TITUS
Kautiliya Arthasastra
Part No. 11
Book: 2
Chapter: 25
Sentence: 27
pāṭʰālogʰratejovatyelāvālukamadʰukamadʰurasāpriyaṅgudāruharidrāmaricapippalīnāṃ
ca
pañcakārṣikaḥ
sambʰārayogo
medakasya
prasannāyāś
ca
//
pāṭʰā-logʰra-tejovaty-elā-vāluka-madʰuka-madʰu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ
ca
pañca-kārṣikaḥ
sambʰāra-yogo
medakasya
prasannāyāś
ca
//
Sentence: 28
madʰukaniryūhayuktā
kaṭaśarkarā
varṇaprasādanī
ca
//
madʰuka-niryūha-yuktā
kaṭa-śarkarā
varṇa-prasādanī
ca
//
Sentence: 29
cocacitrakavilaṅgagajapippalīnāṃ
ca
kārṣikaḥ
kramukamadʰukamustālodʰrāṇāṃ
dvikārṣikaś
cāsavasambʰāraḥ
//
coca-citraka-vilaṅga-gaja-pippalīnāṃ
ca
kārṣikaḥ
kramuka-madʰuka-mustā-lodʰrāṇāṃ
dvi-kārṣikaś
ca+
āsava-sambʰāraḥ
//
Sentence: 30
daśabʰāgaś
caiṣāṃ
bījabandʰaḥ
//
daśa-bʰāgaś
ca+
eṣāṃ
bīja-bandʰaḥ
//
Sentence: 31
prasannāyogaḥ
śvetasurāyāḥ
//
prasannā-yogaḥ
śveta-surāyāḥ
//
Sentence: 32
sahakārasurā
rasottarā
bījottarā
vā
mahāsurā
sambʰārikī
vā
//
sahakāra-surā
rasa-uttarā
bīja-uttarā
vā
mahā-surā
sambʰārikī
vā
//
Sentence: 33
tāsāṃ
moraṭāpalāśapattūrameṣaśr̥ṅgīkarañjakṣīravr̥kṣakaṣāyabʰāvitaṃ
dagdʰakaṭaśarkarācūrṇaṃ
logʰracitrakavilaṅgapāṭʰāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāspʰotakalkārdʰayuktam
antarnakʰo
muṣṭiḥ
kumbʰīṃ
rājapeyāṃ
prasādayati
//
tāsāṃ
moraṭā-palāśa-pattūra-meṣa-śr̥ṅgī-karañja-kṣīra-vr̥kṣa-kaṣāya-bʰāvitaṃ
dagdʰa-kaṭa-śarkarā-cūrṇaṃ
logʰra-citraka-vilaṅga-pāṭʰā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āspʰota-kalka-ardʰa-yuktam
antar-nakʰo
muṣṭiḥ
kumbʰīṃ
rāja-peyāṃ
prasādayati
//
Sentence: 34
pʰāṇitaḥ
pañcapalikaś
cātra
rasavr̥ddʰir
deyaḥ
//
pʰāṇitaḥ
pañca-palikaś
ca+
atra
rasa-vr̥ddʰir
deyaḥ
//
Sentence: 35
kuṭumbinaḥ
kr̥tyeṣu
śvetasurām
,
auṣadʰārtʰaṃ
vāriṣṭam
,
anyad
vā
kartuṃ
labʰeran
//
kuṭumbinaḥ
kr̥tyeṣu
śveta-surām
,
auṣadʰa-artʰaṃ
vāriṣṭam
,
anyad
vā
kartuṃ
labʰeran
//
Sentence: 36
utsavasamājayātrāsu
caturahaḥ
sauriko
deyaḥ
//
utsava-samāja-yātrāsu
catur-ahaḥ
sauriko
deyaḥ
//
Sentence: 37
teṣv
ananujñātānāṃ
prahavanāntaṃ
daivasikam
atyayaṃ
gr̥hṇīyāt
//
teṣv
ananujñātānāṃ
prahavana-antaṃ
daivasikam
atyayaṃ
gr̥hṇīyāt
//
Sentence: 38
surākiṇvavicayaṃ
striyo
bālāś
ca
kuryuḥ
//
surā-kiṇva-vicayaṃ
striyo
bālāś
ca
kuryuḥ
//
Sentence: 39
arājapaṇyāḥ
pañcakaṃ
śataṃ
śulkaṃ
dadyuḥ
,
surakāmedakāriṣṭamadʰupʰalāmlāmlaśīdʰūnāṃ
ca
//
arāja-paṇyāḥ
pañcakaṃ
śataṃ
śulkaṃ
dadyuḥ
,
surakā-medaka-ariṣṭa-madʰu-pʰala-āmla-āmla-śīdʰūnāṃ
ca
//
Sentence: 40ab
ahnaś
ca
vikrayaṃ
jñātvā
vyājīṃ
mānahiraṇyayoḥ
/
ahnaś
ca
vikrayaṃ
jñātvā
vyājīṃ
māna-hiraṇyayoḥ
/
Sentence: 40cd
tatʰā
vaidʰaraṇaṃ
kuryād
ucitaṃ
cānuvartayet
//
E
tatʰā
vaidʰaraṇaṃ
kuryād
ucitaṃ
ca+
anuvartayet
//
E
Chapter: 26
(Supervisor
of
(animal-)slaughter)
Sentence: 1
sūnādʰyakṣaḥ
pradiṣṭābʰayānām
abʰayavanavāsināṃ
ca
mr̥gapaśupakṣimatsyānāṃ
bandʰavadʰahiṃsāyām
uttamaṃ
daṇḍaṃ
kārayet
,
kuṭumbinām
abʰayavanaparigraheṣu
madʰyamam
//
sūnā-adʰyakṣaḥ
pradiṣṭa-abʰayānām
abʰaya-vana-vāsināṃ
ca
mr̥ga-paśu-pakṣi-matsyānāṃ
bandʰa-vadʰa-hiṃsāyām
uttamaṃ
daṇḍaṃ
kārayet
,
kuṭumbinām
abʰaya-vana-parigraheṣu
madʰyamam
//
Sentence: 2
apravr̥ttavadʰānāṃ
matsyapakṣiṇāṃ
bandʰavadʰahiṃsāyāṃ
pādonasaptaviṃśatipaṇam
atyayaṃ
kuryāt
,
mr̥gapaśūnāṃ
dviguṇam
//
apravr̥tta-vadʰānāṃ
matsya-pakṣiṇāṃ
bandʰa-vadʰa-hiṃsāyāṃ
pāda-ūna-sapta-viṃśati-paṇam
atyayaṃ
kuryāt
,
mr̥ga-paśūnāṃ
dvi-guṇam
//
Sentence: 3
pravr̥ttahiṃsānām
aparigr̥hītānāṃ
ṣaḍbʰāgaṃ
gr̥hṇīyāt
,
matsyapakṣiṇāṃ
daśabʰāgaṃ
vādʰikam
,
mr̥gapaśūnāṃ
śulkaṃ
vādʰikam
//
pravr̥tta-hiṃsānām
aparigr̥hītānāṃ
ṣaḍ-bʰāgaṃ
gr̥hṇīyāt
,
matsya-pakṣiṇāṃ
daśa-bʰāgaṃ
vā+
adʰikam
,
mr̥ga-paśūnāṃ
śulkaṃ
vā+
adʰikam
//
Sentence: 4
pakṣimr̥gāṇāṃ
jīvat
ṣaḍbʰāgam
abʰayavaneṣu
pramuñcet
//
pakṣi-mr̥gāṇāṃ
jīvat
ṣaḍ-bʰāgam
abʰaya-vaneṣu
pramuñcet
//
Sentence: 5
sāmudrahastyaśvapuruṣavr̥ṣagardabʰākr̥tayo
matsyāḥ
sārasā
nādeyās
taṭākakulyodbʰavā
vā
krauñcotkrośakadātyūhahaṃsacakravākajīvañ
jīvakabʰr̥ṅgarājacakoramattakokilamayūraśukamadanaśārikā
vihārapakṣiṇo
maṅgalyāś
cānye
'pi
prāṇinaḥ
pakṣimr̥gā
hiṃsābādʰebʰyo
rakṣyāḥ
//
sāmudra-hasty-aśva-puruṣa-vr̥ṣa-gardabʰa-ākr̥tayo
matsyāḥ
sārasā
na+
ādeyās
taṭāka-kulyā-udbʰavā
vā
krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bʰr̥ṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā
vihāra-pakṣiṇo
maṅgalyāś
ca+
anye+
api
prāṇinaḥ
pakṣi-mr̥gā
hiṃsā-bādʰebʰyo
rakṣyāḥ
//
Sentence: 6
rakṣātikrame
pūrvaḥ
sāhasadaṇḍaḥ
//
rakṣā-atikrame
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 7
mr̥gapaśūnām
anastʰimāṃsaṃ
sadyohataṃ
vikrīṇīran
//
mr̥ga-paśūnām
anastʰi-māṃsaṃ
sadyo-hataṃ
vikrīṇīran
//
Sentence: 8
astʰimataḥ
pratipātaṃ
dadyuḥ
//
astʰimataḥ
pratipātaṃ
dadyuḥ
//
Sentence: 9
tulāhīne
hīnāṣṭaguṇam
//
tulā-hīne
hīna-aṣṭa-guṇam
//
Sentence: 10
vatso
vr̥ṣo
dʰenuś
caiṣām
avadʰyāḥ
//
vatso
vr̥ṣo
dʰenuś
ca+
eṣām
avadʰyāḥ
//
Sentence: 11
gʰnataḥ
pañcāśatko
daṇḍaḥ
,
kliṣṭagʰātaṃ
gʰātayataś
ca
//
gʰnataḥ
pañcāśatko
daṇḍaḥ
,
kliṣṭa-gʰātaṃ
gʰātayataś
ca
//
Sentence: 12
pariśūnam
aśiraḥpādāstʰi
vigandʰaṃ
svayaṃmr̥taṃ
ca
na
vikrīṇīran
//
pariśūnam
aśiraḥ-pāda-astʰi
vigandʰaṃ
svayaṃ-mr̥taṃ
ca
na
vikrīṇīran
//
Sentence: 13
anyatʰā
dvādaśapaṇo
daṇḍaḥ
//
anyatʰā
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 14ab
duṣṭāḥ
paśumr̥gavyālā
matsyaś
cābʰayacāriṇaḥ
/
duṣṭāḥ
paśu-mr̥ga-vyālā
matsyaś
ca+
abʰaya-cāriṇaḥ
/
Sentence: 14cd
anyatra
guptistʰānebʰyo
vadʰabandʰam
avāpnuyuḥ
//
E
anyatra
gupti-stʰānebʰyo
vadʰa-bandʰam
avāpnuyuḥ
//
E
Chapter: 27
(Superintendent
of
courtesans)
Sentence: 1
gaṇikādʰyakṣo
gaṇikānvayām
agaṇikānvayāṃ
vā
rūpayauvanaśilpasampannāṃ
sahasreṇa
gaṇikāṃ
kārayet
,
kuṭumbārdʰena
pratigaṇikām
//
gaṇikā-adʰyakṣo
gaṇikā-anvayām
agaṇikā-anvayāṃ
vā
rūpa-yauvana-śilpa-sampannāṃ
sahasreṇa
gaṇikāṃ
kārayet
,
kuṭumba-ardʰena
pratigaṇikām
//
Sentence: 2
niṣpatitāpretayor
duhitā
bʰaginī
vā
kuṭumbaṃ
bʰareta
,
mātā
vā
pratigaṇikāṃ
stʰāpayet
//
niṣpatitā-pretayor
duhitā
bʰaginī
vā
kuṭumbaṃ
bʰareta
,
mātā
vā
pratigaṇikāṃ
stʰāpayet
//
Sentence: 3
tāsām
abʰāve
rājā
haret
//
tāsām
abʰāve
rājā
haret
//
Sentence: 4
saubʰāgyālaṃkāravr̥ddʰyā
sahasreṇa
vāraṃ
kaniṣṭʰaṃ
madʰyamam
uttamaṃ
vāropayet
cʰatrabʰr̥ṅgāravyajanaśibikāpīṭʰikāratʰeṣu
ca
viśeṣārtʰam
//
saubʰāgya-alaṃkāra-vr̥ddʰyā
sahasreṇa
vāraṃ
kaniṣṭʰaṃ
madʰyamam
uttamaṃ
vā+
āropayet
cʰatra-bʰr̥ṅgāra-vyajana-śibikā-pīṭʰikā-ratʰeṣu
ca
viśeṣa-artʰam
//
Sentence: 5
saubʰāgyabʰaṅge
mātr̥kāṃ
kuryāt
//
saubʰāgya-bʰaṅge
mātr̥kāṃ
kuryāt
//
Sentence: 6
niṣkrayaś
caturviṃśatisāhasro
gaṇikāyāḥ
,
dvādaśasāhasro
gaṇikāputrasya
//
niṣkrayaś
catur-viṃśati-sāhasro
gaṇikāyāḥ
,
dvādaśa-sāhasro
gaṇikā-putrasya
//
Sentence: 7
aṣṭavarṣāt
prabʰr̥ti
rājñaḥ
kuśīlavakarma
kuryāt
//
aṣṭa-varṣāt
prabʰr̥ti
rājñaḥ
kuśīlava-karma
kuryāt
//
Sentence: 8
gaṇikādāsī
bʰagnabʰogā
koṣṭʰāgāre
mahānase
vā
karma
kuryāt
//
gaṇikā-dāsī
bʰagna-bʰogā
koṣṭʰa-agāre
mahānase
vā
karma
kuryāt
//
Sentence: 9
aviśantī
sapādapaṇam
avaruddʰā
māsavetanaṃ
dadyāt
//
aviśantī
sapāda-paṇam
avaruddʰā
māsa-vetanaṃ
dadyāt
//
Sentence: 10
bʰogaṃ
dāyamāyaṃ
vyayam
āyatiṃ
ca
gaṇikāyā
nibandʰayet
,
ativyayakarma
ca
vārayet
//
bʰogaṃ
dāyamāyaṃ
vyayam
āyatiṃ
ca
gaṇikāyā
nibandʰayet
,
ati-vyaya-karma
ca
vārayet
//
Sentence: 11
mātr̥hastād
anyatra
abʰaraṇanyāse
sapādacatuṣpaṇo
daṇḍaḥ
//
mātr̥-hastād
anyatra
abʰaraṇa-nyāse
sa-pāda-catuṣ-paṇo
daṇḍaḥ
//
Sentence: 12
svāpateyaṃ
vikrayam
ādʰānaṃ
vā
nayantyāḥ
sapādapañcāśatpaṇaḥ
paṇo
'rdʰapaṇaccʰedane
//
svāpateyaṃ
vikrayam
ādʰānaṃ
vā
nayantyāḥ
sa-pāda-pañcāśat-paṇaḥ
paṇo+
ardʰa-paṇa-ccʰedane
//
Sentence: 13
akāmāyāḥ
kumāryā
vā
sāhase
uttamo
daṇḍaḥ
,
sakāmāyāḥ
pūrvaḥ
sāhasadaṇḍaḥ
//
akāmāyāḥ
kumāryā
vā
sāhase
uttamo
daṇḍaḥ
,
sa-kāmāyāḥ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 14
gaṇikām
akāmāṃ
rundʰato
niṣpātayato
vā
vraṇavidāraṇena
vā
rūpaṃupagʰnataḥ
sahasraṃ
daṇḍaḥ
//
gaṇikām
akāmāṃ
rundʰato
niṣpātayato
vā
vraṇa-vidāraṇena
vā
rūpaṃ-upagʰnataḥ
sahasraṃ
daṇḍaḥ
//
Sentence: 15
stʰānviśeṣeṇa
vā
daṇḍavr̥ddʰiḥ
āniṣkrayadviguṇāt
//
stʰān-viśeṣeṇa
vā
daṇḍa-vr̥ddʰiḥ
ā-niṣkraya-dvi-guṇāt
//
Sentence: 16
prāptādʰikāraṃ
gaṇikāṃ
gʰatayato
niṣkrayatriguṇo
daṇḍaḥ
//
prāpta-adʰikāraṃ
gaṇikāṃ
gʰatayato
niṣkraya-tri-guṇo
daṇḍaḥ
//
Sentence: 17
mātr̥kāduhitr̥kārūpadāsīnāṃ
gʰāte
uttamaḥ
sāhasadaṇḍaḥ
//
mātr̥kā-duhitr̥kā-rūpa-dāsīnāṃ
gʰāte
uttamaḥ
sāhasa-daṇḍaḥ
//
Sentence: 18
sarvatra
pratʰame
'parādʰe
pratʰamaḥ
,
dvitīye
dviguṇaḥ
,
tr̥tīye
triguṇaḥ
,
caturtʰe
yatʰākāmī
syāt
//
sarvatra
pratʰame+
aparādʰe
pratʰamaḥ
,
dvitīye
dvi-guṇaḥ
,
tr̥tīye
tri-guṇaḥ
,
caturtʰe
yatʰā-kāmī
syāt
//
Sentence: 19
rājājñayā
puruṣam
anabʰigaccʰantī
gaṇikā
śipʰāsahasraṃ
labʰeeta
,
pañcasahasraṃ
vā
daṇḍaḥ
//
rāja-ājñayā
puruṣam
anabʰigaccʰantī
gaṇikā
śipʰā-sahasraṃ
labʰeeta
,
pañca-sahasraṃ
vā
daṇḍaḥ
//
Sentence: 20
bʰogaṃ
gr̥hītvā
dviṣatyā
bʰogadviguṇo
daṇḍaḥ
//
bʰogaṃ
gr̥hītvā
dviṣatyā
bʰoga-dvi-guṇo
daṇḍaḥ
//
Sentence: 21
vasatibʰogāpahāre
bʰogam
aṣṭaguṇaṃ
dadyād
anyatra
vyādʰipuruṣadoṣebʰyaḥ
//
vasati-bʰoga-apahāre
bʰogam
aṣṭa-guṇaṃ
dadyād
anyatra
vyādʰi-puruṣa-doṣebʰyaḥ
//
Sentence: 22
puruṣaṃ
gʰnatyāś
citāpratāpe
'psu
praveśanaṃ
vā
//
puruṣaṃ
gʰnatyāś
citā-pratāpe+
apsu
praveśanaṃ
vā
//
Sentence: 23
gaṇikābʰaraṇam
artʰaṃ
bʰogaṃ
vāpaharato
'ṣṭaguṇo
daṇḍaḥ
//
gaṇikā-bʰaraṇam
artʰaṃ
bʰogaṃ
vā+
apaharato+
aṣṭa-guṇo
daṇḍaḥ
//
Sentence: 24
gaṇikā
bʰogam
āyatiṃ
puruṣaṃ
ca
nivedayet
//
gaṇikā
bʰogam
āyatiṃ
puruṣaṃ
ca
nivedayet
//
Sentence: 25
etena
naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubʰikacāraṇānāṃ
strīvyavahāriṇāṃ
striyo
gūḍʰājīvāś
ca
vyākʰyātāḥ
//
etena
naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubʰika-cāraṇānāṃ
strī-vyavahāriṇāṃ
striyo
gūḍʰa-ājīvāś
ca
vyākʰyātāḥ
//
Sentence: 26
teṣāṃ
tūryam
āgantukaṃ
pañcapaṇaṃ
prekṣāvetanaṃ
dadyāt
//
teṣāṃ
tūryam
āgantukaṃ
pañca-paṇaṃ
prekṣā-vetanaṃ
dadyāt
//
Sentence: 27
rūpājīvā
bʰogadvayaguṇaṃ
māsaṃ
dadyuḥ
//
rūpa-ājīvā
bʰoga-dvaya-guṇaṃ
māsaṃ
dadyuḥ
//
Sentence: 28
gītavādyapāṭʰyanr̥tyanāṭyākṣaracitravīṇāveṇumr̥daṅgaparacittajñānagandʰamālyasamyūhanasaṃvādanasaṃvāhanavaiśikakalājñānāni
gaṇikā
dāsī
raṅgopajīvinīś
ca
grāhayato
rājamaṇḍalād
ājīvaṃ
kuryāt
//
gīta-vādya-pāṭʰya-nr̥tya-nāṭya-akṣara-citra-vīṇā-veṇu-mr̥daṅga-para-citta-jñāna-gandʰa-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni
gaṇikā
dāsī
raṅga-upajīvinīś
ca
grāhayato
rāja-maṇḍalād
ājīvaṃ
kuryāt
//
Sentence: 29
gaṇikāputrān
raṅgopajīvināṃ
ca
mukʰyān
niṣpādayeyuḥ
,
sarvatālāvacarāṇāṃ
ca
//
gaṇikā-putrān
raṅga-upajīvināṃ
ca
mukʰyān
niṣpādayeyuḥ
,
sarva-tāla-avacarāṇāṃ
ca
//
Sentence: 30ab
saṃjñābʰāṣāntarajñāś
ca
striyas
teṣām
anātmasu
/
saṃjñā-bʰāṣā-antarajñāś
ca
striyas
teṣām
anātmasu
/
Sentence: 30cd
cāragʰātapramādārtʰaṃ
prayojyā
bandʰuvāhanāḥ
//
E
cāra-gʰāta-pramāda-artʰaṃ
prayojyā
bandʰu-vāhanāḥ
//
E
Chapter: 28
(Controller
of
shipping)
Sentence: 1
nāvadʰyakṣaḥ
samudrasamyānanadīmukʰatarapracārān
devasarovisaronadītarāṃś
ca
stʰānīyādiṣv
avekṣeta
//
nāv-adʰyakṣaḥ
samudra-samyāna-nadī-mukʰatara-pracārān
deva-saro-visaro-nadī-tarāṃś
ca
stʰānīya-ādiṣv
avekṣeta
//
Sentence: 2
tadvelākūlagrāmāḥ
klr̥ptaṃ
dadyuḥ
//
tad-velā-kūla-grāmāḥ
klr̥ptaṃ
dadyuḥ
//
Sentence: 3
matsyabandʰakā
naukābʰāṭakaṃ
ṣaḍbʰāgaṃ
dadyuḥ
//
matsya-bandʰakā
naukā-bʰāṭakaṃ
ṣaḍ-bʰāgaṃ
dadyuḥ
//
Sentence: 4
pattanānuvr̥ttaṃ
śulkabʰāgaṃ
vaṇijo
dadyuḥ
,
yātrāvetanaṃ
rājanaubʰiḥ
sampatantaḥ
//
pattana-anuvr̥ttaṃ
śulka-bʰāgaṃ
vaṇijo
dadyuḥ
,
yātrā-vetanaṃ
rāja-naubʰiḥ
sampatantaḥ
//
Sentence: 5
śaṅkʰamuktāgrāhiṇo
naubʰāṭakaṃ
dadyuḥ
,
svanaubʰir
vā
tareyuḥ
//
śaṅkʰa-muktā-grāhiṇo
nau-bʰāṭakaṃ
dadyuḥ
,
sva-naubʰir
vā
tareyuḥ
//
Sentence: 6
adʰyakṣaś
caiṣāṃ
kʰanyadʰyakṣeṇa
vyākʰyātaḥ
//
adʰyakṣaś
ca+
eṣāṃ
kʰany-adʰyakṣeṇa
vyākʰyātaḥ
//
Sentence: 7
pattanādʰyakṣanibaddʰaṃ
paṇyapattanacāritraṃ
nāvadʰyakṣaḥ
pālayet
//
pattana-adʰyakṣa-nibaddʰaṃ
paṇya-pattana-cāritraṃ
nāv-adʰyakṣaḥ
pālayet
//
Sentence: 8
mūḍʰavātāhatā
nāvaḥ
pitevānugr̥hṇīyāt
//
mūḍʰa-vāta-āhatā
nāvaḥ
pitā+
iva+
anugr̥hṇīyāt
//
Sentence: 9
udakaprāptaṃ
paṇyam
aśulkam
ardʰaśulkaṃ
vā
kuryāt
//
udaka-prāptaṃ
paṇyam
aśulkam
ardʰa-śulkaṃ
vā
kuryāt
//
Sentence: 10
yatʰānirdiṣṭāś
caitāḥ
paṇyapattanayātrākāleṣu
preṣayet
//
yatʰā-nirdiṣṭāś
ca+
etāḥ
paṇya-pattana-yātrā-kāleṣu
preṣayet
//
Sentence: 11
samyātīr
nāvaḥ
kṣetrānugatāḥ
śulkaṃ
yācet
//
samyātīr
nāvaḥ
kṣetra-anugatāḥ
śulkaṃ
yācet
//
Sentence: 12
hiṃsrikā
nirgʰātayet
,
amitraviṣayātigāḥ
paṇyapattanacāritropagʰātikāś
ca
//
hiṃsrikā
nirgʰātayet
,
amitra-viṣaya-atigāḥ
paṇya-pattana-cāritra-upagʰātikāś
ca
//
Sentence: 13
śāsakaniryāmakadātraraśmigrāhakotsecakādʰiṣṭʰitāś
ca
mahānāvo
hemantagrīṣmatāryāsu
mahānadīṣu
prayojayet
,
kṣudrikāḥ
kṣudrikāsu
varṣāsrāviṇīṣu
//
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adʰiṣṭʰitāś
ca
mahā-nāvo
hemanta-grīṣma-tāryāsu
mahā-nadīṣu
prayojayet
,
kṣudrikāḥ
kṣudrikāsu
varṣā-srāviṇīṣu
//
Sentence: 14
bādʰatīrtʰāś
caitāḥ
kāryā
rājadviṣṭakāriṇāṃ
taraṇabʰayāt
//
bādʰa-tīrtʰāś
ca+
etāḥ
kāryā
rāja-dviṣṭa-kāriṇāṃ
taraṇa-bʰayāt
//
Sentence: 15
akāle
'tīrtʰe
ca
tarataḥ
pūrvaḥ
sāhasadaṇḍaḥ
//
akāle+
atīrtʰe
ca
tarataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 16
kāle
tīrtʰe
cāniṣr̥ṣṭatāriṇaḥ
pādonasaptaviṃśatipaṇas
tarātyayaḥ
//
kāle
tīrtʰe
ca+
aniṣr̥ṣṭa-tāriṇaḥ
pāda-ūna-sapta-viṃśati-paṇas
tara-atyayaḥ
//
Sentence: 17
kaivartakāṣṭatr̥ṇabʰārapuṣpapʰalavāṭaṣaṇḍagopālakānām
anatyayaḥ
,
sambʰāvyadūtānupātināṃ
ca
senābʰāṇḍaprayogāṇāṃ
ca
svataraṇais
taratām
,
bījabʰaktadravyopaskarāṃś
cānūpagrāmāṇāṃ
tārayatām
//
kaivartaka-aṣṭa-tr̥ṇa-bʰāra-puṣpa-pʰala-vāṭa-ṣaṇḍa-go-pālakānām
anatyayaḥ
,
sambʰāvya-dūta-anupātināṃ
ca
senā-bʰāṇḍa-prayogāṇāṃ
ca
sva-taraṇais
taratām
,
bīja-bʰakta-dravya-upaskarāṃś
ca+
ānūpa-grāmāṇāṃ
tārayatām
//
Sentence: 18
brāhmaṇapravrajitabālavr̥ddʰavyādʰitaśāsanaharagarbʰiṇyo
nāvadʰyakṣamudrābʰis
tareyuḥ
//
brāhmaṇa-pravrajita-bāla-vr̥ddʰa-vyādʰita-śāsana-hara-garbʰiṇyo
nāv-adʰyakṣa-mudrābʰis
tareyuḥ
//
Sentence: 19
kr̥tapraveśāḥ
pāraviṣayikāḥ
sārtʰapramāṇā
vā
praviśeyuḥ
//
kr̥ta-praveśāḥ
pāraviṣayikāḥ
sārtʰa-pramāṇā
vā
praviśeyuḥ
//
Sentence: 20
parasya
bʰāryāṃ
kanyāṃ
vittaṃ
vāpaharantaṃ
śavittaṃ
vāpaharantaṃ
śaṅkitam
āvignam
udbʰāṇḍīkr̥taṃ
mahābʰāṇḍena
mūrdʰni
bʰāreṇāvaccʰādayantaṃ
sadyogr̥hītaliṅginam
aliṅginaṃ
vā
pravrajitam
alakṣyavyādʰitaṃ
bʰayavikāriṇaṃ
gūḍʰasārabʰāṇḍaśāsanaśastrāgniyogaṃ
viṣahastaṃ
dīrgʰapatʰikam
amudraṃ
copagrāhayet
//
parasya
bʰāryāṃ
kanyāṃ
vittaṃ
vā+
apaharantaṃ
śavittaṃ
vā+
apaharantaṃ
śaṅkitam
āvignam
udbʰāṇḍī-kr̥taṃ
mahā-bʰāṇḍena
mūrdʰni
bʰāreṇa+
avaccʰādayantaṃ
sadyo-gr̥hīta-liṅginam
aliṅginaṃ
vā
pravrajitam
alakṣya-vyādʰitaṃ
bʰaya-vikāriṇaṃ
gūḍʰa-sāra-bʰāṇḍa-śāsana-śastra-agniyogaṃ
viṣa-hastaṃ
dīrgʰa-patʰikam
amudraṃ
ca+
upagrāhayet
//
Sentence: 21
kṣudrapaśur
manuṣyaś
ca
sabʰāro
māṣakaṃ
dadyāt
,
śirobʰāraḥ
kāyabʰāro
gavāśvaṃ
ca
dvau
,
uṣṭramahiṣaṃ
caturaḥ
,
pañca
labʰuyānam
,
ṣaḍ
goliṅgam
,
sapta
śakaṭam
,
panyabʰāraḥ
pādam
//
kṣudra-paśur
manuṣyaś
ca
sa-bʰāro
māṣakaṃ
dadyāt
,
śiro-bʰāraḥ
kāya-bʰāro
gava+
aśvaṃ
ca
dvau
,
uṣṭra-mahiṣaṃ
caturaḥ
,
pañca
labʰuyānam
,
ṣaḍ
goliṅgam
,
sapta
śakaṭam
,
panya-bʰāraḥ
pādam
//
Sentence: 22
tena
bʰāṇḍabʰāro
vyākʰyātaḥ
//
tena
bʰāṇḍa-bʰāro
vyākʰyātaḥ
//
Sentence: 23
dviguṇo
mahānadīṣu
taraḥ
//
dvi-guṇo
mahā-nadīṣu
taraḥ
//
Sentence: 24
klr̥ptam
ānūpagrāmā
bʰaktavetanaṃ
dadyuḥ
//
klr̥ptam
ānūpa-grāmā
bʰakta-vetanaṃ
dadyuḥ
//
Sentence: 25
pratyanteṣu
tarāḥ
śulkam
ātivāhikaṃ
vartanīṃ
ca
gr̥hṇīyuḥ
,
nirgaccʰataś
cāmudradravyasya
bʰāṇḍaṃ
hareyuḥ
,
atibʰāreṇāvelāyām
atirtʰe
tarataś
ca
//
pratyanteṣu
tarāḥ
śulkam
ātivāhikaṃ
vartanīṃ
ca
gr̥hṇīyuḥ
,
nirgaccʰataś
ca+
amudra-dravyasya
bʰāṇḍaṃ
hareyuḥ
,
atibʰāreṇa+
avelāyām
atirtʰe
tarataś
ca
//
Sentence: 26
puruṣopakaraṇahīnāyām
asaṃskr̥tāyāṃ
vā
nāvi
vipannāyāṃ
nāvadʰhyakṣo
naṣṭaṃ
vinaṣṭaṃ
vābʰyāvahet
//
puruṣa-upakaraṇa-hīnāyām
asaṃskr̥tāyāṃ
vā
nāvi
vipannāyāṃ
nāv-adʰhyakṣo
naṣṭaṃ
vinaṣṭaṃ
vā+
abʰyāvahet
//
Sentence: 27ab
saptāhavr̥ttām
āṣāḍʰīṃ
kārttikīṃ
cāntarā
taraḥ
/
sapta-aha-vr̥ttām
āṣāḍʰīṃ
kārttikīṃ
ca+
antarā
taraḥ
/
Sentence: 27cd
kārmikaḥ
pratyayaṃ
dadyān
nityaṃ
cāhnikam
āvahet
//
E
kārmikaḥ
pratyayaṃ
dadyān
nityaṃ
ca+
āhnikam
āvahet
//
E
Chapter: 29
(Superintendent
of
cattle)
Sentence: 1
go
'dʰyakṣo
vetanopagrāhikaṃ
karapratikaraṃ
bʰagnotsr̥ṣṭakaṃ
bʰāgānupraviṣṭakaṃ
vrajaparyagraṃ
naṣṭaṃ
vinaṣṭaṃ
kṣīragʰr̥tasaṃjātaṃ
copalabʰeta
//
go-adʰyakṣo
vetana-upagrāhikaṃ
kara-pratikaraṃ
bʰagna-utsr̥ṣṭakaṃ
bʰāga-anupraviṣṭakaṃ
vraja-paryagraṃ
naṣṭaṃ
vinaṣṭaṃ
kṣīra-gʰr̥ta-saṃjātaṃ
ca+
upalabʰeta
//
Sentence: 2
gopālakapiṇḍārakadohakamantʰakalubdʰakāḥ
śataṃ
śataṃ
dʰenūnāṃ
hiraṇyabʰr̥tāḥ
pālayeyuḥ
//
go-pālaka-piṇḍāraka-dohaka-mantʰaka-lubdʰakāḥ
śataṃ
śataṃ
dʰenūnāṃ
hiraṇya-bʰr̥tāḥ
pālayeyuḥ
//
Sentence: 3
kṣīragʰr̥tabʰr̥tā
hi
vatsān
upahanyuḥ
/
iti
vetanopagrāhikam
//
kṣīra-gʰr̥ta-bʰr̥tā
hi
vatsān
upahanyuḥ
/
iti
vetana-upagrāhikam
//
Sentence: 4
jaradgudʰenugarbʰiṇīpaṣṭʰauhīvatsatarīṇāṃ
samavibʰāgaṃ
rūpaśatam
ekaḥ
pālayet
//
jaradgu-dʰenu-garbʰiṇī-paṣṭʰauhī-vatsatarīṇāṃ
sama-vibʰāgaṃ
rūpa-śatam
ekaḥ
pālayet
//
Sentence: 5
gʰr̥tasyāṣṭau
vārakān
paṇikaṃ
puccʰam
aṅkacarma
ca
vārṣikaṃ
dadyāt
/
iti
karapratikaraḥ
//
gʰr̥tasya+
aṣṭau
vārakān
paṇikaṃ
puccʰam
aṅka-carma
ca
vārṣikaṃ
dadyāt
/
iti
kara-pratikaraḥ
//
Sentence: 6
vyādʰitānyaṅgānanyadohīdurdohāputragʰnīnāṃ
ca
samavibʰāgaṃ
rūpaśataṃ
pālayantas
tajjātikaṃ
bʰāgaṃ
dadyuḥ
/
iti
bʰagnotṣr̥ṣṭakam
//
vyādʰitā-nyaṅgā-ananya-dohī-durdohā-putragʰnīnāṃ
ca
sama-vibʰāgaṃ
rūpa-śataṃ
pālayantas
taj-jātikaṃ
bʰāgaṃ
dadyuḥ
/
iti
bʰagna-utṣr̥ṣṭakam
//
Sentence: 7
paracakrāṭavībʰayād
anupraviṣṭānāṃ
paśūnāṃ
pālanadʰarmeṇa
daśabʰagaṃ
dadyuḥ
/
iti
bʰāgānupraviṣṭakam
//
para-cakra-aṭavī-bʰayād
anupraviṣṭānāṃ
paśūnāṃ
pālana-dʰarmeṇa
daśa-bʰagaṃ
dadyuḥ
/
iti
bʰāga-anupraviṣṭakam
//
Sentence: 8
vatsā
vatsatarā
damyā
vahino
vr̥ṣā
ukṣāṇaś
ca
puṃgavāḥ
,
yugavāhanaśakaṭavahā
vr̥ṣabʰāḥ
sūnāmahiṣāḥ
pr̥ṣṭaskandʰavāhinaś
ca
mahiṣāḥ
,
vatsikā
vatsatarī
paṣṭahuhī
garbʰiṇī
dʰenuś
cāprajātā
vandʰyāś
ca
gāvo
mahiṣyaś
ca
,
māsadvimāsajātās
tāsām
upajā
vatsā
vatsikāś
ca
//
vatsā
vatsatarā
damyā
vahino
vr̥ṣā
ukṣāṇaś
ca
puṃgavāḥ
,
yuga-vāhana-śakaṭa-vahā
vr̥ṣabʰāḥ
sūnā-mahiṣāḥ
pr̥ṣṭa-skandʰa-vāhinaś
ca
mahiṣāḥ
,
vatsikā
vatsatarī
paṣṭahuhī
garbʰiṇī
dʰenuś
ca+
aprajātā
vandʰyāś
ca
gāvo
mahiṣyaś
ca
,
māsa-dvi-māsa-jātās
tāsām
upajā
vatsā
vatsikāś
ca
//
Sentence: 9
māsadvimāsajātān
aṅkayet
//
māsa-dvi-māsa-jātān
aṅkayet
//
Sentence: 10
māsadvimāsaparyuṣitam
aṅkayet
//
māsa-dvi-māsa-paryuṣitam
aṅkayet
//
Sentence: 11
aṅkaṃ
cihnaṃ
varṇaṃ
śr̥ṅgāntaraṃ
ca
lakṣaṇam
evam
upajā
nibandʰayet
/
iti
vrajaparyagram
//
aṅkaṃ
cihnaṃ
varṇaṃ
śr̥ṅga-antaraṃ
ca
lakṣaṇam
evam
upajā
nibandʰayet
/
iti
vraja-paryagram
//
Sentence: 12
corahr̥tam
anyayūtʰapraviṣṭam
avalīnaṃ
vā
naṣṭam
//
cora-hr̥tam
anya-yūtʰa-praviṣṭam
avalīnaṃ
vā
naṣṭam
//
Sentence: 13
paṅkaviṣamavyādʰijarātoyāhārāvasannaṃ
vr̥kṣataṭakāṣṭʰaśilābʰihatam
īśānavyālasarpagrāhadāvāgnivipannaṃ
vinaṣṭam
//
paṅka-viṣama-vyādʰi-jarā-toya-āhāra-avasannaṃ
vr̥kṣa-taṭa-kāṣṭʰa-śilā-abʰihatam
īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ
vinaṣṭam
//
Sentence: 14
pramādād
abʰyāvaheyuḥ
//
pramādād
abʰyāvaheyuḥ
//
Sentence: 15
evaṃ
rūpāgraṃ
vidyāt
//
evaṃ
rūpa-agraṃ
vidyāt
//
Sentence: 16
svayaṃ
hantā
gʰātayitā
hartā
hārayitā
ca
vadʰyaḥ
//
svayaṃ
hantā
gʰātayitā
hartā
hārayitā
ca
vadʰyaḥ
//
Sentence: 17
parapaśūnāṃ
rājāṅkena
parivartayitā
rūpasya
pūrvaṃ
sāhasadaṇḍaṃ
dadyāt
//
para-paśūnāṃ
rāja-aṅkena
parivartayitā
rūpasya
pūrvaṃ
sāhasa-daṇḍaṃ
dadyāt
//
Sentence: 18
svadeśīyānāṃ
corahr̥taṃ
pratyānīya
paṇitaṃ
rūpaṃ
haret
//
sva-deśīyānāṃ
cora-hr̥taṃ
pratyānīya
paṇitaṃ
rūpaṃ
haret
//
Sentence: 19
paradeśīyānāṃ
mokṣayitārdʰaṃ
haret
//
para-deśīyānāṃ
mokṣayitā+
ardʰaṃ
haret
//
Sentence: 20
bālavr̥ddʰavyādʰitānāṃ
gopālakāḥ
pratikuryuḥ
//
bāla-vr̥ddʰa-vyādʰitānāṃ
go-pālakāḥ
pratikuryuḥ
//
Sentence: 21
lubdʰakaśvagaṇibʰir
apāstas
tenāvyālaparābādʰabʰayam
r̥tuvibʰaktam
araṇyaṃ
cārayeyuḥ
//
lubdʰaka-śva-gaṇibʰir
apāstas
tena+
avyāla-parābādʰa-bʰayam
r̥tu-vibʰaktam
araṇyaṃ
cārayeyuḥ
//
Sentence: 22
sarpavyālatrāsanārtʰaṃ
gocarānupātajñānārtʰaṃ
ca
trasnūnāṃ
gʰaṇṭātūryaṃ
ca
badʰnīyuḥ
//
sarpa-vyāla-trāsana-artʰaṃ
go-cara-anupāta-jñāna-artʰaṃ
ca
trasnūnāṃ
gʰaṇṭā-tūryaṃ
ca
badʰnīyuḥ
//
Sentence: 23
samavyūḍʰatīrtʰam
akardamagrāham
udakam
avatārayeyuḥ
pālayeyuś
ca
//
sama-vyūḍʰa-tīrtʰam
akardama-grāham
udakam
avatārayeyuḥ
pālayeyuś
ca
//
Sentence: 24
stenavyālasarpagrāhagr̥hītaṃ
vyādʰijarāvasannaṃ
cāvedayeyuḥ
,
anyatʰā
rūpamūlyaṃ
bʰajeran
//
stena-vyāla-sarpa-grāha-gr̥hītaṃ
vyādʰi-jarā-avasannaṃ
ca+
āvedayeyuḥ
,
anyatʰā
rūpa-mūlyaṃ
bʰajeran
//
Sentence: 25
kāraṇamr̥tasyāṅkacarma
gomahiṣasya
,
karṇalakṣaṇam
ajāvikānām
,
puccʰam
aṅkacarma
cāśvakʰaroṣṭrāṇām
,
bālacarmabastipittasnāyudantakʰuraśr̥ṅgāstʰīni
cāhareyuḥ
//
kāraṇa-mr̥tasya+
aṅka-carma
go-mahiṣasya
,
karṇa-lakṣaṇam
aja-avikānām
,
puccʰam
aṅka-carma
ca+
aśva-kʰara-uṣṭrāṇām
,
bāla-carma-basti-pitta-snāyu-danta-kʰura-śr̥ṅga-astʰīni
ca+
āhareyuḥ
//
Sentence: 26
māṃsam
ārdraṃ
śuṣkaṃ
vā
vikrīṇīyuḥ
//
māṃsam
ārdraṃ
śuṣkaṃ
vā
vikrīṇīyuḥ
//
Sentence: 27
udaśvic
cʰvavarāhebʰyo
dadyuḥ
//
udaśvit-śva-varāhebʰyo
dadyuḥ
//
Sentence: 28
kūrcikāṃ
senābʰaktārtʰam
āhareyuḥ
//
kūrcikāṃ
senā-bʰakta-artʰam
āhareyuḥ
//
Sentence: 29
kilāṭo
gʰāṇapiṇyākakledārtʰaḥ
//
kilāṭo
gʰāṇa-piṇyāka-kleda-artʰaḥ
//
Sentence: 30
paśuvikretā
pādikaṃ
rūpaṃ
dadyāt
//
paśu-vikretā
pādikaṃ
rūpaṃ
dadyāt
//
Sentence: 31
varṣāśaraddhemantān
ubʰayataḥkālaṃ
duhyuḥ
,
śiśiravasantagrīṣmān
ekakālam
//
varṣā-śaradd-hemantān
ubʰayataḥ-kālaṃ
duhyuḥ
,
śiśira-vasanta-grīṣmān
eka-kālam
//
Sentence: 32
dvitīyakāladogdʰur
aṅguṣṭʰaccʰedo
daṇḍaḥ
//
dvitīya-kāla-dogdʰur
aṅguṣṭʰac-cʰedo
daṇḍaḥ
//
Sentence: 33
dohanakālam
atikrāmatas
tatpʰalahānaṃ
daṇḍaḥ
//
dohana-kālam
atikrāmatas
tat-pʰala-hānaṃ
daṇḍaḥ
//
Sentence: 34
etena
nasyadamyayugapiṅganavartanakālā
vyākʰyātāḥ
//
etena
nasya-damya-yuga-piṅgana-vartana-kālā
vyākʰyātāḥ
//
Sentence: 35
kṣīradroṇe
gavāṃ
gʰr̥taprastʰaḥ
,
pañcabʰāgādʰiko
mahiṣīṇām
,
dvibʰāgādʰiko
'jāvīnām
//
kṣīra-droṇe
gavāṃ
gʰr̥ta-prastʰaḥ
,
pañca-bʰāga-adʰiko
mahiṣīṇām
,
dvi-bʰāga-adʰiko+
aja-avīnām
//
Sentence: 36
mantʰo
vā
sarveṣāṃ
pramāṇam
//
mantʰo
vā
sarveṣāṃ
pramāṇam
//
Sentence: 37
bʰūmitr̥ṇodakaviśeṣādd
hi
kṣīragʰr̥tavr̥ddʰir
bʰavati
//
bʰūmi-tr̥ṇa-udaka-viśeṣādd
hi
kṣīra-gʰr̥ta-vr̥ddʰir
bʰavati
//
Sentence: 38
yūtʰavr̥ṣaṃ
vr̥ṣeṇāvapātayataḥ
pūrvaḥ
sāhasadaṇḍaḥ
,
gʰātayata
uttamaḥ
//
yūtʰa-vr̥ṣaṃ
vr̥ṣeṇa+
avapātayataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
,
gʰātayata
uttamaḥ
//
Sentence: 39
varṇāvarodʰena
daśatī
rakṣā
//
varṇa-avarodʰena
daśatī
rakṣā
//
Sentence: 40
upaniveśadigvibʰāgo
gopracārād
balānvayato
vā
gavāṃ
rakṣāsāmartʰyāc
ca//
upaniveśa-dig-vibʰāgo
go-pracārād
bala+
anvayato
vā
gavāṃ
rakṣā-sāmartʰyāc
ca//
Sentence: 41
ajāvīnāṃ
ṣaṇmāsikīmūrṇāṃ
grāhayet
//
ajāvīnāṃ
ṣaṇ-māsikī-mūrṇāṃ
grāhayet
//
Sentence: 42
tenāśvakʰaroṣṭravarāhavrajā
vyākʰyātāḥ
//
tena+
aśva-kʰara-uṣṭra-varāha-vrajā
vyākʰyātāḥ
//
Sentence: 43
balīvardānāṃ
nasyāśvabʰadragativāhināṃ
yavasasyārdʰabʰāras
tr̥ṇasya
dviguṇam
,
tulā
gʰāṇapiṇyākasya
,
daśāḍʰakaṃ
kaṇakuṇḍakasya
,
pañcapalikaṃ
mukʰalavanAm
,
tailakuḍubo
nasyaṃ
prastʰaḥ
pānaṃ
,
māṃsatulā
,
dadʰnaś
cāḍʰakam
,
yavadroṇaṃ
māṣāṇāṃ
vā
pulākaḥ
,
kṣīradroṇam
ardʰāḍʰakaṃ
vā
surāyāḥ
snehaprastʰaḥ
kṣāradaśapalaṃ
śr̥ṅgiberapalaṃ
ca
pratipānam
//
balīvardānāṃ
nasya-aśva-bʰadra-gati-vāhināṃ
yava-sasya-ardʰa-bʰāras
tr̥ṇasya
dvi-guṇam
,
tulā
gʰāṇa-piṇyākasya
,
daśa-āḍʰakaṃ
kaṇa-kuṇḍakasya
,
pañca-palikaṃ
mukʰa-lavanAm
,
taila-kuḍubo
nasyaṃ
prastʰaḥ
pānaṃ
,
māṃsa-tulā
,
dadʰnaś
ca+
āḍʰakam
,
yava-droṇaṃ
māṣāṇāṃ
vā
pulākaḥ
,
kṣīra-droṇam
ardʰa-āḍʰakaṃ
vā
surāyāḥ
sneha-prastʰaḥ
kṣāra-daśa-palaṃ
śr̥ṅgibera-palaṃ
ca
pratipānam
//
Sentence: 44
pādonam
aśvataragokʰarāṇām
,
dviguṇaṃ
mahiṣoṣṭrāṇām
//
pāda-ūnam
aśvatara-go-kʰarāṇām
,
dvi-guṇaṃ
mahiṣa-uṣṭrāṇām
//
Sentence: 45
karmakarabalīvardānāṃ
pāyanārtʰānāṃ
ca
dʰenūnāṃ
karmakālataḥ
pʰalataś
ca
vidʰādānam
//
karma-kara-balīvardānāṃ
pāyana-artʰānāṃ
ca
dʰenūnāṃ
karma-kālataḥ
pʰalataś
ca
vidʰā-dānam
//
Sentence: 46
sarveṣāṃ
tr̥ṇodakaprākāmyam
//
sarveṣāṃ
tr̥ṇa-udaka-prākāmyam
//
Sentence: 47
iti
gomaṇḍalaṃ
vyākʰyātam
//
iti
go-maṇḍalaṃ
vyākʰyātam
//
Sentence: 48ab
pañcarṣabʰaṃ
kʰarāśvānām
ajāvīnāṃ
daśarṣabʰam
/
pañca-r̥ṣabʰaṃ
kʰara-aśvānām
aja-avīnāṃ
daśa-r̥ṣabʰam
/
Sentence: 48cd
śatyaṃ
gomahiṣoṣṭrāṇāṃ
yūtʰaṃ
kuryāc
caturvr̥ṣam
//
E
śatyaṃ
go-mahiṣa-uṣṭrāṇāṃ
yūtʰaṃ
kuryāc
catur-vr̥ṣam
//
E
Chapter: 30
(Superintendent
of
horses)
Sentence: 1
aśvādʰyakṣaḥ
paṇyāgārikaṃ
krayopāgatam
āhavalabdʰam
ājātaṃ
sāhāyyāgatakaṃ
paṇastʰitaṃ
yāvatkālikaṃ
vāśvaparyagraṃ
kulavayovarṇacihnavargāgamair
lekʰayet
//
aśva-adʰyakṣaḥ
paṇya-āgārikaṃ
kraya-upāgatam
āhava-labdʰam
ājātaṃ
sāhāyya-āgatakaṃ
paṇa-stʰitaṃ
yāvat-kālikaṃ
vā+
aśva-paryagraṃ
kula-vayo-varṇa-cihna-varga-āgamair
lekʰayet
//
Sentence: 2
apraśastanyaṅgavyādʰitāṃś
cāvedayet
//
apraśasta-nyaṅga-vyādʰitāṃś
ca+
āvedayet
//
Sentence: 3
kośakoṣṭʰāgārābʰyāṃ
ca
gr̥hītvā
māsalābʰam
aśvavāhaś
cintayet
//
kośa-koṣṭʰa-agārābʰyāṃ
ca
gr̥hītvā
māsa-lābʰam
aśva-vāhaś
cintayet
//
Sentence: 4
aśvavibʰavenāyatām
aśvāyām
adviguṇavistārāṃ
caturdvāropāvartanamadʰyāṃ
sa
-pragrīvāṃ
pradvārāsanapʰalakayuktānāṃ
vānaramayūrapr̥ṣatanakulacakoraśukasārikākīrṇāṃ
śālāṃ
niveśayet
//
aśva-vibʰavena+
āyatām
aśvāyām
advi-guṇa-vistārāṃ
catur-dvāra-upāvartana-madʰyāṃ
sa-pragrīvāṃ
pradvāra-āsana-pʰalaka-yuktānāṃ
vānara-mayūra-pr̥ṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ
śālāṃ
niveśayet
//
Sentence: 5
aśvāyām
acaturaśraślakṣṇapʰalakāstāraṃ
sa
-kʰādanakoṣṭʰakaṃ
sa
-mūtrapurīṣotsargam
ekaikaśaḥ
prānmukʰam
udanmukʰaṃ
vā
stʰānaṃ
niveśayet
//
aśvāyām
acatur-aśra-ślakṣṇa-pʰalaka-āstāraṃ
sa-kʰādana-koṣṭʰakaṃ
sa-mūtra-purīṣa-utsargam
eka-ekaśaḥ
prān-mukʰam
udan-mukʰaṃ
vā
stʰānaṃ
niveśayet
//
Sentence: 6
śālāvaśena
vā
digvibʰāgaṃ
kalpayet
//
śālā-vaśena
vā
dig-vibʰāgaṃ
kalpayet
//
Sentence: 7
vaḍavāvr̥ṣakiśorāṇām
ekānteṣu
//
vaḍavā-vr̥ṣa-kiśorāṇām
eka-anteṣu
//
Sentence: 8
vaḍavāyāḥ
prajatāyās
trirātraṃ
gʰr̥taprastʰaḥ
pānam
//
vaḍavāyāḥ
prajatāyās
tri-rātraṃ
gʰr̥ta-prastʰaḥ
pānam
//
Sentence: 9
ata
ūrdʰvaṃ
saktuprastʰaḥ
snehabʰaiṣajyapratipānaṃ
daśarātram
//
ata
ūrdʰvaṃ
saktu-prastʰaḥ
sneha-bʰaiṣajya-pratipānaṃ
daśa-rātram
//
Sentence: 10
tataḥ
pulāko
yavasam
ārtavaś
cāhāraḥ
//
tataḥ
pulāko
yavasam
ārtavaś
ca+
āhāraḥ
//
Sentence: 11
daśarātrād
ūrdʰvaṃ
kiśorasya
gʰr̥tacaturbʰāgaḥ
saktukuḍubaḥ
kṣīraprastʰaś
cāhāra
āṣaṇmāsāt
//
daśa-rātrād
ūrdʰvaṃ
kiśorasya
gʰr̥ta-catur-bʰāgaḥ
saktu-kuḍubaḥ
kṣīra-prastʰaś
ca+
āhāra
ā-ṣaṇ-māsāt
//
Sentence: 12
tataḥ
paraṃ
māsottaram
ardʰavr̥ddʰir
yavaprastʰa
ātrivarṣāt
,
droṇa
ācaturvarṣāt
//
tataḥ
paraṃ
māsa-uttaram
ardʰa-vr̥ddʰir
yava-prastʰa
ā-tri-varṣāt
,
droṇa
ā-catur-varṣāt
//
Sentence: 13
ata
ūrdʰvaṃ
caturvarṣaḥ
pañcavarṣo
vā
karmaṇyaḥ
pūrṇapramāṇaḥ
//
ata
ūrdʰvaṃ
catur-varṣaḥ
pañca-varṣo
vā
karmaṇyaḥ
pūrṇa-pramāṇaḥ
//
Sentence: 14
dvātriṃśadaṅgulaṃ
mukʰam
uttamāśvasya
,
pañcamukʰāny
āyāmo
,
viṃśatyaṅgulā
jaṅgʰā
,
caturjaṅgʰa
utsedʰaḥ
//
dvātriṃśad-aṅgulaṃ
mukʰam
uttama-aśvasya
,
pañca-mukʰāny
āyāmo
,
viṃśaty-aṅgulā
jaṅgʰā
,
catur-jaṅgʰa
utsedʰaḥ
//
Sentence: 15
tryaṅgulāvaraṃ
madʰyamāvarayoḥ
//
try-aṅgula-avaraṃ
madʰyama-avarayoḥ
//
Sentence: 16
śatāṅgulaḥ
pariṇāhaḥ
//
śata-aṅgulaḥ
pariṇāhaḥ
//
Sentence: 17
pañcabʰāgāvaro
madʰyamāvarayoḥ
//
pañca-bʰāga-avaro
madʰyama-avarayoḥ
//
Sentence: 18
uttamāśvasya
dvidroṇaṃ
śālivrīhiyavapriyaṅgūṇām
ardʰaśuṣkam
ardʰasiddʰaṃ
vā
mudgamāṣāṇāṃ
vā
pulākaḥ
snehaprastʰaś
ca
,
pañcapalaṃ
lavaṇasya
,
māṃsaṃ
pañcāśatpalikaṃ
rasasyāḍʰakaṃ
dviguṇaṃ
vā
dadʰnaḥ
piṇḍakledanārtʰam
,
kṣārapañcapalikaḥ
surāyāḥ
prastʰaḥ
payaso
vā
dviguṇaḥ
pratipānam
//
uttama-aśvasya
dvi-droṇaṃ
śāli-vrīhi-yava-priyaṅgūṇām
ardʰa-śuṣkam
ardʰa-siddʰaṃ
vā
mudga-māṣāṇāṃ
vā
pulākaḥ
sneha-prastʰaś
ca
,
pañca-palaṃ
lavaṇasya
,
māṃsaṃ
pañcāśat-palikaṃ
rasasya+
āḍʰakaṃ
dvi-guṇaṃ
vā
dadʰnaḥ
piṇḍa-kledana-artʰam
,
kṣāra-pañca-palikaḥ
surāyāḥ
prastʰaḥ
payaso
vā
dvi-guṇaḥ
pratipānam
//
Sentence: 19
dīrgʰapatʰabʰāraklāntānāṃ
ca
kʰādanārtʰaṃ
snehaprastʰo
'nuvāsanaṃ
kuḍubo
nasyakarmaṇaḥ
,
yavasasyārdʰabʰāras
tr̥ṇasya
dviguṇaḥ
ṣaḍaratniparikṣepaḥ
puñjīlagraho
vā
//
dīrgʰa-patʰa-bʰāra-klāntānāṃ
ca
kʰādana-artʰaṃ
sneha-prastʰo+
anuvāsanaṃ
kuḍubo
nasya-karmaṇaḥ
,
yavasasya+
ardʰa-bʰāras
tr̥ṇasya
dvi-guṇaḥ
ṣaḍ-aratni-parikṣepaḥ
puñjīla-graho
vā
//
Sentence: 20
pādāvaram
etan
madʰyamāvarayoḥ
//
pāda-avaram
etan
madʰyama-avarayoḥ
//
Sentence: 21
uttamasamo
ratʰyo
vr̥ṣaś
ca
madʰyamaḥ
//
uttama-samo
ratʰyo
vr̥ṣaś
ca
madʰyamaḥ
//
Sentence: 22
madʰyamasamaś
cāvaraḥ
//
madʰyama-samaś
ca+
avaraḥ
//
Sentence: 23
pādahīnaṃ
vaḍavānāṃ
pāraśamānāṃ
ca
//
pāda-hīnaṃ
vaḍavānāṃ
pāraśamānāṃ
ca
//
Sentence: 24
ato
'rdʰaṃ
kiśorāṇāṃ
ca
//
ato+
ardʰaṃ
kiśorāṇāṃ
ca
//
Sentence: 25
iti
vidʰāyogaḥ
//
iti
vidʰā-yogaḥ
//
Sentence: 26
vidʰāpācakasūtragrāhakacikitsakāḥ
pratisvādabʰājaḥ
//
vidʰā-pācaka-sūtra-grāhaka-cikitsakāḥ
pratisvāda-bʰājaḥ
//
Sentence: 27
yuddʰavyādʰijarākarmakṣīṇāḥ
piṇḍagocarikāḥ
syuḥ
//
yuddʰa-vyādʰi-jarā-karma-kṣīṇāḥ
piṇḍa-gocarikāḥ
syuḥ
//
Sentence: 28
asamaraprayogyāḥ
paurajānapadānām
artʰena
vr̥ṣā
vaḍavāsv
āyojyāḥ
//
asamara-prayogyāḥ
paura-jānapadānām
artʰena
vr̥ṣā
vaḍavāsv
āyojyāḥ
//
Sentence: 29
prayogyānām
uttamāḥ
kāmbojasaindʰavāraṭṭavanāyujāḥ
,
madʰyamā
bāhlīkapāpeyakasauvīrakataitalāḥ
,
śeṣāḥ
pratyavarāḥ
//
prayogyānām
uttamāḥ
kāmboja-saindʰava-āraṭṭa-vanāyujāḥ
,
madʰyamā
bāhlīka-pāpeyaka-sauvīraka-taitalāḥ
,
śeṣāḥ
pratyavarāḥ
//
Sentence: 30
teṣāṃ
tīṣkṇabʰadramandavaśena
sāmnāhyam
aupavāhyakaṃ
vā
karma
prayojayet
//
teṣāṃ
tīṣkṇa-bʰadra-manda-vaśena
sāmnāhyam
aupavāhyakaṃ
vā
karma
prayojayet
//
Sentence: 31
caturaśraṃ
karmāśvasya
sāmnāhyam
//
catur-aśraṃ
karma-aśvasya
sāmnāhyam
//
Sentence: 32
valgano
nīcair
gato
laṅgʰano
gʰoraṇo
nāroṣṭraś
caupavāhyāḥ
//
valgano
nīcair
gato
laṅgʰano
gʰoraṇo
nāroṣṭraś
ca+
aupavāhyāḥ
//
Sentence: 33
tatraupaveṇuko
vardʰamānako
yamaka
ālīḍʰaplutaḥ
pr̥tʰugastrikacālī
ca
valganaḥ
//
tatra-aupaveṇuko
vardʰamānako
yamaka
ālīḍʰa-plutaḥ
pr̥tʰug-astrika-cālī
ca
valganaḥ
//
Sentence: 34
sa
eva
śiraḥkarṇaviśuddʰo
nīcair
gataḥ
,
ṣoḍaśamārgo
vā
//
sa
eva
śiraḥ-karṇa-viśuddʰo
nīcair
gataḥ
,
ṣoḍaśa-mārgo
vā
//
Sentence: 35
prakīrṇakaḥ
prakīrṇottaro
niṣaṇṇaḥ
pārśvānuvr̥tta
ūrmimārgaḥ
śarabʰakrīḍitaḥ
śarabʰaplutas
tritālo
bāhyānuvr̥ttaḥ
pañcapāṇiḥ
siṃhāyataḥ
svādʰūtaḥ
kliṣṭaḥ
śliṅgito
br̥ṃhitaḥ
puṣpābʰikīrṇaś
ceti
nīcair
gatamārgaḥ
//
prakīrṇakaḥ
prakīrṇa-uttaro
niṣaṇṇaḥ
pārśva-anuvr̥tta
ūrmi-mārgaḥ
śarabʰa-krīḍitaḥ
śarabʰa-plutas
tri-tālo
bāhya-anuvr̥ttaḥ
pañca-pāṇiḥ
siṃha-āyataḥ
svādʰūtaḥ
kliṣṭaḥ
śliṅgito
br̥ṃhitaḥ
puṣpa-abʰikīrṇaś
ca+
iti
nīcair
gata-mārgaḥ
//
Sentence: 36
kapipluto
bʰekaplutaiṇaplutaikapādaplutaḥ
kokilasaṃcāryurasyo
bakacārī
ca
laṅgʰanaḥ
//
kapi-pluto
bʰeka-pluta+
eṇa-pluta+
eka-pāda-plutaḥ
kokila-saṃcāry-urasyo
baka-cārī
ca
laṅgʰanaḥ
//
Sentence: 37
kāṅko
vārikāṅko
māyūro
'rdʰamāyūro
nākulo
'rdʰanākulo
vārāho
'rdʰavārāhaś
ceti
dʰoraṇaḥ
//
kāṅko
vāri-kāṅko
māyūro+
ardʰa-māyūro
nākulo+
ardʰa-nākulo
vārāho+
ardʰa-vārāhaś
ca+
iti
dʰoraṇaḥ
//
Sentence: 38
saṃjñāpratikāro
nāroṣṭreti
//
saṃjñā-pratikāro
nāra-uṣṭra+
iti
//
Sentence: 39
ṣaṇṇava
dvādaśeti
yojanāny
dʰvā
ratʰyānām
,
pañca
yojanāny
ardʰāṣṭamāni
daśeti
pr̥ṣṭʰavāhinām
aśvānām
adʰvā
//
ṣaṇṇava
dvādaśa+
iti
yojanāny
dʰvā
ratʰyānām
,
pañca
yojanāny
ardʰa-aṣṭamāni
daśa+
iti
pr̥ṣṭʰa-vāhinām
aśvānām
adʰvā
//
Sentence: 40
vikramo
bʰadrāśvāso
bʰāravāhya
iti
mārgāḥ
//
vikramo
bʰadra-aśvāso
bʰāra-vāhya
iti
mārgāḥ
//
Sentence: 41
vikramo
valgitam
upakaṇṭʰam
upajavo
javaś
ca
dʰārāḥ
//
vikramo
valgitam
upakaṇṭʰam
upajavo
javaś
ca
dʰārāḥ
//
Sentence: 42
teṣāṃ
bandʰanopakaraṇaṃ
yogyācāryāḥ
pratidiśeyuḥ
,
sāṃgrāmikaṃ
ratʰāśvālaṃkāraṃ
ca
sūtāḥ
//
teṣāṃ
bandʰana-upakaraṇaṃ
yogya-ācāryāḥ
pratidiśeyuḥ
,
sāṃgrāmikaṃ
ratʰa-aśva-alaṃkāraṃ
ca
sūtāḥ
//
Sentence: 43
aśvānāṃ
cikitsakāḥ
śarīrahrāsavr̥ddʰipratīkāram
r̥tuvibʰaktaṃ
cāhāram
//
aśvānāṃ
cikitsakāḥ
śarīra-hrāsa-vr̥ddʰi-pratīkāram
r̥tu-vibʰaktaṃ
ca+
āhāram
//
Sentence: 44
sūtragrāhakāśvabandʰakayāvasikavidʰāpācakastʰānapālakeśakārajāṅgulīvidaś
ca
svakarmabʰir
aśvān
ārādʰayeyuḥ
//
sūtra-grāhaka-aśva-bandʰaka-yāvasika-vidʰā-pācaka-stʰāna-pāla-keśa-kāra-jāṅgulīvidaś
ca
sva-karmabʰir
aśvān
ārādʰayeyuḥ
//
Sentence: 45
karmātikrame
caiṣāṃ
divasavetanaccʰedanaṃ
kuryāt
//
karma-atikrame
ca+
eṣāṃ
divasa-vetanac-cʰedanaṃ
kuryāt
//
Sentence: 46
nīrājanoparuddʰaṃ
vāhayataś
cikitsakoparuddʰaṃ
vā
dvādaśapaṇo
daṇḍaḥ
//
nīrājana-uparuddʰaṃ
vāhayataś
cikitsaka-uparuddʰaṃ
vā
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 47
kriyābʰaiṣajyasaṅgena
vyādʰivr̥ddʰau
pratīkāradviguṇo
daṇḍaḥ
//
kriyā-bʰaiṣajya-saṅgena
vyādʰi-vr̥ddʰau
pratīkāra-dvi-guṇo
daṇḍaḥ
//
Sentence: 48
tadaparādʰena
vailomye
pattramūlyaṃ
daṇḍaḥ
//
tad-aparādʰena
vailomye
pattra-mūlyaṃ
daṇḍaḥ
//
Sentence: 49
tena
gomaṇḍalaṃ
kʰaroṣṭramahiṣam
ajāvikaṃ
ca
vyākʰyātam
//
tena
go-maṇḍalaṃ
kʰara-uṣṭra-mahiṣam
aja-avikaṃ
ca
vyākʰyātam
//
Sentence: 50ab
dvir
ahnaḥ
snānam
aśvānāṃ
gandʰamālyaṃ
ca
dāpayet
/
dvir
ahnaḥ
snānam
aśvānāṃ
gandʰa-mālyaṃ
ca
dāpayet
/
Sentence: 50cd
kr̥ṣṇasaṃdʰiṣu
bʰūtejyāḥ
śukleṣu
svastivācanam
//
kr̥ṣṇa-saṃdʰiṣu
bʰūta-ijyāḥ
śukleṣu
svasti-vācanam
//
Sentence: 51ab
nīrājanām
āśvayuje
kārayen
navame
'hani
/
nīrājanām
āśvayuje
kārayen
navame+
ahani
/
Sentence: 51cd
yātrādāv
avasāne
vā
vyādʰau
vā
śāntike
rataḥ
//
E
yātrā-ādāv
avasāne
vā
vyādʰau
vā
śāntike
rataḥ
//
E
Chapter: 31
(Superintendent
of
elephants)
Sentence: 1
hastyadʰyakṣo
hastivanarakṣāṃ
damyakarmakṣāntānāṃ
hastihastinīkalabʰānāṃ
śālāstʰānaśayyākarmavidʰāyavasapramāṇaṃ
karmasv
āyogaṃ
bandʰanopakaraṇaṃ
sāṃgrāmikam
alaṃkāraṃ
cikitsakānīkastʰaupastʰāyikavargaṃ
cānutiṣṭʰet
//
hasty-adʰyakṣo
hasti-vana-rakṣāṃ
damya-karma-kṣāntānāṃ
hasti-hastinī-kalabʰānāṃ
śālā-stʰāna-śayyā-karma-vidʰā-yavasa-pramāṇaṃ
karmasv
āyogaṃ
bandʰana-upakaraṇaṃ
sāṃgrāmikam
alaṃkāraṃ
cikitsaka-anīkastʰa-aupastʰāyika-vargaṃ
ca+
anutiṣṭʰet
//
Sentence: 2
hastyāyāmadviguṇotsedʰaviṣkambʰāyāmāṃ
hastinīstʰānādʰikāṃ
sapragrīvāṃ
kumārīsaṃgrahāṃ
prānmukʰīm
udanmukʰīṃ
vā
śālāṃ
niveśayet
//
hasty-āyāma-dvi-guṇa-utsedʰa-viṣkambʰa-āyāmāṃ
hastinī-stʰāna-adʰikāṃ
sapragrīvāṃ
kumārī-saṃgrahāṃ
prān-mukʰīm
udan-mukʰīṃ
vā
śālāṃ
niveśayet
//
Sentence: 3
hastyāyāmacaturaśraślakṣṇālānastambʰapʰalakāstarakaṃ
sa
-mūtrapurīṣotsargaṃ
stʰānaṃ
niveśayet
//
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambʰa-pʰalaka-āstarakaṃ
sa-mūtra-purīṣa-utsargaṃ
stʰānaṃ
niveśayet
//
Sentence: 4
stʰānasamāṃ
śayyām
ardʰāpāśrayāṃ
durge
sāmnāhyaupavāhyānāṃ
bahir
damyavyālānām
//
stʰāna-samāṃ
śayyām
ardʰa-apāśrayāṃ
durge
sāmnāhya-aupavāhyānāṃ
bahir
damya-vyālānām
//
Sentence: 5
pratʰamasaptama
aṣṭamabʰāgāv
ahnaḥ
snānakālau
,
tadanantaraṃ
vidʰāyāḥ
//
pratʰama-saptama
aṣṭama-bʰāgāv
ahnaḥ
snāna-kālau
,
tad-anantaraṃ
vidʰāyāḥ
//
Sentence: 6
pūrvāhne
vyāyāmakālaḥ
,
paścāhnaḥ
pratipānakālaḥ
//
pūrva-ahne
vyāyāma-kālaḥ
,
paśca-ahnaḥ
pratipāna-kālaḥ
//
Sentence: 7
rātribʰāgau
dvau
svapnakālā
,
tribʰāgaḥ
saṃveśanottʰānikaḥ
//
rātri-bʰāgau
dvau
svapna-kālā
,
tri-bʰāgaḥ
saṃveśana-uttʰānikaḥ
//
Sentence: 8
grīṣme
grahaṇakālaḥ
//
grīṣme
grahaṇa-kālaḥ
//
Sentence: 9
viṃśativarṣo
grāhyaḥ
//
viṃśati-varṣo
grāhyaḥ
//
Sentence: 10
vikko
moḍʰo
makkaṇo
vyātʰito
garbʰiṇī
dʰenukā
hastinī
cāgrāhyāḥ
//
vikko
moḍʰo
makkaṇo
vyātʰito
garbʰiṇī
dʰenukā
hastinī
ca+
agrāhyāḥ
//
Sentence: 11
saptāratni
utsedʰo
navāyāmo
daśa
pariṇāhaḥ
pramāṇataś
catvāriṃśadvarṣo
bʰavaty
uttamaḥ
,
triṃśadvarṣo
madʰyamaḥ
,
pañcaviṃśativarṣo
'varaḥ
//
sapta-aratni
utsedʰo
nava-āyāmo
daśa
pariṇāhaḥ
pramāṇataś
catvāriṃśad-varṣo
bʰavaty
uttamaḥ
,
triṃśad-varṣo
madʰyamaḥ
,
pañca-viṃśati-varṣo+
avaraḥ
//
Sentence: 12
tayoḥ
pādāvaro
vidʰāvidʰiḥ
//
tayoḥ
pāda-avaro
vidʰā-vidʰiḥ
//
Sentence: 13
aratnau
taṇuladroṇaḥ
,
ardʰāḍʰakaṃ
tailasya
,
sarpiṣas
trayaḥ
prastʰāḥ
,
daśapalaṃ
lavaṇasya
,
māṃsaṃ
pañcāśatpalikam
,
rasasyāḍʰakaṃ
dviguṇaṃ
vā
dadʰnaḥ
piṇḍakledanārtʰam
,
kṣāradaśapalikaṃ
madyasyāḍʰakaṃ
dviguṇaṃ
vā
payasaḥ
pratipānam
,
gātrāvasekas
tailaprastʰaḥ
,
śiraso
'ṣṭabʰāgaḥ
prādīpikaś
ca
,
yavasasya
dvau
bʰārau
sa
-pādau
,
śaṣpasya
śuṣkasyārdʰatr̥tīyo
bʰāraḥ
,
kaḍaṅkarasyāniyamaḥ
//
aratnau
taṇula-droṇaḥ
,
ardʰa-āḍʰakaṃ
tailasya
,
sarpiṣas
trayaḥ
prastʰāḥ
,
daśa-palaṃ
lavaṇasya
,
māṃsaṃ
pañcāśat-palikam
,
rasasya+
āḍʰakaṃ
dvi-guṇaṃ
vā
dadʰnaḥ
piṇḍa-kledana-artʰam
,
kṣāra-daśa-palikaṃ
madyasya+
āḍʰakaṃ
dvi-guṇaṃ
vā
payasaḥ
pratipānam
,
gātra-avasekas
taila-prastʰaḥ
,
śiraso+
aṣṭa-bʰāgaḥ
prādīpikaś
ca
,
yavasasya
dvau
bʰārau
sa-pādau
,
śaṣpasya
śuṣkasya+
ardʰa-tr̥tīyo
bʰāraḥ
,
kaḍaṅkarasya+
aniyamaḥ
//
Sentence: 14
saptāratninā
tulyabʰojano
'ṣṭāratnir
atyarālaḥ
//
sapta-aratninā
tulya-bʰojano+
aṣṭa-aratnir
atyarālaḥ
//
Sentence: 15
yatʰāhastam
avaśeṣaḥ
ṣaḍaratniḥ
pañcāratniś
ca
//
yatʰā-hastam
avaśeṣaḥ
ṣaḍ-aratniḥ
pañca-aratniś
ca
//
Sentence: 16
kṣīrayāvasiko
vikkaḥ
krīḍārtʰaṃ
grāhyaḥ
//
kṣīra-yāvasiko
vikkaḥ
krīḍā-artʰaṃ
grāhyaḥ
//
Sentence: 17
saṃjātalohitā
praticcʰannā
samliptapakṣā
samakakṣyā
vyatikīrṇamāṃsā
samatalpatalā
jātadroṇiketi
śobʰāḥ
//
saṃjāta-lohitā
praticcʰannā
samlipta-pakṣā
sama-kakṣyā
vyatikīrṇa-māṃsā
sama-talpa-talā
jāta-droṇikā+
iti
śobʰāḥ
//
Sentence: 18ab
śobʰāvaśena
vyāyāmaṃ
bʰadrma
mandaṃ
ca
kārayet
/
śobʰā-vaśena
vyāyāmaṃ
bʰadrma
mandaṃ
ca
kārayet
/
Sentence: 18cd
mr̥gaṃ
saṃkīrṇaliṅgaṃ
ca
karmasv
r̥tuvaśena
vā
//
mr̥gaṃ
saṃkīrṇa-liṅgaṃ
ca
karmasv
r̥tu-vaśena
vā
//
Chapter: 32
(Activity
of
elephants)
Sentence: 1
karmaskandʰāś
catvāro
damyaḥ
sāmnāhya
aupavāhyo
vyālaś
ca
//
karma-skandʰāś
catvāro
damyaḥ
sāmnāhya
aupavāhyo
vyālaś
ca
//
Sentence: 2
tatra
damyaḥ
pañcavidʰaḥ
skandʰagataḥ
stambʰagato
vārigato
'vapātagato
yūtʰagataś
ceti
//
tatra
damyaḥ
pañca-vidʰaḥ
skandʰa-gataḥ
stambʰa-gato
vāri-gato+
avapāta-gato
yūtʰa-gataś
ca+
iti
//
Sentence: 3
tasyopavicāro
vikkakarma
//
tasya+
upavicāro
vikka-karma
//
Sentence: 4
sāmnāhyaḥ
saptakriyāpatʰa
upastʰānaṃ
saṃvartanaṃ
samyānaṃ
vadʰāvadʰo
hastiyuddʰaṃ
nāgarāyaṇaṃ
sāṃgrāmikaṃ
ca
//
sāmnāhyaḥ
sapta-kriyā-patʰa
upastʰānaṃ
saṃvartanaṃ
samyānaṃ
vadʰa-āvadʰo
hasti-yuddʰaṃ
nāga-rāyaṇaṃ
sāṃgrāmikaṃ
ca
//
Sentence: 5
tasyopavicāraḥ
kakṣyākarma
graiveyakarma
yūtʰakarma
ca
//
tasya+
upavicāraḥ
kakṣyā-karma
graiveya-karma
yūtʰa-karma
ca
//
Sentence: 6
aupavāhyo
'ṣṭavidʰa
ācaraṇaḥ
kuñjaraupavāhyo
dʰoraṇa
ādʰānagatiko
yaṣṭyupavāhyas
totropavāhyaḥ
śuddʰopavāhyo
mārgayukaś
ceti
//
aupavāhyo+
aṣṭa-vidʰa
ācaraṇaḥ
kuñjara-aupavāhyo
dʰoraṇa
ādʰāna-gatiko
yaṣṭy-upavāhyas
totra-upavāhyaḥ
śuddʰa-upavāhyo
mārgayukaś
ca+
iti
//
Sentence: 7
tasyopavicāraḥ
śāradakarma
hīnakarma
nāroṣṭrakarma
ca
//
tasya+
upavicāraḥ
śārada-karma
hīna-karma
nāra-uṣṭra-karma
ca
//
Sentence: 8
vyālaikakriyāpatʰaḥ
śaṅkito
'varuddʰo
viṣamaḥ
prabʰinnaḥ
prabʰinnaviniścayo
madahetuviniścayaś
ca
//
vyāla+
eka-kriyā-patʰaḥ
śaṅkito+
avaruddʰo
viṣamaḥ
prabʰinnaḥ
prabʰinna-viniścayo
mada-hetu-viniścayaś
ca
//
Sentence: 9
tasya
-upavicāra
āyamyaikarakṣākarma
//
tasya-upavicāra
āyamya+
eka-rakṣā-karma
//
Sentence: 10
kriyāvipanno
vyālaḥ
śuddʰaḥ
suvrato
viṣamaḥ
sarvadoṣapraduṣṭaś
ca
//
kriyā-vipanno
vyālaḥ
śuddʰaḥ
su-vrato
viṣamaḥ
sarva-doṣa-praduṣṭaś
ca
//
Sentence: 11
teṣāṃ
bandʰanopakaraṇam
anīkastʰapramāṇam
//
teṣāṃ
bandʰana-upakaraṇam
anīka-stʰa-pramāṇam
//
Sentence: 12
ālānagraiveyakakṣyāpārāyaṇaparikṣepottarādikaṃ
bandʰanam
//
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ
bandʰanam
//
Sentence: 13
aṅkuśaveṇuyantrādikam
upakaraṇam
//
aṅkuśa-veṇu-yantra-ādikam
upakaraṇam
//
Sentence: 14
vaijayantīkṣurapramālāstaraṇakutʰādikaṃ
bʰūṣaṇam
//
vaijayantī-kṣura-pramāla-āstaraṇa-kutʰā-ādikaṃ
bʰūṣaṇam
//
Sentence: 15
varmatomaraśarāvāpayantrādikaḥ
sāṃgrāmikālaṃkāraḥ
//
varma-tomara-śara-āvāpa-yantra-ādikaḥ
sāṃgrāmika-alaṃkāraḥ
//
Sentence: 16
cikitsakānīkastʰārohakādʰoraṇahastipakaupacārikavidʰāpācakayāvasikapādapāśikakuṭīrrakṣakaupaśayaikādir
aupastʰāyikavargaḥ
//
cikitsaka-anīkastʰa-ārohaka-ādʰoraṇa-hastipa-kaupacārika-vidʰā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādir
aupastʰāyika-vargaḥ
//
Sentence: 17
cikitsakakuṭīrakṣavidʰāpācakāḥ
prastʰaudanaṃ
snehaprasr̥tiṃ
kṣāralavaṇayoś
ca
dvipalikaṃ
hareyuḥ
,
daśapalaṃ
māṃsasya
,
anyatra
cikitsakebʰyaḥ
//
cikitsaka-kuṭī-rakṣa-vidʰā-pācakāḥ
prastʰa-odanaṃ
sneha-prasr̥tiṃ
kṣāra-lavaṇayoś
ca
dvi-palikaṃ
hareyuḥ
,
daśa-palaṃ
māṃsasya
,
anyatra
cikitsakebʰyaḥ
//
Sentence: 18
patʰivyādʰikarmamadajarābʰitaptānāṃ
cikitsakāḥ
pratikuryuḥ
//
patʰi-vyādʰi-karma-mada-jarā-abʰitaptānāṃ
cikitsakāḥ
pratikuryuḥ
//
Sentence: 19
stʰānasyāśuddʰir
yavasasyāgrahaṇaṃ
stʰale
śāyanam
abʰāge
gʰātaḥ
parārohaṇam
akāle
yānam
abʰūmāv
atīrtʰe
'vatāraṇaṃ
taruṣaṇḍa
ity
atyayastʰānāni
//
stʰānasya+
aśuddʰir
yavasasya+
agrahaṇaṃ
stʰale
śāyanam
abʰāge
gʰātaḥ
para-ārohaṇam
akāle
yānam
abʰūmāv
atīrtʰe+
avatāraṇaṃ
taru-ṣaṇḍa
ity
atyaya-stʰānāni
//
Sentence: 20
tam
eṣāṃ
bʰaktavetanād
ādadīta
//
tam
eṣāṃ
bʰakta-vetanād
ādadīta
//
Sentence: 21ab
tisro
nīrājanāḥ
kāryāś
cāturmāsyartusaṃdʰiṣu
/
tisro
nīrājanāḥ
kāryāś
cāturmāsya-r̥tu-saṃdʰiṣu
/
Sentence: 21cd
bʰūtānāṃ
kr̥ṣṇasaṃdʰījyāḥ
senānyaḥ
śuklasaṃdʰuṣu
//
bʰūtānāṃ
kr̥ṣṇa-saṃdʰī+
ijyāḥ
senānyaḥ
śukla-saṃdʰuṣu
//
Sentence: 22ab
dantamūlaparīṇāhadviguṇaṃ
projjʰya
kalpayet
/
danta-mūla-parīṇāha-dvi-guṇaṃ
projjʰya
kalpayet
/
Sentence: 22cd
abde
dvyardʰe
nadījānāṃ
pañcābde
parvataukasām
//
E
abde
dvy-ardʰe
nadī-jānāṃ
pañca-abde
parvata-okasām
//
E
Chapter: 33
(Superintendent
of
chariots)
(Activity
of
the
commandant
of
the
army)
(Superintendent
of
foot-soldiers)
Sentence: 1
aśvādʰyakṣeṇa
ratʰādʰyakṣo
vyākʰyātaḥ
//
aśva-adʰyakṣeṇa
ratʰa-adʰyakṣo
vyākʰyātaḥ
//
Sentence: 2
sa
ratʰakarmāntān
kārayet
//
sa
ratʰa-karma-antān
kārayet
//
Sentence: 3
daśapuruṣo
dvādaśāntaro
ratʰaḥ
//
daśa-puruṣo
dvādaśa-antaro
ratʰaḥ
//
Sentence: 4
tasmād
ekāntarāvarā
āṣaḍantarād
iti
sapta
ratʰāḥ
//
tasmād
eka-antara-avarā
ā-ṣaḍ-antarād
iti
sapta
ratʰāḥ
//
Sentence: 5
devaratʰapuṣyaratʰasāṃgrāmikapāriyāṇikaparapurābʰiyānikavainayikāṃś
ca
ratʰān
kārayet
//
deva-ratʰa-puṣya-ratʰa-sāṃgrāmika-pāriyāṇika-para-pura-abʰiyānika-vainayikāṃś
ca
ratʰān
kārayet
//
Sentence: 6
iṣvastrapraharaṇāvaraṇopakaraṇakalpanāḥ
sāratʰiratʰikaratʰyānāṃ
ca
karmasv
āyogaṃ
vidyāt
,
ākarmabʰyaś
ca
bʰaktavetanaṃ
bʰr̥tānām
abʰr̥tānāṃ
ca
yogyārakṣānuṣṭʰānam
artʰamānakarma
ca
//
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ
sāratʰi-ratʰika-ratʰyānāṃ
ca
karmasv
āyogaṃ
vidyāt
,
ā-karmabʰyaś
ca
bʰakta-vetanaṃ
bʰr̥tānām
abʰr̥tānāṃ
ca
yogyā-rakṣā-anuṣṭʰānam
artʰa-māna-karma
ca
//
Sentence: 7
etena
pattyadʰyakṣo
vyākʰyātaḥ
//
etena
patty-adʰyakṣo
vyākʰyātaḥ
//
Sentence: 8
sa
maulabʰr̥taśreṇimitrāmitrāṭavībalānāṃ
sārapʰalgutāṃ
vidyāt
,
nimnastʰalaprakāśakūṭakʰanakākāśadivārātriyuddʰavyāyāmaṃ
ca
,
āyogam
ayogaṃ
ca
karmasu
//
sa
maula-bʰr̥ta-śreṇi-mitra-amitra-aṭavī-balānāṃ
sāra-pʰalgutāṃ
vidyāt
,
nimna-stʰala-prakāśa-kūṭa-kʰanaka-ākāśa-divā-rātri-yuddʰa-vyāyāmaṃ
ca
,
āyogam
ayogaṃ
ca
karmasu
//
Sentence: 9
ted
eva
senāpatiḥ
sarvayuddʰapraharaṇavidyāvinīto
hastyaśvaratʰacaryāsaṃgʰuṣṭaś
caturaṅgasya
balasyānuṣṭʰānādʰiṣṭʰānaṃ
vidyāt
//
ted
eva
senā-patiḥ
sarva-yuddʰa-praharaṇa-vidyā-vinīto
hasty-aśva-ratʰa-caryā-saṃgʰuṣṭaś
catur-aṅgasya
balasya+
anuṣṭʰāna-adʰiṣṭʰānaṃ
vidyāt
//
Sentence: 10
svabʰūmiṃ
yuddʰakālaṃ
pratyanīkam
abʰinnabʰedanaṃ
bʰinnasaṃdʰānaṃ
saṃhatabʰedanaṃ
bʰinnavadʰaṃ
durgavadʰaṃ
yātrākālaṃ
ca
paśyet
//
sva-bʰūmiṃ
yuddʰa-kālaṃ
pratyanīkam
abʰinna-bʰedanaṃ
bʰinna-saṃdʰānaṃ
saṃhata-bʰedanaṃ
bʰinna-vadʰaṃ
durga-vadʰaṃ
yātrā-kālaṃ
ca
paśyet
//
Sentence: 11ab
tūryadʰvajapatākābʰir
vyūhasaṃjñāḥ
prakalpayet
/
tūrya-dʰvaja-patākābʰir
vyūha-saṃjñāḥ
prakalpayet
/
Sentence: 11cd
stʰāne
yāne
praharaṇe
sainyānāṃ
vinaye
rataḥ
//
E
stʰāne
yāne
praharaṇe
sainyānāṃ
vinaye
rataḥ
//
E
Chapter: 34
(Superintendent
of
pasture
lands)
(Superintendent
of
passports)
Sentence: 1
mudrādʰyakṣo
mudrāṃ
māṣakeṇa
dadyāt
//
mudrā-adʰyakṣo
mudrāṃ
māṣakeṇa
dadyāt
//
Sentence: 2
sa
-mudro
janapadaṃ
praveṣṭuṃ
niṣkramituṃ
vā
labʰeta
//
sa-mudro
jana-padaṃ
praveṣṭuṃ
niṣkramituṃ
vā
labʰeta
//
Sentence: 3
dvādaśapaṇam
amudro
jānapado
dadyāt
//
dvādaśa-paṇam
amudro
jānapado
dadyāt
//
Sentence: 4
kūṭamudrāyāṃ
pūrvaḥ
sāhasadaṇḍaḥ
tirojanapadasyottamaḥ
//
kūṭa-mudrāyāṃ
pūrvaḥ
sāhasa-daṇḍaḥ
tiro-jana-padasya+
uttamaḥ
//
Sentence: 5
vivītādʰyakṣo
mudrāṃ
paśyet
//
vivīta-adʰyakṣo
mudrāṃ
paśyet
//
Sentence: 6
grāmāntareṣu
ca
vivītaṃ
stʰāpayet
//
grāma-antareṣu
ca
vivītaṃ
stʰāpayet
//
Sentence: 7
coravyālabʰayānnimnāraṇyāni
śodʰayet
//
cora-vyāla-bʰayān-nimna-araṇyāni
śodʰayet
//
Sentence: 8
anudake
kūpasetubandʰotsān
stʰāpayet
,
puṣpapʰalavāṭāṃś
ca
//
anudake
kūpa-setu-bandʰa-utsān
stʰāpayet
,
puṣpa-pʰala-vāṭāṃś
ca
//
Sentence: 9
lubdʰakaśvagaṇinaḥ
parivrajeyur
araṇyāni
//
lubdʰaka-śva-gaṇinaḥ
parivrajeyur
araṇyāni
//
Sentence: 10
taskarāmitrābʰyāgame
śaṅkʰadundubʰiśabdam
agrāhyāḥ
kuryuḥ
śailavr̥kṣādʰirūḍʰā
vā
śīgʰravāhanā
vā
//
taskara-amitra-abʰyāgame
śaṅkʰa-dundubʰi-śabdam
agrāhyāḥ
kuryuḥ
śaila-vr̥kṣa-adʰirūḍʰā
vā
śīgʰra-vāhanā
vā
//
Sentence: 11
amitrāṭavīsaṃcāraṃ
ca
rājño
gr̥hakapotair
mudrāyuktair
hārayet
,
dʰūmāgniparamparayā
vā
//
amitra-aṭavī-saṃcāraṃ
ca
rājño
gr̥ha-kapotair
mudrā-yuktair
hārayet
,
dʰūma-agni-paramparayā
vā
//
Sentence: 12ab
dravyahastivanājīvaṃ
vartanīṃ
corarakṣaṇam
/
dravya-hasti-vana-ājīvaṃ
vartanīṃ
cora-rakṣaṇam
/
Sentence: 12cd
sārtʰātivāhyaṃ
gorakṣyaṃ
vyavahāraṃ
ca
kārayet
//
E
sārtʰa-ativāhyaṃ
go-rakṣyaṃ
vyavahāraṃ
ca
kārayet
//
E
Chapter: 35
(Secret
agents
in
the
disguise
of
householders
,
traders
,
and
ascetics)
(Activity
of
the
adiministrator)
Sentence: 1
samāhartā
caturdʰā
janāpdaṃ
vibʰajya
jyeṣṭʰamadʰyamakaniṣṭʰavibʰāgena
grāmāgraṃ
parihārakam
āyudʰīyaṃ
dʰānyapaśuhiraṇyakupyaviṣṭipratikaram
idam
etāvad
iti
nibandʰayet
//
samāhartā
caturdʰā
jana-apdaṃ
vibʰajya
jyeṣṭʰa-madʰyama-kaniṣṭʰa-vibʰāgena
grāma-agraṃ
parihārakam
āyudʰīyaṃ
dʰānya-paśu-hiraṇya-kupya-viṣṭi-pratikaram
idam
etāvad
iti
nibandʰayet
//
Sentence: 2
tatpradiṣṭaḥ
pañcagrāmīṃ
daśagrāmīṃ
vā
gopaś
cintayet
//
tat-pradiṣṭaḥ
pañca-grāmīṃ
daśa-grāmīṃ
vā
gopaś
cintayet
//
Sentence: 3
sīmāvarodʰena
grāmāgram
,
kr̥ṣṭākr̥ṣṭastʰalakedārārāmaṣaṇḍavāṭavanavāstucaityadevagr̥hasetubandʰaśmaśānasattraprapāpuṇyastʰānavivītapatʰisaṅkʰyānena
kṣetrāgram
,
tena
sīmnāṃ
kṣetrāṇāṃ
ca
karadākaradasaṅkʰyānena
//
sīma-avarodʰena
grāma-agram
,
kr̥ṣṭa-akr̥ṣṭa-stʰala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gr̥ha-setu-bandʰa-śmaśāna-sattra-prapā-puṇya-stʰāna-vivīta-patʰi-saṅkʰyānena
kṣetra-agram
,
tena
sīmnāṃ
kṣetrāṇāṃ
ca
karada-akarada-saṅkʰyānena
//
Sentence: 4
teṣu
caitāvac
cāturvārṇyam
,
etāvantaḥ
karṣakagorakṣakavaidehakakārukarmakaradāsāś
ca
,
etāvac
ca
dvipadacatuṣpadam
,
idaṃ
caiṣu
hiraṇyalviṣṭiśulkadaṇḍaṃ
samuttiṣṭʰatīti
//
teṣu
ca+
etāvat
cātur-vārṇyam
,
etāvantaḥ
karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāś
ca
,
etāvac
ca
dvi-pada-catuṣ-padam
,
idaṃ
ca+
eṣu
hiraṇyalviṣṭi-śulka-daṇḍaṃ
samuttiṣṭʰati+
iti
//
Sentence: 5
kulānāṃ
ca
strīpuruṣāṇāṃ
bālavr̥ddʰakarmacaritrājīvavyayaparimāṇaṃ
vidyāt
//
kulānāṃ
ca
strī-puruṣāṇāṃ
bāla-vr̥ddʰa-karma-caritra-ājīva-vyaya-parimāṇaṃ
vidyāt
//
Sentence: 6
evaṃ
ca
janapadacaturbʰāgaṃ
stʰānikaś
cintayet
//
evaṃ
ca
jana-pada-catur-bʰāgaṃ
stʰānikaś
cintayet
//
Sentence: 7
gopastʰānikastʰāneṣu
pradeṣṭāraḥ
kāryakaraṇaṃ
balipragrahaṃ
ca
kuryuḥ
//
gopa-stʰānika-stʰāneṣu
pradeṣṭāraḥ
kārya-karaṇaṃ
bali-pragrahaṃ
ca
kuryuḥ
//
Sentence: 8
samāhartr̥pradiṣṭāś
ca
gr̥hapatikavyañjanā
yeṣu
grāmeṣu
praṇihitās
teṣāṃ
grāmāṇāṃ
kṣetragr̥hakulāgraṃ
vidyuḥ
,
mānasaṃjātābʰyāṃ
kṣetrāṇi
bʰogaparihārābʰyāṃ
gr̥hāṇi
varṇakarmabʰyāṃ
kulāni
ca
//
samāhartr̥-pradiṣṭāś
ca
gr̥ha-patika-vyañjanā
yeṣu
grāmeṣu
praṇihitās
teṣāṃ
grāmāṇāṃ
kṣetra-gr̥ha-kula-agraṃ
vidyuḥ
,
māna-saṃjātābʰyāṃ
kṣetrāṇi
bʰoga-parihārābʰyāṃ
gr̥hāṇi
varṇa-karmabʰyāṃ
kulāni
ca
//
Sentence: 9
teṣāṃ
jaṅgʰāgram
āyavyayau
ca
vidyuḥ
//
teṣāṃ
jaṅgʰa-agram
āya-vyayau
ca
vidyuḥ
//
Sentence: 10
prastʰitāgatānāṃ
ca
pravāsāvāsakāraṇam
,
anartʰyānāṃ
ca
strīpuruṣāṇāṃ
cārapracāraṃ
ca
vidyuḥ
//
prastʰita-āgatānāṃ
ca
pravāsa-āvāsa-kāraṇam
,
anartʰyānāṃ
ca
strī-puruṣāṇāṃ
cāra-pracāraṃ
ca
vidyuḥ
//
Sentence: 11
evaṃ
vaidehakavyañjanāḥ
svabʰūmijānāṃ
rājapaṇyānāṃ
kʰanisetuvanakarmāntakṣetrajānāṃ
pramāṇam
argʰaṃ
ca
vidyuḥ
//
evaṃ
vaidehaka-vyañjanāḥ
sva-bʰūmijānāṃ
rāja-paṇyānāṃ
kʰani-setu-vana-karma-anta-kṣetrajānāṃ
pramāṇam
argʰaṃ
ca
vidyuḥ
//
Sentence: 12
parabʰūmijātānāṃ
vāristʰalapatʰopayātānāṃ
sārapʰalgupuṇyānāṃ
karmasu
ca
śulkavartanyātivāhikagulmataradeyabʰāgabʰaktapaṇyāgārapramāṇaṃ
vidyuḥ
//
para-bʰūmi-jātānāṃ
vāri-stʰala-patʰa-upayātānāṃ
sāra-pʰalgu-puṇyānāṃ
karmasu
ca
śulka-vartany-ātivāhika-gulma-tara-deya-bʰāga-bʰakta-paṇya-agāra-pramāṇaṃ
vidyuḥ
//
Sentence: 13
evaṃ
samāhartr̥pradiṣṭās
tāpasavyañjanāḥ
karṣakagorakṣakavaidehakānām
adʰyakṣāṇāṃ
ca
śaucāśaucaṃ
vidyuḥ
//
evaṃ
samāhartr̥-pradiṣṭās
tāpasa-vyañjanāḥ
karṣaka-go-rakṣaka-vaidehakānām
adʰyakṣāṇāṃ
ca
śauca-āśaucaṃ
vidyuḥ
//
Sentence: 14
purāṇa
coravyañjanāś
cāntevāsinaś
caityacatuṣpatʰaśūnyapadodapānanadīnipānatīrtʰāyatanāśramāraṇyaśailavanagahaneṣu
stenāmitrapravīrapuruṣāṇāṃ
ca
praveśanastʰānagamanaprayojanāny
upalabʰeran
//
purāṇa
cora-vyañjanāś
ca+
antevāsinaś
caitya-catuṣpatʰa-śūnya-pada-uda-pāna-nadī-nipāna-tīrtʰa-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu
stena-amitra-pravīra-puruṣāṇāṃ
ca
praveśana-stʰāna-gamana-prayojanāny
upalabʰeran
//
Sentence: 15ab
samāhartā
janapadaṃ
cintayed
evam
uttʰitaḥ
/
samāhartā
jana-padaṃ
cintayed
evam
uttʰitaḥ
/
Sentence: 15cd
cintayeyuś
ca
saṃstʰās
tāḥ
saṃstʰāś
cānyāḥ
svayonayaḥ
//
E
cintayeyuś
ca
saṃstʰās
tāḥ
saṃstʰāś
ca+
anyāḥ
sva-yonayaḥ
//
E
Chapter: 36
(Rules
for
the
city-superintendent)
Sentence: 1
samāhartr̥van
nāgariko
nagaraṃ
cintayet
//
samāhartr̥van
nāgariko
nagaraṃ
cintayet
//
Sentence: 2
daśakulīṃ
gopo
viṃśatikulīṃ
catvāriṃśatkulīṃ
vā
//
daśa-kulīṃ
gopo
viṃśati-kulīṃ
catvāriṃśat-kulīṃ
vā
//
Sentence: 3
sa
tasyāṃ
strīpuruṣāṇāṃ
jātigotranāmakarmabʰiḥ
jaṅgʰāgram
āyavyayau
ca
vidyāt
//
sa
tasyāṃ
strī-puruṣāṇāṃ
jāti-gotra-nāma-karmabʰiḥ
jaṅgʰa-agram
āya-vyayau
ca
vidyāt
//
Sentence: 4
evaṃ
durgacaturbʰāgaṃ
stʰānikaś
cintayet
//
evaṃ
durga-catur-bʰāgaṃ
stʰānikaś
cintayet
//
Sentence: 5
dʰarmāvasatʰinaḥ
pāṣaṇḍipatʰikān
āvedya
vāsayeyuḥ
,
svapratyayāś
ca
tapasvinaḥ
śrotriyāṃś
ca
//
dʰarma-āvasatʰinaḥ
pāṣaṇḍi-patʰikān
āvedya
vāsayeyuḥ
,
sva-pratyayāś
ca
tapasvinaḥ
śrotriyāṃś
ca
//
Sentence: 6
kāruśilpinaḥ
svakarmastʰāneṣu
svajanaṃ
vāsayeyuḥ
,
vaidehakāś
cānyonyaṃ
svakarmastʰāneṣu
//
kāru-śilpinaḥ
sva-karma-stʰāneṣu
sva-janaṃ
vāsayeyuḥ
,
vaidehakāś
ca+
anyonyaṃ
sva-karma-stʰāneṣu
//
Sentence: 7
paṇyānām
adeśakālavikretāram
asvakaraṇaṃ
ca
nivedayeyuḥ
//
paṇyānām
adeśa-kāla-vikretāram
asvakaraṇaṃ
ca
nivedayeyuḥ
//
Sentence: 8
śauṇḍikapākvamāṃsikaudanikarūpājīvāḥ
parijñātam
āvāsayeyuḥ
//
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ
parijñātam
āvāsayeyuḥ
//
Sentence: 9
ativyayakartāram
atyāhitakarmāṇaṃ
ca
nivedayeyuḥ
//
ativyaya-kartāram
atyāhita-karmāṇaṃ
ca
nivedayeyuḥ
//
Sentence: 10
cikitsakaḥ
praccʰannavraṇapratīkārakārayitāram
apatʰyakāriṇaṃ
ca
gr̥hasvāmī
ca
nivedya
gopastʰānikayor
mucyeta
,
anyatʰā
tulyadoṣaḥ
syāt
//
cikitsakaḥ
praccʰanna-vraṇa-pratīkāra-kārayitāram
apatʰya-kāriṇaṃ
ca
gr̥ha-svāmī
ca
nivedya
gopa-stʰānikayor
mucyeta
,
anyatʰā
tulya-doṣaḥ
syāt
//
Sentence: 11
prastʰitāgatau
ca
nivedayet
,
anyatʰā
rātridoṣaṃ
bʰajeta
//
prastʰita-āgatau
ca
nivedayet
,
anyatʰā
rātri-doṣaṃ
bʰajeta
//
Sentence: 12
kṣemarātriṣu
tripaṇaṃ
dadyāt
//
kṣema-rātriṣu
tri-paṇaṃ
dadyāt
//
Sentence: 13
patʰikotpatʰikāś
ca
bahirantaś
ca
nagarasya
devagr̥hapuṇyastʰānavanaśmaśāneṣu
sa
-vraṇam
aniṣṭopakaraṇam
udbʰāṇḍīkr̥tam
āvignam
atisvapnam
adʰvaklāntam
apūrvaṃ
vā
gr̥hṇīyuḥ
//
patʰika-utpatʰikāś
ca
bahir-antaś
ca
nagarasya
deva-gr̥ha-puṇya-stʰāna-vana-śmaśāneṣu
sa-vraṇam
aniṣṭa-upakaraṇam
udbʰāṇḍī-kr̥tam
āvignam
atisvapnam
adʰva-klāntam
apūrvaṃ
vā
gr̥hṇīyuḥ
//
Sentence: 14
evam
abʰyantare
śūnyaniveśāveśanaśauṇḍikaudanikapākvamāṃsikadyūtapāṣaṇḍāvāseṣu
vicayaṃ
kuryuḥ
//
evam
abʰyantare
śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu
vicayaṃ
kuryuḥ
//
Sentence: 15
agnipratīkāraṃ
ca
grīṣme
//
agni-pratīkāraṃ
ca
grīṣme
//
Sentence: 16
madʰyamayor
ahnaś
caturbʰāgayor
aṣṭabʰāgo
'gnidaṇḍaḥ
//
madʰyamayor
ahnaś
catur-bʰāgayor
aṣṭa-bʰāgo+
agni-daṇḍaḥ
//
Sentence: 17
bahiradʰiśrayaṇaṃ
vā
kuryuḥ
//
bahir-adʰiśrayaṇaṃ
vā
kuryuḥ
//
Sentence: 18
pādaḥ
pañcagʰaṭīnāṃ
kumbʰadroṇinihśreṇīparaśuśūrpāṅkuśakacagrahaṇīdr̥tīnāṃ
cākaraṇe
//
pādaḥ
pañca-gʰaṭīnāṃ
kumbʰa-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dr̥tīnāṃ
ca+
akaraṇe
//
Sentence: 19
tr̥ṇakaṭaccʰannāny
apanayet
//
tr̥ṇa-kaṭac-cʰannāny
apanayet
//
Sentence: 20
agnijīvina
ekastʰān
vāsayet
//
agni-jīvina
ekastʰān
vāsayet
//
Sentence: 21
svagr̥hapradvāreṣu
gr̥hasvāmino
vaseyuḥ
asampātino
rātrau
//
sva-gr̥ha-pradvāreṣu
gr̥ha-svāmino
vaseyuḥ
asampātino
rātrau
//
Sentence: 22
ratʰyāsu
kuṭavrajāḥ
sahasraṃ
tiṣṭʰeyuḥ
,
catuṣpatʰadvārarājaparigraheṣu
ca
//
ratʰyāsu
kuṭa-vrajāḥ
sahasraṃ
tiṣṭʰeyuḥ
,
catuṣpatʰa-dvāra-rāja-parigraheṣu
ca
//
Sentence: 23
pradīptam
anabʰidʰāvato
gr̥hasvāmino
dvādaśapaṇo
daṇḍaḥ
,
ṣaṭpaṇo
'vakrayiṇaḥ
//
pradīptam
anabʰidʰāvato
gr̥ha-svāmino
dvādaśa-paṇo
daṇḍaḥ
,
ṣaṭ-paṇo+
avakrayiṇaḥ
//
Sentence: 24
pramādād
dīpteṣu
catuṣpañcāśatpaṇo
daṇḍaḥ
//
pramādād
dīpteṣu
catuṣ-pañcāśat-paṇo
daṇḍaḥ
//
Sentence: 25
pradīpiko
'gninā
vadʰyaḥ
//
pradīpiko+
agninā
vadʰyaḥ
//
Sentence: 26
pāṃsunyāse
ratʰyāyām
aṣṭabʰāgo
daṇḍaḥ
,
paṅkodakasamnirodʰe
pādaḥ
//
pāṃsu-nyāse
ratʰyāyām
aṣṭa-bʰāgo
daṇḍaḥ
,
paṅka-udaka-samnirodʰe
pādaḥ
//
Sentence: 27
rājamārge
dviguṇaḥ
//
rāja-mārge
dvi-guṇaḥ
//
Sentence: 28
paṇyastʰānodakastʰānadevagr̥harājaparigraheṣu
paṇottarā
viṣṭādaṇḍāḥ
,
mūtreṣv
ardʰadaṇḍāḥ
//
paṇya-stʰāna-udaka-stʰāna-deva-gr̥ha-rāja-parigraheṣu
paṇa-uttarā
viṣṭā-daṇḍāḥ
,
mūtreṣv
ardʰa-daṇḍāḥ
//
Sentence: 29
bʰaiṣajyavyādʰibʰayanimittam
adaṇḍyāḥ
//
bʰaiṣajya-vyādʰi-bʰaya-nimittam
adaṇḍyāḥ
//
Sentence: 30
mārjāraśvanakulasarpapretānāṃ
nagarasyāntarutsarge
tripaṇo
daṇḍaḥ
,
kʰaroṣṭrāśvatarāśvapretānāṃ
ṣaṭpaṇaḥ
,
manuṣyapretānāṃ
pañcāśatpaṇaḥ
//
mārjāra-śva-nakula-sarpa-pretānāṃ
nagarasya-antar-utsarge
tri-paṇo
daṇḍaḥ
,
kʰara-uṣṭra-aśvatara-aśva-pretānāṃ
ṣaṭ-paṇaḥ
,
manuṣya-pretānāṃ
pañcāśat-paṇaḥ
//
Sentence: 31
mārgaviparyāse
śavadvārād
anyataś
ca
śavanirṇayane
pūrvaḥ
sāhasadaṇḍaḥ
//
mārga-viparyāse
śava-dvārād
anyataś
ca
śava-nirṇayane
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 32
dvāḥstʰānāṃ
dviśatam
//
dvāḥ-stʰānāṃ
dviśatam
//
Sentence: 33
śmaśānād
anyatra
nyāse
dahane
ca
dvādaśapaṇo
daṇḍaḥ
//
śmaśānād
anyatra
nyāse
dahane
ca
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 34
viṣaṇṇālikam
ubʰayator
ātraṃ
yāmatūryam
//
viṣaṇṇa-alikam
ubʰayator
ātraṃ
yāma-tūryam
//
Sentence: 35
tūryaśabde
rājño
gr̥hābʰyāśe
sapādapaṇaṃakṣaṇatāḍanaṃ
pratʰamapaścimayāmikam
,
madʰyamayāmikaṃ
dviguṇam
,
antaścaturguṇam
//
tūrya-śabde
rājño
gr̥ha-abʰyāśe
sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ
pratʰama-paścima-yāmikam
,
madʰyama-yāmikaṃ
dvi-guṇam
,
antaś-catur-guṇam
//
Sentence: 36
śaṅkanīye
deśe
liṅge
pūrvāpadāne
ca
gr̥hītam
anuyuñjīta
//
śaṅkanīye
deśe
liṅge
pūrva-apadāne
ca
gr̥hītam
anuyuñjīta
//
Sentence: 37
rājaparigrahopagamane
nagararakṣārohaṇe
ca
madʰyamaḥ
sāhasadaṇḍaḥ
//
rāja-parigraha-upagamane
nagara-rakṣā-ārohaṇe
ca
madʰyamaḥ
sāhasa-daṇḍaḥ
//
Sentence: 38
sūtikācikitsakapretapradīpayānanāgarikatūryaprekṣāgninimittaṃ
mudrābʰiś
cāgrāhyāḥ
//
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ
mudrābʰiś
ca+
agrāhyāḥ
//
Sentence: 39
cārarātriṣu
praccʰannaviparītaveṣāḥ
pravrajitā
daṇḍaśastrahastāś
ca
manuṣyā
doṣato
daṇḍyāḥ
//
cāra-rātriṣu
praccʰanna-viparīta-veṣāḥ
pravrajitā
daṇḍa-śastra-hastāś
ca
manuṣyā
doṣato
daṇḍyāḥ
//
Sentence: 40
rakṣiṇām
avāryaṃ
vārayatāṃ
vāryaṃ
cāvārayatāṃ
kṣaṇadviguṇo
daṇḍaḥ
//
rakṣiṇām
avāryaṃ
vārayatāṃ
vāryaṃ
ca+
āvārayatāṃ
kṣaṇa-dvi-guṇo
daṇḍaḥ
//
Sentence: 41
striyaṃ
dāsīm
adʰimehayatāṃ
pūrvaḥ
sāhasadaṇḍaḥ
,
adāsīṃ
madʰyamaḥ
,
kr̥tāvarodʰām
uttamaḥ
,
kulastriyaṃ
vadʰaḥ
//
striyaṃ
dāsīm
adʰimehayatāṃ
pūrvaḥ
sāhasa-daṇḍaḥ
,
adāsīṃ
madʰyamaḥ
,
kr̥ta-avarodʰām
uttamaḥ
,
kula-striyaṃ
vadʰaḥ
//
Sentence: 42
cetanācetanikaṃ
rātridoṣam
aśaṃsato
nāgarikasya
doṣānurūpo
daṇḍaḥ
,
pramādastʰāne
ca
//
cetana-acetanikaṃ
rātri-doṣam
aśaṃsato
nāgarikasya
doṣa-anurūpo
daṇḍaḥ
,
pramāda-stʰāne
ca
//
Sentence: 43
nityam
udakastʰānamārgabʰramaccʰannapatʰavapraprākārarakṣāvekṣaṇaṃ
naṣṭaprasmr̥tāpasr̥tānāṃ
ca
rakṣaṇam
//
nityam
udaka-stʰāna-mārga-bʰramac-cʰanna-patʰa-vapra-prākāra-rakṣā-avekṣaṇaṃ
naṣṭa-prasmr̥ta-apasr̥tānāṃ
ca
rakṣaṇam
//
Sentence: 44
bandʰanāgāre
ca
bālavr̥ddʰavyādʰitānātʰānāṃ
jātanakṣatrapaurṇamāsīṣu
visargaḥ
//
bandʰana-agāre
ca
bāla-vr̥ddʰa-vyādʰita-anātʰānāṃ
jāta-nakṣatra-paurṇamāsīṣu
visargaḥ
//
Sentence: 45
paṇyaśīlāḥ
samayānubaddʰā
vā
doṣaniṣkrayaṃ
dadyuḥ
//
paṇya-śīlāḥ
samaya-anubaddʰā
vā
doṣa-niṣkrayaṃ
dadyuḥ
//
Sentence: 46ab
divase
pañcarātre
vā
bandʰanastʰān
viśodʰayet
/
divase
pañca-rātre
vā
bandʰanastʰān
viśodʰayet
/
Sentence: 46cd
karmaṇā
kāyadaṇḍena
hiraṇyānugraheṇa
vā
//
karmaṇā
kāya-daṇḍena
hiraṇya-anugraheṇa
vā
//
Sentence: 47ab
apūrvadeśādʰigame
yuvarājābʰiṣecane
/
apūrva-deśa-adʰigame
yuva-rāja-abʰiṣecane
/
Sentence: 47cd
putrajanmani
vā
mokṣo
bandʰanasya
vidʰīyate
//
E
putra-janmani
vā
mokṣo
bandʰanasya
vidʰīyate
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.