TITUS
Sarva-Tathagata-Tattva-Samgraha
Part No. 14
Chapter: 14a
Page of ed.: 299
CHAPTER
14-a
Line of ed.: 1
SARVA-VAJRA-KULA-KARMA-MAṆḌALA-VIDHI-VISTARA
Line of ed.: 2
atʰa
bʰagavān
punar
api
sarvatatʰāgatakarmasamayodbʰavavajrādʰiṣṭʰānan
Line of ed.: 3
nāma
samādʰiṃ
samāpadyemāṃ
svavi[dyottamām
Line of ed.: 4
abʰāṣat
\
Line of ed.: 5
OṂ
VAJRA]
KARMA
PRAVARTANI
SAMAYE
HŪṂ
\\
Line of ed.: 6
atʰa
Vajrapāṇiḥ
punar
api
svakarmottamam
abʰāṣat
Line of ed.: 7
[OṂ
VAJRA
VILĀSE
PŪJAYA
HŪṂ
\\ ]
Line of ed.: 8
atʰa
Vajagarbʰaḥ
svakarmottamam
abʰāṣat
Line of ed.: 9
OṂ
VAJRĀBʰIṢEKE
'BʰIṢIÑCE
HŪṂ
\\
Page of ed.: 300
Line of ed.: 1
atʰa
Vajranetraḥ
svakarmottamam
abʰāṣa[t
Line of ed.: 2
OṂ
VAJRA
GĪTE
GĀHI
HŪṂ
\\ ]
Line of ed.: 3
atʰa
Vajraviśvo
bodʰisattvaḥ
svakarmavidyottamam
Line of ed.: 4
abʰāṣat
Line of ed.: 5
OṂ
VAJRA
NR̥TYE
NR̥TYA
HŪṂ
\\
Line of ed.: 6
atʰa
Vajravidyottama
[imāṃ
svakarmasamayām
abʰāṣat]
Line of ed.: 7
OṂ
VAJRA
-VIDYOTTAMA
NR̥TYA
NR̥TYA
VIKURVA
VIKURVA
Line of ed.: 8
HUṂ
PʰAṬ
\\
Line of ed.: 9
atʰa
Vajrakrodʰavajrāgni
mahādevīmāṃ
svakarmasama[yām
Line of ed.: 10
abʰāṣat
Line of ed.: 11
OṂ
VAJRA
-KRODʰA]
-VAJRĀGNE
JVĀLAYA
TRI
-ŚŪLAṂ
Line of ed.: 12
BʰINDA
HR̥DAYAṂ
VAJREṆA
HŪṂ
PʰAṬ
\\
Page of ed.: 301
Line of ed.: 1
atʰa
Vajrahemā
mahādevīmāṃ
svakarmasaṃmayām
abʰāṣat
Line of ed.: 2
[OṂ
VAJRA
-HEME
CCʰINDA
CAKREṆA]
VAJRIṆI
HŪṂ
PʰAṬ
\\
Line of ed.: 3
atʰa
Vajrakaumārīmāṃ
svakarmasamayām
abʰāṣat
Line of ed.: 4
OṂ
VAJRA
-KAUMĀRĪ
ŚĪGʰRAM
ĀVEŚAYA
GʰAṆ[ṬĀ
-ŚABDENA]
Line of ed.: 5
VAJRA
-PĀṆI
PRIYE
VAJRA
SAMAYAM
ANUSMARA
Line of ed.: 6
RAṆA
RAṆA
HŪṂ
PʰAṬ
\\
Line of ed.: 7
atʰa
Vajraśāntir
mahādevīmāṃ
svakarmasamayām
abʰāṣat
Line of ed.: 8
OṂ
VAJRA
-ŚĀ[NTA
JAPA
JA]PĀKṢA
MĀLAYĀ
Line of ed.: 9
SARVĀN
MĀRAYA
ŚĀNTA
DR̥ṢṬYĀ
HŪṂ
PʰAṬ
\
Line of ed.: 10
atʰa
Vajramuṣṭirmahādevīmāṃ
svakarmasamayām
abʰāṣat
Line of ed.: 11
OṂ
VAJRA
-MUṢṬI
[HANA
HANA]
VAJREṆA
BʰINDA
BʰINDA
Line of ed.: 12
PĪḌAYA
PĪḌAYA
SARVA
-DUṢṬA
-HR̥DAYĀNI
Line of ed.: 13
OṂ
SUṂBʰA
NISUṂBʰA
HŪṂ
PʰAṬ
\\
Page of ed.: 302
Line of ed.: 1
vidyārājanikāḥ
\\
Line of ed.: 2
atʰa
[Vajrāmr̥takrodʰā
imāṃ
svakarmasamayām
abʰāṣat
Line of ed.: 3
OṂ
VAJRĀMR̥TE
SARVA
-DUṢṬĀN
GR̥HṆA
BANDʰA
HANA
PACA
Line of ed.: 4
VIDʰVAṂSAYA
VINĀŚAYA
BʰINDA
CCʰINDA
BʰASMĪ
-KURU
Line of ed.: 5
MŪRDʰAN
TĀNUYA
[VAJREṆA
YE
KETU
-MAM
AMUKASYA]
Line of ed.: 6
VIGʰNA
VINĀYAKĀS
TĀN
DĀMAYA
DĪPTA
KRODʰA
VAJRIṆI
Line of ed.: 7
HŪṂ
PʰAṬ
\\
Line of ed.: 8
atʰa
Vajrakāntiḥ
svakarmasamayām
abʰāṣat
Line of ed.: 9
OṂ
VAJRA
-KĀNTI
MĀ[RAYA
SAUMYA
-RŪPE
PRA]DĪPTA
RĀGEṆA
Line of ed.: 10
ŚĪGʰRAṂ
SPʰOṬAYA
HR̥DAYAṂ
VAJRA
-DʰARA
SATYENA
Line of ed.: 11
MAHĀ
-JYOTSNĀ
KARĀLE
ŚĪTA
-RAŚMI
VAJRIṆI
HŪṂ
PʰAṬ
\\
Line of ed.: 12
atʰa
Vajradaṇḍāgrā
svakarmasa[mayām
abʰāṣat]
Line of ed.: 13
OṂ
VAJRA
-DAṆḌĀGRE
GʰĀTAYA
HUṂ
PʰAṬ
\\
Page of ed.: 303
Line of ed.: 1
atʰa
Vajramekʰalā
mahākrodʰā
imāṃ
svakarmasamayām
Line of ed.: 2
abʰāṣat
Line of ed.: 3
OṂ
VAJRA
-MEKʰALE
KʰA[NA
KʰANA
ŚABDENA
VAŚĪ
KU]RU
Line of ed.: 4
DUṢṬYĀ
MĀRAYA
BʰĪṢAṆI
HŪṂ
PʰAṬ
\\
Line of ed.: 5
krodʰavidyāḥ
\\
Line of ed.: 6
atʰa
Vajravilayā
svakarmasamayām
abʰāṣat
Line of ed.: 7
OṂ
VAJRA
-VI[LAYE
CCʰINDA
SINA
BʰINDA
VA]JRIṆĪ
Line of ed.: 8
MĀDAYONMĀDAYA
PIVA
PIVA
HŪṂ
PʰAṬ
\\
Line of ed.: 9
atʰa
Vajrāśanā
svakarmasamayām
abʰāṣat
Line of ed.: 10
OṂ
VAJRĀŚANE
BʰA[KṢAYA
SARVA
-DUṢṬĀN
VAJRA
-DAŚANI
Line of ed.: 11
ŚAKTI
-DʰĀRI]ṆI
MĀNUṢA
MĀṂSĀHĀRE
NARA
RUCIRĀ
ŚUBʰA
Line of ed.: 12
PRIYE
MAJJA
VASĀNULEPANA
VILIPTA
GĀTRE
Line of ed.: 13
ĀNAYA
SARVA
-DʰANA
-DʰĀNYA
-HIRAṆYA
-SUVA[RṆĀDĪNI
Line of ed.: 14
SAṂKRĀMAYA
BALA
-DEVA
-RAKṢI]ṆI
HŪṂ
PʰAṬ
\\
Page of ed.: 304
Line of ed.: 1
atʰa
Vajravasanā
svakarmasamayam
abʰāṣat
Line of ed.: 2
OṂ
VAJRA
-VASANE
ĀNAYA
SARVA
-VASTRĀNNA
-PĀNĀDY
Line of ed.: 3
UPA[KARAṆĀNI
ŚĪGʰRAṂ
VAŚĪ
-KURU
ENAṂ]
ME
Line of ed.: 4
PRAYACCʰĀVIŚĀVIŚA
SATYAṂ
KATʰAYA
Line of ed.: 5
VAJRA
-KOŚA
-DʰĀRIṆI
HŪṂ
PʰAṬ
\
Line of ed.: 6
atʰa
Vajravaśī
svakarmasamayām
abʰāṣat
Line of ed.: 7
OṂ
[VAJRA
-VAŚĪ
ĀNAYA
VAŚĪ
-KURU
SARVA
-STRIYA]
Line of ed.: 8
SARVA
-PURUṢĀN
DĀSĪ
-KURU
KRUDDʰĀN
PRASĀDAYA
Line of ed.: 9
VYAVAHĀREBʰYO
'PY
UTTĀRAYA
VIJAYAṂ
-KARI
Line of ed.: 10
VAJRA
-PATĀKĀ
-DʰĀRIṆI
HUṂ
[PʰAṬ
\\
Line of ed.: 11
vajragaṇikāḥ
\\
Line of ed.: 12
atʰa
Vajra]
dūtīmāṃ
svakarmasamayām
abʰāṣat
Page of ed.: 305
Line of ed.: 1
OṂ
VAJRA
-DŪTI
ĀNAYA
SARVĀN
MAṆḌALAṂ
PRAVEŚAYĀVEŚAYA
Line of ed.: 2
BANDʰAYA
SARVA
-KARMĀ[ṆI
ME
KURU
ŚĪGʰRAṂ
Line of ed.: 3
ŚĪGʰRAṂ
LAGʰU
LAGʰU]
TRĀSAYA
MĀRAYA
RĀVEṆA
Line of ed.: 4
VAJRA
-KʰAḌGA
-DʰĀRIṆI
HUṂ
PʰAṬ
\\
Line of ed.: 5
atʰa
Vegavajriṇi
svakarmasamayām
abʰāṣat
Line of ed.: 6
OṂ
VEGA
-VAJRIṆĪ
GʰU
GʰU]
GʰU
GʰU
ŚABDENA
MĀRAYA
Line of ed.: 7
VIKIRA
VIDʰVAṂSAYA
VAJRA
-PAṬA
-DʰĀRIṆI
HUṂ
PʰAṬ
\\
Line of ed.: 8
atʰa
Vajrajvālā
svakarmasamayām
abʰāṣat
Line of ed.: 9
OṂ
VAJRA
-JVĀLAYA
SA]RVAṂ
VAJRA
JVĀLAYA
DAHA
DAHA
Line of ed.: 10
BʰASMĪ
-KURU
HUṂ
PʰAṬ
\\
Line of ed.: 11
atʰa
Vajravikaṭā
svakarmasamayām
abʰāṣat
Page of ed.: 306
Line of ed.: 1
OṂ
VAJRA
-VIKAṬE
PRAVIKAṬA
[DAṂṢṬRĀ
KARĀLA
BʰĪṢAṆA]
Line of ed.: 2
VAKTRE
ŚĪGʰRAṂ
GR̥HṆĀVEŚAYA
BʰAKṢAYA
RUDʰIRAṂ
PIVA
Line of ed.: 3
MAHĀ
-YAKṢIṆI
VAJRA
-PĀŚA
-DʰĀRIṆI
HUṂ
PʰAṬ
\\
Line of ed.: 4
vajradūtyaḥ
\\
Line of ed.: 5
atʰa
Vajramu[kʰī
vajraceṭī
sva]karmasamayām
abʰāṣat
Line of ed.: 6
OṂ
VAJRA
-MUKʰI
ĀNAYA
VAJRA
-DAṂṢṬRI
BʰAYĀNIKE
Line of ed.: 7
PĀTĀLA
-NIVĀSINI
KʰANA
KʰANA
KʰĀHI
KʰĀHI
Line of ed.: 8
SARVAṂ
MUKʰE
[PRAVEŚAYA
SPʰOṬA]YA
MARMĀṆI
Line of ed.: 9
SARVA
-DUṢṬĀNĀṂ
VAJRA
-NIŚITĀSI
-DʰĀRIṆI
HUṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Vajrakālī
svakarmasamayām
abʰāṣat
Line of ed.: 11
OṂ
VAJRA
-KĀLI
[MAHĀ
-PRETA]
-RŪPIṆI
MĀNUṢA
-MĀṂSA
-RUDʰIRA
-PRIYE
Line of ed.: 12
EHY
EHI
GR̥HṆA
GR̥HṆA
BʰAKṢAYA
Line of ed.: 13
VAJRA
-ḌĀKINI
VAJRA
-ŚAṄKALE
SARVA
-DEVA
-GAṆA
MĀTR̥
-BʰŪTE
Line of ed.: 14
HARA
HARA
[PRĀṆĀN
AMUKASYA]
KAPĀLA
MĀLĀ
-LAṂṄKR̥TA
Page of ed.: 307
Line of ed.: 1
SARVA
-KĀYE
KIṂ
CIRĀYASI
VAJRA
-KʰAṬVĀṄGA
-DʰĀRIṆI
Line of ed.: 2
PRETA
-MĀNUṢA
-ŚARĪRE
ŚĪGʰRAM
ĀVEŚAYA
Line of ed.: 3
PRAVEŚAYA
BANDʰA[YA
VAŚĪ
-KURU
MĀRAYA
VAJRA
-RĀKṢASI
Line of ed.: 4
HŪṂ
HŪṂ
HŪṂ
HŪṂ
PʰAṬ
\\ ]
Line of ed.: 5
atʰa
Vajrapūtanā
svakarmasamayām
abʰāṣat
Line of ed.: 6
OṂ
VAJRA
-PŪTANE
MĀNUṢA
MĀṂSA
VASĀ
RUDʰIRA
MŪTRA
Line of ed.: 7
PURĪṢA
ŚLEṢMA
SIṂGʰĀṆAKA
RE[TO
GARBʰA
KARIṆYA
Line of ed.: 8
YĀ
HI]
ŚĪGʰRAM
IDAM
ASYA
KURU
VAJRA
-ŚODʰANIKĀ
-DʰĀRIṆI
Line of ed.: 9
SARVA
-KARMĀṆI
ME
KURU
HUṂ
PʰAṬ
\\
Line of ed.: 10
atʰa
Vajramakarīmāṃ
svakarmasamayām
abʰāṣat
Line of ed.: 11
[OṂ
VAJRA
-MAKARI
GRA]SA
GRASA
ŚĪGʰRAṂ
ŚĪGʰRAṂ
PRAVEŚAYA
Line of ed.: 12
PĀTĀLAṂ
BʰAKṢAYA
VAJRA
-MAKARA
-DʰĀRIṆI
HUṂ
PʰAṬ
\\
Line of ed.: 13
vajraceṭyaḥ
\\
Page of ed.: 308
Delineation
of
the
mandala
Line of ed.: 1
atʰa
Vajrapāṇiḥ
punar
apīdaṃ
sarvavajrakulakarmamaṇḍala[m
Line of ed.: 2
abʰāṣat
\\
Strophe: 1
Line of ed.: 3
Verse: a
a]tʰātaḥ
saṃpravakṣyāmi
karmamaṇḍalam
uttamam
\
Line of ed.: 4
Verse: b
vajramaṇḍalayogena
sūtrayet
sarvamaṇḍalam
\\ 1 \\
Strophe: 2
Line of ed.: 5
Verse: a
maṇḍalāgrāṇi
sarvāṇi
buddʰamadʰyastʰitāni
[vai
\
Line of ed.: 6
Verse: b
anupūrveṇa
pa]ṅktyā
vai
mahāsattvān
niveśayet
\\ 2 \\
Strophe: 3
Line of ed.: 7
Verse: a
tasya
madʰye
sapatnīkaṃ
Vajravidyottamaṃ
svayam
\
Line of ed.: 8
Verse: b
vajralāsyadibʰir
guhyanr̥tyapūjābʰir
arcayet
\\ 3 \\
Strophe: 4
Line of ed.: 9
Verse: a
[tatra
devī
yatʰākramaṃ]
cakramaṇḍalayogataḥ
\
Line of ed.: 10
Verse: b
svamudrāpratimudrābʰir
nr̥tyamānās
tu
saṃlikʰet
\\ 4 \\
Strophe: 5
Line of ed.: 11
Verse: a
pūjārtʰaṃ
buddʰavajribʰyāṃ
vajranr̥tyaprayogataḥ
\
Line of ed.: 12
Verse: b
[caturaśradvāreṣu
vai
yatʰākramaṃ
dʰū]pādikam
\\
iti
\\ 5 \\
Strophe:
Verse:
Page of ed.: 309
Mudra
Line of ed.: 1
atʰātra
karmamaṇḍale
samākarṣaṇādikarma
kr̥tvā
,
yatʰāvad
Line of ed.: 2
vajradʰārikarmasamayamudrāṃ
badʰvaivaṃ
vadet
[
"na
tvayā
Line of ed.: 3
kasyacid
adr̥ṣṭadevakulasyā]jñātakarmasyedaṃ
guhyakarma
Line of ed.: 4
vaktavyaṃ
,
mā
te
samayo
vyatʰed
!"
iti
uktvā
,
vajrācāryaḥ
Line of ed.: 5
svakarmavajradʰārisamayamudrāṃ
bandʰayet
;
krodʰadr̥ṣṭyā
Line of ed.: 6
nirīkṣann
,
idam
uttārayet
Line of ed.: 7
OṂ
VAJRA
-DʰĀRY
ĀVEŚAYA
PRAVEŚAYA
NR̥TYĀPAYA
Line of ed.: 8
SARVA
-KARMA
SIDDʰIṂ
PRAYACCʰA
HUṂ
A
HŪṂ
A
Line of ed.: 9
LA
LA
LA
LA
VAJRI
\\
Line of ed.: 10
tataḥ
svayam
āviśya
praviśeti
,
mudrāpratimudrābʰir
Line of ed.: 11
nr̥tyopahārapūjāṃ
karoti
\
tataḥ
prabʰr̥ti
sarvakarmāṇi
Line of ed.: 12
kāyavāgdr̥ṣṭimanovajramudrābʰir
īpsitena
karoti
\
Line of ed.: 13
tato
mukʰabandʰaṃ
muktvā
,
nr̥tyopahāramudrājñānaṃ
Line of ed.: 14
śikṣayet
\
Page of ed.: 310
Strophe: 1
Line of ed.: 1
Verse: a
buddʰavajradʰarādīnāṃ
smayāgryo
dvidʰīkr̥tāḥ
\
Line of ed.: 2
Verse: b
vajralāsyādipūjāṃ
tu
vajravidyottamasya
vai
\\ 1 \\
Strophe: 2
Line of ed.: 3
Verse: a
sarvāsāṃ
caiva
vidyānāṃ
yatʰāvad
anupūrvaśaḥ
\
Line of ed.: 4
Verse: b
nr̥tyopahārapūjābʰiḥ
pūjayet
karmamaṇḍalaṃ
\\ 2 \\
Strophe: 3
Line of ed.: 5
Verse: a
vajranr̥tyaprayogeṇa
mahāmudrās
tu
saṃkṣipet
\
Line of ed.: 6
Verse: b
samayāgrya
dvidʰīkr̥tya
pratimudrābʰimokṣayet
\\ 3 \\
Strophe: 4
Line of ed.: 7
Verse: a
ābʰir
nr̥tyopahāreṇa
pūjayaṃ
sarvanāyakān
\
Line of ed.: 8
Verse: b
mahāvajradʰarādiś
ca
karmasiddʰi
bʰaved
dʰruvam
\\ 4 \\
Strophe:
Verse:
Line of ed.: 9
iti
\\ \\
Line of ed.: 10
Sarvatatʰāgatavajrasamayān
Mahākalparājāt
Line of ed.: 11
Sarvavajrakulakarmamaṇḍalavidʰivistaraḥ
parisamāptaḥ
\\
This text is part of the
TITUS
edition of
Sarva-Tathagata-Tattva-Samgraha
.
Copyright
TITUS Project
, Frankfurt a/M, 5.8.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.