KARAṆĀNI ŚĪGʰRAṂ VAŚĪ-KURU ENAṂ] ME
Line of ed.: 4          
PRAYACCʰĀVIŚĀVIŚA SATYAṂ KATʰAYA
Line of ed.: 5          
VAJRA-KOŚA-DʰĀRIṆI HŪṂ PʰAṬ \

Line of ed.: 6       
atʰa Vajravaśī svakarmasamayām abʰāṣat

Line of ed.: 7       
OṂ [VAJRA-VAŚĪ ĀNAYA VAŚĪ-KURU SARVA-STRIYA]
Line of ed.: 8          
SARVA-PURUṢĀN DĀSĪ-KURU KRUDDʰĀN PRASĀDAYA
Line of ed.: 9          
VYAVAHĀREBʰYO 'PY UTTĀRAYA VIJAYAṂ-KARI
Line of ed.: 10          
VAJRA-PATĀKĀ-DʰĀRIṆI HUṂ [PʰAṬ \\

Line of ed.: 11       
vajragaṇikāḥ \\

Line of ed.: 12       
atʰa Vajra] dūtīmāṃ svakarmasamayām abʰāṣat
Page of ed.: 305  
Line of ed.: 1       
OṂ VAJRA-DŪTI ĀNAYA SARVĀN MAṆḌALAṂ PRAVEŚAYĀVEŚAYA
Line of ed.: 2          
BANDʰAYA SARVA-KARMĀ[ṆI ME KURU ŚĪGʰRAṂ
Line of ed.: 3          
ŚĪGʰRAṂ LAGʰU LAGʰU] TRĀSAYA MĀRAYA RĀVEṆA
Line of ed.: 4          
VAJRA-KʰAḌGA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 5       
atʰa Vegavajriṇi svakarmasamayām abʰāṣat

Line of ed.: 6       
OṂ VEGA-VAJRIṆĪ GʰU GʰU] GʰU GʰU ŚABDENA MĀRAYA
Line of ed.: 7          
VIKIRA VIDʰVAṂSAYA VAJRA-PAṬA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 8       
atʰa Vajrajvālā svakarmasamayām abʰāṣat

Line of ed.: 9       
OṂ VAJRA-JVĀLAYA SA]RVAṂ VAJRA JVĀLAYA DAHA DAHA
Line of ed.: 10          
BʰASMĪ-KURU HUṂ PʰAṬ \\

Line of ed.: 11       
atʰa Vajravikaṭā svakarmasamayām abʰāṣat
Page of ed.: 306  
Line of ed.: 1       
OṂ VAJRA-VIKAṬE PRAVIKAṬA [DAṂṢṬRĀ KARĀLA BʰĪṢAṆA]
Line of ed.: 2          
VAKTRE ŚĪGʰRAṂ GR̥HṆĀVEŚAYA BʰAKṢAYA RUDʰIRAṂ PIVA
Line of ed.: 3          
MAHĀ-YAKṢIṆI VAJRA-PĀŚA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 4       
vajradūtyaḥ \\

Line of ed.: 5       
atʰa Vajramu[kʰī vajraceṭī sva]karmasamayām abʰāṣat

Line of ed.: 6       
OṂ VAJRA-MUKʰI ĀNAYA VAJRA-DAṂṢṬRI BʰAYĀNIKE
Line of ed.: 7          
PĀTĀLA-NIVĀSINI KʰANA KʰANA KʰĀHI KʰĀHI
Line of ed.: 8          
SARVAṂ MUKʰE [PRAVEŚAYA SPʰOṬA]YA MARMĀṆI
Line of ed.: 9          
SARVA-DUṢṬĀNĀṂ VAJRA-NIŚITĀSI-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajrakālī svakarmasamayām abʰāṣat

Line of ed.: 11       
OṂ VAJRA-KĀLI [MAHĀ-PRETA]-RŪPIṆI MĀNUṢA-MĀṂSA-RUDʰIRA-PRIYE
Line of ed.: 12          
EHY EHI GR̥HṆA GR̥HṆA BʰAKṢAYA
Line of ed.: 13          
VAJRA-ḌĀKINI VAJRA-ŚAṄKALE SARVA-DEVA-GAṆA MĀTR̥-BʰŪTE
Line of ed.: 14          
HARA HARA [PRĀṆĀN AMUKASYA] KAPĀLA MĀLĀ-LAṂṄKR̥TA
Page of ed.: 307   Line of ed.: 1          
SARVA-KĀYE KIṂ CIRĀYASI VAJRA-KʰAṬVĀṄGA-DʰĀRIṆI
Line of ed.: 2          
PRETA-MĀNUṢA-ŚARĪRE ŚĪGʰRAM ĀVEŚAYA
Line of ed.: 3          
PRAVEŚAYA BANDʰA[YA VAŚĪ-KURU MĀRAYA VAJRA-RĀKṢASI
Line of ed.: 4          
HŪṂ HŪṂ HŪṂ HŪṂ PʰAṬ \\ ]

Line of ed.: 5       
atʰa Vajrapūtanā svakarmasamayām abʰāṣat

Line of ed.: 6       
OṂ VAJRA-PŪTANE MĀNUṢA MĀṂSA VASĀ RUDʰIRA MŪTRA
Line of ed.: 7          
PURĪṢA ŚLEṢMA SIṂGʰĀṆAKA RE[TO GARBʰA KARIṆYA
Line of ed.: 8          
HI] ŚĪGʰRAM IDAM ASYA KURU VAJRA-ŚODʰANIKĀ-DʰĀRIṆI
Line of ed.: 9          
SARVA-KARMĀṆI ME KURU HUṂ PʰAṬ \\

Line of ed.: 10       
atʰa Vajramakarīmāṃ svakarmasamayām abʰāṣat

Line of ed.: 11       
[OṂ VAJRA-MAKARI GRA]SA GRASA ŚĪGʰRAṂ ŚĪGʰRAṂ PRAVEŚAYA
Line of ed.: 12          
PĀTĀLAṂ BʰAKṢAYA VAJRA-MAKARA-DʰĀRIṆI HUṂ PʰAṬ \\

Line of ed.: 13       
vajraceṭyaḥ \\


Page of ed.: 308  
Delineation of the mandala


Line of ed.: 1       
atʰa Vajrapāṇiḥ punar apīdaṃ sarvavajrakulakarmamaṇḍala[m
Line of ed.: 2    
abʰāṣat \\
Strophe: 1 
Line of ed.: 3   Verse: a       
a]tʰātaḥ saṃpravakṣyāmi karmamaṇḍalam uttamam \
Line of ed.: 4   Verse: b       
vajramaṇḍalayogena sūtrayet sarvamaṇḍalam \\ 1 \\
Strophe: 2  
Line of ed.: 5   Verse: a       
maṇḍalāgrāṇi sarvāṇi buddʰamadʰyastʰitāni [vai \
Line of ed.: 6   Verse: b       
anupūrveṇa pa]ṅktyā vai mahāsattvān niveśayet \\ 2 \\
Strophe: 3  
Line of ed.: 7   Verse: a       
tasya madʰye sapatnīkaṃ Vajravidyottamaṃ svayam \
Line of ed.: 8   Verse: b       
vajralāsyadibʰir guhyanr̥tyapūjābʰir arcayet \\ 3 \\
Strophe: 4  
Line of ed.: 9   Verse: a       
[tatra devī yatʰākramaṃ] cakramaṇḍalayogataḥ \
Line of ed.: 10   Verse: b       
svamudrāpratimudrābʰir nr̥tyamānās tu saṃlikʰet \\ 4 \\
Strophe: 5  
Line of ed.: 11   Verse: a       
pūjārtʰaṃ buddʰavajribʰyāṃ vajranr̥tyaprayogataḥ \
Line of ed.: 12   Verse: b       
[caturaśradvāreṣu vai yatʰākramaṃ dʰū]pādikam \\ iti \\ 5 \\
Strophe:   Verse:  


Page of ed.: 309  
Mudra


Line of ed.: 1       
atʰātra karmamaṇḍale samākarṣaṇādikarma kr̥tvā, yatʰāvad
Line of ed.: 2    
vajradʰārikarmasamayamudrāṃ badʰvaivaṃ vadet ["na tvayā
Line of ed.: 3    
kasyacid adr̥ṣṭadevakulasyā]jñātakarmasyedaṃ guhyakarma
Line of ed.: 4    
vaktavyaṃ, te samayo vyatʰed!" iti uktvā, vajrācāryaḥ
Line of ed.: 5    
svakarmavajradʰārisamayamudrāṃ bandʰayet; krodʰadr̥ṣṭyā
Line of ed.: 6    
nirīkṣann, idam uttārayet

Line of ed.: 7       
OṂ VAJRA-DʰĀRY ĀVEŚAYA PRAVEŚAYA NR̥TYĀPAYA
Line of ed.: 8          
SARVA-KARMA SIDDʰIṂ PRAYACCʰA HUṂ A HŪṂ A
Line of ed.: 9          
LA LA LA LA VAJRI \\

Line of ed.: 10       
tataḥ svayam āviśya praviśeti, mudrāpratimudrābʰir
Line of ed.: 11    
nr̥tyopahārapūjāṃ karoti \ tataḥ prabʰr̥ti sarvakarmāṇi
Line of ed.: 12    
kāyavāgdr̥ṣṭimanovajramudrābʰir īpsitena karoti \

Line of ed.: 13       
tato mukʰabandʰaṃ muktvā, nr̥tyopahāramudrājñānaṃ
Line of ed.: 14    
śikṣayet \

Page of ed.: 310  
Strophe: 1 
Line of ed.: 1   Verse: a       
buddʰavajradʰarādīnāṃ smayāgryo dvidʰīkr̥tāḥ \
Line of ed.: 2   Verse: b       
vajralāsyādipūjāṃ tu vajravidyottamasya vai \\ 1 \\
Strophe: 2  
Line of ed.: 3   Verse: a       
sarvāsāṃ caiva vidyānāṃ yatʰāvad anupūrvaśaḥ \
Line of ed.: 4   Verse: b       
nr̥tyopahārapūjābʰiḥ pūjayet karmamaṇḍalaṃ \\ 2 \\
Strophe: 3  
Line of ed.: 5   Verse: a       
vajranr̥tyaprayogeṇa mahāmudrās tu saṃkṣipet \
Line of ed.: 6   Verse: b       
samayāgrya dvidʰīkr̥tya pratimudrābʰimokṣayet \\ 3 \\
Strophe: 4  
Line of ed.: 7   Verse: a       
ābʰir nr̥tyopahāreṇa pūjayaṃ sarvanāyakān \
Line of ed.: 8   Verse: b       
mahāvajradʰarādiś ca karmasiddʰi bʰaved dʰruvam \\ 4 \\
Strophe:   Verse:  
Line of ed.: 9    
iti \\   \\

Line of ed.: 10       
Sarvatatʰāgatavajrasamayān Mahākalparājāt
Line of ed.: 11    
Sarvavajrakulakarmamaṇḍalavidʰivistaraḥ parisamāptaḥ \\



Next part



This text is part of the TITUS edition of Sarva-Tathagata-Tattva-Samgraha.

Copyright TITUS Project, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.