TITUS
Kautiliya Arthasastra
Part No. 11
Previous part

Book: 2 
Chapter: 25 
Sentence: 27    pāṭʰālogʰratejovatyelāvālukamadʰukamadʰurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambʰārayogo medakasya prasannāyāś ca //
   
pāṭʰā-logʰra-tejovaty-elā-vāluka-madʰuka-madʰu-rasā-priyaṅgu-dāru-haridrā-marica-pippalīnāṃ ca pañca-kārṣikaḥ sambʰāra-yogo medakasya prasannāyāś ca //

Sentence: 28    
madʰukaniryūhayuktā kaṭaśarkarā varṇaprasādanī ca //
   
madʰuka-niryūha-yuktā kaṭa-śarkarā varṇa-prasādanī ca //

Sentence: 29    
cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadʰukamustālodʰrāṇāṃ dvikārṣikaś cāsavasambʰāraḥ //
   
coca-citraka-vilaṅga-gaja-pippalīnāṃ ca kārṣikaḥ kramuka-madʰuka-mustā-lodʰrāṇāṃ dvi-kārṣikaś ca+ āsava-sambʰāraḥ //

Sentence: 30    
daśabʰāgaś caiṣāṃ bījabandʰaḥ //
   
daśa-bʰāgaś ca+ eṣāṃ bīja-bandʰaḥ //

Sentence: 31    
prasannāyogaḥ śvetasurāyāḥ //
   
prasannā-yogaḥ śveta-surāyāḥ //

Sentence: 32    
sahakārasurā rasottarā bījottarā mahāsurā sambʰārikī //
   
sahakāra-surā rasa-uttarā bīja-uttarā mahā-surā sambʰārikī //

Sentence: 33    
tāsāṃ moraṭāpalāśapattūrameṣaśr̥ṅgīkarañjakṣīravr̥kṣakaṣāyabʰāvitaṃ dagdʰakaṭaśarkarācūrṇaṃ logʰracitrakavilaṅgapāṭʰāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāspʰotakalkārdʰayuktam antarnakʰo muṣṭiḥ kumbʰīṃ rājapeyāṃ prasādayati //
   
tāsāṃ moraṭā-palāśa-pattūra-meṣa-śr̥ṅgī-karañja-kṣīra-vr̥kṣa-kaṣāya-bʰāvitaṃ dagdʰa-kaṭa-śarkarā-cūrṇaṃ logʰra-citraka-vilaṅga-pāṭʰā-mustā-kaliṅga-yava-dāru-haridra-indīvara-śata-puṣpa-apāmārga-sapta-parṇa-nimba-āspʰota-kalka-ardʰa-yuktam antar-nakʰo muṣṭiḥ kumbʰīṃ rāja-peyāṃ prasādayati //

Sentence: 34    
pʰāṇitaḥ pañcapalikaś cātra rasavr̥ddʰir deyaḥ //
   
pʰāṇitaḥ pañca-palikaś ca+ atra rasa-vr̥ddʰir deyaḥ //

Sentence: 35    
kuṭumbinaḥ kr̥tyeṣu śvetasurām, auṣadʰārtʰaṃ vāriṣṭam, anyad kartuṃ labʰeran //
   
kuṭumbinaḥ kr̥tyeṣu śveta-surām, auṣadʰa-artʰaṃ vāriṣṭam, anyad kartuṃ labʰeran //

Sentence: 36    
utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
   
utsava-samāja-yātrāsu catur-ahaḥ sauriko deyaḥ //

Sentence: 37    
teṣv ananujñātānāṃ prahavanāntaṃ daivasikam atyayaṃ gr̥hṇīyāt //
   
teṣv ananujñātānāṃ prahavana-antaṃ daivasikam atyayaṃ gr̥hṇīyāt //

Sentence: 38    
surākiṇvavicayaṃ striyo bālāś ca kuryuḥ //
   
surā-kiṇva-vicayaṃ striyo bālāś ca kuryuḥ //

Sentence: 39    
arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ, surakāmedakāriṣṭamadʰupʰalāmlāmlaśīdʰūnāṃ ca //
   
arāja-paṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ, surakā-medaka-ariṣṭa-madʰu-pʰala-āmla-āmla-śīdʰūnāṃ ca //


Sentence: 40ab    
ahnaś ca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ /
   
ahnaś ca vikrayaṃ jñātvā vyājīṃ māna-hiraṇyayoḥ /

Sentence: 40cd    
tatʰā vaidʰaraṇaṃ kuryād ucitaṃ cānuvartayet // E
   
tatʰā vaidʰaraṇaṃ kuryād ucitaṃ ca+ anuvartayet // E




Chapter: 26 
(Supervisor of (animal-)slaughter)


Sentence: 1    
sūnādʰyakṣaḥ pradiṣṭābʰayānām abʰayavanavāsināṃ ca mr̥gapaśupakṣimatsyānāṃ bandʰavadʰahiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abʰayavanaparigraheṣu madʰyamam //
   
sūnā-adʰyakṣaḥ pradiṣṭa-abʰayānām abʰaya-vana-vāsināṃ ca mr̥ga-paśu-pakṣi-matsyānāṃ bandʰa-vadʰa-hiṃsāyām uttamaṃ daṇḍaṃ kārayet, kuṭumbinām abʰaya-vana-parigraheṣu madʰyamam //

Sentence: 2    
apravr̥ttavadʰānāṃ matsyapakṣiṇāṃ bandʰavadʰahiṃsāyāṃ pādonasaptaviṃśatipaṇam atyayaṃ kuryāt, mr̥gapaśūnāṃ dviguṇam //
   
apravr̥tta-vadʰānāṃ matsya-pakṣiṇāṃ bandʰa-vadʰa-hiṃsāyāṃ pāda-ūna-sapta-viṃśati-paṇam atyayaṃ kuryāt, mr̥ga-paśūnāṃ dvi-guṇam //

Sentence: 3    
pravr̥ttahiṃsānām aparigr̥hītānāṃ ṣaḍbʰāgaṃ gr̥hṇīyāt, matsyapakṣiṇāṃ daśabʰāgaṃ vādʰikam, mr̥gapaśūnāṃ śulkaṃ vādʰikam //
   
pravr̥tta-hiṃsānām aparigr̥hītānāṃ ṣaḍ-bʰāgaṃ gr̥hṇīyāt, matsya-pakṣiṇāṃ daśa-bʰāgaṃ vā+ adʰikam, mr̥ga-paśūnāṃ śulkaṃ vā+ adʰikam //

Sentence: 4    
pakṣimr̥gāṇāṃ jīvat ṣaḍbʰāgam abʰayavaneṣu pramuñcet //
   
pakṣi-mr̥gāṇāṃ jīvat ṣaḍ-bʰāgam abʰaya-vaneṣu pramuñcet //

Sentence: 5    
sāmudrahastyaśvapuruṣavr̥ṣagardabʰākr̥tayo matsyāḥ sārasā nādeyās taṭākakulyodbʰavā krauñcotkrośakadātyūhahaṃsacakravākajīvañ jīvakabʰr̥ṅgarājacakoramattakokilamayūraśukamadanaśārikā vihārapakṣiṇo maṅgalyāś cānye 'pi prāṇinaḥ pakṣimr̥gā hiṃsābādʰebʰyo rakṣyāḥ //
   
sāmudra-hasty-aśva-puruṣa-vr̥ṣa-gardabʰa-ākr̥tayo matsyāḥ sārasā na+ ādeyās taṭāka-kulyā-udbʰavā krauñca-utkrośaka-dātyūha-haṃsa-cakravāka-jīvan-jīvaka-bʰr̥ṅga-rāja-cakora-matta-kokila-mayūra-śuka-madana-śārikā vihāra-pakṣiṇo maṅgalyāś ca+ anye+ api prāṇinaḥ pakṣi-mr̥gā hiṃsā-bādʰebʰyo rakṣyāḥ //

Sentence: 6    
rakṣātikrame pūrvaḥ sāhasadaṇḍaḥ //
   
rakṣā-atikrame pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 7    
mr̥gapaśūnām anastʰimāṃsaṃ sadyohataṃ vikrīṇīran //
   
mr̥ga-paśūnām anastʰi-māṃsaṃ sadyo-hataṃ vikrīṇīran //

Sentence: 8    
astʰimataḥ pratipātaṃ dadyuḥ //
   
astʰimataḥ pratipātaṃ dadyuḥ //

Sentence: 9    
tulāhīne hīnāṣṭaguṇam //
   
tulā-hīne hīna-aṣṭa-guṇam //

Sentence: 10    
vatso vr̥ṣo dʰenuś caiṣām avadʰyāḥ //
   
vatso vr̥ṣo dʰenuś ca+ eṣām avadʰyāḥ //

Sentence: 11    
gʰnataḥ pañcāśatko daṇḍaḥ, kliṣṭagʰātaṃ gʰātayataś ca //
   
gʰnataḥ pañcāśatko daṇḍaḥ, kliṣṭa-gʰātaṃ gʰātayataś ca //

Sentence: 12    
pariśūnam aśiraḥpādāstʰi vigandʰaṃ svayaṃmr̥taṃ ca na vikrīṇīran //
   
pariśūnam aśiraḥ-pāda-astʰi vigandʰaṃ svayaṃ-mr̥taṃ ca na vikrīṇīran //

Sentence: 13    
anyatʰā dvādaśapaṇo daṇḍaḥ //
   
anyatʰā dvādaśa-paṇo daṇḍaḥ //


Sentence: 14ab    
duṣṭāḥ paśumr̥gavyālā matsyaś cābʰayacāriṇaḥ /
   
duṣṭāḥ paśu-mr̥ga-vyālā matsyaś ca+ abʰaya-cāriṇaḥ /

Sentence: 14cd    
anyatra guptistʰānebʰyo vadʰabandʰam avāpnuyuḥ // E
   
anyatra gupti-stʰānebʰyo vadʰa-bandʰam avāpnuyuḥ // E




Chapter: 27 
(Superintendent of courtesans)


Sentence: 1    
gaṇikādʰyakṣo gaṇikānvayām agaṇikānvayāṃ rūpayauvanaśilpasampannāṃ sahasreṇa gaṇikāṃ kārayet, kuṭumbārdʰena pratigaṇikām //
   
gaṇikā-adʰyakṣo gaṇikā-anvayām agaṇikā-anvayāṃ rūpa-yauvana-śilpa-sampannāṃ sahasreṇa gaṇikāṃ kārayet, kuṭumba-ardʰena pratigaṇikām //

Sentence: 2    
niṣpatitāpretayor duhitā bʰaginī kuṭumbaṃ bʰareta, mātā pratigaṇikāṃ stʰāpayet //
   
niṣpatitā-pretayor duhitā bʰaginī kuṭumbaṃ bʰareta, mātā pratigaṇikāṃ stʰāpayet //

Sentence: 3    
tāsām abʰāve rājā haret //
   
tāsām abʰāve rājā haret //

Sentence: 4    
saubʰāgyālaṃkāravr̥ddʰyā sahasreṇa vāraṃ kaniṣṭʰaṃ madʰyamam uttamaṃ vāropayet cʰatrabʰr̥ṅgāravyajanaśibikāpīṭʰikāratʰeṣu ca viśeṣārtʰam //
   
saubʰāgya-alaṃkāra-vr̥ddʰyā sahasreṇa vāraṃ kaniṣṭʰaṃ madʰyamam uttamaṃ vā+ āropayet cʰatra-bʰr̥ṅgāra-vyajana-śibikā-pīṭʰikā-ratʰeṣu ca viśeṣa-artʰam //

Sentence: 5    
saubʰāgyabʰaṅge mātr̥kāṃ kuryāt //
   
saubʰāgya-bʰaṅge mātr̥kāṃ kuryāt //

Sentence: 6    
niṣkrayaś caturviṃśatisāhasro gaṇikāyāḥ, dvādaśasāhasro gaṇikāputrasya //
   
niṣkrayaś catur-viṃśati-sāhasro gaṇikāyāḥ, dvādaśa-sāhasro gaṇikā-putrasya //

Sentence: 7    
aṣṭavarṣāt prabʰr̥ti rājñaḥ kuśīlavakarma kuryāt //
   
aṣṭa-varṣāt prabʰr̥ti rājñaḥ kuśīlava-karma kuryāt //

Sentence: 8    
gaṇikādāsī bʰagnabʰogā koṣṭʰāgāre mahānase karma kuryāt //
   
gaṇikā-dāsī bʰagna-bʰogā koṣṭʰa-agāre mahānase karma kuryāt //

Sentence: 9    
aviśantī sapādapaṇam avaruddʰā māsavetanaṃ dadyāt //
   
aviśantī sapāda-paṇam avaruddʰā māsa-vetanaṃ dadyāt //

Sentence: 10    
bʰogaṃ dāyamāyaṃ vyayam āyatiṃ ca gaṇikāyā nibandʰayet, ativyayakarma ca vārayet //
   
bʰogaṃ dāyamāyaṃ vyayam āyatiṃ ca gaṇikāyā nibandʰayet, ati-vyaya-karma ca vārayet //

Sentence: 11    
mātr̥hastād anyatra abʰaraṇanyāse sapādacatuṣpaṇo daṇḍaḥ //
   
mātr̥-hastād anyatra abʰaraṇa-nyāse sa-pāda-catuṣ-paṇo daṇḍaḥ //

Sentence: 12    
svāpateyaṃ vikrayam ādʰānaṃ nayantyāḥ sapādapañcāśatpaṇaḥ paṇo 'rdʰapaṇaccʰedane //
   
svāpateyaṃ vikrayam ādʰānaṃ nayantyāḥ sa-pāda-pañcāśat-paṇaḥ paṇo+ ardʰa-paṇa-ccʰedane //

Sentence: 13    
akāmāyāḥ kumāryā sāhase uttamo daṇḍaḥ, sakāmāyāḥ pūrvaḥ sāhasadaṇḍaḥ //
   
akāmāyāḥ kumāryā sāhase uttamo daṇḍaḥ, sa-kāmāyāḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 14    
gaṇikām akāmāṃ rundʰato niṣpātayato vraṇavidāraṇena rūpaṃupagʰnataḥ sahasraṃ daṇḍaḥ //
   
gaṇikām akāmāṃ rundʰato niṣpātayato vraṇa-vidāraṇena rūpaṃ-upagʰnataḥ sahasraṃ daṇḍaḥ //

Sentence: 15    
stʰānviśeṣeṇa daṇḍavr̥ddʰiḥ āniṣkrayadviguṇāt //
   
stʰān-viśeṣeṇa daṇḍa-vr̥ddʰiḥ ā-niṣkraya-dvi-guṇāt //

Sentence: 16    
prāptādʰikāraṃ gaṇikāṃ gʰatayato niṣkrayatriguṇo daṇḍaḥ //
   
prāpta-adʰikāraṃ gaṇikāṃ gʰatayato niṣkraya-tri-guṇo daṇḍaḥ //

Sentence: 17    
mātr̥kāduhitr̥kārūpadāsīnāṃ gʰāte uttamaḥ sāhasadaṇḍaḥ //
   
mātr̥kā-duhitr̥kā-rūpa-dāsīnāṃ gʰāte uttamaḥ sāhasa-daṇḍaḥ //

Sentence: 18    
sarvatra pratʰame 'parādʰe pratʰamaḥ, dvitīye dviguṇaḥ, tr̥tīye triguṇaḥ, caturtʰe yatʰākāmī syāt //
   
sarvatra pratʰame+ aparādʰe pratʰamaḥ, dvitīye dvi-guṇaḥ, tr̥tīye tri-guṇaḥ, caturtʰe yatʰā-kāmī syāt //

Sentence: 19    
rājājñayā puruṣam anabʰigaccʰantī gaṇikā śipʰāsahasraṃ labʰeeta, pañcasahasraṃ daṇḍaḥ //
   
rāja-ājñayā puruṣam anabʰigaccʰantī gaṇikā śipʰā-sahasraṃ labʰeeta, pañca-sahasraṃ daṇḍaḥ //

Sentence: 20    
bʰogaṃ gr̥hītvā dviṣatyā bʰogadviguṇo daṇḍaḥ //
   
bʰogaṃ gr̥hītvā dviṣatyā bʰoga-dvi-guṇo daṇḍaḥ //

Sentence: 21    
vasatibʰogāpahāre bʰogam aṣṭaguṇaṃ dadyād anyatra vyādʰipuruṣadoṣebʰyaḥ //
   
vasati-bʰoga-apahāre bʰogam aṣṭa-guṇaṃ dadyād anyatra vyādʰi-puruṣa-doṣebʰyaḥ //

Sentence: 22    
puruṣaṃ gʰnatyāś citāpratāpe 'psu praveśanaṃ //
   
puruṣaṃ gʰnatyāś citā-pratāpe+ apsu praveśanaṃ //

Sentence: 23    
gaṇikābʰaraṇam artʰaṃ bʰogaṃ vāpaharato 'ṣṭaguṇo daṇḍaḥ //
   
gaṇikā-bʰaraṇam artʰaṃ bʰogaṃ vā+ apaharato+ aṣṭa-guṇo daṇḍaḥ //

Sentence: 24    
gaṇikā bʰogam āyatiṃ puruṣaṃ ca nivedayet //
   
gaṇikā bʰogam āyatiṃ puruṣaṃ ca nivedayet //

Sentence: 25    
etena naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubʰikacāraṇānāṃ strīvyavahāriṇāṃ striyo gūḍʰājīvāś ca vyākʰyātāḥ //
   
etena naṭa-nartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubʰika-cāraṇānāṃ strī-vyavahāriṇāṃ striyo gūḍʰa-ājīvāś ca vyākʰyātāḥ //

Sentence: 26    
teṣāṃ tūryam āgantukaṃ pañcapaṇaṃ prekṣāvetanaṃ dadyāt //
   
teṣāṃ tūryam āgantukaṃ pañca-paṇaṃ prekṣā-vetanaṃ dadyāt //

Sentence: 27    
rūpājīvā bʰogadvayaguṇaṃ māsaṃ dadyuḥ //
   
rūpa-ājīvā bʰoga-dvaya-guṇaṃ māsaṃ dadyuḥ //

Sentence: 28    
gītavādyapāṭʰyanr̥tyanāṭyākṣaracitravīṇāveṇumr̥daṅgaparacittajñānagandʰamālyasamyūhanasaṃvādanasaṃvāhanavaiśikakalājñānāni gaṇikā dāsī raṅgopajīvinīś ca grāhayato rājamaṇḍalād ājīvaṃ kuryāt //
   
gīta-vādya-pāṭʰya-nr̥tya-nāṭya-akṣara-citra-vīṇā-veṇu-mr̥daṅga-para-citta-jñāna-gandʰa-mālya-samyūhana-saṃvādana-saṃvāhana-vaiśika-kalā-jñānāni gaṇikā dāsī raṅga-upajīvinīś ca grāhayato rāja-maṇḍalād ājīvaṃ kuryāt //

Sentence: 29    
gaṇikāputrān raṅgopajīvināṃ ca mukʰyān niṣpādayeyuḥ, sarvatālāvacarāṇāṃ ca //
   
gaṇikā-putrān raṅga-upajīvināṃ ca mukʰyān niṣpādayeyuḥ, sarva-tāla-avacarāṇāṃ ca //


Sentence: 30ab    
saṃjñābʰāṣāntarajñāś ca striyas teṣām anātmasu /
   
saṃjñā-bʰāṣā-antarajñāś ca striyas teṣām anātmasu /

Sentence: 30cd    
cāragʰātapramādārtʰaṃ prayojyā bandʰuvāhanāḥ // E
   
cāra-gʰāta-pramāda-artʰaṃ prayojyā bandʰu-vāhanāḥ // E




Chapter: 28 
(Controller of shipping)


Sentence: 1    
nāvadʰyakṣaḥ samudrasamyānanadīmukʰatarapracārān devasarovisaronadītarāṃś ca stʰānīyādiṣv avekṣeta //
   
nāv-adʰyakṣaḥ samudra-samyāna-nadī-mukʰatara-pracārān deva-saro-visaro-nadī-tarāṃś ca stʰānīya-ādiṣv avekṣeta //

Sentence: 2    
tadvelākūlagrāmāḥ klr̥ptaṃ dadyuḥ //
   
tad-velā-kūla-grāmāḥ klr̥ptaṃ dadyuḥ //

Sentence: 3    
matsyabandʰakā naukābʰāṭakaṃ ṣaḍbʰāgaṃ dadyuḥ //
   
matsya-bandʰakā naukā-bʰāṭakaṃ ṣaḍ-bʰāgaṃ dadyuḥ //

Sentence: 4    
pattanānuvr̥ttaṃ śulkabʰāgaṃ vaṇijo dadyuḥ, yātrāvetanaṃ rājanaubʰiḥ sampatantaḥ //
   
pattana-anuvr̥ttaṃ śulka-bʰāgaṃ vaṇijo dadyuḥ, yātrā-vetanaṃ rāja-naubʰiḥ sampatantaḥ //

Sentence: 5    
śaṅkʰamuktāgrāhiṇo naubʰāṭakaṃ dadyuḥ, svanaubʰir tareyuḥ //
   
śaṅkʰa-muktā-grāhiṇo nau-bʰāṭakaṃ dadyuḥ, sva-naubʰir tareyuḥ //

Sentence: 6    
adʰyakṣaś caiṣāṃ kʰanyadʰyakṣeṇa vyākʰyātaḥ //
   
adʰyakṣaś ca+ eṣāṃ kʰany-adʰyakṣeṇa vyākʰyātaḥ //

Sentence: 7    
pattanādʰyakṣanibaddʰaṃ paṇyapattanacāritraṃ nāvadʰyakṣaḥ pālayet //
   
pattana-adʰyakṣa-nibaddʰaṃ paṇya-pattana-cāritraṃ nāv-adʰyakṣaḥ pālayet //

Sentence: 8    
mūḍʰavātāhatā nāvaḥ pitevānugr̥hṇīyāt //
   
mūḍʰa-vāta-āhatā nāvaḥ pitā+ iva+ anugr̥hṇīyāt //

Sentence: 9    
udakaprāptaṃ paṇyam aśulkam ardʰaśulkaṃ kuryāt //
   
udaka-prāptaṃ paṇyam aśulkam ardʰa-śulkaṃ kuryāt //

Sentence: 10    
yatʰānirdiṣṭāś caitāḥ paṇyapattanayātrākāleṣu preṣayet //
   
yatʰā-nirdiṣṭāś ca+ etāḥ paṇya-pattana-yātrā-kāleṣu preṣayet //

Sentence: 11    
samyātīr nāvaḥ kṣetrānugatāḥ śulkaṃ yācet //
   
samyātīr nāvaḥ kṣetra-anugatāḥ śulkaṃ yācet //

Sentence: 12    
hiṃsrikā nirgʰātayet, amitraviṣayātigāḥ paṇyapattanacāritropagʰātikāś ca //
   
hiṃsrikā nirgʰātayet, amitra-viṣaya-atigāḥ paṇya-pattana-cāritra-upagʰātikāś ca //

Sentence: 13    
śāsakaniryāmakadātraraśmigrāhakotsecakādʰiṣṭʰitāś ca mahānāvo hemantagrīṣmatāryāsu mahānadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣāsrāviṇīṣu //
   
śāsaka-niryāmaka-dātra--raśmi-grāhaka-utsecaka-adʰiṣṭʰitāś ca mahā-nāvo hemanta-grīṣma-tāryāsu mahā-nadīṣu prayojayet, kṣudrikāḥ kṣudrikāsu varṣā-srāviṇīṣu //

Sentence: 14    
bādʰatīrtʰāś caitāḥ kāryā rājadviṣṭakāriṇāṃ taraṇabʰayāt //
   
bādʰa-tīrtʰāś ca+ etāḥ kāryā rāja-dviṣṭa-kāriṇāṃ taraṇa-bʰayāt //

Sentence: 15    
akāle 'tīrtʰe ca tarataḥ pūrvaḥ sāhasadaṇḍaḥ //
   
akāle+ atīrtʰe ca tarataḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 16    
kāle tīrtʰe cāniṣr̥ṣṭatāriṇaḥ pādonasaptaviṃśatipaṇas tarātyayaḥ //
   
kāle tīrtʰe ca+ aniṣr̥ṣṭa-tāriṇaḥ pāda-ūna-sapta-viṃśati-paṇas tara-atyayaḥ //

Sentence: 17    
kaivartakāṣṭatr̥ṇabʰārapuṣpapʰalavāṭaṣaṇḍagopālakānām anatyayaḥ, sambʰāvyadūtānupātināṃ ca senābʰāṇḍaprayogāṇāṃ ca svataraṇais taratām, bījabʰaktadravyopaskarāṃś cānūpagrāmāṇāṃ tārayatām //
   
kaivartaka-aṣṭa-tr̥ṇa-bʰāra-puṣpa-pʰala-vāṭa-ṣaṇḍa-go-pālakānām anatyayaḥ, sambʰāvya-dūta-anupātināṃ ca senā-bʰāṇḍa-prayogāṇāṃ ca sva-taraṇais taratām, bīja-bʰakta-dravya-upaskarāṃś ca+ ānūpa-grāmāṇāṃ tārayatām //

Sentence: 18    
brāhmaṇapravrajitabālavr̥ddʰavyādʰitaśāsanaharagarbʰiṇyo nāvadʰyakṣamudrābʰis tareyuḥ //
   
brāhmaṇa-pravrajita-bāla-vr̥ddʰa-vyādʰita-śāsana-hara-garbʰiṇyo nāv-adʰyakṣa-mudrābʰis tareyuḥ //

Sentence: 19    
kr̥tapraveśāḥ pāraviṣayikāḥ sārtʰapramāṇā praviśeyuḥ //
   
kr̥ta-praveśāḥ pāraviṣayikāḥ sārtʰa-pramāṇā praviśeyuḥ //

Sentence: 20    
parasya bʰāryāṃ kanyāṃ vittaṃ vāpaharantaṃ śavittaṃ vāpaharantaṃ śaṅkitam āvignam udbʰāṇḍīkr̥taṃ mahābʰāṇḍena mūrdʰni bʰāreṇāvaccʰādayantaṃ sadyogr̥hītaliṅginam aliṅginaṃ pravrajitam alakṣyavyādʰitaṃ bʰayavikāriṇaṃ gūḍʰasārabʰāṇḍaśāsanaśastrāgniyogaṃ viṣahastaṃ dīrgʰapatʰikam amudraṃ copagrāhayet //
   
parasya bʰāryāṃ kanyāṃ vittaṃ vā+ apaharantaṃ śavittaṃ vā+ apaharantaṃ śaṅkitam āvignam udbʰāṇḍī-kr̥taṃ mahā-bʰāṇḍena mūrdʰni bʰāreṇa+ avaccʰādayantaṃ sadyo-gr̥hīta-liṅginam aliṅginaṃ pravrajitam alakṣya-vyādʰitaṃ bʰaya-vikāriṇaṃ gūḍʰa-sāra-bʰāṇḍa-śāsana-śastra-agniyogaṃ viṣa-hastaṃ dīrgʰa-patʰikam amudraṃ ca+ upagrāhayet //

Sentence: 21    
kṣudrapaśur manuṣyaś ca sabʰāro māṣakaṃ dadyāt, śirobʰāraḥ kāyabʰāro gavāśvaṃ ca dvau, uṣṭramahiṣaṃ caturaḥ, pañca labʰuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panyabʰāraḥ pādam //
   
kṣudra-paśur manuṣyaś ca sa-bʰāro māṣakaṃ dadyāt, śiro-bʰāraḥ kāya-bʰāro gava+ aśvaṃ ca dvau, uṣṭra-mahiṣaṃ caturaḥ, pañca labʰuyānam, ṣaḍ goliṅgam, sapta śakaṭam, panya-bʰāraḥ pādam //

Sentence: 22    
tena bʰāṇḍabʰāro vyākʰyātaḥ //
   
tena bʰāṇḍa-bʰāro vyākʰyātaḥ //

Sentence: 23    
dviguṇo mahānadīṣu taraḥ //
   
dvi-guṇo mahā-nadīṣu taraḥ //

Sentence: 24    
klr̥ptam ānūpagrāmā bʰaktavetanaṃ dadyuḥ //
   
klr̥ptam ānūpa-grāmā bʰakta-vetanaṃ dadyuḥ //

Sentence: 25    
pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gr̥hṇīyuḥ, nirgaccʰataś cāmudradravyasya bʰāṇḍaṃ hareyuḥ, atibʰāreṇāvelāyām atirtʰe tarataś ca //
   
pratyanteṣu tarāḥ śulkam ātivāhikaṃ vartanīṃ ca gr̥hṇīyuḥ, nirgaccʰataś ca+ amudra-dravyasya bʰāṇḍaṃ hareyuḥ, atibʰāreṇa+ avelāyām atirtʰe tarataś ca //

Sentence: 26    
puruṣopakaraṇahīnāyām asaṃskr̥tāyāṃ nāvi vipannāyāṃ nāvadʰhyakṣo naṣṭaṃ vinaṣṭaṃ vābʰyāvahet //
   
puruṣa-upakaraṇa-hīnāyām asaṃskr̥tāyāṃ nāvi vipannāyāṃ nāv-adʰhyakṣo naṣṭaṃ vinaṣṭaṃ vā+ abʰyāvahet //


Sentence: 27ab    
saptāhavr̥ttām āṣāḍʰīṃ kārttikīṃ cāntarā taraḥ /
   
sapta-aha-vr̥ttām āṣāḍʰīṃ kārttikīṃ ca+ antarā taraḥ /

Sentence: 27cd    
kārmikaḥ pratyayaṃ dadyān nityaṃ cāhnikam āvahet // E
   
kārmikaḥ pratyayaṃ dadyān nityaṃ ca+ āhnikam āvahet // E




Chapter: 29 
(Superintendent of cattle)


Sentence: 1    
go 'dʰyakṣo vetanopagrāhikaṃ karapratikaraṃ bʰagnotsr̥ṣṭakaṃ bʰāgānupraviṣṭakaṃ vrajaparyagraṃ naṣṭaṃ vinaṣṭaṃ kṣīragʰr̥tasaṃjātaṃ copalabʰeta //
   
go-adʰyakṣo vetana-upagrāhikaṃ kara-pratikaraṃ bʰagna-utsr̥ṣṭakaṃ bʰāga-anupraviṣṭakaṃ vraja-paryagraṃ naṣṭaṃ vinaṣṭaṃ kṣīra-gʰr̥ta-saṃjātaṃ ca+ upalabʰeta //

Sentence: 2    
gopālakapiṇḍārakadohakamantʰakalubdʰakāḥ śataṃ śataṃ dʰenūnāṃ hiraṇyabʰr̥tāḥ pālayeyuḥ //
   
go-pālaka-piṇḍāraka-dohaka-mantʰaka-lubdʰakāḥ śataṃ śataṃ dʰenūnāṃ hiraṇya-bʰr̥tāḥ pālayeyuḥ //

Sentence: 3    
kṣīragʰr̥tabʰr̥tā hi vatsān upahanyuḥ / iti vetanopagrāhikam //
   
kṣīra-gʰr̥ta-bʰr̥tā hi vatsān upahanyuḥ / iti vetana-upagrāhikam //

Sentence: 4    
jaradgudʰenugarbʰiṇīpaṣṭʰauhīvatsatarīṇāṃ samavibʰāgaṃ rūpaśatam ekaḥ pālayet //
   
jaradgu-dʰenu-garbʰiṇī-paṣṭʰauhī-vatsatarīṇāṃ sama-vibʰāgaṃ rūpa-śatam ekaḥ pālayet //

Sentence: 5    
gʰr̥tasyāṣṭau vārakān paṇikaṃ puccʰam aṅkacarma ca vārṣikaṃ dadyāt / iti karapratikaraḥ //
   
gʰr̥tasya+ aṣṭau vārakān paṇikaṃ puccʰam aṅka-carma ca vārṣikaṃ dadyāt / iti kara-pratikaraḥ //

Sentence: 6    
vyādʰitānyaṅgānanyadohīdurdohāputragʰnīnāṃ ca samavibʰāgaṃ rūpaśataṃ pālayantas tajjātikaṃ bʰāgaṃ dadyuḥ / iti bʰagnotṣr̥ṣṭakam //
   
vyādʰitā-nyaṅgā-ananya-dohī-durdohā-putragʰnīnāṃ ca sama-vibʰāgaṃ rūpa-śataṃ pālayantas taj-jātikaṃ bʰāgaṃ dadyuḥ / iti bʰagna-utṣr̥ṣṭakam //

Sentence: 7    
paracakrāṭavībʰayād anupraviṣṭānāṃ paśūnāṃ pālanadʰarmeṇa daśabʰagaṃ dadyuḥ / iti bʰāgānupraviṣṭakam //
   
para-cakra-aṭavī-bʰayād anupraviṣṭānāṃ paśūnāṃ pālana-dʰarmeṇa daśa-bʰagaṃ dadyuḥ / iti bʰāga-anupraviṣṭakam //

Sentence: 8    
vatsā vatsatarā damyā vahino vr̥ṣā ukṣāṇaś ca puṃgavāḥ, yugavāhanaśakaṭavahā vr̥ṣabʰāḥ sūnāmahiṣāḥ pr̥ṣṭaskandʰavāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbʰiṇī dʰenuś cāprajātā vandʰyāś ca gāvo mahiṣyaś ca, māsadvimāsajātās tāsām upajā vatsā vatsikāś ca //
   
vatsā vatsatarā damyā vahino vr̥ṣā ukṣāṇaś ca puṃgavāḥ, yuga-vāhana-śakaṭa-vahā vr̥ṣabʰāḥ sūnā-mahiṣāḥ pr̥ṣṭa-skandʰa-vāhinaś ca mahiṣāḥ, vatsikā vatsatarī paṣṭahuhī garbʰiṇī dʰenuś ca+ aprajātā vandʰyāś ca gāvo mahiṣyaś ca, māsa-dvi-māsa-jātās tāsām upajā vatsā vatsikāś ca //

Sentence: 9    
māsadvimāsajātān aṅkayet //
   
māsa-dvi-māsa-jātān aṅkayet //

Sentence: 10    
māsadvimāsaparyuṣitam aṅkayet //
   
māsa-dvi-māsa-paryuṣitam aṅkayet //

Sentence: 11    
aṅkaṃ cihnaṃ varṇaṃ śr̥ṅgāntaraṃ ca lakṣaṇam evam upajā nibandʰayet / iti vrajaparyagram //
   
aṅkaṃ cihnaṃ varṇaṃ śr̥ṅga-antaraṃ ca lakṣaṇam evam upajā nibandʰayet / iti vraja-paryagram //

Sentence: 12    
corahr̥tam anyayūtʰapraviṣṭam avalīnaṃ naṣṭam //
   
cora-hr̥tam anya-yūtʰa-praviṣṭam avalīnaṃ naṣṭam //

Sentence: 13    
paṅkaviṣamavyādʰijarātoyāhārāvasannaṃ vr̥kṣataṭakāṣṭʰaśilābʰihatam īśānavyālasarpagrāhadāvāgnivipannaṃ vinaṣṭam //
   
paṅka-viṣama-vyādʰi-jarā-toya-āhāra-avasannaṃ vr̥kṣa-taṭa-kāṣṭʰa-śilā-abʰihatam īśāna-vyāla-sarpa-grāha-dāva-agni-vipannaṃ vinaṣṭam //

Sentence: 14    
pramādād abʰyāvaheyuḥ //
   
pramādād abʰyāvaheyuḥ //

Sentence: 15    
evaṃ rūpāgraṃ vidyāt //
   
evaṃ rūpa-agraṃ vidyāt //

Sentence: 16    
svayaṃ hantā gʰātayitā hartā hārayitā ca vadʰyaḥ //
   
svayaṃ hantā gʰātayitā hartā hārayitā ca vadʰyaḥ //

Sentence: 17    
parapaśūnāṃ rājāṅkena parivartayitā rūpasya pūrvaṃ sāhasadaṇḍaṃ dadyāt //
   
para-paśūnāṃ rāja-aṅkena parivartayitā rūpasya pūrvaṃ sāhasa-daṇḍaṃ dadyāt //

Sentence: 18    
svadeśīyānāṃ corahr̥taṃ pratyānīya paṇitaṃ rūpaṃ haret //
   
sva-deśīyānāṃ cora-hr̥taṃ pratyānīya paṇitaṃ rūpaṃ haret //

Sentence: 19    
paradeśīyānāṃ mokṣayitārdʰaṃ haret //
   
para-deśīyānāṃ mokṣayitā+ ardʰaṃ haret //

Sentence: 20    
bālavr̥ddʰavyādʰitānāṃ gopālakāḥ pratikuryuḥ //
   
bāla-vr̥ddʰa-vyādʰitānāṃ go-pālakāḥ pratikuryuḥ //

Sentence: 21    
lubdʰakaśvagaṇibʰir apāstas tenāvyālaparābādʰabʰayam r̥tuvibʰaktam araṇyaṃ cārayeyuḥ //
   
lubdʰaka-śva-gaṇibʰir apāstas tena+ avyāla-parābādʰa-bʰayam r̥tu-vibʰaktam araṇyaṃ cārayeyuḥ //

Sentence: 22    
sarpavyālatrāsanārtʰaṃ gocarānupātajñānārtʰaṃ ca trasnūnāṃ gʰaṇṭātūryaṃ ca badʰnīyuḥ //
   
sarpa-vyāla-trāsana-artʰaṃ go-cara-anupāta-jñāna-artʰaṃ ca trasnūnāṃ gʰaṇṭā-tūryaṃ ca badʰnīyuḥ //

Sentence: 23    
samavyūḍʰatīrtʰam akardamagrāham udakam avatārayeyuḥ pālayeyuś ca //
   
sama-vyūḍʰa-tīrtʰam akardama-grāham udakam avatārayeyuḥ pālayeyuś ca //

Sentence: 24    
stenavyālasarpagrāhagr̥hītaṃ vyādʰijarāvasannaṃ cāvedayeyuḥ, anyatʰā rūpamūlyaṃ bʰajeran //
   
stena-vyāla-sarpa-grāha-gr̥hītaṃ vyādʰi-jarā-avasannaṃ ca+ āvedayeyuḥ, anyatʰā rūpa-mūlyaṃ bʰajeran //

Sentence: 25    
kāraṇamr̥tasyāṅkacarma gomahiṣasya, karṇalakṣaṇam ajāvikānām, puccʰam aṅkacarma cāśvakʰaroṣṭrāṇām, bālacarmabastipittasnāyudantakʰuraśr̥ṅgāstʰīni cāhareyuḥ //
   
kāraṇa-mr̥tasya+ aṅka-carma go-mahiṣasya, karṇa-lakṣaṇam aja-avikānām, puccʰam aṅka-carma ca+ aśva-kʰara-uṣṭrāṇām, bāla-carma-basti-pitta-snāyu-danta-kʰura-śr̥ṅga-astʰīni ca+ āhareyuḥ //

Sentence: 26    
māṃsam ārdraṃ śuṣkaṃ vikrīṇīyuḥ //
   
māṃsam ārdraṃ śuṣkaṃ vikrīṇīyuḥ //

Sentence: 27    
udaśvic cʰvavarāhebʰyo dadyuḥ //
   
udaśvit-śva-varāhebʰyo dadyuḥ //

Sentence: 28    
kūrcikāṃ senābʰaktārtʰam āhareyuḥ //
   
kūrcikāṃ senā-bʰakta-artʰam āhareyuḥ //

Sentence: 29    
kilāṭo gʰāṇapiṇyākakledārtʰaḥ //
   
kilāṭo gʰāṇa-piṇyāka-kleda-artʰaḥ //

Sentence: 30    
paśuvikretā pādikaṃ rūpaṃ dadyāt //
   
paśu-vikretā pādikaṃ rūpaṃ dadyāt //

Sentence: 31    
varṣāśaraddhemantān ubʰayataḥkālaṃ duhyuḥ, śiśiravasantagrīṣmān ekakālam //
   
varṣā-śaradd-hemantān ubʰayataḥ-kālaṃ duhyuḥ, śiśira-vasanta-grīṣmān eka-kālam //

Sentence: 32    
dvitīyakāladogdʰur aṅguṣṭʰaccʰedo daṇḍaḥ //
   
dvitīya-kāla-dogdʰur aṅguṣṭʰac-cʰedo daṇḍaḥ //

Sentence: 33    
dohanakālam atikrāmatas tatpʰalahānaṃ daṇḍaḥ //
   
dohana-kālam atikrāmatas tat-pʰala-hānaṃ daṇḍaḥ //

Sentence: 34    
etena nasyadamyayugapiṅganavartanakālā vyākʰyātāḥ //
   
etena nasya-damya-yuga-piṅgana-vartana-kālā vyākʰyātāḥ //

Sentence: 35    
kṣīradroṇe gavāṃ gʰr̥taprastʰaḥ, pañcabʰāgādʰiko mahiṣīṇām, dvibʰāgādʰiko 'jāvīnām //
   
kṣīra-droṇe gavāṃ gʰr̥ta-prastʰaḥ, pañca-bʰāga-adʰiko mahiṣīṇām, dvi-bʰāga-adʰiko+ aja-avīnām //

Sentence: 36    
mantʰo sarveṣāṃ pramāṇam //
   
mantʰo sarveṣāṃ pramāṇam //

Sentence: 37    
bʰūmitr̥ṇodakaviśeṣādd hi kṣīragʰr̥tavr̥ddʰir bʰavati //
   
bʰūmi-tr̥ṇa-udaka-viśeṣādd hi kṣīra-gʰr̥ta-vr̥ddʰir bʰavati //

Sentence: 38    
yūtʰavr̥ṣaṃ vr̥ṣeṇāvapātayataḥ pūrvaḥ sāhasadaṇḍaḥ, gʰātayata uttamaḥ //
   
yūtʰa-vr̥ṣaṃ vr̥ṣeṇa+ avapātayataḥ pūrvaḥ sāhasa-daṇḍaḥ, gʰātayata uttamaḥ //

Sentence: 39    
varṇāvarodʰena daśatī rakṣā //
   
varṇa-avarodʰena daśatī rakṣā //

Sentence: 40    
upaniveśadigvibʰāgo gopracārād balānvayato gavāṃ rakṣāsāmartʰyāc ca//
   
upaniveśa-dig-vibʰāgo go-pracārād bala+ anvayato gavāṃ rakṣā-sāmartʰyāc ca//

Sentence: 41    
ajāvīnāṃ ṣaṇmāsikīmūrṇāṃ grāhayet //
   
ajāvīnāṃ ṣaṇ-māsikī-mūrṇāṃ grāhayet //

Sentence: 42    
tenāśvakʰaroṣṭravarāhavrajā vyākʰyātāḥ //
   
tena+ aśva-kʰara-uṣṭra-varāha-vrajā vyākʰyātāḥ //

Sentence: 43    
balīvardānāṃ nasyāśvabʰadragativāhināṃ yavasasyārdʰabʰāras tr̥ṇasya dviguṇam, tulā gʰāṇapiṇyākasya, daśāḍʰakaṃ kaṇakuṇḍakasya, pañcapalikaṃ mukʰalavanAm, tailakuḍubo nasyaṃ prastʰaḥ pānaṃ, māṃsatulā, dadʰnaś cāḍʰakam, yavadroṇaṃ māṣāṇāṃ pulākaḥ, kṣīradroṇam ardʰāḍʰakaṃ surāyāḥ snehaprastʰaḥ kṣāradaśapalaṃ śr̥ṅgiberapalaṃ ca pratipānam //
   
balīvardānāṃ nasya-aśva-bʰadra-gati-vāhināṃ yava-sasya-ardʰa-bʰāras tr̥ṇasya dvi-guṇam, tulā gʰāṇa-piṇyākasya, daśa-āḍʰakaṃ kaṇa-kuṇḍakasya, pañca-palikaṃ mukʰa-lavanAm, taila-kuḍubo nasyaṃ prastʰaḥ pānaṃ, māṃsa-tulā, dadʰnaś ca+ āḍʰakam, yava-droṇaṃ māṣāṇāṃ pulākaḥ, kṣīra-droṇam ardʰa-āḍʰakaṃ surāyāḥ sneha-prastʰaḥ kṣāra-daśa-palaṃ śr̥ṅgibera-palaṃ ca pratipānam //

Sentence: 44    
pādonam aśvataragokʰarāṇām, dviguṇaṃ mahiṣoṣṭrāṇām //
   
pāda-ūnam aśvatara-go-kʰarāṇām, dvi-guṇaṃ mahiṣa-uṣṭrāṇām //

Sentence: 45    
karmakarabalīvardānāṃ pāyanārtʰānāṃ ca dʰenūnāṃ karmakālataḥ pʰalataś ca vidʰādānam //
   
karma-kara-balīvardānāṃ pāyana-artʰānāṃ ca dʰenūnāṃ karma-kālataḥ pʰalataś ca vidʰā-dānam //

Sentence: 46    
sarveṣāṃ tr̥ṇodakaprākāmyam //
   
sarveṣāṃ tr̥ṇa-udaka-prākāmyam //

Sentence: 47    
iti gomaṇḍalaṃ vyākʰyātam //
   
iti go-maṇḍalaṃ vyākʰyātam //


Sentence: 48ab    
pañcarṣabʰaṃ kʰarāśvānām ajāvīnāṃ daśarṣabʰam /
   
pañca-r̥ṣabʰaṃ kʰara-aśvānām aja-avīnāṃ daśa-r̥ṣabʰam /

Sentence: 48cd    
śatyaṃ gomahiṣoṣṭrāṇāṃ yūtʰaṃ kuryāc caturvr̥ṣam // E
   
śatyaṃ go-mahiṣa-uṣṭrāṇāṃ yūtʰaṃ kuryāc catur-vr̥ṣam // E




Chapter: 30 
(Superintendent of horses)


Sentence: 1    
aśvādʰyakṣaḥ paṇyāgārikaṃ krayopāgatam āhavalabdʰam ājātaṃ sāhāyyāgatakaṃ paṇastʰitaṃ yāvatkālikaṃ vāśvaparyagraṃ kulavayovarṇacihnavargāgamair lekʰayet //
   
aśva-adʰyakṣaḥ paṇya-āgārikaṃ kraya-upāgatam āhava-labdʰam ājātaṃ sāhāyya-āgatakaṃ paṇa-stʰitaṃ yāvat-kālikaṃ vā+ aśva-paryagraṃ kula-vayo-varṇa-cihna-varga-āgamair lekʰayet //

Sentence: 2    
apraśastanyaṅgavyādʰitāṃś cāvedayet //
   
apraśasta-nyaṅga-vyādʰitāṃś ca+ āvedayet //

Sentence: 3    
kośakoṣṭʰāgārābʰyāṃ ca gr̥hītvā māsalābʰam aśvavāhaś cintayet //
   
kośa-koṣṭʰa-agārābʰyāṃ ca gr̥hītvā māsa-lābʰam aśva-vāhaś cintayet //

Sentence: 4    
aśvavibʰavenāyatām aśvāyām adviguṇavistārāṃ caturdvāropāvartanamadʰyāṃ sa-pragrīvāṃ pradvārāsanapʰalakayuktānāṃ vānaramayūrapr̥ṣatanakulacakoraśukasārikākīrṇāṃ śālāṃ niveśayet //
   
aśva-vibʰavena+ āyatām aśvāyām advi-guṇa-vistārāṃ catur-dvāra-upāvartana-madʰyāṃ sa-pragrīvāṃ pradvāra-āsana-pʰalaka-yuktānāṃ vānara-mayūra-pr̥ṣata-nakula-cakora-śuka-sārika-ākīrṇāṃ śālāṃ niveśayet //

Sentence: 5    
aśvāyām acaturaśraślakṣṇapʰalakāstāraṃ sa-kʰādanakoṣṭʰakaṃ sa-mūtrapurīṣotsargam ekaikaśaḥ prānmukʰam udanmukʰaṃ stʰānaṃ niveśayet //
   
aśvāyām acatur-aśra-ślakṣṇa-pʰalaka-āstāraṃ sa-kʰādana-koṣṭʰakaṃ sa-mūtra-purīṣa-utsargam eka-ekaśaḥ prān-mukʰam udan-mukʰaṃ stʰānaṃ niveśayet //

Sentence: 6    
śālāvaśena digvibʰāgaṃ kalpayet //
   
śālā-vaśena dig-vibʰāgaṃ kalpayet //

Sentence: 7    
vaḍavāvr̥ṣakiśorāṇām ekānteṣu //
   
vaḍavā-vr̥ṣa-kiśorāṇām eka-anteṣu //

Sentence: 8    
vaḍavāyāḥ prajatāyās trirātraṃ gʰr̥taprastʰaḥ pānam //
   
vaḍavāyāḥ prajatāyās tri-rātraṃ gʰr̥ta-prastʰaḥ pānam //

Sentence: 9    
ata ūrdʰvaṃ saktuprastʰaḥ snehabʰaiṣajyapratipānaṃ daśarātram //
   
ata ūrdʰvaṃ saktu-prastʰaḥ sneha-bʰaiṣajya-pratipānaṃ daśa-rātram //

Sentence: 10    
tataḥ pulāko yavasam ārtavaś cāhāraḥ //
   
tataḥ pulāko yavasam ārtavaś ca+ āhāraḥ //

Sentence: 11    
daśarātrād ūrdʰvaṃ kiśorasya gʰr̥tacaturbʰāgaḥ saktukuḍubaḥ kṣīraprastʰaś cāhāra āṣaṇmāsāt //
   
daśa-rātrād ūrdʰvaṃ kiśorasya gʰr̥ta-catur-bʰāgaḥ saktu-kuḍubaḥ kṣīra-prastʰaś ca+ āhāra ā-ṣaṇ-māsāt //

Sentence: 12    
tataḥ paraṃ māsottaram ardʰavr̥ddʰir yavaprastʰa ātrivarṣāt, droṇa ācaturvarṣāt //
   
tataḥ paraṃ māsa-uttaram ardʰa-vr̥ddʰir yava-prastʰa ā-tri-varṣāt, droṇa ā-catur-varṣāt //

Sentence: 13    
ata ūrdʰvaṃ caturvarṣaḥ pañcavarṣo karmaṇyaḥ pūrṇapramāṇaḥ //
   
ata ūrdʰvaṃ catur-varṣaḥ pañca-varṣo karmaṇyaḥ pūrṇa-pramāṇaḥ //

Sentence: 14    
dvātriṃśadaṅgulaṃ mukʰam uttamāśvasya, pañcamukʰāny āyāmo, viṃśatyaṅgulā jaṅgʰā, caturjaṅgʰa utsedʰaḥ //
   
dvātriṃśad-aṅgulaṃ mukʰam uttama-aśvasya, pañca-mukʰāny āyāmo, viṃśaty-aṅgulā jaṅgʰā, catur-jaṅgʰa utsedʰaḥ //

Sentence: 15    
tryaṅgulāvaraṃ madʰyamāvarayoḥ //
   
try-aṅgula-avaraṃ madʰyama-avarayoḥ //

Sentence: 16    
śatāṅgulaḥ pariṇāhaḥ //
   
śata-aṅgulaḥ pariṇāhaḥ //

Sentence: 17    
pañcabʰāgāvaro madʰyamāvarayoḥ //
   
pañca-bʰāga-avaro madʰyama-avarayoḥ //

Sentence: 18    
uttamāśvasya dvidroṇaṃ śālivrīhiyavapriyaṅgūṇām ardʰaśuṣkam ardʰasiddʰaṃ mudgamāṣāṇāṃ pulākaḥ snehaprastʰaś ca, pañcapalaṃ lavaṇasya, māṃsaṃ pañcāśatpalikaṃ rasasyāḍʰakaṃ dviguṇaṃ dadʰnaḥ piṇḍakledanārtʰam, kṣārapañcapalikaḥ surāyāḥ prastʰaḥ payaso dviguṇaḥ pratipānam //
   
uttama-aśvasya dvi-droṇaṃ śāli-vrīhi-yava-priyaṅgūṇām ardʰa-śuṣkam ardʰa-siddʰaṃ mudga-māṣāṇāṃ pulākaḥ sneha-prastʰaś ca, pañca-palaṃ lavaṇasya, māṃsaṃ pañcāśat-palikaṃ rasasya+ āḍʰakaṃ dvi-guṇaṃ dadʰnaḥ piṇḍa-kledana-artʰam, kṣāra-pañca-palikaḥ surāyāḥ prastʰaḥ payaso dvi-guṇaḥ pratipānam //

Sentence: 19    
dīrgʰapatʰabʰāraklāntānāṃ ca kʰādanārtʰaṃ snehaprastʰo 'nuvāsanaṃ kuḍubo nasyakarmaṇaḥ, yavasasyārdʰabʰāras tr̥ṇasya dviguṇaḥ ṣaḍaratniparikṣepaḥ puñjīlagraho //
   
dīrgʰa-patʰa-bʰāra-klāntānāṃ ca kʰādana-artʰaṃ sneha-prastʰo+ anuvāsanaṃ kuḍubo nasya-karmaṇaḥ, yavasasya+ ardʰa-bʰāras tr̥ṇasya dvi-guṇaḥ ṣaḍ-aratni-parikṣepaḥ puñjīla-graho //

Sentence: 20    
pādāvaram etan madʰyamāvarayoḥ //
   
pāda-avaram etan madʰyama-avarayoḥ //

Sentence: 21    
uttamasamo ratʰyo vr̥ṣaś ca madʰyamaḥ //
   
uttama-samo ratʰyo vr̥ṣaś ca madʰyamaḥ //

Sentence: 22    
madʰyamasamaś cāvaraḥ //
   
madʰyama-samaś ca+ avaraḥ //

Sentence: 23    
pādahīnaṃ vaḍavānāṃ pāraśamānāṃ ca //
   
pāda-hīnaṃ vaḍavānāṃ pāraśamānāṃ ca //

Sentence: 24    
ato 'rdʰaṃ kiśorāṇāṃ ca //
   
ato+ ardʰaṃ kiśorāṇāṃ ca //

Sentence: 25    
iti vidʰāyogaḥ //
   
iti vidʰā-yogaḥ //

Sentence: 26    
vidʰāpācakasūtragrāhakacikitsakāḥ pratisvādabʰājaḥ //
   
vidʰā-pācaka-sūtra-grāhaka-cikitsakāḥ pratisvāda-bʰājaḥ //

Sentence: 27    
yuddʰavyādʰijarākarmakṣīṇāḥ piṇḍagocarikāḥ syuḥ //
   
yuddʰa-vyādʰi-jarā-karma-kṣīṇāḥ piṇḍa-gocarikāḥ syuḥ //

Sentence: 28    
asamaraprayogyāḥ paurajānapadānām artʰena vr̥ṣā vaḍavāsv āyojyāḥ //
   
asamara-prayogyāḥ paura-jānapadānām artʰena vr̥ṣā vaḍavāsv āyojyāḥ //

Sentence: 29    
prayogyānām uttamāḥ kāmbojasaindʰavāraṭṭavanāyujāḥ, madʰyamā bāhlīkapāpeyakasauvīrakataitalāḥ, śeṣāḥ pratyavarāḥ //
   
prayogyānām uttamāḥ kāmboja-saindʰava-āraṭṭa-vanāyujāḥ, madʰyamā bāhlīka-pāpeyaka-sauvīraka-taitalāḥ, śeṣāḥ pratyavarāḥ //

Sentence: 30    
teṣāṃ tīṣkṇabʰadramandavaśena sāmnāhyam aupavāhyakaṃ karma prayojayet //
   
teṣāṃ tīṣkṇa-bʰadra-manda-vaśena sāmnāhyam aupavāhyakaṃ karma prayojayet //

Sentence: 31    
caturaśraṃ karmāśvasya sāmnāhyam //
   
catur-aśraṃ karma-aśvasya sāmnāhyam //

Sentence: 32    
valgano nīcair gato laṅgʰano gʰoraṇo nāroṣṭraś caupavāhyāḥ //
   
valgano nīcair gato laṅgʰano gʰoraṇo nāroṣṭraś ca+ aupavāhyāḥ //

Sentence: 33    
tatraupaveṇuko vardʰamānako yamaka ālīḍʰaplutaḥ pr̥tʰugastrikacālī ca valganaḥ //
   
tatra-aupaveṇuko vardʰamānako yamaka ālīḍʰa-plutaḥ pr̥tʰug-astrika-cālī ca valganaḥ //

Sentence: 34    
sa eva śiraḥkarṇaviśuddʰo nīcair gataḥ, ṣoḍaśamārgo //
   
sa eva śiraḥ-karṇa-viśuddʰo nīcair gataḥ, ṣoḍaśa-mārgo //

Sentence: 35    
prakīrṇakaḥ prakīrṇottaro niṣaṇṇaḥ pārśvānuvr̥tta ūrmimārgaḥ śarabʰakrīḍitaḥ śarabʰaplutas tritālo bāhyānuvr̥ttaḥ pañcapāṇiḥ siṃhāyataḥ svādʰūtaḥ kliṣṭaḥ śliṅgito br̥ṃhitaḥ puṣpābʰikīrṇaś ceti nīcair gatamārgaḥ //
   
prakīrṇakaḥ prakīrṇa-uttaro niṣaṇṇaḥ pārśva-anuvr̥tta ūrmi-mārgaḥ śarabʰa-krīḍitaḥ śarabʰa-plutas tri-tālo bāhya-anuvr̥ttaḥ pañca-pāṇiḥ siṃha-āyataḥ svādʰūtaḥ kliṣṭaḥ śliṅgito br̥ṃhitaḥ puṣpa-abʰikīrṇaś ca+ iti nīcair gata-mārgaḥ //

Sentence: 36    
kapipluto bʰekaplutaiṇaplutaikapādaplutaḥ kokilasaṃcāryurasyo bakacārī ca laṅgʰanaḥ //
   
kapi-pluto bʰeka-pluta+ eṇa-pluta+ eka-pāda-plutaḥ kokila-saṃcāry-urasyo baka-cārī ca laṅgʰanaḥ //

Sentence: 37    
kāṅko vārikāṅko māyūro 'rdʰamāyūro nākulo 'rdʰanākulo vārāho 'rdʰavārāhaś ceti dʰoraṇaḥ //
   
kāṅko vāri-kāṅko māyūro+ ardʰa-māyūro nākulo+ ardʰa-nākulo vārāho+ ardʰa-vārāhaś ca+ iti dʰoraṇaḥ //

Sentence: 38    
saṃjñāpratikāro nāroṣṭreti //
   
saṃjñā-pratikāro nāra-uṣṭra+ iti //

Sentence: 39    
ṣaṇṇava dvādaśeti yojanāny dʰvā ratʰyānām, pañca yojanāny ardʰāṣṭamāni daśeti pr̥ṣṭʰavāhinām aśvānām adʰvā //
   
ṣaṇṇava dvādaśa+ iti yojanāny dʰvā ratʰyānām, pañca yojanāny ardʰa-aṣṭamāni daśa+ iti pr̥ṣṭʰa-vāhinām aśvānām adʰvā //

Sentence: 40    
vikramo bʰadrāśvāso bʰāravāhya iti mārgāḥ //
   
vikramo bʰadra-aśvāso bʰāra-vāhya iti mārgāḥ //

Sentence: 41    
vikramo valgitam upakaṇṭʰam upajavo javaś ca dʰārāḥ //
   
vikramo valgitam upakaṇṭʰam upajavo javaś ca dʰārāḥ //

Sentence: 42    
teṣāṃ bandʰanopakaraṇaṃ yogyācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratʰāśvālaṃkāraṃ ca sūtāḥ //
   
teṣāṃ bandʰana-upakaraṇaṃ yogya-ācāryāḥ pratidiśeyuḥ, sāṃgrāmikaṃ ratʰa-aśva-alaṃkāraṃ ca sūtāḥ //

Sentence: 43    
aśvānāṃ cikitsakāḥ śarīrahrāsavr̥ddʰipratīkāram r̥tuvibʰaktaṃ cāhāram //
   
aśvānāṃ cikitsakāḥ śarīra-hrāsa-vr̥ddʰi-pratīkāram r̥tu-vibʰaktaṃ ca+ āhāram //

Sentence: 44    
sūtragrāhakāśvabandʰakayāvasikavidʰāpācakastʰānapālakeśakārajāṅgulīvidaś ca svakarmabʰir aśvān ārādʰayeyuḥ //
   
sūtra-grāhaka-aśva-bandʰaka-yāvasika-vidʰā-pācaka-stʰāna-pāla-keśa-kāra-jāṅgulīvidaś ca sva-karmabʰir aśvān ārādʰayeyuḥ //

Sentence: 45    
karmātikrame caiṣāṃ divasavetanaccʰedanaṃ kuryāt //
   
karma-atikrame ca+ eṣāṃ divasa-vetanac-cʰedanaṃ kuryāt //

Sentence: 46    
nīrājanoparuddʰaṃ vāhayataś cikitsakoparuddʰaṃ dvādaśapaṇo daṇḍaḥ //
   
nīrājana-uparuddʰaṃ vāhayataś cikitsaka-uparuddʰaṃ dvādaśa-paṇo daṇḍaḥ //

Sentence: 47    
kriyābʰaiṣajyasaṅgena vyādʰivr̥ddʰau pratīkāradviguṇo daṇḍaḥ //
   
kriyā-bʰaiṣajya-saṅgena vyādʰi-vr̥ddʰau pratīkāra-dvi-guṇo daṇḍaḥ //

Sentence: 48    
tadaparādʰena vailomye pattramūlyaṃ daṇḍaḥ //
   
tad-aparādʰena vailomye pattra-mūlyaṃ daṇḍaḥ //

Sentence: 49    
tena gomaṇḍalaṃ kʰaroṣṭramahiṣam ajāvikaṃ ca vyākʰyātam //
   
tena go-maṇḍalaṃ kʰara-uṣṭra-mahiṣam aja-avikaṃ ca vyākʰyātam //


Sentence: 50ab    
dvir ahnaḥ snānam aśvānāṃ gandʰamālyaṃ ca dāpayet /
   
dvir ahnaḥ snānam aśvānāṃ gandʰa-mālyaṃ ca dāpayet /

Sentence: 50cd    
kr̥ṣṇasaṃdʰiṣu bʰūtejyāḥ śukleṣu svastivācanam //
   
kr̥ṣṇa-saṃdʰiṣu bʰūta-ijyāḥ śukleṣu svasti-vācanam //

Sentence: 51ab    
nīrājanām āśvayuje kārayen navame 'hani /
   
nīrājanām āśvayuje kārayen navame+ ahani /

Sentence: 51cd    
yātrādāv avasāne vyādʰau śāntike rataḥ // E
   
yātrā-ādāv avasāne vyādʰau śāntike rataḥ // E




Chapter: 31 
(Superintendent of elephants)


Sentence: 1    
hastyadʰyakṣo hastivanarakṣāṃ damyakarmakṣāntānāṃ hastihastinīkalabʰānāṃ śālāstʰānaśayyākarmavidʰāyavasapramāṇaṃ karmasv āyogaṃ bandʰanopakaraṇaṃ sāṃgrāmikam alaṃkāraṃ cikitsakānīkastʰaupastʰāyikavargaṃ cānutiṣṭʰet //
   
hasty-adʰyakṣo hasti-vana-rakṣāṃ damya-karma-kṣāntānāṃ hasti-hastinī-kalabʰānāṃ śālā-stʰāna-śayyā-karma-vidʰā-yavasa-pramāṇaṃ karmasv āyogaṃ bandʰana-upakaraṇaṃ sāṃgrāmikam alaṃkāraṃ cikitsaka-anīkastʰa-aupastʰāyika-vargaṃ ca+ anutiṣṭʰet //

Sentence: 2    
hastyāyāmadviguṇotsedʰaviṣkambʰāyāmāṃ hastinīstʰānādʰikāṃ sapragrīvāṃ kumārīsaṃgrahāṃ prānmukʰīm udanmukʰīṃ śālāṃ niveśayet //
   
hasty-āyāma-dvi-guṇa-utsedʰa-viṣkambʰa-āyāmāṃ hastinī-stʰāna-adʰikāṃ sapragrīvāṃ kumārī-saṃgrahāṃ prān-mukʰīm udan-mukʰīṃ śālāṃ niveśayet //

Sentence: 3    
hastyāyāmacaturaśraślakṣṇālānastambʰapʰalakāstarakaṃ sa-mūtrapurīṣotsargaṃ stʰānaṃ niveśayet //
   
hasty-āyāma-catur-aśra-ślakṣṇa-ālāna-stambʰa-pʰalaka-āstarakaṃ sa-mūtra-purīṣa-utsargaṃ stʰānaṃ niveśayet //

Sentence: 4    
stʰānasamāṃ śayyām ardʰāpāśrayāṃ durge sāmnāhyaupavāhyānāṃ bahir damyavyālānām //
   
stʰāna-samāṃ śayyām ardʰa-apāśrayāṃ durge sāmnāhya-aupavāhyānāṃ bahir damya-vyālānām //

Sentence: 5    
pratʰamasaptama aṣṭamabʰāgāv ahnaḥ snānakālau, tadanantaraṃ vidʰāyāḥ //
   
pratʰama-saptama aṣṭama-bʰāgāv ahnaḥ snāna-kālau, tad-anantaraṃ vidʰāyāḥ //

Sentence: 6    
pūrvāhne vyāyāmakālaḥ, paścāhnaḥ pratipānakālaḥ //
   
pūrva-ahne vyāyāma-kālaḥ, paśca-ahnaḥ pratipāna-kālaḥ //

Sentence: 7    
rātribʰāgau dvau svapnakālā, tribʰāgaḥ saṃveśanottʰānikaḥ //
   
rātri-bʰāgau dvau svapna-kālā, tri-bʰāgaḥ saṃveśana-uttʰānikaḥ //

Sentence: 8    
grīṣme grahaṇakālaḥ //
   
grīṣme grahaṇa-kālaḥ //

Sentence: 9    
viṃśativarṣo grāhyaḥ //
   
viṃśati-varṣo grāhyaḥ //

Sentence: 10    
vikko moḍʰo makkaṇo vyātʰito garbʰiṇī dʰenukā hastinī cāgrāhyāḥ //
   
vikko moḍʰo makkaṇo vyātʰito garbʰiṇī dʰenukā hastinī ca+ agrāhyāḥ //

Sentence: 11    
saptāratni utsedʰo navāyāmo daśa pariṇāhaḥ pramāṇataś catvāriṃśadvarṣo bʰavaty uttamaḥ, triṃśadvarṣo madʰyamaḥ, pañcaviṃśativarṣo 'varaḥ //
   
sapta-aratni utsedʰo nava-āyāmo daśa pariṇāhaḥ pramāṇataś catvāriṃśad-varṣo bʰavaty uttamaḥ, triṃśad-varṣo madʰyamaḥ, pañca-viṃśati-varṣo+ avaraḥ //

Sentence: 12    
tayoḥ pādāvaro vidʰāvidʰiḥ //
   
tayoḥ pāda-avaro vidʰā-vidʰiḥ //

Sentence: 13    
aratnau taṇuladroṇaḥ, ardʰāḍʰakaṃ tailasya, sarpiṣas trayaḥ prastʰāḥ, daśapalaṃ lavaṇasya, māṃsaṃ pañcāśatpalikam, rasasyāḍʰakaṃ dviguṇaṃ dadʰnaḥ piṇḍakledanārtʰam, kṣāradaśapalikaṃ madyasyāḍʰakaṃ dviguṇaṃ payasaḥ pratipānam, gātrāvasekas tailaprastʰaḥ, śiraso 'ṣṭabʰāgaḥ prādīpikaś ca, yavasasya dvau bʰārau sa-pādau, śaṣpasya śuṣkasyārdʰatr̥tīyo bʰāraḥ, kaḍaṅkarasyāniyamaḥ //
   
aratnau taṇula-droṇaḥ, ardʰa-āḍʰakaṃ tailasya, sarpiṣas trayaḥ prastʰāḥ, daśa-palaṃ lavaṇasya, māṃsaṃ pañcāśat-palikam, rasasya+ āḍʰakaṃ dvi-guṇaṃ dadʰnaḥ piṇḍa-kledana-artʰam, kṣāra-daśa-palikaṃ madyasya+ āḍʰakaṃ dvi-guṇaṃ payasaḥ pratipānam, gātra-avasekas taila-prastʰaḥ, śiraso+ aṣṭa-bʰāgaḥ prādīpikaś ca, yavasasya dvau bʰārau sa-pādau, śaṣpasya śuṣkasya+ ardʰa-tr̥tīyo bʰāraḥ, kaḍaṅkarasya+ aniyamaḥ //

Sentence: 14    
saptāratninā tulyabʰojano 'ṣṭāratnir atyarālaḥ //
   
sapta-aratninā tulya-bʰojano+ aṣṭa-aratnir atyarālaḥ //

Sentence: 15    
yatʰāhastam avaśeṣaḥ ṣaḍaratniḥ pañcāratniś ca //
   
yatʰā-hastam avaśeṣaḥ ṣaḍ-aratniḥ pañca-aratniś ca //

Sentence: 16    
kṣīrayāvasiko vikkaḥ krīḍārtʰaṃ grāhyaḥ //
   
kṣīra-yāvasiko vikkaḥ krīḍā-artʰaṃ grāhyaḥ //

Sentence: 17    
saṃjātalohitā praticcʰannā samliptapakṣā samakakṣyā vyatikīrṇamāṃsā samatalpatalā jātadroṇiketi śobʰāḥ //
   
saṃjāta-lohitā praticcʰannā samlipta-pakṣā sama-kakṣyā vyatikīrṇa-māṃsā sama-talpa-talā jāta-droṇikā+ iti śobʰāḥ //


Sentence: 18ab    
śobʰāvaśena vyāyāmaṃ bʰadrma mandaṃ ca kārayet /
   
śobʰā-vaśena vyāyāmaṃ bʰadrma mandaṃ ca kārayet /

Sentence: 18cd    
mr̥gaṃ saṃkīrṇaliṅgaṃ ca karmasv r̥tuvaśena //
   
mr̥gaṃ saṃkīrṇa-liṅgaṃ ca karmasv r̥tu-vaśena //




Chapter: 32 
(Activity of elephants)


Sentence: 1    
karmaskandʰāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //
   
karma-skandʰāś catvāro damyaḥ sāmnāhya aupavāhyo vyālaś ca //

Sentence: 2    
tatra damyaḥ pañcavidʰaḥ skandʰagataḥ stambʰagato vārigato 'vapātagato yūtʰagataś ceti //
   
tatra damyaḥ pañca-vidʰaḥ skandʰa-gataḥ stambʰa-gato vāri-gato+ avapāta-gato yūtʰa-gataś ca+ iti //

Sentence: 3    
tasyopavicāro vikkakarma //
   
tasya+ upavicāro vikka-karma //

Sentence: 4    
sāmnāhyaḥ saptakriyāpatʰa upastʰānaṃ saṃvartanaṃ samyānaṃ vadʰāvadʰo hastiyuddʰaṃ nāgarāyaṇaṃ sāṃgrāmikaṃ ca //
   
sāmnāhyaḥ sapta-kriyā-patʰa upastʰānaṃ saṃvartanaṃ samyānaṃ vadʰa-āvadʰo hasti-yuddʰaṃ nāga-rāyaṇaṃ sāṃgrāmikaṃ ca //

Sentence: 5    
tasyopavicāraḥ kakṣyākarma graiveyakarma yūtʰakarma ca //
   
tasya+ upavicāraḥ kakṣyā-karma graiveya-karma yūtʰa-karma ca //

Sentence: 6    
aupavāhyo 'ṣṭavidʰa ācaraṇaḥ kuñjaraupavāhyo dʰoraṇa ādʰānagatiko yaṣṭyupavāhyas totropavāhyaḥ śuddʰopavāhyo mārgayukaś ceti //
   
aupavāhyo+ aṣṭa-vidʰa ācaraṇaḥ kuñjara-aupavāhyo dʰoraṇa ādʰāna-gatiko yaṣṭy-upavāhyas totra-upavāhyaḥ śuddʰa-upavāhyo mārgayukaś ca+ iti //

Sentence: 7    
tasyopavicāraḥ śāradakarma hīnakarma nāroṣṭrakarma ca //
   
tasya+ upavicāraḥ śārada-karma hīna-karma nāra-uṣṭra-karma ca //

Sentence: 8    
vyālaikakriyāpatʰaḥ śaṅkito 'varuddʰo viṣamaḥ prabʰinnaḥ prabʰinnaviniścayo madahetuviniścayaś ca //
   
vyāla+ eka-kriyā-patʰaḥ śaṅkito+ avaruddʰo viṣamaḥ prabʰinnaḥ prabʰinna-viniścayo mada-hetu-viniścayaś ca //

Sentence: 9    
tasya-upavicāra āyamyaikarakṣākarma //
   
tasya-upavicāra āyamya+ eka-rakṣā-karma //

Sentence: 10    
kriyāvipanno vyālaḥ śuddʰaḥ suvrato viṣamaḥ sarvadoṣapraduṣṭaś ca //
   
kriyā-vipanno vyālaḥ śuddʰaḥ su-vrato viṣamaḥ sarva-doṣa-praduṣṭaś ca //

Sentence: 11    
teṣāṃ bandʰanopakaraṇam anīkastʰapramāṇam //
   
teṣāṃ bandʰana-upakaraṇam anīka-stʰa-pramāṇam //

Sentence: 12    
ālānagraiveyakakṣyāpārāyaṇaparikṣepottarādikaṃ bandʰanam //
   
ālāna-graiveya-kakṣyā-pāra-ayaṇa-parikṣepa-uttara-ādikaṃ bandʰanam //

Sentence: 13    
aṅkuśaveṇuyantrādikam upakaraṇam //
   
aṅkuśa-veṇu-yantra-ādikam upakaraṇam //

Sentence: 14    
vaijayantīkṣurapramālāstaraṇakutʰādikaṃ bʰūṣaṇam //
   
vaijayantī-kṣura-pramāla-āstaraṇa-kutʰā-ādikaṃ bʰūṣaṇam //

Sentence: 15    
varmatomaraśarāvāpayantrādikaḥ sāṃgrāmikālaṃkāraḥ //
   
varma-tomara-śara-āvāpa-yantra-ādikaḥ sāṃgrāmika-alaṃkāraḥ //

Sentence: 16    
cikitsakānīkastʰārohakādʰoraṇahastipakaupacārikavidʰāpācakayāvasikapādapāśikakuṭīrrakṣakaupaśayaikādir aupastʰāyikavargaḥ //
   
cikitsaka-anīkastʰa-ārohaka-ādʰoraṇa-hastipa-kaupacārika-vidʰā-pācaka-yāvasika-pādapāśika-kuṭīr-rakṣaka-aupaśayaika-ādir aupastʰāyika-vargaḥ //

Sentence: 17    
cikitsakakuṭīrakṣavidʰāpācakāḥ prastʰaudanaṃ snehaprasr̥tiṃ kṣāralavaṇayoś ca dvipalikaṃ hareyuḥ, daśapalaṃ māṃsasya, anyatra cikitsakebʰyaḥ //
   
cikitsaka-kuṭī-rakṣa-vidʰā-pācakāḥ prastʰa-odanaṃ sneha-prasr̥tiṃ kṣāra-lavaṇayoś ca dvi-palikaṃ hareyuḥ, daśa-palaṃ māṃsasya, anyatra cikitsakebʰyaḥ //

Sentence: 18    
patʰivyādʰikarmamadajarābʰitaptānāṃ cikitsakāḥ pratikuryuḥ //
   
patʰi-vyādʰi-karma-mada-jarā-abʰitaptānāṃ cikitsakāḥ pratikuryuḥ //

Sentence: 19    
stʰānasyāśuddʰir yavasasyāgrahaṇaṃ stʰale śāyanam abʰāge gʰātaḥ parārohaṇam akāle yānam abʰūmāv atīrtʰe 'vatāraṇaṃ taruṣaṇḍa ity atyayastʰānāni //
   
stʰānasya+ aśuddʰir yavasasya+ agrahaṇaṃ stʰale śāyanam abʰāge gʰātaḥ para-ārohaṇam akāle yānam abʰūmāv atīrtʰe+ avatāraṇaṃ taru-ṣaṇḍa ity atyaya-stʰānāni //

Sentence: 20    
tam eṣāṃ bʰaktavetanād ādadīta //
   
tam eṣāṃ bʰakta-vetanād ādadīta //


Sentence: 21ab    
tisro nīrājanāḥ kāryāś cāturmāsyartusaṃdʰiṣu /
   
tisro nīrājanāḥ kāryāś cāturmāsya-r̥tu-saṃdʰiṣu /

Sentence: 21cd    
bʰūtānāṃ kr̥ṣṇasaṃdʰījyāḥ senānyaḥ śuklasaṃdʰuṣu //
   
bʰūtānāṃ kr̥ṣṇa-saṃdʰī+ ijyāḥ senānyaḥ śukla-saṃdʰuṣu //

Sentence: 22ab    
dantamūlaparīṇāhadviguṇaṃ projjʰya kalpayet /
   
danta-mūla-parīṇāha-dvi-guṇaṃ projjʰya kalpayet /

Sentence: 22cd    
abde dvyardʰe nadījānāṃ pañcābde parvataukasām // E
   
abde dvy-ardʰe nadī-jānāṃ pañca-abde parvata-okasām // E




Chapter: 33 
(Superintendent of chariots)
(Activity of the commandant of the army)
(Superintendent of foot-soldiers)


Sentence: 1    
aśvādʰyakṣeṇa ratʰādʰyakṣo vyākʰyātaḥ //
   
aśva-adʰyakṣeṇa ratʰa-adʰyakṣo vyākʰyātaḥ //

Sentence: 2    
sa ratʰakarmāntān kārayet //
   
sa ratʰa-karma-antān kārayet //

Sentence: 3    
daśapuruṣo dvādaśāntaro ratʰaḥ //
   
daśa-puruṣo dvādaśa-antaro ratʰaḥ //

Sentence: 4    
tasmād ekāntarāvarā āṣaḍantarād iti sapta ratʰāḥ //
   
tasmād eka-antara-avarā ā-ṣaḍ-antarād iti sapta ratʰāḥ //

Sentence: 5    
devaratʰapuṣyaratʰasāṃgrāmikapāriyāṇikaparapurābʰiyānikavainayikāṃś ca ratʰān kārayet //
   
deva-ratʰa-puṣya-ratʰa-sāṃgrāmika-pāriyāṇika-para-pura-abʰiyānika-vainayikāṃś ca ratʰān kārayet //

Sentence: 6    
iṣvastrapraharaṇāvaraṇopakaraṇakalpanāḥ sāratʰiratʰikaratʰyānāṃ ca karmasv āyogaṃ vidyāt, ākarmabʰyaś ca bʰaktavetanaṃ bʰr̥tānām abʰr̥tānāṃ ca yogyārakṣānuṣṭʰānam artʰamānakarma ca //
   
iṣv-astra-praharaṇa-āvaraṇa-upakaraṇa-kalpanāḥ sāratʰi-ratʰika-ratʰyānāṃ ca karmasv āyogaṃ vidyāt, ā-karmabʰyaś ca bʰakta-vetanaṃ bʰr̥tānām abʰr̥tānāṃ ca yogyā-rakṣā-anuṣṭʰānam artʰa-māna-karma ca //

Sentence: 7    
etena pattyadʰyakṣo vyākʰyātaḥ //
   
etena patty-adʰyakṣo vyākʰyātaḥ //

Sentence: 8    
sa maulabʰr̥taśreṇimitrāmitrāṭavībalānāṃ sārapʰalgutāṃ vidyāt, nimnastʰalaprakāśakūṭakʰanakākāśadivārātriyuddʰavyāyāmaṃ ca, āyogam ayogaṃ ca karmasu //
   
sa maula-bʰr̥ta-śreṇi-mitra-amitra-aṭavī-balānāṃ sāra-pʰalgutāṃ vidyāt, nimna-stʰala-prakāśa-kūṭa-kʰanaka-ākāśa-divā-rātri-yuddʰa-vyāyāmaṃ ca, āyogam ayogaṃ ca karmasu //

Sentence: 9    
ted eva senāpatiḥ sarvayuddʰapraharaṇavidyāvinīto hastyaśvaratʰacaryāsaṃgʰuṣṭaś caturaṅgasya balasyānuṣṭʰānādʰiṣṭʰānaṃ vidyāt //
   
ted eva senā-patiḥ sarva-yuddʰa-praharaṇa-vidyā-vinīto hasty-aśva-ratʰa-caryā-saṃgʰuṣṭaś catur-aṅgasya balasya+ anuṣṭʰāna-adʰiṣṭʰānaṃ vidyāt //

Sentence: 10    
svabʰūmiṃ yuddʰakālaṃ pratyanīkam abʰinnabʰedanaṃ bʰinnasaṃdʰānaṃ saṃhatabʰedanaṃ bʰinnavadʰaṃ durgavadʰaṃ yātrākālaṃ ca paśyet //
   
sva-bʰūmiṃ yuddʰa-kālaṃ pratyanīkam abʰinna-bʰedanaṃ bʰinna-saṃdʰānaṃ saṃhata-bʰedanaṃ bʰinna-vadʰaṃ durga-vadʰaṃ yātrā-kālaṃ ca paśyet //


Sentence: 11ab    
tūryadʰvajapatākābʰir vyūhasaṃjñāḥ prakalpayet /
   
tūrya-dʰvaja-patākābʰir vyūha-saṃjñāḥ prakalpayet /

Sentence: 11cd    
stʰāne yāne praharaṇe sainyānāṃ vinaye rataḥ // E
   
stʰāne yāne praharaṇe sainyānāṃ vinaye rataḥ // E




Chapter: 34 
(Superintendent of pasture lands)
(Superintendent of passports)


Sentence: 1    
mudrādʰyakṣo mudrāṃ māṣakeṇa dadyāt //
   
mudrā-adʰyakṣo mudrāṃ māṣakeṇa dadyāt //

Sentence: 2    
sa-mudro janapadaṃ praveṣṭuṃ niṣkramituṃ labʰeta //
   
sa-mudro jana-padaṃ praveṣṭuṃ niṣkramituṃ labʰeta //

Sentence: 3    
dvādaśapaṇam amudro jānapado dadyāt //
   
dvādaśa-paṇam amudro jānapado dadyāt //

Sentence: 4    
kūṭamudrāyāṃ pūrvaḥ sāhasadaṇḍaḥ tirojanapadasyottamaḥ //
   
kūṭa-mudrāyāṃ pūrvaḥ sāhasa-daṇḍaḥ tiro-jana-padasya+ uttamaḥ //

Sentence: 5    
vivītādʰyakṣo mudrāṃ paśyet //
   
vivīta-adʰyakṣo mudrāṃ paśyet //

Sentence: 6    
grāmāntareṣu ca vivītaṃ stʰāpayet //
   
grāma-antareṣu ca vivītaṃ stʰāpayet //

Sentence: 7    
coravyālabʰayānnimnāraṇyāni śodʰayet //
   
cora-vyāla-bʰayān-nimna-araṇyāni śodʰayet //

Sentence: 8    
anudake kūpasetubandʰotsān stʰāpayet, puṣpapʰalavāṭāṃś ca //
   
anudake kūpa-setu-bandʰa-utsān stʰāpayet, puṣpa-pʰala-vāṭāṃś ca //

Sentence: 9    
lubdʰakaśvagaṇinaḥ parivrajeyur araṇyāni //
   
lubdʰaka-śva-gaṇinaḥ parivrajeyur araṇyāni //

Sentence: 10    
taskarāmitrābʰyāgame śaṅkʰadundubʰiśabdam agrāhyāḥ kuryuḥ śailavr̥kṣādʰirūḍʰā śīgʰravāhanā //
   
taskara-amitra-abʰyāgame śaṅkʰa-dundubʰi-śabdam agrāhyāḥ kuryuḥ śaila-vr̥kṣa-adʰirūḍʰā śīgʰra-vāhanā //

Sentence: 11    
amitrāṭavīsaṃcāraṃ ca rājño gr̥hakapotair mudrāyuktair hārayet, dʰūmāgniparamparayā //
   
amitra-aṭavī-saṃcāraṃ ca rājño gr̥ha-kapotair mudrā-yuktair hārayet, dʰūma-agni-paramparayā //


Sentence: 12ab    
dravyahastivanājīvaṃ vartanīṃ corarakṣaṇam /
   
dravya-hasti-vana-ājīvaṃ vartanīṃ cora-rakṣaṇam /

Sentence: 12cd    
sārtʰātivāhyaṃ gorakṣyaṃ vyavahāraṃ ca kārayet // E
   
sārtʰa-ativāhyaṃ go-rakṣyaṃ vyavahāraṃ ca kārayet // E




Chapter: 35 
(Secret agents in the disguise of householders, traders, and ascetics)
(Activity of the adiministrator)


Sentence: 1    
samāhartā caturdʰā janāpdaṃ vibʰajya jyeṣṭʰamadʰyamakaniṣṭʰavibʰāgena grāmāgraṃ parihārakam āyudʰīyaṃ dʰānyapaśuhiraṇyakupyaviṣṭipratikaram idam etāvad iti nibandʰayet //
   
samāhartā caturdʰā jana-apdaṃ vibʰajya jyeṣṭʰa-madʰyama-kaniṣṭʰa-vibʰāgena grāma-agraṃ parihārakam āyudʰīyaṃ dʰānya-paśu-hiraṇya-kupya-viṣṭi-pratikaram idam etāvad iti nibandʰayet //

Sentence: 2    
tatpradiṣṭaḥ pañcagrāmīṃ daśagrāmīṃ gopaś cintayet //
   
tat-pradiṣṭaḥ pañca-grāmīṃ daśa-grāmīṃ gopaś cintayet //

Sentence: 3    
sīmāvarodʰena grāmāgram, kr̥ṣṭākr̥ṣṭastʰalakedārārāmaṣaṇḍavāṭavanavāstucaityadevagr̥hasetubandʰaśmaśānasattraprapāpuṇyastʰānavivītapatʰisaṅkʰyānena kṣetrāgram, tena sīmnāṃ kṣetrāṇāṃ ca karadākaradasaṅkʰyānena //
   
sīma-avarodʰena grāma-agram, kr̥ṣṭa-akr̥ṣṭa-stʰala-kedāra-ārāma-ṣaṇḍa-vāṭa-vana-vāstu-caitya-deva-gr̥ha-setu-bandʰa-śmaśāna-sattra-prapā-puṇya-stʰāna-vivīta-patʰi-saṅkʰyānena kṣetra-agram, tena sīmnāṃ kṣetrāṇāṃ ca karada-akarada-saṅkʰyānena //

Sentence: 4    
teṣu caitāvac cāturvārṇyam, etāvantaḥ karṣakagorakṣakavaidehakakārukarmakaradāsāś ca, etāvac ca dvipadacatuṣpadam, idaṃ caiṣu hiraṇyalviṣṭiśulkadaṇḍaṃ samuttiṣṭʰatīti //
   
teṣu ca+ etāvat cātur-vārṇyam, etāvantaḥ karṣaka-go-rakṣaka-vaidehaka-kāru-karma-kara-dāsāś ca, etāvac ca dvi-pada-catuṣ-padam, idaṃ ca+ eṣu hiraṇyalviṣṭi-śulka-daṇḍaṃ samuttiṣṭʰati+ iti //

Sentence: 5    
kulānāṃ ca strīpuruṣāṇāṃ bālavr̥ddʰakarmacaritrājīvavyayaparimāṇaṃ vidyāt //
   
kulānāṃ ca strī-puruṣāṇāṃ bāla-vr̥ddʰa-karma-caritra-ājīva-vyaya-parimāṇaṃ vidyāt //

Sentence: 6    
evaṃ ca janapadacaturbʰāgaṃ stʰānikaś cintayet //
   
evaṃ ca jana-pada-catur-bʰāgaṃ stʰānikaś cintayet //

Sentence: 7    
gopastʰānikastʰāneṣu pradeṣṭāraḥ kāryakaraṇaṃ balipragrahaṃ ca kuryuḥ //
   
gopa-stʰānika-stʰāneṣu pradeṣṭāraḥ kārya-karaṇaṃ bali-pragrahaṃ ca kuryuḥ //

Sentence: 8    
samāhartr̥pradiṣṭāś ca gr̥hapatikavyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetragr̥hakulāgraṃ vidyuḥ, mānasaṃjātābʰyāṃ kṣetrāṇi bʰogaparihārābʰyāṃ gr̥hāṇi varṇakarmabʰyāṃ kulāni ca //
   
samāhartr̥-pradiṣṭāś ca gr̥ha-patika-vyañjanā yeṣu grāmeṣu praṇihitās teṣāṃ grāmāṇāṃ kṣetra-gr̥ha-kula-agraṃ vidyuḥ, māna-saṃjātābʰyāṃ kṣetrāṇi bʰoga-parihārābʰyāṃ gr̥hāṇi varṇa-karmabʰyāṃ kulāni ca //

Sentence: 9    
teṣāṃ jaṅgʰāgram āyavyayau ca vidyuḥ //
   
teṣāṃ jaṅgʰa-agram āya-vyayau ca vidyuḥ //

Sentence: 10    
prastʰitāgatānāṃ ca pravāsāvāsakāraṇam, anartʰyānāṃ ca strīpuruṣāṇāṃ cārapracāraṃ ca vidyuḥ //
   
prastʰita-āgatānāṃ ca pravāsa-āvāsa-kāraṇam, anartʰyānāṃ ca strī-puruṣāṇāṃ cāra-pracāraṃ ca vidyuḥ //

Sentence: 11    
evaṃ vaidehakavyañjanāḥ svabʰūmijānāṃ rājapaṇyānāṃ kʰanisetuvanakarmāntakṣetrajānāṃ pramāṇam argʰaṃ ca vidyuḥ //
   
evaṃ vaidehaka-vyañjanāḥ sva-bʰūmijānāṃ rāja-paṇyānāṃ kʰani-setu-vana-karma-anta-kṣetrajānāṃ pramāṇam argʰaṃ ca vidyuḥ //

Sentence: 12    
parabʰūmijātānāṃ vāristʰalapatʰopayātānāṃ sārapʰalgupuṇyānāṃ karmasu ca śulkavartanyātivāhikagulmataradeyabʰāgabʰaktapaṇyāgārapramāṇaṃ vidyuḥ //
   
para-bʰūmi-jātānāṃ vāri-stʰala-patʰa-upayātānāṃ sāra-pʰalgu-puṇyānāṃ karmasu ca śulka-vartany-ātivāhika-gulma-tara-deya-bʰāga-bʰakta-paṇya-agāra-pramāṇaṃ vidyuḥ //

Sentence: 13    
evaṃ samāhartr̥pradiṣṭās tāpasavyañjanāḥ karṣakagorakṣakavaidehakānām adʰyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ //
   
evaṃ samāhartr̥-pradiṣṭās tāpasa-vyañjanāḥ karṣaka-go-rakṣaka-vaidehakānām adʰyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ //

Sentence: 14    
purāṇa coravyañjanāś cāntevāsinaś caityacatuṣpatʰaśūnyapadodapānanadīnipānatīrtʰāyatanāśramāraṇyaśailavanagahaneṣu stenāmitrapravīrapuruṣāṇāṃ ca praveśanastʰānagamanaprayojanāny upalabʰeran //
   
purāṇa cora-vyañjanāś ca+ antevāsinaś caitya-catuṣpatʰa-śūnya-pada-uda-pāna-nadī-nipāna-tīrtʰa-āyatana-āśrama-araṇya-śaila-vana-gahaneṣu stena-amitra-pravīra-puruṣāṇāṃ ca praveśana-stʰāna-gamana-prayojanāny upalabʰeran //


Sentence: 15ab    
samāhartā janapadaṃ cintayed evam uttʰitaḥ /
   
samāhartā jana-padaṃ cintayed evam uttʰitaḥ /

Sentence: 15cd    
cintayeyuś ca saṃstʰās tāḥ saṃstʰāś cānyāḥ svayonayaḥ // E
   
cintayeyuś ca saṃstʰās tāḥ saṃstʰāś ca+ anyāḥ sva-yonayaḥ // E




Chapter: 36 
(Rules for the city-superintendent)


Sentence: 1    
samāhartr̥van nāgariko nagaraṃ cintayet //
   
samāhartr̥van nāgariko nagaraṃ cintayet //

Sentence: 2    
daśakulīṃ gopo viṃśatikulīṃ catvāriṃśatkulīṃ //
   
daśa-kulīṃ gopo viṃśati-kulīṃ catvāriṃśat-kulīṃ //

Sentence: 3    
sa tasyāṃ strīpuruṣāṇāṃ jātigotranāmakarmabʰiḥ jaṅgʰāgram āyavyayau ca vidyāt //
   
sa tasyāṃ strī-puruṣāṇāṃ jāti-gotra-nāma-karmabʰiḥ jaṅgʰa-agram āya-vyayau ca vidyāt //

Sentence: 4    
evaṃ durgacaturbʰāgaṃ stʰānikaś cintayet //
   
evaṃ durga-catur-bʰāgaṃ stʰānikaś cintayet //

Sentence: 5    
dʰarmāvasatʰinaḥ pāṣaṇḍipatʰikān āvedya vāsayeyuḥ, svapratyayāś ca tapasvinaḥ śrotriyāṃś ca //
   
dʰarma-āvasatʰinaḥ pāṣaṇḍi-patʰikān āvedya vāsayeyuḥ, sva-pratyayāś ca tapasvinaḥ śrotriyāṃś ca //

Sentence: 6    
kāruśilpinaḥ svakarmastʰāneṣu svajanaṃ vāsayeyuḥ, vaidehakāś cānyonyaṃ svakarmastʰāneṣu //
   
kāru-śilpinaḥ sva-karma-stʰāneṣu sva-janaṃ vāsayeyuḥ, vaidehakāś ca+ anyonyaṃ sva-karma-stʰāneṣu //

Sentence: 7    
paṇyānām adeśakālavikretāram asvakaraṇaṃ ca nivedayeyuḥ //
   
paṇyānām adeśa-kāla-vikretāram asvakaraṇaṃ ca nivedayeyuḥ //

Sentence: 8    
śauṇḍikapākvamāṃsikaudanikarūpājīvāḥ parijñātam āvāsayeyuḥ //
   
śauṇḍika-pākva-māṃsika-audanika-rūpa-ājīvāḥ parijñātam āvāsayeyuḥ //

Sentence: 9    
ativyayakartāram atyāhitakarmāṇaṃ ca nivedayeyuḥ //
   
ativyaya-kartāram atyāhita-karmāṇaṃ ca nivedayeyuḥ //

Sentence: 10    
cikitsakaḥ praccʰannavraṇapratīkārakārayitāram apatʰyakāriṇaṃ ca gr̥hasvāmī ca nivedya gopastʰānikayor mucyeta, anyatʰā tulyadoṣaḥ syāt //
   
cikitsakaḥ praccʰanna-vraṇa-pratīkāra-kārayitāram apatʰya-kāriṇaṃ ca gr̥ha-svāmī ca nivedya gopa-stʰānikayor mucyeta, anyatʰā tulya-doṣaḥ syāt //

Sentence: 11    
prastʰitāgatau ca nivedayet, anyatʰā rātridoṣaṃ bʰajeta //
   
prastʰita-āgatau ca nivedayet, anyatʰā rātri-doṣaṃ bʰajeta //

Sentence: 12    
kṣemarātriṣu tripaṇaṃ dadyāt //
   
kṣema-rātriṣu tri-paṇaṃ dadyāt //

Sentence: 13    
patʰikotpatʰikāś ca bahirantaś ca nagarasya devagr̥hapuṇyastʰānavanaśmaśāneṣu sa-vraṇam aniṣṭopakaraṇam udbʰāṇḍīkr̥tam āvignam atisvapnam adʰvaklāntam apūrvaṃ gr̥hṇīyuḥ //
   
patʰika-utpatʰikāś ca bahir-antaś ca nagarasya deva-gr̥ha-puṇya-stʰāna-vana-śmaśāneṣu sa-vraṇam aniṣṭa-upakaraṇam udbʰāṇḍī-kr̥tam āvignam atisvapnam adʰva-klāntam apūrvaṃ gr̥hṇīyuḥ //

Sentence: 14    
evam abʰyantare śūnyaniveśāveśanaśauṇḍikaudanikapākvamāṃsikadyūtapāṣaṇḍāvāseṣu vicayaṃ kuryuḥ //
   
evam abʰyantare śūnya-niveśa-āveśana-śauṇḍika-audanika-pākva-māṃsika-dyūta-pāṣaṇḍa-āvāseṣu vicayaṃ kuryuḥ //

Sentence: 15    
agnipratīkāraṃ ca grīṣme //
   
agni-pratīkāraṃ ca grīṣme //

Sentence: 16    
madʰyamayor ahnaś caturbʰāgayor aṣṭabʰāgo 'gnidaṇḍaḥ //
   
madʰyamayor ahnaś catur-bʰāgayor aṣṭa-bʰāgo+ agni-daṇḍaḥ //

Sentence: 17    
bahiradʰiśrayaṇaṃ kuryuḥ //
   
bahir-adʰiśrayaṇaṃ kuryuḥ //

Sentence: 18    
pādaḥ pañcagʰaṭīnāṃ kumbʰadroṇinihśreṇīparaśuśūrpāṅkuśakacagrahaṇīdr̥tīnāṃ cākaraṇe //
   
pādaḥ pañca-gʰaṭīnāṃ kumbʰa-droṇi-nihśreṇī-paraśu-śūrpa-aṅkuśa-kaca-grahaṇī-dr̥tīnāṃ ca+ akaraṇe //

Sentence: 19    
tr̥ṇakaṭaccʰannāny apanayet //
   
tr̥ṇa-kaṭac-cʰannāny apanayet //

Sentence: 20    
agnijīvina ekastʰān vāsayet //
   
agni-jīvina ekastʰān vāsayet //

Sentence: 21    
svagr̥hapradvāreṣu gr̥hasvāmino vaseyuḥ asampātino rātrau //
   
sva-gr̥ha-pradvāreṣu gr̥ha-svāmino vaseyuḥ asampātino rātrau //

Sentence: 22    
ratʰyāsu kuṭavrajāḥ sahasraṃ tiṣṭʰeyuḥ, catuṣpatʰadvārarājaparigraheṣu ca //
   
ratʰyāsu kuṭa-vrajāḥ sahasraṃ tiṣṭʰeyuḥ, catuṣpatʰa-dvāra-rāja-parigraheṣu ca //

Sentence: 23    
pradīptam anabʰidʰāvato gr̥hasvāmino dvādaśapaṇo daṇḍaḥ, ṣaṭpaṇo 'vakrayiṇaḥ //
   
pradīptam anabʰidʰāvato gr̥ha-svāmino dvādaśa-paṇo daṇḍaḥ, ṣaṭ-paṇo+ avakrayiṇaḥ //

Sentence: 24    
pramādād dīpteṣu catuṣpañcāśatpaṇo daṇḍaḥ //
   
pramādād dīpteṣu catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 25    
pradīpiko 'gninā vadʰyaḥ //
   
pradīpiko+ agninā vadʰyaḥ //

Sentence: 26    
pāṃsunyāse ratʰyāyām aṣṭabʰāgo daṇḍaḥ, paṅkodakasamnirodʰe pādaḥ //
   
pāṃsu-nyāse ratʰyāyām aṣṭa-bʰāgo daṇḍaḥ, paṅka-udaka-samnirodʰe pādaḥ //

Sentence: 27    
rājamārge dviguṇaḥ //
   
rāja-mārge dvi-guṇaḥ //

Sentence: 28    
paṇyastʰānodakastʰānadevagr̥harājaparigraheṣu paṇottarā viṣṭādaṇḍāḥ, mūtreṣv ardʰadaṇḍāḥ //
   
paṇya-stʰāna-udaka-stʰāna-deva-gr̥ha-rāja-parigraheṣu paṇa-uttarā viṣṭā-daṇḍāḥ, mūtreṣv ardʰa-daṇḍāḥ //

Sentence: 29    
bʰaiṣajyavyādʰibʰayanimittam adaṇḍyāḥ //
   
bʰaiṣajya-vyādʰi-bʰaya-nimittam adaṇḍyāḥ //

Sentence: 30    
mārjāraśvanakulasarpapretānāṃ nagarasyāntarutsarge tripaṇo daṇḍaḥ, kʰaroṣṭrāśvatarāśvapretānāṃ ṣaṭpaṇaḥ, manuṣyapretānāṃ pañcāśatpaṇaḥ //
   
mārjāra-śva-nakula-sarpa-pretānāṃ nagarasya-antar-utsarge tri-paṇo daṇḍaḥ, kʰara-uṣṭra-aśvatara-aśva-pretānāṃ ṣaṭ-paṇaḥ, manuṣya-pretānāṃ pañcāśat-paṇaḥ //

Sentence: 31    
mārgaviparyāse śavadvārād anyataś ca śavanirṇayane pūrvaḥ sāhasadaṇḍaḥ //
   
mārga-viparyāse śava-dvārād anyataś ca śava-nirṇayane pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 32    
dvāḥstʰānāṃ dviśatam //
   
dvāḥ-stʰānāṃ dviśatam //

Sentence: 33    
śmaśānād anyatra nyāse dahane ca dvādaśapaṇo daṇḍaḥ //
   
śmaśānād anyatra nyāse dahane ca dvādaśa-paṇo daṇḍaḥ //

Sentence: 34    
viṣaṇṇālikam ubʰayator ātraṃ yāmatūryam //
   
viṣaṇṇa-alikam ubʰayator ātraṃ yāma-tūryam //

Sentence: 35    
tūryaśabde rājño gr̥hābʰyāśe sapādapaṇaṃakṣaṇatāḍanaṃ pratʰamapaścimayāmikam, madʰyamayāmikaṃ dviguṇam, antaścaturguṇam //
   
tūrya-śabde rājño gr̥ha-abʰyāśe sa-pāda-paṇaṃ-akṣaṇa-tāḍanaṃ pratʰama-paścima-yāmikam, madʰyama-yāmikaṃ dvi-guṇam, antaś-catur-guṇam //

Sentence: 36    
śaṅkanīye deśe liṅge pūrvāpadāne ca gr̥hītam anuyuñjīta //
   
śaṅkanīye deśe liṅge pūrva-apadāne ca gr̥hītam anuyuñjīta //

Sentence: 37    
rājaparigrahopagamane nagararakṣārohaṇe ca madʰyamaḥ sāhasadaṇḍaḥ //
   
rāja-parigraha-upagamane nagara-rakṣā-ārohaṇe ca madʰyamaḥ sāhasa-daṇḍaḥ //

Sentence: 38    
sūtikācikitsakapretapradīpayānanāgarikatūryaprekṣāgninimittaṃ mudrābʰiś cāgrāhyāḥ //
   
sūtikā-cikitsaka-preta-pradīpa-yāna-nāgarika-tūrya-prekṣā-agni-nimittaṃ mudrābʰiś ca+ agrāhyāḥ //

Sentence: 39    
cārarātriṣu praccʰannaviparītaveṣāḥ pravrajitā daṇḍaśastrahastāś ca manuṣyā doṣato daṇḍyāḥ //
   
cāra-rātriṣu praccʰanna-viparīta-veṣāḥ pravrajitā daṇḍa-śastra-hastāś ca manuṣyā doṣato daṇḍyāḥ //

Sentence: 40    
rakṣiṇām avāryaṃ vārayatāṃ vāryaṃ cāvārayatāṃ kṣaṇadviguṇo daṇḍaḥ //
   
rakṣiṇām avāryaṃ vārayatāṃ vāryaṃ ca+ āvārayatāṃ kṣaṇa-dvi-guṇo daṇḍaḥ //

Sentence: 41    
striyaṃ dāsīm adʰimehayatāṃ pūrvaḥ sāhasadaṇḍaḥ, adāsīṃ madʰyamaḥ, kr̥tāvarodʰām uttamaḥ, kulastriyaṃ vadʰaḥ //
   
striyaṃ dāsīm adʰimehayatāṃ pūrvaḥ sāhasa-daṇḍaḥ, adāsīṃ madʰyamaḥ, kr̥ta-avarodʰām uttamaḥ, kula-striyaṃ vadʰaḥ //

Sentence: 42    
cetanācetanikaṃ rātridoṣam aśaṃsato nāgarikasya doṣānurūpo daṇḍaḥ, pramādastʰāne ca //
   
cetana-acetanikaṃ rātri-doṣam aśaṃsato nāgarikasya doṣa-anurūpo daṇḍaḥ, pramāda-stʰāne ca //

Sentence: 43    
nityam udakastʰānamārgabʰramaccʰannapatʰavapraprākārarakṣāvekṣaṇaṃ naṣṭaprasmr̥tāpasr̥tānāṃ ca rakṣaṇam //
   
nityam udaka-stʰāna-mārga-bʰramac-cʰanna-patʰa-vapra-prākāra-rakṣā-avekṣaṇaṃ naṣṭa-prasmr̥ta-apasr̥tānāṃ ca rakṣaṇam //

Sentence: 44    
bandʰanāgāre ca bālavr̥ddʰavyādʰitānātʰānāṃ jātanakṣatrapaurṇamāsīṣu visargaḥ //
   
bandʰana-agāre ca bāla-vr̥ddʰa-vyādʰita-anātʰānāṃ jāta-nakṣatra-paurṇamāsīṣu visargaḥ //

Sentence: 45    
paṇyaśīlāḥ samayānubaddʰā doṣaniṣkrayaṃ dadyuḥ //
   
paṇya-śīlāḥ samaya-anubaddʰā doṣa-niṣkrayaṃ dadyuḥ //


Sentence: 46ab    
divase pañcarātre bandʰanastʰān viśodʰayet /
   
divase pañca-rātre bandʰanastʰān viśodʰayet /

Sentence: 46cd    
karmaṇā kāyadaṇḍena hiraṇyānugraheṇa //
   
karmaṇā kāya-daṇḍena hiraṇya-anugraheṇa //

Sentence: 47ab    
apūrvadeśādʰigame yuvarājābʰiṣecane /
   
apūrva-deśa-adʰigame yuva-rāja-abʰiṣecane /

Sentence: 47cd    
putrajanmani mokṣo bandʰanasya vidʰīyate // E
   
putra-janmani mokṣo bandʰanasya vidʰīyate // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.