TITUS
Kautiliya Arthasastra
Part No. 12
Previous part

Book: 3 
(Determination of (valid and invalid) transactions)
Chapter: 1 
(Filing of law-suits)


Sentence: 1    dʰarmastʰās trayas trayo 'mātyā janapadasaṃdʰisaṃgrahaṇadroṇamukʰastʰānīyeṣu vyāvahārikān artʰān kuryuḥ //
   
dʰarmastʰās trayas trayo+ amātyā jana-pada-saṃdʰi-saṃgrahaṇa-droṇa-mukʰa-stʰānīyeṣu vyāvahārikān artʰān kuryuḥ //

Sentence: 2    
tirohitāntaragāranaktāraṇyopadʰyupahvarakr̥tāṃś ca vyavahārān pratiṣedʰayeyuḥ //
   
tirohita-antar-agāra-nakta-araṇya-upadʰy-upahvara-kr̥tāṃś ca vyavahārān pratiṣedʰayeyuḥ //

Sentence: 3    
kartuḥ kārayituḥ pūrvaḥ sāhasadaṇḍaḥ //
   
kartuḥ kārayituḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 4    
śrotr̥̄ṇām ekaikaṃ pratyardʰadaṇḍāḥ //
   
śrotr̥̄ṇām eka-ekaṃ pratyardʰa-daṇḍāḥ //

Sentence: 5    
śraddʰeyānāṃ tu dravyavyapanayaḥ //
   
śraddʰeyānāṃ tu dravya-vyapanayaḥ //

Sentence: 6    
parokṣeṇādʰikarṇagrahaṇam avaktavyakarā tirohitāḥ sidʰyeyuḥ //
   
parokṣeṇa+ adʰika-r̥ṇa-grahaṇam avaktavya-karā tirohitāḥ sidʰyeyuḥ //

Sentence: 7    
dāyanikṣepopanidʰivivāhayuktāḥ strīṇām aniṣkāsinīnāṃ vyādʰitānāṃ cāmūḍʰasaṃjñānām antaragārakr̥tāḥ sidʰyeyuḥ //
   
dāya-nikṣepa-upanidʰi-vivāha-yuktāḥ strīṇām aniṣkāsinīnāṃ vyādʰitānāṃ ca+ amūḍʰa-saṃjñānām antar-agāra-kr̥tāḥ sidʰyeyuḥ //

Sentence: 8    
sāhasānupraveśakalahavivāharājaniyogayuktāḥ pūrvarātravyavahāriṇāṃ ca rātrikr̥tāḥ sidʰyeyuḥ //
   
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ pūrva-rātra-vyavahāriṇāṃ ca rātri-kr̥tāḥ sidʰyeyuḥ //

Sentence: 9    
sārtʰavrajāśramavyādʰacāraṇamadʰyeṣv araṇyacarāṇām araṇyakr̥tāḥ sidʰyeyuḥ //
   
sārtʰa-vraja-āśrama-vyādʰa-cāraṇa-madʰyeṣv araṇya-carāṇām araṇya-kr̥tāḥ sidʰyeyuḥ //

Sentence: 10    
gūḍʰājīviṣu copadʰikr̥tāḥ sidʰyeyuḥ //
   
gūḍʰa-ājīviṣu ca+ upadʰi-kr̥tāḥ sidʰyeyuḥ //

Sentence: 11    
mitʰaḥsamavāye copahvarakr̥tāḥ sidʰyeyuḥ //
   
mitʰaḥ-samavāye ca+ upahvara-kr̥tāḥ sidʰyeyuḥ //

Sentence: 12    
ato 'nyatʰā na sidʰyeyuḥ, apāśrayavadbʰiś ca kr̥tāḥ, pitr̥matā putreṇa, pitrā putravatā, niṣkulena bʰrātrā, kaniṣṭʰenāvibʰaktāṃśena, patimatyā putravatyā ca striyā, dāsāhitakābʰyām, aprāptātītavyavahārābʰyām, abʰiśastapravrajitanyaṅgavyasanibʰiś ca, anyatra niṣr̥ṣṭavyavahārebʰyaḥ //
   
ato+ anyatʰā na sidʰyeyuḥ, apāśrayavadbʰiś ca kr̥tāḥ, pitr̥matā putreṇa, pitrā putravatā, niṣkulena bʰrātrā, kaniṣṭʰena+ avibʰakta-aṃśena, patimatyā putravatyā ca striyā, dāsa-āhitakābʰyām, aprāpta-atīta-vyavahārābʰyām, abʰiśasta-pravrajita-nyaṅga-vyasanibʰiś ca, anyatra niṣr̥ṣṭa-vyavahārebʰyaḥ //

Sentence: 13    
tatrāpi kruddʰenārtena mattenonmattenāvagr̥hītena kr̥tā vyavahārā na sidʰyeyuḥ //
   
tatra+ api kruddʰena+ ārtena mattena-unmattena+ avagr̥hītena kr̥tā vyavahārā na sidʰyeyuḥ //

Sentence: 14    
kartr̥kārayitr̥śrotr̥̄ṇāṃ pr̥tʰag yatʰoktā daṇḍāḥ //
   
kartr̥-kārayitr̥-śrotr̥̄ṇāṃ pr̥tʰag yatʰā-uktā daṇḍāḥ //

Sentence: 15    
sve sve tu varge deśe kāle ca svakaraṇakr̥tāḥ sampūrṇācārāḥ śuddʰadeśā dr̥ṣṭarūpalakṣaṇapramāṇaguṇāḥ sarvavyavahārāḥ sidʰyeyuḥ //
   
sve sve tu varge deśe kāle ca sva-karaṇa-kr̥tāḥ sampūrṇa-ācārāḥ śuddʰa-deśā dr̥ṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ sarva-vyavahārāḥ sidʰyeyuḥ //

Sentence: 16    
paścimaṃ caiṣāṃ karaṇam ādeśādʰivarjaṃ śraddʰeyam // iti vyavahārastʰāpanā /
   
paścimaṃ ca+ eṣāṃ karaṇam ādeśa-ādʰivarjaṃ śraddʰeyam // iti vyavahāra-stʰāpanā /

Sentence: 17    
saṃvatsaram r̥tuṃ māsaṃ pakṣaṃ divasaṃ karaṇam adʰikaraṇam r̥ṇaṃ vedakāvedakayoḥ kr̥tasamartʰāvastʰayor deśagrāmajātigotranāmakarmāṇi cābʰilikʰya vādiprativādipraśnān artʰānupūrvyā niveśayet //
   
saṃvatsaram r̥tuṃ māsaṃ pakṣaṃ divasaṃ karaṇam adʰikaraṇam r̥ṇaṃ vedaka-āvedakayoḥ kr̥ta-samartʰa-avastʰayor deśa-grāma-jāti-gotra-nāma-karmāṇi ca+ abʰilikʰya vādi-prativādi-praśnān artʰa-ānupūrvyā niveśayet //

Sentence: 18    
niviṣṭāṃś cāvekṣeta //
   
niviṣṭāṃś ca+ avekṣeta //

Sentence: 19    
nibaddʰaṃ vādam utsr̥jyānyaṃ vādaṃ saṃkrāmati, pūrvoktaṃ paścimenārtʰena nābʰisaṃdʰatte, paravākyam anabʰigrāhyam abʰigrāhyāvatiṣṭʰate, pratijñāya deśaṃ nirdiśety ukte na nirdiśati, hīnadeśam adeśaṃ nirdiśati, nirdiṣṭād deśād anyaṃ deśam upastʰāpayati, upastʰite deśe 'rtʰavacanaṃ naivam ity apavyayate, sākṣibʰir avadʰr̥taṃ neccʰati, asambʰāṣye deśe sākṣibʰir mitʰaḥ sambʰāṣate, iti paroktahetavaḥ //
   
nibaddʰaṃ vādam utsr̥jya+ anyaṃ vādaṃ saṃkrāmati, pūrva-uktaṃ paścimena+ artʰena na+ abʰisaṃdʰatte, para-vākyam anabʰigrāhyam abʰigrāhya+ avatiṣṭʰate, pratijñāya deśaṃ nirdiśa+ ity ukte na nirdiśati, hīna-deśam adeśaṃ nirdiśati, nirdiṣṭād deśād anyaṃ deśam upastʰāpayati, upastʰite deśe+ artʰa-vacanaṃ na+ evam ity apavyayate, sākṣibʰir avadʰr̥taṃ na+ iccʰati, asambʰāṣye deśe sākṣibʰir mitʰaḥ sambʰāṣate, iti parā-ukta-hetavaḥ //

Sentence: 20    
paroktadaṇḍaḥ pañcabandʰaḥ //
   
parā-ukta-daṇḍaḥ pañca-bandʰaḥ //

Sentence: 21    
svayaṃvādidaṇḍo daśabandʰaḥ //
   
svayaṃ-vādi-daṇḍo daśa-bandʰaḥ //

Sentence: 22    
puruṣabʰr̥tir aṣṭāṃśaḥ //
   
puruṣa-bʰr̥tir aṣṭa-aṃśaḥ //

Sentence: 23    
patʰibʰaktam argʰaviśeṣataḥ //
   
patʰi-bʰaktam argʰa-viśeṣataḥ //

Sentence: 24    
tad ubʰayaṃ niyamyo dadyāt //
   
tad ubʰayaṃ niyamyo dadyāt //

Sentence: 25    
abʰiyukto na pratyabʰiyuñjīta, anyatra kalahasāhasasārtʰasamavāyebʰyaḥ //
   
abʰiyukto na pratyabʰiyuñjīta, anyatra kalaha-sāhasa-sārtʰa-samavāyebʰyaḥ //

Sentence: 26    
na cābʰiyukte 'bʰiyoge 'sti //
   
na ca+ abʰiyukte+ abʰiyoge+ asti //

Sentence: 27    
abʰiyoktā cet pratyuktas tadahar eva na pratibrūyāt paroktaḥ syāt //
   
abʰiyoktā cet pratyuktas tad-ahar eva na pratibrūyāt parā-uktaḥ syāt //

Sentence: 28    
kr̥takāryaviniścayo hy abʰiyoktā nābʰiyuktaḥ //
   
kr̥ta-kārya-viniścayo hy abʰiyoktā na+ abʰiyuktaḥ //

Sentence: 29    
tasyāpratibruvatas trirātraṃ saptarātram iti //
   
tasya+ apratibruvatas tri-rātraṃ sapta-rātram iti //

Sentence: 30    
ata ūrdʰvaṃ tripaṇāvarārdʰyaṃ dvādaśapaṇaparaṃ daṇḍaṃ kuryāt //
   
ata ūrdʰvaṃ tri-paṇa-avara-ardʰyaṃ dvādaśa-paṇa-paraṃ daṇḍaṃ kuryāt //

Sentence: 31    
tripakṣād ūrdʰvam apratibruvataḥ paroktadaṇḍaṃ kr̥tvā yāny asya dravyāṇi syus tato 'bʰiyoktāraṃ pratipādayed, anyatra vr̥ttyupakaraṇebʰyaḥ //
   
tri-pakṣād ūrdʰvam apratibruvataḥ parā-ukta-daṇḍaṃ kr̥tvā yāny asya dravyāṇi syus tato+ abʰiyoktāraṃ pratipādayed, anyatra vr̥tty-upakaraṇebʰyaḥ //

Sentence: 32    
tad eva niṣpatato 'bʰiyuktasya kuryāt //
   
tad eva niṣpatato+ abʰiyuktasya kuryāt //

Sentence: 33    
abʰiyoktur niṣpātasamakālaḥ paroktabʰāvaḥ //
   
abʰiyoktur niṣpāta-sama-kālaḥ parā-ukta-bʰāvaḥ //

Sentence: 34    
pretasya vyasanino sākṣivacanam asāram //
   
pretasya vyasanino sākṣi-vacanam asāram //

Sentence: 35    
abʰiyoktā daṇḍaṃ dattvā karma kārayet //
   
abʰiyoktā daṇḍaṃ dattvā karma kārayet //

Sentence: 36    
ādʰiṃ sa kāmaṃ praveśayet //
   
ādʰiṃ sa kāmaṃ praveśayet //

Sentence: 37    
rakṣogʰnarakṣitaṃ karmaṇā pratipādayed, anyatra brāhmaṇāt //
   
rakṣogʰna-rakṣitaṃ karmaṇā pratipādayed, anyatra brāhmaṇāt //


Sentence: 38ab    
caturvarṇāśramasyāyaṃ lokasyācārarakṣaṇāt /
   
catur-varṇa-āśramasya+ ayaṃ lokasya+ ācāra-rakṣaṇāt /

Sentence: 38cd    
naśyatāṃ sarvadʰarmāṇāṃ rājā dʰarmapravartakaḥ //
   
naśyatāṃ sarva-dʰarmāṇāṃ rājā dʰarma-pravartakaḥ //

Sentence: 39ab    
dʰarmaś ca vyavahāraś ca caritraṃ rājaśāsanam /
   
dʰarmaś ca vyavahāraś ca caritraṃ rāja-śāsanam /

Sentence: 39cd    
vivādārtʰaś catuṣpādaḥ paścimaḥ pūrvabādʰakaḥ //
   
vivāda-artʰaś catuṣpādaḥ paścimaḥ pūrva-bādʰakaḥ //

Sentence: 40ab    
tatra satye stʰito dʰarmo vyavahāras tu sākṣiṣu /
   
tatra satye stʰito dʰarmo vyavahāras tu sākṣiṣu /

Sentence: 40cd    
caritraṃ saṃgrahe puṃsāṃ rājñām ājñā tu śāsanam //
   
caritraṃ saṃgrahe puṃsāṃ rājñām ājñā tu śāsanam //

Sentence: 41ab    
rājñaḥ svadʰarmaḥ svargāya prajā dʰarmeṇa rakṣituḥ /
   
rājñaḥ sva-dʰarmaḥ svargāya prajā dʰarmeṇa rakṣituḥ /

Sentence: 41cd    
arakṣitur kṣeptur mitʰyādaṇḍam ato 'nyatʰā //
   
arakṣitur kṣeptur mitʰyā-daṇḍam ato+ anyatʰā //

Sentence: 42ab    
daṇḍo hi kevalo lokaṃ paraṃ cemaṃ ca rakṣati /
   
daṇḍo hi kevalo lokaṃ paraṃ ca+ imaṃ ca rakṣati /

Sentence: 42cd    
rājñā putre ca śatrau ca yatʰādoṣaṃ samaṃ dʰr̥taḥ //
   
rājñā putre ca śatrau ca yatʰā-doṣaṃ samaṃ dʰr̥taḥ //

Sentence: 43ab    
anuśāsadd hi dʰarmeṇa vyavahāreṇa saṃstʰayā /
   
anuśāsadd hi dʰarmeṇa vyavahāreṇa saṃstʰayā /

Sentence: 43cd    
nyāyena ca caturtʰena caturantāṃ mahīṃ jayet //
   
nyāyena ca caturtʰena catur-antāṃ mahīṃ jayet //

Sentence: 44ab    
saṃstʰā dʰarmaśāstreṇa śāstraṃ vyāvahārikam /
   
saṃstʰā dʰarma-śāstreṇa śāstraṃ vyāvahārikam /

Sentence: 44cd    
yasminn artʰe virudʰyeta dʰarmeṇārtʰaṃ vinirṇayet //
   
yasminn artʰe virudʰyeta dʰarmeṇa+ artʰaṃ vinirṇayet //

Sentence: 45ab    
śāstraṃ vipratipadyeta dʰarme nyāyena kenacit /
   
śāstraṃ vipratipadyeta dʰarme nyāyena kenacit /

Sentence: 45cd    
nyāyas tatra pramāṇaṃ syāt tatra pāṭʰo hi naśyati //
   
nyāyas tatra pramāṇaṃ syāt tatra pāṭʰo hi naśyati //

Sentence: 46ab    
dr̥ṣṭadoṣaḥ svayaṃvādaḥ svapakṣaparapakṣayoḥ /
   
dr̥ṣṭa-doṣaḥ svayaṃ-vādaḥ sva-pakṣa-para-pakṣayoḥ /

Sentence: 46cd    
anuyogārjavaṃ hetuḥ śapatʰaś cārtʰasādʰakaḥ //
   
anuyoga-ārjavaṃ hetuḥ śapatʰaś ca+ artʰa-sādʰakaḥ //

Sentence: 47ab    
pūrvottarārtʰavyāgʰāte sākṣivaktavyakāraṇe /
   
pūrva-uttara-artʰa-vyāgʰāte sākṣi-vaktavya-kāraṇe /

Sentence: 47cd    
cārahastāc ca niṣpāte pradeṣṭavyaḥ parājayaḥ // E
   
cāra-hastāc ca niṣpāte pradeṣṭavyaḥ parājayaḥ // E




Chapter: 2 
((i) Law of marriage, (ii) Rules concerning woman's property, (iii) Concerning supersession (of a wife) by a second marriage)
(Concerning marriage)


Sentence: 1    
vivāhapūrvo vyavahāraḥ //
   
vivāha-pūrvo vyavahāraḥ //

Sentence: 2    
kanyādānaṃ kanyām alaṃkr̥tya brāhmo viobʰaya
   
kanyā-dānaṃ kanyām alaṃkr̥tya brāhmo via+ ubʰaya

Sentence: 3    
sahadʰarmacaryā prājāpatyaḥ //
   
saha-dʰarma-caryā prājāpatyaḥ //

Sentence: 4    
gomitʰunādānād ārṣaḥ //
   
go-mitʰuna-ādānād ārṣaḥ //

Sentence: 5    
antarvedyām r̥tvije dānād daivaḥ //
   
antar-vedyām r̥tvije dānād daivaḥ //

Sentence: 6    
mitʰaḥsamavāyād gāndʰarvaḥ //
   
mitʰaḥ-samavāyād gāndʰarvaḥ //

Sentence: 7    
śulkādānād āsuraḥ //
   
śulka-ādānād āsuraḥ //

Sentence: 8    
prasahyādānād rākṣasaḥ //
   
prasahya-ādānād rākṣasaḥ //

Sentence: 9    
suptamattādānāt paiśācaḥ //
   
supta-matta-ādānāt paiśācaḥ //

Sentence: 10    
pitr̥pramāṇāś catvāraḥ pūrve dʰarmyāḥ, mātāpitr̥pramāṇāḥ śeṣāḥ //
   
pitr̥-pramāṇāś catvāraḥ pūrve dʰarmyāḥ, mātā-pitr̥-pramāṇāḥ śeṣāḥ //

Sentence: 11    
tau hi śulkaharau duhituḥ, anyatarābʰāve 'nyataro //
   
tau hi śulka-harau duhituḥ, anyatara-abʰāve+ anyataro //

Sentence: 12    
dvitīyaṃ śulkaṃ strī hareta //
   
dvitīyaṃ śulkaṃ strī hareta //

Sentence: 13    
sarveṣāṃ prītyāropaṇam apratiṣiddʰam // iti vivāhadʰarmaḥ /
   
sarveṣāṃ prīty-āropaṇam apratiṣiddʰam // iti vivāha-dʰarmaḥ /

Sentence: 14    
vr̥ttir ābandʰyaṃ strīdʰanam //
   
vr̥ttir ābandʰyaṃ strī-dʰanam //

Sentence: 15    
paradvisāhasrā stʰāpyā vr̥ttiḥ, ābandʰyāniyamaḥ //
   
para-dvi-sāhasrā stʰāpyā vr̥ttiḥ, ābandʰya-aniyamaḥ //

Sentence: 16    
tad ātmaputrasnuṣābʰarmaṇi pravāsāpratividʰāne ca bʰāryāyā bʰoktum adoṣaḥ, pratirodʰakavyādʰidurbʰikṣabʰayapratīkāre dʰarmakārye ca patyuḥ, sambʰūya dampatyor mitʰunaṃ prajātayoḥ //
   
tad ātma-putra-snuṣā-bʰarmaṇi pravāsa-apratividʰāne ca bʰāryāyā bʰoktum adoṣaḥ, pratirodʰaka-vyādʰi-durbʰikṣa-bʰaya-pratīkāre dʰarma-kārye ca patyuḥ, sambʰūya dampatyor mitʰunaṃ prajātayoḥ //

Sentence: 17    
trivarṣopabʰuktaṃ ca dʰarmiṣṭʰeṣu vivāheṣu nānuyuñjīta //
   
tri-varṣa-upabʰuktaṃ ca dʰarmiṣṭʰeṣu vivāheṣu na+ anuyuñjīta //

Sentence: 18    
gāndʰarvāsuropabʰuktaṃ sa-vr̥ddʰikam ubʰayaṃ dāpyeta, rākṣasapaiśācopabʰuktaṃ steyaṃ dadyāt //
   
gāndʰarva-āsura-upabʰuktaṃ sa-vr̥ddʰikam ubʰayaṃ dāpyeta, rākṣasa-paiśāca-upabʰuktaṃ steyaṃ dadyāt //

Sentence: 19    
mr̥te bʰartari dʰarmakāmā tadānīm eva stʰāpyābʰaraṇaṃ śulkaśeṣaṃ ca labʰeta //
   
mr̥te bʰartari dʰarma-kāmā tadānīm eva stʰāpya+ ābʰaraṇaṃ śulka-śeṣaṃ ca labʰeta //

Sentence: 20    
labdʰvā vindamānā sa-vr̥ddʰikam ubʰayaṃ dāpyeta //
   
labdʰvā vindamānā sa-vr̥ddʰikam ubʰayaṃ dāpyeta //

Sentence: 21    
kuṭumbakāmā tu śvaśurapatidattaṃ niveśakāle labʰeta //
   
kuṭumba-kāmā tu śvaśura-pati-dattaṃ niveśa-kāle labʰeta //

Sentence: 22    
niveśakālaṃ hi dīrgʰapravāse vyākʰyāsyāmaḥ //
   
niveśa-kālaṃ hi dīrgʰa-pravāse vyākʰyāsyāmaḥ //

Sentence: 23    
śvaśuraprātilomyena niviṣṭā śvaśurapatidattaṃ jīyeta //
   
śvaśura-prātilomyena niviṣṭā śvaśura-pati-dattaṃ jīyeta //

Sentence: 24    
jñātihastādabʰimr̥ṣṭāyā jñātayo yatʰāgr̥hītaṃ dadyuḥ //
   
jñāti-hastād-abʰimr̥ṣṭāyā jñātayo yatʰā-gr̥hītaṃ dadyuḥ //

Sentence: 25    
nyāyopagatāyāḥ pratipattā strīdʰanaṃ gopayet //
   
nyāya-upagatāyāḥ pratipattā strī-dʰanaṃ gopayet //

Sentence: 26    
patidāyaṃ vindamānā jīyeta //
   
pati-dāyaṃ vindamānā jīyeta //

Sentence: 27    
dʰarmakāmā bʰuñjīta //
   
dʰarma-kāmā bʰuñjīta //

Sentence: 28    
putravatī vindamānā strīdʰanaṃ jīyeta //
   
putravatī vindamānā strī-dʰanaṃ jīyeta //

Sentence: 29    
tat tu strīdʰanaṃ putrā hareyuḥ //
   
tat tu strī-dʰanaṃ putrā hareyuḥ //

Sentence: 30    
putrabʰaraṇārtʰaṃ vindamānā putrārtʰaṃ spʰātīkuryāt //
   
putra-bʰaraṇa-artʰaṃ vindamānā putra-artʰaṃ spʰātī-kuryāt //

Sentence: 31    
bahupuruṣaprajānāṃ putrāṇāṃ yatʰāpitr̥dattaṃ strīdʰanam avastʰāpayet //
   
bahu-puruṣa-prajānāṃ putrāṇāṃ yatʰā-pitr̥-dattaṃ strī-dʰanam avastʰāpayet //

Sentence: 32    
kāmakaraṇīyam api strīdʰanaṃ vindamānā putrasaṃstʰaṃ kuryāt //
   
kāma-karaṇīyam api strī-dʰanaṃ vindamānā putra-saṃstʰaṃ kuryāt //

Sentence: 33    
aputrā patiśayanaṃ pālayantī gurusamīpe strīdʰanam āyuḥkṣayād bʰuñjīta //
   
aputrā pati-śayanaṃ pālayantī guru-samīpe strī-dʰanam āyuḥ-kṣayād bʰuñjīta //

Sentence: 34    
āpadartʰaṃ hi strīdʰanam //
   
āpad-artʰaṃ hi strī-dʰanam //

Sentence: 35    
ūrdʰvaṃ dāyādaṃ gaccʰet //
   
ūrdʰvaṃ dāyādaṃ gaccʰet //

Sentence: 36    
jīvati bʰartari mr̥tāyāḥ putrā duhitaraś ca strīdʰanaṃ vibʰajeran, aputrāyā duhitaraḥ, tadabʰāve bʰartā //
   
jīvati bʰartari mr̥tāyāḥ putrā duhitaraś ca strī-dʰanaṃ vibʰajeran, aputrāyā duhitaraḥ, tad-abʰāve bʰartā //

Sentence: 37    
śulkam anvādʰeyam anyad bandʰubʰir dattaṃ bāndʰavā hareyuḥ // iti strīdʰanakalpaḥ /
   
śulkam anvādʰeyam anyad bandʰubʰir dattaṃ bāndʰavā hareyuḥ // iti strī-dʰana-kalpaḥ /

Sentence: 38    
varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandʰyāṃ cākāṅkṣeta, daśa nindum, dvādaśa kanyāprasavinīm //
   
varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandʰyāṃ ca+ ākāṅkṣeta, daśa nindum, dvādaśa kanyā-prasavinīm //

Sentence: 39    
tataḥ putrārtʰī dvitīyāṃ vindeta //
   
tataḥ putra-artʰī dvitīyāṃ vindeta //

Sentence: 40    
tasyātikrame śulkaṃ strīdʰanam ardʰaṃ cādʰivedanikaṃ dadyāt, caturviṃśatipaṇaparaṃ ca daṇḍam //
   
tasya+ atikrame śulkaṃ strī-dʰanam ardʰaṃ ca+ ādʰivedanikaṃ dadyāt, catur-viṃśati-paṇa-paraṃ ca daṇḍam //

Sentence: 41    
śulkaṃ strīdʰanam aśulkastrīdʰanāyās tatpramāṇam ādʰivedanikam anurūpāṃ ca vr̥ttiṃ dattvā bahvīr api vindeta //
   
śulkaṃ strī-dʰanam aśulka-strī-dʰanāyās tat-pramāṇam ādʰivedanikam anurūpāṃ ca vr̥ttiṃ dattvā bahvīr api vindeta //

Sentence: 42    
putrārtʰā hi striyaḥ //
   
putra-artʰā hi striyaḥ //

Sentence: 43    
tīrtʰasamavāye cāsāṃ yatʰāvivāhaṃ pūrvoḍʰāṃ jīvatputrāṃ pūrvaṃ gaccʰet //
   
tīrtʰa-samavāye ca+ āsāṃ yatʰā-vivāhaṃ pūrva-ūḍʰāṃ jīvat-putrāṃ pūrvaṃ gaccʰet //

Sentence: 44    
tīrtʰagūhanāgamane ṣaṇṇavatir daṇḍaḥ //
   
tīrtʰa-gūhana-āgamane ṣaṇ-ṇavatir daṇḍaḥ //

Sentence: 45    
putravatīṃ dʰarmakāmāṃ vandʰyāṃ ninduṃ nīrajaskāṃ nākāmām upeyāt //
   
putravatīṃ dʰarma-kāmāṃ vandʰyāṃ ninduṃ nīrajaskāṃ na+ akāmām upeyāt //

Sentence: 46    
na cākāmaḥ puruṣaḥ kuṣṭʰinīm unmattāṃ gaccʰet //
   
na ca+ akāmaḥ puruṣaḥ kuṣṭʰinīm unmattāṃ gaccʰet //

Sentence: 47    
strī tu putrārtʰam evaṃbʰūtaṃ vopagaccʰet //
   
strī tu putra-artʰam evaṃ-bʰūtaṃ vā+ upagaccʰet //


Sentence: 48ab    
nīcatvaṃ paradeśaṃ prastʰito rājakilbiṣī /
   
nīcatvaṃ para-deśaṃ prastʰito rāja-kilbiṣī /

Sentence: 48cd    
prāṇābʰihantā patitas tyājyaḥ klībo 'pi patiḥ // E
   
prāṇa-abʰihantā patitas tyājyaḥ klībo+ api patiḥ // E




Chapter: 3 
((iv) Marital duty, (v) Maintenance, (vi) Cruelty, (vii) Disaffection, (viii) Misconduct, (ix) Prohibition of favours and dealings)


Sentence: 1    
dvādaśavarṣā strī prāptavyavahārā bʰavati, ṣoḍaśavarṣaḥ pumān //
   
dvādaśa-varṣā strī prāpta-vyavahārā bʰavati, ṣoḍaśa-varṣaḥ pumān //

Sentence: 2    
ata ūrdʰvam aśuśrūṣāyāṃ dvādaśapaṇaḥ striyā daṇḍaḥ, puṃso dviguṇaḥ // iti śuśrūṣā /
   
ata ūrdʰvam aśuśrūṣāyāṃ dvādaśa-paṇaḥ striyā daṇḍaḥ, puṃso dvi-guṇaḥ // iti śuśrūṣā /

Sentence: 3    
bʰarmaṇyāyām anirdiṣṭakālāyāṃ grāsāccʰādanaṃ vādʰikaṃ yatʰāpuruṣaparivāpaṃ saviśeṣaṃ dadyāt //
   
bʰarmaṇyāyām anirdiṣṭa-kālāyāṃ grāsa-āccʰādanaṃ vā+ adʰikaṃ yatʰā-puruṣa-parivāpaṃ saviśeṣaṃ dadyāt //

Sentence: 4    
nirdiṣṭakālāyāṃ tad eva saṃkʰyāya bandʰaṃ ca dadyāt //
   
nirdiṣṭa-kālāyāṃ tad eva saṃkʰyāya bandʰaṃ ca dadyāt //

Sentence: 5    
śulkastrīdʰanādʰivedanikānām anādāne ca //
   
śulka-strī-dʰana-ādʰivedanikānām anādāne ca //

Sentence: 6    
śvaśurakulapraviṣṭāyāṃ vibʰaktāyāṃ nābʰiyojyaḥ patiḥ // iti bʰarma /
   
śvaśura-kula-praviṣṭāyāṃ vibʰaktāyāṃ na+ abʰiyojyaḥ patiḥ // iti bʰarma /

Sentence: 7    
"naṣṭe" "vinaṣṭe" "nyaṅge" "apitr̥ke" "amātr̥ke" ity anirdeśena vinayagrāhaṇam //
   
"naṣṭe" "vinaṣṭe" "nyaṅge" "apitr̥ke" "amātr̥ke" ity anirdeśena vinaya-grāhaṇam //

Sentence: 8    
veṇudalarajjuhastānām anyatamena pr̥ṣṭʰe trir āgʰātaḥ //
   
veṇu-dala-rajju-hastānām anyatamena pr̥ṣṭʰe trir āgʰātaḥ //

Sentence: 9    
tasyātikrame vāgdaṇḍapāruṣyadaṇḍābʰyām ardʰadaṇḍāḥ //
   
tasya+ atikrame vāg-daṇḍa-pāruṣya-daṇḍābʰyām ardʰa-daṇḍāḥ //

Sentence: 10    
tad eva striyā bʰartari prasiddʰadoṣāyāḥ //
   
tad eva striyā bʰartari prasiddʰa-doṣāyāḥ //

Sentence: 11    
īrṣyayā bāhyavihāreṣu dvāreṣv atyayo yatʰānirdiṣṭaḥ // iti pāruṣyam /
   
īrṣyayā bāhya-vihāreṣu dvāreṣv atyayo yatʰā-nirdiṣṭaḥ // iti pāruṣyam /

Sentence: 12    
bʰartāraṃ dviṣatī strī saptārtavāny amaṇḍayamānā tadānīm eva stʰāpyābʰaraṇaṃ nidʰāya bʰartāram anyayā saha śayānam anuśayīta //
   
bʰartāraṃ dviṣatī strī sapta-ārtavāny amaṇḍayamānā tadānīm eva stʰāpya+ ābʰaraṇaṃ nidʰāya bʰartāram anyayā saha śayānam anuśayīta //

Sentence: 13    
bʰikṣukyanvādʰijñātikulānām anyatame bʰartā dviṣan striyam ekām anuśayīta //
   
bʰikṣuky-anvādʰi-jñāti-kulānām anyatame bʰartā dviṣan striyam ekām anuśayīta //

Sentence: 14    
dr̥ṣṭaliṅge maitʰunāpahāre savarṇāpasarpopagame mitʰyāvādī dvādaśapaṇaṃ dadyāt //
   
dr̥ṣṭa-liṅge maitʰuna-apahāre savarṇa-apasarpa-upagame mitʰyā-vādī dvādaśa-paṇaṃ dadyāt //

Sentence: 15    
amokṣyā bʰartur akāmasya dviṣatī bʰāryā, bʰāryāyāś ca bʰartā //
   
amokṣyā bʰartur akāmasya dviṣatī bʰāryā, bʰāryāyāś ca bʰartā //

Sentence: 16    
parasparaṃdveṣān mokṣaḥ //
   
parasparaṃ-dveṣān mokṣaḥ //

Sentence: 17    
strīviprakārād puruṣaś cen mokṣam iccʰed yatʰāgr̥hītam asyai dadyāt //
   
strī-viprakārād puruṣaś cen mokṣam iccʰed yatʰā-gr̥hītam asyai dadyāt //

Sentence: 18    
puruṣaviprakārād strī cen mokṣam iccʰen nāsyai yatʰāgr̥hītaṃ dadyāt //
   
puruṣa-viprakārād strī cen mokṣam iccʰen na+ asyai yatʰā-gr̥hītaṃ dadyāt //

Sentence: 19    
amokṣo dʰarmavivāhānām // iti dveṣaḥ /
   
amokṣo dʰarma-vivāhānām // iti dveṣaḥ /

Sentence: 20    
pratiṣiddʰā strī darpamadyakrīḍāyāṃ tripaṇaṃ daṇḍaṃ dadyāt //
   
pratiṣiddʰā strī darpa-madya-krīḍāyāṃ tri-paṇaṃ daṇḍaṃ dadyāt //

Sentence: 21    
divā strīprekṣāvihāragamane ṣaṭpaṇo daṇḍaḥ, puruṣaprekṣāvihāragamane dvādaśapaṇaḥ //
   
divā strī-prekṣā-vihāra-gamane ṣaṭ-paṇo daṇḍaḥ, puruṣa-prekṣā-vihāra-gamane dvādaśa-paṇaḥ //

Sentence: 22    
rātrau dviguṇaḥ //
   
rātrau dvi-guṇaḥ //

Sentence: 23    
suptamattapravrajane bʰartur adāne ca dvārasya dvādaśapaṇaḥ //
   
supta-matta-pravrajane bʰartur adāne ca dvārasya dvādaśa-paṇaḥ //

Sentence: 24    
rātrau niṣkasane dviguṇaḥ //
   
rātrau niṣkasane dvi-guṇaḥ //

Sentence: 25    
strīpuṃsayor maitʰunārtʰenāṅgaviceṣṭāyāṃ raho 'ślīlasambʰāṣāyāṃ caturviṃśatipaṇaḥ striyā daṇḍaḥ, puṃso dviguṇaḥ //
   
strī-puṃsayor maitʰuna-artʰena+ aṅga-viceṣṭāyāṃ raho+ aślīla-sambʰāṣāyāṃ catur-viṃśati-paṇaḥ striyā daṇḍaḥ, puṃso dvi-guṇaḥ //

Sentence: 26    
keśanīvidantanakʰālambaneṣu pūrvaḥ sāhasadaṇḍaḥ, puṃso dviguṇaḥ //
   
keśa-nīvi-danta-nakʰa-ālambaneṣu pūrvaḥ sāhasa-daṇḍaḥ, puṃso dvi-guṇaḥ //

Sentence: 27    
śaṅkitastʰāne sambʰāṣāyāṃ ca paṇastʰāne śipʰādaṇḍaḥ //
   
śaṅkita-stʰāne sambʰāṣāyāṃ ca paṇa-stʰāne śipʰā-daṇḍaḥ //

Sentence: 28    
strīṇāṃ grāmamadʰye caṇḍālaḥ pakṣāntare pañcaśipʰā dadyāt //
   
strīṇāṃ grāma-madʰye caṇḍālaḥ pakṣa-antare pañca-śipʰā dadyāt //

Sentence: 29    
paṇikaṃ prahāraṃ mokṣayet // ity atīcāraḥ /
   
paṇikaṃ prahāraṃ mokṣayet // ity atīcāraḥ /

Sentence: 30    
pratiṣiddʰayoḥ strīpuṃsayor anyonyopakāre kṣudrakadravyāṇāṃ dvādaśapaṇo daṇḍaḥ, stʰūlakadravyāṇāṃ caturviṃśatipaṇaḥ, hiraṇyasuvarṇayoś catuṣpañcāśatpaṇaḥ striyā daṇḍaḥ, puṃsor dviguṇaḥ //
   
pratiṣiddʰayoḥ strī-puṃsayor anyonya-upakāre kṣudraka-dravyāṇāṃ dvādaśa-paṇo daṇḍaḥ, stʰūlaka-dravyāṇāṃ catur-viṃśati-paṇaḥ, hiraṇya-suvarṇayoś catuṣ-pañcāśat-paṇaḥ striyā daṇḍaḥ, puṃsor dvi-guṇaḥ //

Sentence: 31    
ta evāgamyayor ardʰadaṇḍāḥ, tatʰā pratiṣiddʰapuruṣavyavahāreṣu ca // iti pratiṣedʰaḥ /
   
ta eva+ agamyayor ardʰa-daṇḍāḥ, tatʰā pratiṣiddʰa-puruṣa-vyavahāreṣu ca // iti pratiṣedʰaḥ /


Sentence: 32ab    
rājadviṣṭāticārābʰyām ātmāpakramaṇena ca /
   
rāja-dviṣṭa-aticārābʰyām ātma-apakramaṇena ca /

Sentence: 32cd    
strīdʰanānītaśulkānām asvāmyaṃ jāyate striyāḥ // E
   
strī-dʰana-ānīta-śulkānām asvāmyaṃ jāyate striyāḥ // E




Chapter: 4 
(Leaving home, Going away (with a man), Short absence from home, Long absence from home)


Sentence: 1    
patikulān niṣpatitāyāḥ striyāḥ ṣaṭpaṇo daṇḍaḥ, anyatra viprakārāt //
   
pati-kulān niṣpatitāyāḥ striyāḥ ṣaṭ-paṇo daṇḍaḥ, anyatra viprakārāt //

Sentence: 2    
pratiṣiddʰāyāṃ dvādaśapaṇaḥ //
   
pratiṣiddʰāyāṃ dvādaśa-paṇaḥ //

Sentence: 3    
prativeśagr̥hātigatāyāḥ ṣaṭpaṇaḥ //
   
prativeśa-gr̥ha-atigatāyāḥ ṣaṭ-paṇaḥ //

Sentence: 4    
prātiveśikabʰikṣukavaidehakānām avakāśabʰikṣāpaṇyadāne dvādaśapaṇo daṇḍaḥ //
   
prātiveśika-bʰikṣuka-vaidehakānām avakāśa-bʰikṣā-paṇya-dāne dvādaśa-paṇo daṇḍaḥ //

Sentence: 5    
pratiṣiddʰānāṃ pūrvaḥ sāhasadaṇḍaḥ //
   
pratiṣiddʰānāṃ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 6    
paragr̥hātigatāyāś caturviṃśatipaṇaḥ //
   
para-gr̥ha-atigatāyāś catur-viṃśati-paṇaḥ //

Sentence: 7    
parabʰāryāvakāśadāne śatyo daṇḍaḥ, anyatrāpadbʰyaḥ //
   
para-bʰāryā-avakāśa-dāne śatyo daṇḍaḥ, anyatra+ āpadbʰyaḥ //

Sentence: 8    
vāraṇājñānayor nirdoṣaḥ //
   
vāraṇa-ajñānayor nirdoṣaḥ //

Sentence: 9    
"pativiprakārāt patijñātisukʰāvastʰagrāmikānvādʰibʰikṣukījñātikulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //
   
"pati-viprakārāt pati-jñāti-sukʰa-avastʰa-grāmika-anvādʰi-bʰikṣukī-jñāti-kulānām anyatamam apuruṣaṃ gantum adoṣaḥ" iti ācāryāḥ //

Sentence: 10    
sa-puruṣaṃ jñātikulam //
   
sa-puruṣaṃ jñāti-kulam //

Sentence: 11    
kuto hi sādʰvījanasyac cʰalam //
   
kuto hi sādʰvī-janasyat cʰalam //

Sentence: 12    
sukʰam etad avaboddʰum, iti kauṭilyaḥ //
   
sukʰam etad avaboddʰum, iti kauṭilyaḥ //

Sentence: 13    
pretavyādʰivyasanagarbʰanimittam apratiṣiddʰam eva jñātikulagamanam //
   
preta-vyādʰi-vyasana-garbʰa-nimittam apratiṣiddʰam eva jñāti-kula-gamanam //

Sentence: 14    
tannimittaṃ vārayato dvādaśapaṇo daṇḍaḥ //
   
tan-nimittaṃ vārayato dvādaśa-paṇo daṇḍaḥ //

Sentence: 15    
tatrāpi gūhamānā strīdʰanaṃ jīyeta, jñātayo cʰādayantaḥ śulkaśeṣam // iti niṣpatanam /
   
tatra+ api gūhamānā strī-dʰanaṃ jīyeta, jñātayo cʰādayantaḥ śulka-śeṣam // iti niṣpatanam /

Sentence: 16    
patikulān niṣpatya grāmāntaragamane dvādaśapaṇo daṇḍaḥ stʰāpyābʰaraṇalopaś ca //
   
pati-kulān niṣpatya grāma-antara-gamane dvādaśa-paṇo daṇḍaḥ stʰāpyā-ābʰaraṇa-lopaś ca //

Sentence: 17    
gamyena puṃsā saha prastʰāne caturviṃśatipaṇaḥ sarvadʰarmalopaś ca, anyatra bʰarmadānatīrtʰagamanābʰyām //
   
gamyena puṃsā saha prastʰāne catur-viṃśati-paṇaḥ sarva-dʰarma-lopaś ca, anyatra bʰarma-dāna-tīrtʰa-gamanābʰyām //

Sentence: 18    
puṃsaḥ pūrvaḥ sāhasadaṇḍaḥ tulyaśreyasoḥ, pāpīyaso madʰyamaḥ //
   
puṃsaḥ pūrvaḥ sāhasa-daṇḍaḥ tulya-śreyasoḥ, pāpīyaso madʰyamaḥ //

Sentence: 19    
bandʰuradaṇḍyaḥ //
   
bandʰur-adaṇḍyaḥ //

Sentence: 20    
pratiṣedʰe 'rdʰadaṇḍāḥ //
   
pratiṣedʰe+ ardʰa-daṇḍāḥ //

Sentence: 21    
patʰi vyantare gūḍʰadeśābʰigamane maitʰunārtʰena śaṅkitapratiṣiddʰāyāṃ patʰyanusaraṇe saṃgrahaṇaṃ vidyāt //
   
patʰi vyantare gūḍʰa-deśa-abʰigamane maitʰuna-artʰena śaṅkita-pratiṣiddʰāyāṃ patʰy-anusaraṇe saṃgrahaṇaṃ vidyāt //

Sentence: 22    
tālāvacaracāraṇamatsyabandʰakalubdʰakagopālakaśauṇḍikānām anyeṣāṃ ca prasr̥ṣṭastrīkāṇāṃ patʰyanusaraṇam adoṣaḥ //
   
tāla-avacara-cāraṇa-matsya-bandʰaka-lubdʰaka-go-pālaka-śauṇḍikānām anyeṣāṃ ca prasr̥ṣṭa-strīkāṇāṃ patʰy-anusaraṇam adoṣaḥ //

Sentence: 23    
pratiṣiddʰe nayataḥ puṃsaḥ striyo gaccʰantyās ta evārdʰadaṇḍāḥ // iti patʰyanusaraṇam /
   
pratiṣiddʰe nayataḥ puṃsaḥ striyo gaccʰantyās ta eva+ ardʰa-daṇḍāḥ // iti patʰy-anusaraṇam /

Sentence: 24    
hrasvapravāsināṃ śūdravaiśyakṣatriyabrāhmaṇānāṃ bʰāryāḥ saṃvatsarottaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsarādʰikaṃ prajātāḥ //
   
hrasva-pravāsināṃ śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ bʰāryāḥ saṃvatsara-uttaraṃ kālam ākāṅkṣeran aprajātāḥ, saṃvatsara-adʰikaṃ prajātāḥ //

Sentence: 25    
prativihitā dviguṇaṃ kālam //
   
prativihitā dvi-guṇaṃ kālam //

Sentence: 26    
aprativihitāḥ sukʰāvastʰā bibʰr̥yuḥ, paraṃ catvāri varṣāṇy aṣṭau jñātayaḥ //
   
aprativihitāḥ sukʰa-avastʰā bibʰr̥yuḥ, paraṃ catvāri varṣāṇy aṣṭau jñātayaḥ //

Sentence: 27    
tato yatʰādattam ādāya pramuñceyuḥ //
   
tato yatʰā-dattam ādāya pramuñceyuḥ //

Sentence: 28    
brāhmaṇam adʰīyānaṃ daśavarṣāṇy aprajātā, dvādaśa prajātā, rājapuruṣam āyuḥkṣayād ākāṅkṣeta //
   
brāhmaṇam adʰīyānaṃ daśa-varṣāṇy aprajātā, dvādaśa prajātā, rāja-puruṣam āyuḥ-kṣayād ākāṅkṣeta //

Sentence: 29    
savarṇataś ca prajātā nāpavādaṃ labʰeta //
   
savarṇataś ca prajātā na+ apavādaṃ labʰeta //

Sentence: 30    
kuṭumbarddʰilope sukʰāvastʰair vimuktā yatʰeṣṭaṃ vindeta, jīvitārtʰam āpadgatā //
   
kuṭumba-r̥ddʰi-lope sukʰa-avastʰair vimuktā yatʰā-iṣṭaṃ vindeta, jīvita-artʰam āpad-gatā //

Sentence: 31    
dʰarmavivāhāt kumārī parigrahītāram anākʰyāya proṣitam aśrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //
   
dʰarma-vivāhāt kumārī parigrahītāram anākʰyāya proṣitam aśrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ śrūyamāṇam //

Sentence: 32    
ākʰyāya proṣitam aśrūyamāṇaṃ pañca tīrtʰāny ākāṅkṣeta, daśa śrūyamāṇam //
   
ākʰyāya proṣitam aśrūyamāṇaṃ pañca tīrtʰāny ākāṅkṣeta, daśa śrūyamāṇam //

Sentence: 33    
ekadeśadattaśulkaṃ trīṇi tīrtʰāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta //
   
eka-deśa-datta-śulkaṃ trīṇi tīrtʰāny aśrūyamāṇam, śrūyamāṇaṃ sapta tīrtʰāny ākāṅkṣeta //

Sentence: 34    
dattaśulkaṃ pañca tīrtʰāny aśrūyamāṇam, daśa śrūyamāṇam //
   
datta-śulkaṃ pañca tīrtʰāny aśrūyamāṇam, daśa śrūyamāṇam //

Sentence: 35    
tataḥ paraṃ dʰarmastʰair visr̥ṣṭā yatʰeṣṭaṃ vindeta //
   
tataḥ paraṃ dʰarmastʰair visr̥ṣṭā yatʰā-iṣṭaṃ vindeta //

Sentence: 36    
tīrtʰoparodʰo hi dʰarmavadʰa iti kauṭilyaḥ // iti hrasvapravāsaḥ //
   
tīrtʰa-uparodʰo hi dʰarma-vadʰa iti kauṭilyaḥ // iti hrasva-pravāsaḥ //

Sentence: 37    
dīrgʰapravāsinaḥ pravrajitasya pretasya bʰāryā sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ prajātā //
   
dīrgʰa-pravāsinaḥ pravrajitasya pretasya bʰāryā sapta tīrtʰāny ākāṅkṣeta, saṃvatsaraṃ prajātā //

Sentence: 38    
tataḥ patisodaryaṃ gaccʰet //
   
tataḥ pati-sodaryaṃ gaccʰet //

Sentence: 39    
bahuṣu pratyāsannaṃ dʰārmikaṃ bʰarmasamartʰaṃ kaniṣṭʰam abʰāryaṃ //
   
bahuṣu pratyāsannaṃ dʰārmikaṃ bʰarma-samartʰaṃ kaniṣṭʰam abʰāryaṃ //

Sentence: 40    
tadabʰāve 'py asodaryaṃ sapiṇḍaṃ kulyaṃ vāsannam //
   
tad-abʰāve+ apy asodaryaṃ sapiṇḍaṃ kulyaṃ vā+ āsannam //

Sentence: 41    
eteṣām eṣa eva kramaḥ //
   
eteṣām eṣa eva kramaḥ //


Sentence: 42ab    
etān utkramya dāyādān vedane jārakarmaṇi /
   
etān utkramya dāyādān vedane jāra-karmaṇi /

Sentence: 42cd    
jārastrīdātr̥vettāraḥ samprāptāḥ saṃgrahātyayam // E
   
jāra-strī-dātr̥-vettāraḥ samprāptāḥ saṃgraha-atyayam // E




Chapter: 5 
(Order of inheritance)
(Partition of inheritance)


Sentence: 1    
anīśvarāḥ pitr̥mantaḥ stʰitapitr̥mātr̥kāḥ putrāḥ //
   
anīśvarāḥ pitr̥mantaḥ stʰita-pitr̥-mātr̥kāḥ putrāḥ //

Sentence: 2    
teṣām ūrdʰvaṃ pitr̥to dāyavibʰāgaḥ pitr̥dravyāṇām //
   
teṣām ūrdʰvaṃ pitr̥to dāya-vibʰāgaḥ pitr̥-dravyāṇām //

Sentence: 3    
svayaṃārjitam avibʰājyam, anyatra pitr̥dravyād uttʰitebʰyaḥ //
   
svayaṃ-ārjitam avibʰājyam, anyatra pitr̥-dravyād uttʰitebʰyaḥ //

Sentence: 4    
pitr̥dravyād avibʰaktopagatānāṃ putrāḥ pautrā ācaturtʰād ity aṃśabʰājaḥ //
   
pitr̥-dravyād avibʰakta-upagatānāṃ putrāḥ pautrā ā-caturtʰād ity aṃśa-bʰājaḥ //

Sentence: 5    
tāvad aviccʰinnaḥ piṇḍo bʰavati //
   
tāvad aviccʰinnaḥ piṇḍo bʰavati //

Sentence: 6    
viccʰinnapiṇḍāḥ sarve samaṃ vibʰajeran //
   
viccʰinna-piṇḍāḥ sarve samaṃ vibʰajeran //

Sentence: 7    
apitr̥dravyā vibʰaktapitr̥dravyā saha jīvantaḥ punar vibʰajeran //
   
apitr̥-dravyā vibʰakta-pitr̥-dravyā saha jīvantaḥ punar vibʰajeran //

Sentence: 8    
yataś cottiṣṭʰeta sa dvyaṃśaṃ labʰeta //
   
yataś ca+ uttiṣṭʰeta sa dvy-aṃśaṃ labʰeta //

Sentence: 9    
dravyam aputrasya sodaryā bʰrātaraḥ sahajīvino hareyuḥ kanyāś ca //
   
dravyam aputrasya sodaryā bʰrātaraḥ saha-jīvino hareyuḥ kanyāś ca //

Sentence: 10    
riktʰaṃ putravataḥ putrā duhitaro dʰarmiṣṭʰeṣu vivāheṣu jātāḥ //
   
riktʰaṃ putravataḥ putrā duhitaro dʰarmiṣṭʰeṣu vivāheṣu jātāḥ //

Sentence: 11    
tadabʰāve pitā dʰaramāṇaḥ //
   
tad-abʰāve pitā dʰaramāṇaḥ //

Sentence: 12    
pitrabʰāve bʰrātaro bʰrātr̥putrāś ca //
   
pitr-abʰāve bʰrātaro bʰrātr̥-putrāś ca //

Sentence: 13    
apitr̥kā bahavo 'pi ca bʰrātaro bʰrātr̥putrāś ca pitur ekam aṃśaṃ hareyuḥ //
   
apitr̥kā bahavo+ api ca bʰrātaro bʰrātr̥-putrāś ca pitur ekam aṃśaṃ hareyuḥ //

Sentence: 14    
sodaryāṇām anekapitr̥kāṇāṃ pitr̥to dāyavibʰāgaḥ //
   
sodaryāṇām aneka-pitr̥kāṇāṃ pitr̥to dāya-vibʰāgaḥ //

Sentence: 15    
pitr̥bʰrātr̥putrāṇāṃ pūrve vidyamāne nāparam avalambante, jyeṣṭʰe ca kaniṣṭʰam artʰagrāhiṇam //
   
pitr̥-bʰrātr̥-putrāṇāṃ pūrve vidyamāne na+ aparam avalambante, jyeṣṭʰe ca kaniṣṭʰam artʰa-grāhiṇam //

Sentence: 16    
jīvadvibʰāge pitā naikaṃ viśeṣayet //
   
jīvad-vibʰāge pitā na+ ekaṃ viśeṣayet //

Sentence: 17    
na caikam akāraṇān nirvibʰajeta //
   
na ca+ ekam akāraṇān nirvibʰajeta //

Sentence: 18    
pitur asaty artʰe jyeṣṭʰāḥ kaniṣṭʰān anugr̥hṇīyuḥ, anyatra mitʰyāvr̥ttebʰyaḥ //
   
pitur asaty artʰe jyeṣṭʰāḥ kaniṣṭʰān anugr̥hṇīyuḥ, anyatra mitʰyā-vr̥ttebʰyaḥ //

Sentence: 19    
prāptavyavahārāṇāṃ vibʰāgaḥ //
   
prāpta-vyavahārāṇāṃ vibʰāgaḥ //

Sentence: 20    
aprāptavyavahārāṇāṃ deyaviśuddʰaṃ mātr̥bandʰuṣu grāmavr̥ddʰeṣu stʰāpayeyuḥ āvyavahāraprāpaṇāt, proṣitasya //
   
aprāpta-vyavahārāṇāṃ deya-viśuddʰaṃ mātr̥-bandʰuṣu grāma-vr̥ddʰeṣu stʰāpayeyuḥ ā-vyavahāra-prāpaṇāt, proṣitasya //

Sentence: 21    
samniviṣṭasamam asamniviṣṭebʰyo naiveśanikaṃ dadyuḥ, kanyābʰyaś ca prādānikam //
   
samniviṣṭa-samam asamniviṣṭebʰyo naiveśanikaṃ dadyuḥ, kanyābʰyaś ca prādānikam //

Sentence: 22    
r̥ṇariktʰayoḥ samo vibʰāgaḥ //
   
r̥ṇa-riktʰayoḥ samo vibʰāgaḥ //

Sentence: 23    
"udapātrāṇy api niṣkiṃcanā vibʰajeran" ity ācāryāḥ //
   
"uda-pātrāṇy api niṣkiṃcanā vibʰajeran" ity ācāryāḥ //

Sentence: 24    
cʰalam etad iti kauṭilyaḥ //
   
cʰalam etad iti kauṭilyaḥ //

Sentence: 25    
sato 'rtʰasya vibʰāgo nāsataḥ //
   
sato+ artʰasya vibʰāgo na+ asataḥ //

Sentence: 26    
etāvān artʰaḥ sāmānyas tasyaitāvān pratyaṃśa ity anubʰāṣya bruvan sākṣiṣu vibʰāgaṃ kārayet //
   
etāvān artʰaḥ sāmānyas tasya+ etāvān praty-aṃśa ity anubʰāṣya bruvan sākṣiṣu vibʰāgaṃ kārayet //

Sentence: 27    
durvibʰaktam anyonyāpahr̥tam antarhitam avijñātotpannaṃ punar vibʰajeran //
   
durvibʰaktam anyonya-apahr̥tam antarhitam avijñāta-utpannaṃ punar vibʰajeran //

Sentence: 28    
adāyādakaṃ rājā haret strīvr̥ttipretakāryavarjam, anyatra śrotriyadravyāt //
   
adāyādakaṃ rājā haret strī-vr̥tti-preta-kārya-varjam, anyatra śrotriya-dravyāt //

Sentence: 29    
tat traivedyebʰyaḥ prayaccʰet //
   
tat traivedyebʰyaḥ prayaccʰet //

Sentence: 30    
patitaḥ patitāj jātaḥ klībaś cānaṃśāḥ, jaḍonmattāndʰakuṣṭʰinaś ca //
   
patitaḥ patitāj jātaḥ klībaś ca+ anaṃśāḥ, jaḍa-unmatta-andʰa-kuṣṭʰinaś ca //

Sentence: 31    
sati bʰāryārtʰe teṣām apatyam atadvidʰaṃ bʰāgaṃ haret //
   
sati bʰārya-artʰe teṣām apatyam atad-vidʰaṃ bʰāgaṃ haret //

Sentence: 32    
grāsāccʰādanam itare patitavarjāḥ //
   
grāsa-āccʰādanam itare patita-varjāḥ //


Sentence: 33ab    
teṣāṃ ca kr̥tadārāṇāṃ lupte prajanane sati /
   
teṣāṃ ca kr̥ta-dārāṇāṃ lupte prajanane sati /

Sentence: 33cd    
sr̥jeyur bāndʰavāḥ putrāṃs teṣām aṃśān prakalpayet // E
   
sr̥jeyur bāndʰavāḥ putrāṃs teṣām aṃśān prakalpayet // E




Chapter: 6 
(Division into shares)


Sentence: 1    
ekastrīputrāṇāṃ jyeṣṭʰāṃśaḥ - brāhmaṇānām ajāḥ, kṣatriyāṇām aśvāḥ, vaiśyānāṃ gāvaḥ, śūdrāṇām avayaḥ //
   
eka-strī-putrāṇāṃ jyeṣṭʰa-aṃśaḥ - brāhmaṇānām ajāḥ, kṣatriyāṇām aśvāḥ, vaiśyānāṃ gāvaḥ, śūdrāṇām avayaḥ //

Sentence: 2    
kāṇalaṅgās teṣāṃ madʰyamāṃśaḥ, bʰinnavarṇāḥ kaniṣṭʰāṃśaḥ //
   
kāṇa-laṅgās teṣāṃ madʰyama-aṃśaḥ, bʰinna-varṇāḥ kaniṣṭʰa-aṃśaḥ //

Sentence: 3    
catuṣpadābʰāve ratnavarjānāṃ daśānāṃ bʰāgaṃ dravyāṇām ekaṃ jyeṣṭʰo haret //
   
catuṣpada-abʰāve ratna-varjānāṃ daśānāṃ bʰāgaṃ dravyāṇām ekaṃ jyeṣṭʰo haret //

Sentence: 4    
pratimuktasvadʰāpāśo hi bʰavati //
   
pratimukta-svadʰā-pāśo hi bʰavati //

Sentence: 5    
ity auśanaso vibʰāgaḥ //
   
ity auśanaso vibʰāgaḥ //

Sentence: 6    
pituḥ parivāpād yānam ābʰaraṇaṃ ca jyeṣṭʰāṃśaḥ, śayanāsanaṃ bʰuktakāṃsyaṃ ca madʰyamāṃśaḥ, kr̥ṣṇaṃ dʰānyāyasaṃ gr̥haparivāpo gośakaṭaṃ ca kaniṣṭʰāṃśaḥ //
   
pituḥ parivāpād yānam ābʰaraṇaṃ ca jyeṣṭʰa-aṃśaḥ, śayana-āsanaṃ bʰukta-kāṃsyaṃ ca madʰyama-aṃśaḥ, kr̥ṣṇaṃ dʰānya-āyasaṃ gr̥ha-parivāpo go-śakaṭaṃ ca kaniṣṭʰa-aṃśaḥ //

Sentence: 7    
śeṣadravyāṇām ekadravyasya samo vibʰāgaḥ //
   
śeṣa-dravyāṇām eka-dravyasya samo vibʰāgaḥ //

Sentence: 8    
adāyādā bʰaginyaḥ, mātuḥ parivāpād bʰuktakāṃsyābʰaraṇabʰāginyaḥ //
   
adāyādā bʰaginyaḥ, mātuḥ parivāpād bʰukta-kāṃsya-ābʰaraṇa-bʰāginyaḥ //

Sentence: 9    
mānuṣahīno jyeṣṭʰas tr̥tīyam aṃśaṃ jyeṣṭʰāṃśāl labʰeta, caturtʰam anyāyavr̥ttiḥ, nivr̥ttadʰarmakāryo //
   
mānuṣa-hīno jyeṣṭʰas tr̥tīyam aṃśaṃ jyeṣṭʰa-aṃśāl labʰeta, caturtʰam anyāya-vr̥ttiḥ, nivr̥tta-dʰarma-kāryo //

Sentence: 10    
kāmācāraḥ sarvaṃ jīyeta //
   
kāma-ācāraḥ sarvaṃ jīyeta //

Sentence: 11    
tena madʰyamakaniṣṭʰau vyākʰyātau //
   
tena madʰyama-kaniṣṭʰau vyākʰyātau //

Sentence: 12    
tayor mānuṣopeto jyeṣṭʰāṃśād ardʰaṃ labʰeta //
   
tayor mānuṣa-upeto jyeṣṭʰa-aṃśād ardʰaṃ labʰeta //

Sentence: 13    
nānāstrīputrāṇāṃ tu saṃskr̥tāsaṃskr̥tayoḥ kanyākr̥takṣatayor abʰāve ca ekasyāḥ putrayor yamayor pūrvajanmanā jyeṣṭʰabʰāvaḥ //
   
nānā-strī-putrāṇāṃ tu saṃskr̥ta-asaṃskr̥tayoḥ kanyā-kr̥ta-kṣatayor abʰāve ca ekasyāḥ putrayor yamayor pūrva-janmanā jyeṣṭʰa-bʰāvaḥ //

Sentence: 14    
sūtamāgadʰavrātyaratʰakārāṇām aiśvaryato vibʰāgaḥ //
   
sūta-māgadʰa-vrātya-ratʰa-kārāṇām aiśvaryato vibʰāgaḥ //

Sentence: 15    
śeṣās tam upajīveyuḥ //
   
śeṣās tam upajīveyuḥ //

Sentence: 16    
anīśvarāḥ samavibʰāgāḥ //
   
anīśvarāḥ sama-vibʰāgāḥ //

Sentence: 17    
cāturvarṇyaputrāṇāṃ brāhmaṇīputraś caturo 'ṃśān haret, kṣatriyāputrastrīn aṃśān, vaiśyāputro dvāv aṃśau, ekaṃ śūdrāputraḥ //
   
cāturvarṇya-putrāṇāṃ brāhmaṇī-putraś caturo+ aṃśān haret, kṣatriyā-putra-strīn aṃśān, vaiśyā-putro dvāv aṃśau, ekaṃ śūdrā-putraḥ //

Sentence: 18    
tena trivarṇadvivarṇaputravibʰāgaḥ kṣatriyavaiśyayor vyākʰyātaḥ //
   
tena tri-varṇa-dvi-varṇa-putra-vibʰāgaḥ kṣatriya-vaiśyayor vyākʰyātaḥ //

Sentence: 19    
brāhmaṇasyānantarāputras tulyāṃśaḥ //
   
brāhmaṇasya+ anantarā-putras tulya-aṃśaḥ //

Sentence: 20    
kṣatriyavaiśyayor ardʰāṃśaḥ tulyāṃśo mānuṣopetaḥ //
   
kṣatriya-vaiśyayor ardʰa-aṃśaḥ tulya-aṃśo mānuṣa-upetaḥ //

Sentence: 21    
tulyātulyayor ekaputraḥ sarvaṃ haret, bandʰūṃś ca bibʰr̥yāt //
   
tulya-atulyayor eka-putraḥ sarvaṃ haret, bandʰūṃś ca bibʰr̥yāt //

Sentence: 22    
brāhmaṇānāṃ tu pāraśavas tr̥tīyam aṃśaṃ labʰeta, dvāv aṃśau sapiṇḍaḥ kulyo vāsannaḥ, svadʰādānahetoḥ //
   
brāhmaṇānāṃ tu pāraśavas tr̥tīyam aṃśaṃ labʰeta, dvāv aṃśau sapiṇḍaḥ kulyo vā+ āsannaḥ, svadʰā-dāna-hetoḥ //

Sentence: 23    
tadabʰāve pitur ācāryo 'ntevāsī //
   
tad-abʰāve pitur ācāryo+ antevāsī //


Sentence: 24ab    
kṣetre janayed asya niyuktaḥ kṣetrajaṃ sutam /
   
kṣetre janayed asya niyuktaḥ kṣetrajaṃ sutam /

Sentence: 24cd    
mātr̥bandʰuḥ sagotro tasmai tat pradiśed dʰanam // E
   
mātr̥-bandʰuḥ sagotro tasmai tat pradiśed dʰanam // E




Chapter: 7 
(Classification of sons)


Sentence: 1    
"paraparigrahe bījam utsr̥ṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ //
   
"para-parigrahe bījam utsr̥ṣṭaṃ kṣetriṇaḥ" ity ācāryāḥ //

Sentence: 2    
"mātā bʰastrā, yasya retas tasyāpatyam" ity apare //
   
"mātā bʰastrā, yasya retas tasya+ apatyam" ity apare //

Sentence: 3    
vidyamānam ubʰayam iti kauṭilyaḥ //
   
vidyamānam ubʰayam iti kauṭilyaḥ //

Sentence: 4    
svayaṃjātaḥ kr̥takriyāyām aurasaḥ //
   
svayaṃ-jātaḥ kr̥ta-kriyāyām aurasaḥ //

Sentence: 5    
tena tulyaḥ putrikāputraḥ //
   
tena tulyaḥ putrikā-putraḥ //

Sentence: 6    
sagotreṇānyagotreṇa niyuktena kṣetrajātaḥ kṣetrajaḥ putraḥ //
   
sagotreṇa+ anya-gotreṇa niyuktena kṣetra-jātaḥ kṣetrajaḥ putraḥ //

Sentence: 7    
janayitur asaty anyasmin putre sa eva dvipitr̥ko dvigotro dvayor api svadʰāriktʰabʰāg bʰavati //
   
janayitur asaty anyasmin putre sa eva dvi-pitr̥ko dvi-gotro dvayor api svadʰā-riktʰa-bʰāg bʰavati //

Sentence: 8    
tatsadʰarmā bandʰūnāṃ gr̥he gūḍʰajātas tu gūḍʰajaḥ //
   
tat-sadʰarmā bandʰūnāṃ gr̥he gūḍʰa-jātas tu gūḍʰajaḥ //

Sentence: 9    
bandʰunotsr̥ṣṭo 'paviddʰaḥ saṃskartuḥ putraḥ //
   
bandʰunā+ utsr̥ṣṭo+ apaviddʰaḥ saṃskartuḥ putraḥ //

Sentence: 10    
kanyāgarbʰaḥ kānīnaḥ //
   
kanyā-garbʰaḥ kānīnaḥ //

Sentence: 11    
sagarbʰoḍʰāyāḥ sahoḍʰaḥ //
   
sagarbʰa-ūḍʰāyāḥ saha-ūḍʰaḥ //

Sentence: 12    
punarbʰūtāyāḥ paunarbʰavaḥ //
   
punar-bʰūtāyāḥ paunarbʰavaḥ //

Sentence: 13    
svayaṃjātaḥ pitur bandʰūnāṃ ca dāyādaḥ //
   
svayaṃ-jātaḥ pitur bandʰūnāṃ ca dāyādaḥ //

Sentence: 14    
parajātaḥ saṃskartur eva na bandʰūnām //
   
para-jātaḥ saṃskartur eva na bandʰūnām //

Sentence: 15    
tatsadʰarmā mātāpitr̥bʰyām adbʰir mukto dattaḥ //
   
tat-sadʰarmā mātā-pitr̥bʰyām adbʰir mukto dattaḥ //

Sentence: 16    
svayaṃ bandʰubʰir putrabʰāvopagata upagataḥ //
   
svayaṃ bandʰubʰir putra-bʰāva-upagata upagataḥ //

Sentence: 17    
putratve 'dʰikr̥taḥ kr̥takaḥ //
   
putratve+ adʰikr̥taḥ kr̥takaḥ //

Sentence: 18    
parikrītaḥ krītaḥ // iti /
   
parikrītaḥ krītaḥ // iti /

Sentence: 19    
aurase tūtpanne savarṇās tr̥tīyāṃśaharāḥ, asavarṇā grāsāccʰādanabʰāginaḥ //
   
aurase tu+ utpanne savarṇās tr̥tīya-aṃśa-harāḥ, asavarṇā grāsa-āccʰādana-bʰāginaḥ //

Sentence: 20    
brāhmaṇakṣatriyayor anantarāputrāḥ savarṇāḥ, ekāntarā asavarṇāḥ //
   
brāhmaṇa-kṣatriyayor anantarā-putrāḥ savarṇāḥ, eka-antarā asavarṇāḥ //

Sentence: 21    
brāhmaṇasya vaiśyāyām ambaṣṭʰaḥ, śūdrāyāṃ niṣādaḥ pāraśavo //
   
brāhmaṇasya vaiśyāyām ambaṣṭʰaḥ, śūdrāyāṃ niṣādaḥ pāraśavo //

Sentence: 22    
kṣatriyasya śūdrāyām ugraḥ //
   
kṣatriyasya śūdrāyām ugraḥ //

Sentence: 23    
śūdra eva vaiśyasya //
   
śūdra eva vaiśyasya //

Sentence: 24    
savarṇāsu caiṣām acaritavratebʰyo jātā vrātyāḥ //
   
savarṇāsu ca+ eṣām acarita-vratebʰyo jātā vrātyāḥ //

Sentence: 25    
ity anulomāḥ //
   
ity anulomāḥ //

Sentence: 26    
śūdrād āyogavakṣattacaṇḍālāḥ //
   
śūdrād āyogava-kṣatta-caṇḍālāḥ //

Sentence: 27    
vaiśyān māgadʰavaidehakau //
   
vaiśyān māgadʰa-vaidehakau //

Sentence: 28    
kṣatriyāt sūtaḥ //
   
kṣatriyāt sūtaḥ //

Sentence: 29    
paurāṇikas tv anyaḥ sūto māgadʰaś ca, brahmakṣatrād viśeṣaḥ //
   
paurāṇikas tv anyaḥ sūto māgadʰaś ca, brahma-kṣatrād viśeṣaḥ //

Sentence: 30    
ta ete pratilomāḥ svadʰarmātikramād rājñaḥ sambʰavanti //
   
ta ete pratilomāḥ svadʰarma-atikramād rājñaḥ sambʰavanti //

Sentence: 31    
ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ //
   
ugrān naiṣādyāṃ kukkuṭaḥ, viparyaye pulkasaḥ //

Sentence: 32    
vaidehikāyām ambaṣṭʰād vaiṇaḥ, viparyaye kuśīlavaḥ //
   
vaidehikāyām ambaṣṭʰād vaiṇaḥ, viparyaye kuśīlavaḥ //

Sentence: 33    
kṣattāyām ugrāc cʰvapākaḥ //
   
kṣattāyām ugrāt śva-pākaḥ //

Sentence: 34    
ity ete 'nye cāntarālāḥ //
   
ity ete+ anye ca+ antarālāḥ //

Sentence: 35    
karmaṇā vaiśyo ratʰakāraḥ //
   
karmaṇā vaiśyo ratʰa-kāraḥ //

Sentence: 36    
teṣāṃ svayonau vivāhaḥ, pūrvāparagāmitvaṃ vr̥ttānuvr̥ttaṃ ca //
   
teṣāṃ sva-yonau vivāhaḥ, pūrva-apara-gāmitvaṃ vr̥tta-anuvr̥ttaṃ ca //

Sentence: 37    
śūdrasadʰarmāṇo , anyatra caṇḍālebʰyaḥ //
   
śūdra-sadʰarmāṇo , anyatra caṇḍālebʰyaḥ //

Sentence: 38    
kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyatʰā //
   
kevalam evaṃ vartamānaḥ svargam āpnoti rājā, narakam anyatʰā //

Sentence: 39    
sarveṣām antarālānāṃ samo vibʰāgaḥ //
   
sarveṣām antarālānāṃ samo vibʰāgaḥ //


Sentence: 40ab    
deśasya jātyāḥ saṃgʰasya dʰarmo grāmasya vāpi yaḥ /
   
deśasya jātyāḥ saṃgʰasya dʰarmo grāmasya vā+ api yaḥ /

Sentence: 40cd    
ucitas tasya tenaiva dāyadʰarmaṃ prakalpayet // E
   
ucitas tasya tena+ eva dāya-dʰarmaṃ prakalpayet // E




Chapter: 8 
(Dwelling-places)
(Immovable property)


Sentence: 1    
sāmantapratyayā vāstuvivādāḥ //
   
sāmanta-pratyayā vāstu-vivādāḥ //

Sentence: 2    
gr̥haṃ kṣetram ārāmaḥ setubandʰas taṭākam ādʰāro vāstuḥ //
   
gr̥haṃ kṣetram ārāmaḥ setu-bandʰas taṭākam ādʰāro vāstuḥ //

Sentence: 3    
karṇakīlāyasasambandʰo 'nugr̥haṃ setuḥ //
   
karṇa-kīla-āyasa-sambandʰo+ anugr̥haṃ setuḥ //

Sentence: 4    
yatʰāsetubʰogaṃ veśma kārayet //
   
yatʰā-setu-bʰogaṃ veśma kārayet //

Sentence: 5    
abʰūtaṃ parakuḍyād apakramya dvāv aratnī tripadīṃ deśabandʰaṃ kārayet //
   
abʰūtaṃ para-kuḍyād apakramya dvāv aratnī tripadīṃ deśa-bandʰaṃ kārayet //

Sentence: 6    
avaskaraṃ bʰramam udapānaṃ na gr̥hocitād anyatra, anyatra sūtikākūpād ānirdaśāhād iti //
   
avaskaraṃ bʰramam uda-pānaṃ na gr̥ha-ucitād anyatra, anyatra sūtikā-kūpād ā-nirdaśa-ahād iti //

Sentence: 7    
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 8    
tenendʰanāvagʰātanakr̥taṃ kalyāṇakr̥tyeṣv ācāmodakamārgāś ca vyākʰyātāḥ //
   
tena+ indʰanāvagʰātana-kr̥taṃ kalyāṇa-kr̥tyeṣv ācāma-udaka-mārgāś ca vyākʰyātāḥ //

Sentence: 9    
tripadīpratikrāntam adʰyardʰam aratniṃ gāḍʰaprasr̥tam udakamārgaṃ prasravaṇaprapātaṃ kārayet //
   
tripadī-pratikrāntam adʰyardʰam aratniṃ gāḍʰa-prasr̥tam udaka-mārgaṃ prasravaṇa-prapātaṃ kārayet //

Sentence: 10    
tasyātikrame catuṣpañcāśatpaṇo daṇḍaḥ //
   
tasya+ atikrame catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 11    
ekapadīpratikrāntam aratniṃ cakricatuṣpadastʰānam agniṣṭʰam udañ jarastʰānaṃ rocanīṃ kuṭṭanīṃ kārayet //
   
ekapadī-pratikrāntam aratniṃ cakri-catuṣpada-stʰānam agniṣṭʰam udan-jara-stʰānaṃ rocanīṃ kuṭṭanīṃ kārayet //

Sentence: 12    
tasyātikrame caturviṃśatipaṇo daṇḍaḥ //
   
tasya+ atikrame catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 13    
sarvavāstukayoḥ prākṣiptakayor śālayoḥ kiṣkur antarikā tripadī //
   
sarva-vāstukayoḥ prākṣiptakayor śālayoḥ kiṣkur antarikā tripadī //

Sentence: 14    
tayoś caturaṅgulaṃ nīprāntaram<nīvrāntaram?> samārūḍʰakaṃ //
   
tayoś catur-aṅgulaṃ nīpra-antaram<nīvra-antaram?> samārūḍʰakaṃ //

Sentence: 15    
kiṣkumātram āṇidvāram antarikāyāṃ kʰaṇḍapʰullārtʰam asampātaṃ kārayet //
   
kiṣku-mātram āṇi-dvāram antarikāyāṃ kʰaṇḍa-pʰulla-artʰam asampātaṃ kārayet //

Sentence: 16    
prakāśārtʰam alpam ūrdʰvaṃ vātāyanaṃ kārayet //
   
prakāśa-artʰam alpam ūrdʰvaṃ vāta-ayanaṃ kārayet //

Sentence: 17    
tadavasite veśmanic cʰādayet //
   
tad-avasite veśmanit cʰādayet //

Sentence: 18    
sambʰūya gr̥hasvāmino yatʰeṣṭaṃ kārayeyuḥ, aniṣṭaṃ vārayeyuḥ //
   
sambʰūya gr̥ha-svāmino yatʰā-iṣṭaṃ kārayeyuḥ, aniṣṭaṃ vārayeyuḥ //

Sentence: 19    
vānalaṭyāś cordʰvam āvāryabʰāgaṃ kaṭapraccʰannam avamarśabʰittiṃ kārayed varṣābādʰabʰayāt //
   
vāna-laṭyāś ca+ ūrdʰvam āvārya-bʰāgaṃ kaṭa-praccʰannam avamarśa-bʰittiṃ kārayed varṣa-ābādʰa-bʰayāt //

Sentence: 20    
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ, pratilomadvāravātāyanabādʰāyāṃ ca, anyatra rājamārgaratʰyābʰyaḥ //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ, pratiloma-dvāra-vāta-ayana-bādʰāyāṃ ca, anyatra rāja-mārga-ratʰyābʰyaḥ //

Sentence: 21    
kʰātasopānapraṇālīniśreṇyavaskarabʰāgair bahirbādʰāyāṃ bʰoganigrahe ca //
   
kʰāta-sopāna-praṇālī-niśreṇy-avaskara-bʰāgair bahir-bādʰāyāṃ bʰoga-nigrahe ca //

Sentence: 22    
parakuḍyam udakenopagʰnato dvādaśapaṇo daṇḍaḥ, mūtrapurīṣopagʰāte dviguṇaḥ //
   
para-kuḍyam udakena+ upagʰnato dvādaśa-paṇo daṇḍaḥ, mūtra-purīṣa-upagʰāte dvi-guṇaḥ //

Sentence: 23    
praṇālīmokṣo varṣati, anyatʰā dvādaśapaṇo daṇḍaḥ //
   
praṇālī-mokṣo varṣati, anyatʰā dvādaśa-paṇo daṇḍaḥ //

Sentence: 24    
pratiṣiddʰasya ca vasataḥ, nirasyataś cāvakrayiṇam anyatra pāruṣyasteyasāhasasaṃgrahaṇamitʰyābʰogebʰyaḥ //
   
pratiṣiddʰasya ca vasataḥ, nirasyataś ca+ avakrayiṇam anyatra pāruṣya-steya-sāhasa-saṃgrahaṇa-mitʰyā-bʰogebʰyaḥ //

Sentence: 25    
svayaṃabʰiprastʰito varṣāvakrayaśeṣaṃ dadyāt //
   
svayaṃ-abʰiprastʰito varṣa-avakraya-śeṣaṃ dadyāt //

Sentence: 26    
sāmānye veśmani sāhāyyam aprayaccʰataḥ, sāmānyam uparundʰato bʰogaṃ ca gr̥he dvādaśapaṇo daṇḍaḥ //
   
sāmānye veśmani sāhāyyam aprayaccʰataḥ, sāmānyam uparundʰato bʰogaṃ ca gr̥he dvādaśa-paṇo daṇḍaḥ //

Sentence: 27    
vināśayatas taddviguṇaḥ //
   
vināśayatas tad-dvi-guṇaḥ //


Sentence: 28ab    
koṣṭʰakāṅgaṇavarcānām agnikuṭṭanaśālayoḥ /
   
koṣṭʰaka-aṅgaṇa-varcānām agni-kuṭṭana-śālayoḥ /

Sentence: 28cd    
vivr̥tānāṃ ca sarveṣāṃ sāmānyo bʰoga iṣyate // E
   
vivr̥tānāṃ ca sarveṣāṃ sāmānyo bʰoga iṣyate // E




Chapter: 9 
(Sale of immovable property, Fixing of boundaries, Encroachment and Damage)


Sentence: 1    
jñātisāmantadʰanikāḥ krameṇa bʰūmiparigrahān kretum abʰyābʰaveyuḥ //
   
jñāti-sāmanta-dʰanikāḥ krameṇa bʰūmi-parigrahān kretum abʰyābʰaveyuḥ //

Sentence: 2    
tato 'nye bāhyāḥ //
   
tato+ anye bāhyāḥ //

Sentence: 3    
sāmantacatvāriṃśatkulyeṣu gr̥hapratimukʰe veśma śrāvayeyuḥ, sāmantagrāmavr̥ddʰeṣu kṣetram ārāmaṃ setubandʰaṃ taṭākam ādʰāraṃ maryādāsu yatʰāsetubʰogaṃ "anenārgʰeṇa kaḥ kretā" iti //
   
sāmanta-catvāriṃśat-kulyeṣu gr̥ha-pratimukʰe veśma śrāvayeyuḥ, sāmanta-grāma-vr̥ddʰeṣu kṣetram ārāmaṃ setu-bandʰaṃ taṭākam ādʰāraṃ maryādāsu yatʰā-setu-bʰogaṃ "anena+ argʰeṇa kaḥ kretā" iti //

Sentence: 4    
trir āgʰuṣitam avyāhataṃ kretā kretuṃ labʰeta //
   
trir āgʰuṣitam avyāhataṃ kretā kretuṃ labʰeta //

Sentence: 5    
spardʰayā mūlyavardʰane mūlyavr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //
   
spardʰayā mūlya-vardʰane mūlya-vr̥ddʰiḥ sa-śulkā kośaṃ gaccʰet //

Sentence: 6    
vikrayapratikroṣṭā śulkaṃ dadyāt //
   
vikraya-pratikroṣṭā śulkaṃ dadyāt //

Sentence: 7    
asvāmipratikrośe caturviṃśatipaṇo daṇḍaḥ //
   
asvāmi-pratikrośe catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 8    
saptarātrād ūrdʰvam anabʰisarataḥ pratikruṣṭo vikrīṇīta //
   
sapta-rātrād ūrdʰvam anabʰisarataḥ pratikruṣṭo vikrīṇīta //

Sentence: 9    
pratikruṣṭātikrame vāstuni dviśato daṇḍaḥ, anyatra caturviṃśatipaṇo daṇḍaḥ // iti vāstuvikrayaḥ /
   
pratikruṣṭa-atikrame vāstuni dviśato daṇḍaḥ, anyatra catur-viṃśati-paṇo daṇḍaḥ // iti vāstu-vikrayaḥ /

Sentence: 10    
sīmavivādaṃ grāmayor ubʰayoḥ sāmantā pañcagrāmī daśagrāmī setubʰiḥ stʰāvaraiḥ kr̥trimair kuryāt //
   
sīma-vivādaṃ grāmayor ubʰayoḥ sāmantā pañca-grāmī daśa-grāmī setubʰiḥ stʰāvaraiḥ kr̥trimair kuryāt //

Sentence: 11    
karṣakagopālakavr̥ddʰāḥ pūrvabʰuktikā bāhyāḥ setūnām abʰijñā bahava eko nirdiśya sīmasetūn viparītaveṣāḥ sīmānaṃ nayeyuḥ //
   
karṣaka-go-pālaka-vr̥ddʰāḥ pūrva-bʰuktikā bāhyāḥ setūnām abʰijñā bahava eko nirdiśya sīma-setūn viparīta-veṣāḥ sīmānaṃ nayeyuḥ //

Sentence: 12    
uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /
   
uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ /

Sentence: 13    
tad eva nīte sīmāpahāriṇāṃ setuccʰidāṃ ca kuryāt //
   
tad eva nīte sīma-apahāriṇāṃ setuc-cʰidāṃ ca kuryāt //

Sentence: 14    
pranaṣṭasetubʰogaṃ sīmānaṃ rājā yatʰopakāraṃ vibʰajet // iti sīmavivādaḥ /
   
pranaṣṭa-setu-bʰogaṃ sīmānaṃ rājā yatʰā-upakāraṃ vibʰajet // iti sīma-vivādaḥ /

Sentence: 15    
kṣetravivādaṃ sāmantagrāmavr̥ddʰāḥ kuryuḥ //
   
kṣetra-vivādaṃ sāmanta-grāma-vr̥ddʰāḥ kuryuḥ //

Sentence: 16    
teṣāṃ dvaidʰībʰāve yato bahavaḥ śucayo 'numatā tato niyaccʰeyuḥ madʰyaṃ gr̥hṇīyuḥ //
   
teṣāṃ dvaidʰī-bʰāve yato bahavaḥ śucayo+ anumatā tato niyaccʰeyuḥ madʰyaṃ gr̥hṇīyuḥ //

Sentence: 17    
tadubʰayaparoktaṃ vāstu rājā haret, pranaṣṭasvāmikaṃ ca //
   
tad-ubʰaya-parā-uktaṃ vāstu rājā haret, pranaṣṭa-svāmikaṃ ca //

Sentence: 18    
yatʰopakāraṃ vibʰajet //
   
yatʰā-upakāraṃ vibʰajet //

Sentence: 19    
prasahyādāne vāstuni steyadaṇḍaḥ //
   
prasahya-ādāne vāstuni steya-daṇḍaḥ //

Sentence: 20    
kāraṇādāne prayāsam ājīvaṃ ca parisaṃkʰyāya bandʰaṃ dadyāt // iti kṣetravivādaḥ /
   
kāraṇa-ādāne prayāsam ājīvaṃ ca parisaṃkʰyāya bandʰaṃ dadyāt // iti kṣetra-vivādaḥ /

Sentence: 21    
maryādāpaharaṇe pūrvaḥ sāhasadaṇḍaḥ //
   
maryādā-apaharaṇe pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 22    
maryādābʰede caturviṃśatipaṇaḥ //
   
maryādā-bʰede catur-viṃśati-paṇaḥ //

Sentence: 23    
tena tapovanavivītamahāpatʰaśmaśānadevakulayajanapuṇyastʰānavivādā vyākʰyātāḥ // iti maryādāstʰāpanam /
   
tena tapo-vana-vivīta-mahā-patʰa-śmaśāna-deva-kula-yajana-puṇya-stʰāna-vivādā vyākʰyātāḥ // iti maryādā-stʰāpanam /

Sentence: 24    
sarva eva vivādāḥ sāmantapratyayāḥ //
   
sarva eva vivādāḥ sāmanta-pratyayāḥ //

Sentence: 25    
vivītastʰalakedāraṣaṇḍakʰalaveśmavāhanakoṣṭʰānāṃ pūrvaṃpūrvam ābādʰaṃ saheta //
   
vivīta-stʰala-kedāra-ṣaṇḍa-kʰala-veśma-vāhana-koṣṭʰānāṃ pūrvaṃ-pūrvam ābādʰaṃ saheta //

Sentence: 26    
brahmasomāraṇyadevayajanapuṇyastʰānavarjāḥ stʰalapradeśāḥ //
   
brahma-soma-araṇya-deva-yajana-puṇya-stʰāna-varjāḥ stʰala-pradeśāḥ //

Sentence: 27    
ādʰāraparivāhakedāropabʰogaiḥ parakṣetrakr̥ṣṭabījahiṃsāyāṃ yatʰopagʰātaṃ mūlyaṃ dadyuḥ //
   
ādʰāra-parivāha-kedāra-upabʰogaiḥ para-kṣetra-kr̥ṣṭa-bīja-hiṃsāyāṃ yatʰā-upagʰātaṃ mūlyaṃ dadyuḥ //

Sentence: 28    
kedārārāmasetubandʰānāṃ parasparahiṃsāyāṃ hiṃsādviguṇo daṇḍaḥ //
   
kedāra-ārāma-setu-bandʰānāṃ paraspara-hiṃsāyāṃ hiṃsā-dvi-guṇo daṇḍaḥ //

Sentence: 29    
paścānniviṣṭam adʰarataṭākaṃ noparitaṭākasya kedāram udakenāplāvayet //
   
paścān-niviṣṭam adʰara-taṭākaṃ na+ upari-taṭākasya kedāram udakena+ āplāvayet //

Sentence: 30    
upariniviṣṭaṃ nādʰarataṭākasya pūrāsrāvaṃ vārayed, anyatra trivarṣoparatakarmaṇaḥ //
   
upari-niviṣṭaṃ na+ adʰara-taṭākasya pūra-āsrāvaṃ vārayed, anyatra tri-varṣa-uparata-karmaṇaḥ //

Sentence: 31    
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ, taṭākavāmanaṃ ca //
   
tasya+ atikrame pūrvaḥ sāhasa-daṇḍaḥ, taṭāka-vāmanaṃ ca //

Sentence: 32    
pañcavarṣoparatakarmaṇaḥ setubandʰasya svāmyaṃ lupyeta, anyatrāpadbʰyaḥ //
   
pañca-varṣa-uparata-karmaṇaḥ setu-bandʰasya svāmyaṃ lupyeta, anyatra+ āpadbʰyaḥ //

Sentence: 33    
taṭākasetubandʰānāṃ navapravartane pāñcavarṣikaḥ parihāraḥ, bʰagnotsr̥ṣṭānāṃ cāturvarṣikaḥ, samupārūḍʰānāṃ traivarṣikaḥ, stʰalasya dvaivarṣikaḥ //
   
taṭāka-setu-bandʰānāṃ nava-pravartane pāñcavarṣikaḥ parihāraḥ, bʰagna-utsr̥ṣṭānāṃ cāturvarṣikaḥ, samupārūḍʰānāṃ traivarṣikaḥ, stʰalasya dvaivarṣikaḥ //

Sentence: 34    
svātmādʰāne vikraye ca //
   
sva-ātma-ādʰāne vikraye ca //

Sentence: 35    
kʰātaprāvr̥ttim anadīnibandʰāyatanataṭākakedārārāmaṣaṇḍavāpānāṃ sasyavarṇabʰāgottarikam anyebʰyo yatʰopakāraṃ dadyuḥ //
   
kʰāta-prāvr̥ttim anadī-nibandʰa-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ sasya-varṇa-bʰāga-uttarikam anyebʰyo yatʰā-upakāraṃ dadyuḥ //

Sentence: 36    
prakrayāvakrayādʰibʰāgabʰoganiṣr̥ṣṭopabʰoktāraś caiṣāṃ pratikuryuḥ //
   
prakraya-avakraya-adʰibʰāga-bʰoganiṣr̥ṣṭa-upabʰoktāraś ca+ eṣāṃ pratikuryuḥ //

Sentence: 37    
arpatīkāre hīnadviguṇo daṇḍaḥ //
   
arpatīkāre hīna-dvi-guṇo daṇḍaḥ //


Sentence: 38ab    
setubʰyo muñcatas toyam avāre ṣaṭpaṇo damaḥ /
   
setubʰyo muñcatas toyam avāre ṣaṭ-paṇo damaḥ /

Sentence: 38cd    
vāre toyam anyeṣāṃ pramādenoparundʰataḥ // E
   
vāre toyam anyeṣāṃ pramādena+ uparundʰataḥ // E




Chapter: 10 
(Damage to pastures, fields and roads)


Sentence: 1    
karmodakamārgam ucitaṃ rundʰataḥ kurvato 'nucitaṃ pūrvaḥ sāhasadaṇḍaḥ, setukūpapuṇyastʰānacaityadevāyatanāni ca parabʰūmau niveśayataḥ //
   
karma-udaka-mārgam ucitaṃ rundʰataḥ kurvato+ anucitaṃ pūrvaḥ sāhasa-daṇḍaḥ, setu-kūpa-puṇya-stʰāna-caitya-deva-āyatanāni ca para-bʰūmau niveśayataḥ //

Sentence: 2    
pūrvānuvr̥ttaṃ dʰarmasetum ādʰānaṃ vikrayaṃ nayato nāyayato madʰyamaḥ sāhasadaṇḍaḥ, śrotr̥̄ṇām uttamaḥ, anyatra bʰagnotsr̥ṣṭāt //
   
pūrva-anuvr̥ttaṃ dʰarma-setum ādʰānaṃ vikrayaṃ nayato nāyayato madʰyamaḥ sāhasa-daṇḍaḥ, śrotr̥̄ṇām uttamaḥ, anyatra bʰagna-utsr̥ṣṭāt //

Sentence: 3    
svāmy abʰāve grāmāḥ puṇyaśīlā pratikuryuḥ //
   
svāmy abʰāve grāmāḥ puṇya-śīlā pratikuryuḥ //

Sentence: 4    
patʰipramāṇaṃ durganiveśe vyākʰyātam //
   
patʰi-pramāṇaṃ durga-niveśe vyākʰyātam //

Sentence: 5    
kṣudrapaśumanuṣyapatʰaṃ rundʰato dvādaśapaṇo daṇḍaḥ, mahāpaśupatʰaṃ caturviṃśatipaṇaḥ, hastikṣetrapatʰaṃ catuṣpañcāśatpaṇaḥ, setuvanapatʰaṃ ṣaṭśataḥ, śmaśānagrāmapatʰaṃ dviśataḥ, droṇamukʰapatʰaṃ pañcaśataḥ, stʰānīyarāṣṭravivītapatʰaṃ sāhasraḥ //
   
kṣudra-paśu-manuṣya-patʰaṃ rundʰato dvādaśa-paṇo daṇḍaḥ, mahā-paśu-patʰaṃ catur-viṃśati-paṇaḥ, hasti-kṣetra-patʰaṃ catuṣ-pañcāśat-paṇaḥ, setu-vana-patʰaṃ ṣaṭ-śataḥ, śmaśāna-grāma-patʰaṃ dviśataḥ, droṇa-mukʰa-patʰaṃ pañca-śataḥ, stʰānīya-rāṣṭra-vivīta-patʰaṃ sāhasraḥ //

Sentence: 6    
atikarṣaṇe caiṣāṃ daṇḍacaturtʰā daṇḍāḥ //
   
atikarṣaṇe ca+ eṣāṃ daṇḍa-caturtʰā daṇḍāḥ //

Sentence: 7    
karṣaṇe pūrvoktāḥ //
   
karṣaṇe pūrva-uktāḥ //

Sentence: 8    
kṣetrikasyākṣipataḥ kṣetram upavāsasya tyajato bījakāle dvādaśapaṇo daṇḍaḥ, anyatra doṣopanipātāviṣahyebʰyaḥ //
   
kṣetrikasya+ akṣipataḥ kṣetram upavāsasya tyajato bīja-kāle dvādaśa-paṇo daṇḍaḥ, anyatra doṣa-upanipāta-aviṣahyebʰyaḥ //

Sentence: 9    
karadāḥ karadeṣv ādʰānaṃ vikrayaṃ kuryuḥ, brahmadeyikā brahmadeyikeṣu //
   
karadāḥ karadeṣv ādʰānaṃ vikrayaṃ kuryuḥ, brahma-deyikā brahma-deyikeṣu //

Sentence: 10    
anyatʰā pūrvaḥ sāhasadaṇḍaḥ //
   
anyatʰā pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 11    
karadasya vākaradagrāmaṃ praviśataḥ //
   
karadasya vā+ akarada-grāmaṃ praviśataḥ //

Sentence: 12    
karadaṃ tu praviśataḥ sarvadravyeṣu prākāmyaṃ syāt, anyatrāgārāt //
   
karadaṃ tu praviśataḥ sarva-dravyeṣu prākāmyaṃ syāt, anyatra+ agārāt //

Sentence: 13    
tad apy asmai dadyāt //
   
tad apy asmai dadyāt //

Sentence: 14    
anādeyam akr̥ṣato 'nyaḥ pañcavarṣāṇy upabʰujya prayāsaniṣkrayeṇa dadyāt //
   
anādeyam akr̥ṣato+ anyaḥ pañca-varṣāṇy upabʰujya prayāsa-niṣkrayeṇa dadyāt //

Sentence: 15    
akaradāḥ paratra vasanto bʰogam upajīveyuḥ //
   
akaradāḥ paratra vasanto bʰogam upajīveyuḥ //

Sentence: 16    
grāmārtʰena grāmikaṃ vrajantam upavāsāḥ paryāyeṇānugaccʰeyuḥ //
   
grāma-artʰena grāmikaṃ vrajantam upavāsāḥ paryāyeṇa+ anugaccʰeyuḥ //

Sentence: 17    
ananugaccʰantaḥ paṇārdʰapaṇikaṃ yojanaṃ dadyuḥ //
   
ananugaccʰantaḥ paṇa-ardʰa-paṇikaṃ yojanaṃ dadyuḥ //

Sentence: 18    
grāmikasya grāmād astenapāradārikaṃ nirasyataś caturviṃśatipaṇo daṇḍaḥ, grāmasyottamaḥ //
   
grāmikasya grāmād astena-pāradārikaṃ nirasyataś catur-viṃśati-paṇo daṇḍaḥ, grāmasya+ uttamaḥ //

Sentence: 19    
nirastasya praveśo hy abʰigamena vyākʰyātaḥ //
   
nirastasya praveśo hy abʰigamena vyākʰyātaḥ //

Sentence: 20    
stambʰaiḥ samantato grāmād dʰanuḥśatāpakr̥ṣṭam upasālaṃ kārayet //
   
stambʰaiḥ samantato grāmād dʰanuḥ-śata-apakr̥ṣṭam upasālaṃ kārayet //

Sentence: 21    
paśupracārārtʰaṃ vivītam ālavanenopajīveyuḥ //
   
paśu-pracāra-artʰaṃ vivītam ālavanena+ upajīveyuḥ //

Sentence: 22    
vivītaṃ bʰakṣayitvāpasr̥tānām uṣṭramahiṣāṇāṃ pādikaṃ rūpaṃ gr̥hṇīyuḥ, gavāśvakʰarāṇāṃ cārdʰapādikam, kṣudrapaśūnāṃ ṣoḍaśabʰāgikam //
   
vivītaṃ bʰakṣayitvā+ apasr̥tānām uṣṭra-mahiṣāṇāṃ pādikaṃ rūpaṃ gr̥hṇīyuḥ, gava-aśva-kʰarāṇāṃ ca+ ardʰa-pādikam, kṣudra-paśūnāṃ ṣoḍaśa-bʰāgikam //

Sentence: 23    
bʰakṣayitvā niṣaṇṇānām eta eva dviguṇā daṇḍāḥ, parivasatāṃ caturguṇāḥ //
   
bʰakṣayitvā niṣaṇṇānām eta eva dvi-guṇā daṇḍāḥ, parivasatāṃ catur-guṇāḥ //

Sentence: 24    
grāmadevavr̥ṣā vānirdaśāhā dʰenur ukṣāṇo govr̥ṣāś cādaṇḍyāḥ //
   
grāma-deva-vr̥ṣā vā+ anirdaśa-ahā dʰenur ukṣāṇo go-vr̥ṣāś ca+ adaṇḍyāḥ //

Sentence: 25    
sasyabʰakṣaṇe sasyopagʰātaṃ niṣpattitaḥ parisaṃkʰyāya dviguṇaṃ dāpayet //
   
sasya-bʰakṣaṇe sasya-upagʰātaṃ niṣpattitaḥ parisaṃkʰyāya dvi-guṇaṃ dāpayet //

Sentence: 26    
svāminaś cānivedya cārayato dvādaśapaṇo daṇdaḥ, pramuñcataś caturviṃśatipaṇaḥ //
   
svāminaś ca+ anivedya cārayato dvādaśa-paṇo daṇdaḥ, pramuñcataś catur-viṃśati-paṇaḥ //

Sentence: 27    
pālinām ardʰadaṇḍāḥ //
   
pālinām ardʰa-daṇḍāḥ //

Sentence: 28    
tad eva ṣaṇḍabʰakṣaṇe kuryāt //
   
tad eva ṣaṇḍa-bʰakṣaṇe kuryāt //

Sentence: 29    
vāṭabʰede dviguṇaḥ veśmakʰalavalayagatānāṃ ca dʰānyānāṃ bʰakṣaṇe //
   
vāṭa-bʰede dvi-guṇaḥ veśma-kʰala-valaya-gatānāṃ ca dʰānyānāṃ bʰakṣaṇe //

Sentence: 30    
hiṃsāpratīkāraṃ kuryāt //
   
hiṃsā-pratīkāraṃ kuryāt //

Sentence: 31    
abʰayavanamr̥gāḥ parigr̥hītā bʰakṣayantaḥ svāmino nivedya yatʰāvadʰyās tatʰā pratiṣeddʰavyāḥ //
   
abʰaya-vana-mr̥gāḥ parigr̥hītā bʰakṣayantaḥ svāmino nivedya yatʰā+ avadʰyās tatʰā pratiṣeddʰavyāḥ //

Sentence: 32    
paśavo raśmipratodābʰyāṃ vārayitavyāḥ //
   
paśavo raśmi-pratodābʰyāṃ vārayitavyāḥ //

Sentence: 33    
teṣām anyatʰā hiṃsāyāṃ daṇḍapāruṣyadaṇḍāḥ //
   
teṣām anyatʰā hiṃsāyāṃ daṇḍa-pāruṣya-daṇḍāḥ //

Sentence: 34    
prārtʰayamānā dr̥ṣṭāparādʰā sarvopāyair niyantavyāḥ // iti kṣetrapatʰahiṃsā /
   
prārtʰayamānā dr̥ṣṭa-aparādʰā sarva-upāyair niyantavyāḥ // iti kṣetra-patʰa-hiṃsā /

Sentence: 35    
karṣakasya grāmam abʰyupetyākurvato grāma evātyayaṃ haret //
   
karṣakasya grāmam abʰyupetya+ akurvato grāma eva+ atyayaṃ haret //

Sentence: 36    
karmākaraṇe karmavetanadviguṇam, hiraṇyādāne pratyaṃśadviguṇam, bʰakṣyapeyādāne ca prahavaṇeṣu dviguṇam aṃśaṃ dadyāt //
   
karma-akaraṇe karma-vetana-dvi-guṇam, hiraṇya-adāne pratyaṃśa-dvi-guṇam, bʰakṣya-peya-adāne ca prahavaṇeṣu dvi-guṇam aṃśaṃ dadyāt //

Sentence: 37    
prekṣāyām anaṃśadaḥ, sa-svajano na prekṣeta //
   
prekṣāyām anaṃśadaḥ, sa-sva-jano na prekṣeta //

Sentence: 38    
praccʰannaśravaṇekṣaṇe ca sarvahite ca karmaṇi nigraheṇa dviguṇam aṃśaṃ dadyāt //
   
praccʰanna-śravaṇa-īkṣaṇe ca sarva-hite ca karmaṇi nigraheṇa dvi-guṇam aṃśaṃ dadyāt //

Sentence: 39    
sarvahitam ekasya bruvataḥ kuryur ājñām //
   
sarva-hitam ekasya bruvataḥ kuryur ājñām //

Sentence: 40    
akaraṇe dvādaśapaṇo daṇḍaḥ //
   
akaraṇe dvādaśa-paṇo daṇḍaḥ //

Sentence: 41    
taṃ cet sambʰūya hanyuḥ pr̥tʰag eṣām aparādʰadviguṇo daṇḍaḥ //
   
taṃ cet sambʰūya hanyuḥ pr̥tʰag eṣām aparādʰa-dvi-guṇo daṇḍaḥ //

Sentence: 42    
upahantr̥ṣu viśiṣṭaḥ //
   
upahantr̥ṣu viśiṣṭaḥ //

Sentence: 43    
brāhmaṇaś caiṣāṃ jyaiṣṭʰyaṃ niyamyeta //
   
brāhmaṇaś ca+ eṣāṃ jyaiṣṭʰyaṃ niyamyeta //

Sentence: 44    
prahavaṇeṣu caiṣāṃ brāhmaṇā nākāmāḥ kuryuḥ, aṃśaṃ ca labʰeran //
   
prahavaṇeṣu ca+ eṣāṃ brāhmaṇā na+ akāmāḥ kuryuḥ, aṃśaṃ ca labʰeran //

Sentence: 45    
tena deśajātikulasaṃgʰānāṃ samayasyānapākarma vyākʰyātam //
   
tena deśa-jāti-kula-saṃgʰānāṃ samayasya+ anapākarma vyākʰyātam //


Sentence: 46ab    
rājā deśahitān setūn kurvatāṃ patʰi saṃkramān /
   
rājā deśa-hitān setūn kurvatāṃ patʰi saṃkramān /

Sentence: 46cd    
grāmaśobʰāś ca rakṣāś ca teṣāṃ priyahitaṃ caret // E
   
grāma-śobʰāś ca rakṣāś ca teṣāṃ priya-hitaṃ caret // E




Chapter: 11 
(Non-payment of debts)


Sentence: 1    
sapādapaṇā dʰarmyā māsavr̥ddʰiḥ paṇaśatasya, pañcapaṇā vyāvahārikī, daśapaṇā kāntāragāṇām, viṃśatipaṇā sāmudrāṇām //
   
sapāda-paṇā dʰarmyā māsa-vr̥ddʰiḥ paṇa-śatasya, pañca-paṇā vyāvahārikī, daśa-paṇā kāntāragāṇām, viṃśati-paṇā sāmudrāṇām //

Sentence: 2    
tataḥ paraṃ kartuḥ kārayituś ca pūrvaḥ sāhasadaṇḍaḥ, śrotr̥̄ṇām ekaikaṃ pratyardʰadaṇḍaḥ //
   
tataḥ paraṃ kartuḥ kārayituś ca pūrvaḥ sāhasa-daṇḍaḥ, śrotr̥̄ṇām eka-ekaṃ pratyardʰa-daṇḍaḥ //

Sentence: 3    
rājany ayogakṣemāvahe tu dʰanikadʰāraṇikayoś caritram avekṣeta //
   
rājany ayoga-kṣema-āvahe tu dʰanika-dʰāraṇikayoś caritram avekṣeta //

Sentence: 4    
dʰānyavr̥ddʰiḥ sasyaniṣpattāv upārdʰā, paraṃ mūlyakr̥tā vardʰeta //
   
dʰānya-vr̥ddʰiḥ sasya-niṣpattāv upārdʰā, paraṃ mūlya-kr̥tā vardʰeta //

Sentence: 5    
prakṣepavr̥ddʰir udayād ardʰaṃ samnidʰānasannā vārṣikī deyā //
   
prakṣepa-vr̥ddʰir udayād ardʰaṃ samnidʰāna-sannā vārṣikī deyā //

Sentence: 6    
cirapravāsaḥ stambʰapraviṣṭo mūlyadviguṇaṃ dadyāt //
   
cira-pravāsaḥ stambʰa-praviṣṭo mūlya-dvi-guṇaṃ dadyāt //

Sentence: 7    
akr̥tvā vr̥ddʰiṃ sādʰayato vardʰayato , mūlyaṃ vr̥ddʰim āropya śrāvayato bandʰacaturguṇo daṇḍaḥ //
   
akr̥tvā vr̥ddʰiṃ sādʰayato vardʰayato , mūlyaṃ vr̥ddʰim āropya śrāvayato bandʰa-catur-guṇo daṇḍaḥ //

Sentence: 8    
tuccʰaśrāvaṇāyām abʰūtacaturguṇaḥ //
   
tuccʰa-śrāvaṇāyām abʰūta-catur-guṇaḥ //

Sentence: 9    
tasya tribʰāgam ādātā dadyāt, śeṣaṃ pradātā //
   
tasya tri-bʰāgam ādātā dadyāt, śeṣaṃ pradātā //

Sentence: 10    
dīrgʰasattravyādʰigurukuloparuddʰaṃ bālam asāraṃ narṇam anuvardʰeta //
   
dīrgʰa-sattra-vyādʰi-guru-kula-uparuddʰaṃ bālam asāraṃ na+ r̥ṇam anuvardʰeta //

Sentence: 11    
mucyamānam r̥ṇam apratigr̥hṇato dvādaśapaṇo daṇḍaḥ //
   
mucyamānam r̥ṇam apratigr̥hṇato dvādaśa-paṇo daṇḍaḥ //

Sentence: 12    
kāraṇāpadeśena nivr̥ttavr̥ddʰikam anyatra tiṣṭʰet //
   
kāraṇa-apadeśena nivr̥tta-vr̥ddʰikam anyatra tiṣṭʰet //

Sentence: 13    
daśavarṣopekṣitam r̥ṇam apratigrāhyam, anyatra bālavr̥ddʰavyādʰitavyasaniproṣitadeśatyāgarājyavibʰramebʰyaḥ //
   
daśa-varṣa-upekṣitam r̥ṇam apratigrāhyam, anyatra bāla-vr̥ddʰa-vyādʰita-vyasani-proṣita-deśa-tyāga-rājya-vibʰramebʰyaḥ //

Sentence: 14    
pretasya putrāḥ kusīdaṃ dadyuḥ, dāyādā riktʰaharāḥ, sahagrāhiṇaḥ, pratibʰuvo //
   
pretasya putrāḥ kusīdaṃ dadyuḥ, dāyādā riktʰa-harāḥ, saha-grāhiṇaḥ, pratibʰuvo //

Sentence: 15    
na prātibʰāvyam anyat //
   
na prātibʰāvyam anyat //

Sentence: 16    
asāraṃ bālaprātibʰāvyam //
   
asāraṃ bāla-prātibʰāvyam //

Sentence: 17    
asaṃkʰyātadeśakālaṃ tu putrāḥ pautrā dāyādā riktʰaṃ haramāṇā dadyuḥ //
   
asaṃkʰyāta-deśa-kālaṃ tu putrāḥ pautrā dāyādā riktʰaṃ haramāṇā dadyuḥ //

Sentence: 18    
jīvitavivāhabʰūmiprātibʰāvyam asaṃkʰyātadeśakālaṃ tu putrāḥ pautrā vaheyuḥ //
   
jīvita-vivāha-bʰūmi-prātibʰāvyam asaṃkʰyāta-deśa-kālaṃ tu putrāḥ pautrā vaheyuḥ //

Sentence: 19    
nānarṇasamavāye tu naikaṃ dvau yugapad abʰivadeyātām, anyatra pratiṣṭʰamānāt //
   
nānā+ r̥ṇa-samavāye tu na+ ekaṃ dvau yugapad abʰivadeyātām, anyatra pratiṣṭʰamānāt //

Sentence: 20    
tatrāpi gr̥hītānupūrvyā rājaśrotriyadravyaṃ pūrvaṃ pratipādayet //
   
tatra+ api gr̥hīta-ānupūrvyā rāja-śrotriya-dravyaṃ pūrvaṃ pratipādayet //

Sentence: 21    
dampatyoḥ pitāputrayoḥ bʰrātr̥̄ṇāṃ cāvibʰaktānāṃ parasparakr̥tam r̥ṇam asādʰyam //
   
dampatyoḥ pitā-putrayoḥ bʰrātr̥̄ṇāṃ ca+ avibʰaktānāṃ paraspara--kr̥tam r̥ṇam asādʰyam //

Sentence: 22    
agrāhyāḥ karmakāleṣu karṣakā rājapuruṣāś ca //
   
agrāhyāḥ karma-kāleṣu karṣakā rāja-puruṣāś ca //

Sentence: 23    
strī cāpratiśrāviṇī patikr̥tam r̥ṇam, anyatra gopālakārdʰasītikebʰyaḥ //
   
strī ca+ apratiśrāviṇī pati-kr̥tam r̥ṇam, anyatra go-pālaka-ardʰa-sītikebʰyaḥ //

Sentence: 24    
patis tu grāhyaḥ strīkr̥tam r̥ṇam, apratividʰāya proṣita iti //
   
patis tu grāhyaḥ strī-kr̥tam r̥ṇam, aprati-vidʰāya proṣita iti //

Sentence: 25    
sampratipattāv uttamaḥ //
   
sampratipattāv uttamaḥ //

Sentence: 26    
asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayo 'numatā trayo 'varārdʰyāḥ //
   
asmapratipattau tu sākṣiṇaḥ pramāṇaṃ prātyayikāḥ śucayo+ anumatā trayo+ avara-ardʰyāḥ //

Sentence: 27    
pakṣānumatau dvau, r̥ṇaṃ prati na tv evaikaḥ //
   
pakṣa-anumatau dvau, r̥ṇaṃ prati na tv eva+ ekaḥ //

Sentence: 28    
pratiṣiddʰāḥ syālasahāyānvartʰidʰanikadʰāraṇikavairinyaṅgadʰr̥tadaṇḍāḥ, pūrve cāvyavahāryāḥ //
   
pratiṣiddʰāḥ syāla-sahāya-anvartʰi-dʰanika-dʰāraṇika-vairi-nyaṅga-dʰr̥ta-daṇḍāḥ, pūrve ca+ avyavahāryāḥ //

Sentence: 29    
rājaśrotriyagrāmabʰr̥takakuṣṭʰivraṇinaḥ patitacaṇḍālakutsitakarmāṇo 'ndʰabadʰiramūkāhaṃvādinaḥ strīrājapuruṣāś ca, anyatra svavargebʰyaḥ //
   
rāja-śrotriya-grāma-bʰr̥taka-kuṣṭʰi-vraṇinaḥ patita-caṇḍāla-kutsita-karmāṇo+ andʰa-badʰira-mūka-ahaṃ-vādinaḥ strī-rāja-puruṣāś ca, anyatra sva-vargebʰyaḥ //

Sentence: 30    
pāruṣyasteyasaṃgrahaṇeṣu tu vairisyālasahāyavarjāḥ //
   
pāruṣya-steya-saṃgrahaṇeṣu tu vairi-syāla-sahāya-varjāḥ //

Sentence: 31    
rahasyavyavahāreṣv ekā strī puruṣa upaśrotā upadraṣṭā sākṣī syād rājatāpasavarjam //
   
rahasya-vyavahāreṣv ekā strī puruṣa upaśrotā upadraṣṭā sākṣī syād rāja-tāpasa-varjam //

Sentence: 32    
svāmino bʰr̥tyānām r̥tvigācāryāḥ śiṣyāṇāṃ mātāpitarau putrāṇāṃ cānigraheṇa sākṣyaṃ kuryuḥ, tesām itare //
   
svāmino bʰr̥tyānām r̥tvig-ācāryāḥ śiṣyāṇāṃ mātā-pitarau putrāṇāṃ ca+ anigraheṇa sākṣyaṃ kuryuḥ, tesām itare //

Sentence: 33    
parasparābʰiyoge caiṣām uttamāḥ paroktā daśabandʰaṃ dadyuḥ, avarāḥ pañcabandʰam // iti sākṣyadʰikāraḥ //
   
paraspara-abʰiyoge ca+ eṣām uttamāḥ parā-uktā daśa-bandʰaṃ dadyuḥ, avarāḥ pañca-bandʰam // iti sākṣy-adʰikāraḥ //

Sentence: 34    
brāhmaṇodakumbʰāgnisakāśe sākṣiṇaḥ parigr̥hṇīyāt //
   
brāhmaṇa-uda-kumbʰa-agni-sakāśe sākṣiṇaḥ parigr̥hṇīyāt //

Sentence: 35    
tatra brāhmaṇaṃ brūyāt "satyaṃ brūhi" iti //
   
tatra brāhmaṇaṃ brūyāt "satyaṃ brūhi" iti //

Sentence: 36    
rājanyaṃ vaiśyaṃ "mā taveṣṭāpūrtapʰalam, kapālahastaḥ śatrukulaṃ bʰikṣārtʰī gaccʰeḥ" iti //
   
rājanyaṃ vaiśyaṃ "mā tava+ iṣṭā-pūrta-pʰalam, kapāla-hastaḥ śatru-kulaṃ bʰikṣā-artʰī gaccʰeḥ" iti //

Sentence: 37    
śūdraṃ "janmamaraṇāntare yad vaḥ puṇyapʰalaṃ tad rājānaṃ gaccʰed, rājñaś ca kilbiṣaṃ yuṣmān anyatʰāvāde, daṇḍaś cānubaddʰaḥ, paścād api jñāyeta yatʰādr̥ṣṭaśrutam, ekamantrāḥ satyam upaharata" iti //
   
śūdraṃ "janma-maraṇa-antare yad vaḥ puṇya-pʰalaṃ tad rājānaṃ gaccʰed, rājñaś ca kilbiṣaṃ yuṣmān anyatʰā-vāde, daṇḍaś ca+ anubaddʰaḥ, paścād api jñāyeta yatʰā-dr̥ṣṭa-śrutam, eka-mantrāḥ satyam upaharata" iti //

Sentence: 38    
anupaharatāṃ saptarātrād ūrdʰvaṃ dvādaśapaṇo daṇḍaḥ, tripakṣād ūrdʰvam abʰiyogaṃ dadyuḥ //
   
anupaharatāṃ sapta-rātrād ūrdʰvaṃ dvādaśa-paṇo daṇḍaḥ, tri-pakṣād ūrdʰvam abʰiyogaṃ dadyuḥ //

Sentence: 39    
sākṣibʰede yato bahavaḥ śucayo 'numatā tato niyaccʰeyuḥ, madʰyaṃ gr̥hṇīyuḥ //
   
sākṣi-bʰede yato bahavaḥ śucayo+ anumatā tato niyaccʰeyuḥ, madʰyaṃ gr̥hṇīyuḥ //

Sentence: 40    
tad dravyaṃ rājā haret //
   
tad dravyaṃ rājā haret //

Sentence: 41    
sākṣiṇaś ced abʰiyogād ūnaṃ brūyur atiriktasyābʰiyoktā bandʰaṃ dadyāt //
   
sākṣiṇaś ced abʰiyogād ūnaṃ brūyur atiriktasya+ abʰiyoktā bandʰaṃ dadyāt //

Sentence: 42    
atiriktaṃ brūyus tadatiriktaṃ rājā haret //
   
atiriktaṃ brūyus tad-atiriktaṃ rājā haret //

Sentence: 43    
bāliśyād abʰiyoktur duhśrutaṃ durlikʰitaṃ pretābʰiniveśaṃ samīkṣya sākṣipratyayam eva syāt //
   
bāliśyād abʰiyoktur duhśrutaṃ durlikʰitaṃ preta-abʰiniveśaṃ samīkṣya sākṣi-pratyayam eva syāt //

Sentence: 44    
"sākṣibāliṣyeṣv eva pr̥tʰaganuyoge deśakālakāryāṇāṃ pūrvamadʰyamottamā daṇḍāḥ" ity auśanasāḥ //
   
"sākṣi-bāliṣyeṣv eva pr̥tʰag-anuyoge deśa-kāla-kāryāṇāṃ pūrva-madʰyama-uttamā daṇḍāḥ" ity auśanasāḥ //

Sentence: 45    
"kūṭasākṣiṇo yam artʰam abʰūtaṃ kuryur bʰūtaṃ nāśayeyus tad daśaguṇaṃ daṇḍaṃ dadyuḥ" iti mānavāḥ //
   
"kūṭa-sākṣiṇo yam artʰam abʰūtaṃ kuryur bʰūtaṃ nāśayeyus tad daśa-guṇaṃ daṇḍaṃ dadyuḥ" iti mānavāḥ //

Sentence: 46    
"bāliśyād visaṃvādayatāṃ citro gʰātaḥ" iti bārhaspatyāḥ //
   
"bāliśyād visaṃvādayatāṃ citro gʰātaḥ" iti bārhaspatyāḥ //

Sentence: 47    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 48    
dʰruvaṃ hi sākṣibʰiḥ śrotavyam //
   
dʰruvaṃ hi sākṣibʰiḥ śrotavyam //

Sentence: 49    
aśr̥ṇvatāṃ caturviṃśatipaṇo daṇḍaḥ, tato 'rdʰam abruvāṇānām //
   
aśr̥ṇvatāṃ catur-viṃśati-paṇo daṇḍaḥ, tato+ ardʰam abruvāṇānām //


Sentence: 50ab    
deśakālāvidūrastʰān sākṣiṇaḥ pratipādayet /
   
deśa-kāla-avidūrastʰān sākṣiṇaḥ pratipādayet /

Sentence: 50cd    
dūrastʰān aprasārān svāmivākyena sādʰayet // E
   
dūrastʰān aprasārān svāmi-vākyena sādʰayet // E




Chapter: 12 
(Deposits)


Sentence: 1    
upanidʰir r̥ṇena vyākʰyātaḥ //
   
upanidʰir r̥ṇena vyākʰyātaḥ //

Sentence: 2    
paracakrāṭavikābʰyāṃ durgarāṣṭravilope , pratirodʰakair grāmasārtʰavrajavilope, cakrayuktanāśe , grāmamadʰyāgnyudakābādʰe jvālāvegoparuddʰe , nāvi nimagnāyāṃ muṣitāyāṃ svayam uparūḍʰo nopanidʰim abʰyāvahet //
   
para-cakra-āṭavikābʰyāṃ durga-rāṣṭra-vilope , pratirodʰakair grāma-sārtʰa-vraja-vilope, cakra-yukta-nāśe , grāma-madʰya-agny-udaka-ābādʰe jvālā-vega-uparuddʰe , nāvi nimagnāyāṃ muṣitāyāṃ svayam uparūḍʰo na+ upanidʰim abʰyāvahet //

Sentence: 3    
upanidʰibʰoktā deśakālānurūpaṃ bʰogavetanaṃ dadyāt, dvādaśapaṇaṃ ca daṇḍam //
   
upanidʰi-bʰoktā deśa-kāla-anurūpaṃ bʰoga-vetanaṃ dadyāt, dvādaśa-paṇaṃ ca daṇḍam //

Sentence: 4    
upabʰoganimittaṃ naṣṭaṃ vinaṣṭaṃ vābʰyāvahet, caturviṃśatipaṇaś ca daṇḍaḥ, anyatʰā niṣpatane //
   
upabʰoga-nimittaṃ naṣṭaṃ vinaṣṭaṃ vā+ abʰyāvahet, catur-viṃśati-paṇaś ca daṇḍaḥ, anyatʰā niṣpatane //

Sentence: 5    
pretaṃ vyasanagataṃ nopanidʰim abʰyāvahet //
   
pretaṃ vyasana-gataṃ na+ upanidʰim abʰyāvahet //

Sentence: 6    
ādʰānavikrayāpavyayaneṣu cāsya caturguṇapañcabandʰo daṇḍaḥ //
   
ādʰāna-vikraya-apavyayaneṣu ca+ asya catur-guṇa-pañca-bandʰo daṇḍaḥ //

Sentence: 7    
parivartane niṣpātane mūlyasamaḥ //
   
parivartane niṣpātane mūlya-samaḥ //

Sentence: 8    
tenādʰipraṇāśopabʰogavikrayādʰānāpahārā vyākʰyātāḥ //
   
tena+ ādʰi-praṇāśa-upabʰoga-vikraya-ādʰāna-apahārā vyākʰyātāḥ //

Sentence: 9    
nādʰiḥ sa-upakāraḥ sīdet, na cāsya mūlyaṃ vardʰeta, anyatra nisargāt //
   
na+ ādʰiḥ sa-upakāraḥ sīdet, na ca+ asya mūlyaṃ vardʰeta, anyatra nisargāt //

Sentence: 10    
nirupakāraḥ sīdet, mūlyaṃ cāsya vardʰeta //
   
nirupakāraḥ sīdet, mūlyaṃ ca+ asya vardʰeta //

Sentence: 11    
upastʰitasyādʰim aprayaccʰato dvādaśaṇpaṇo daṇḍaḥ //
   
upastʰitasya+ ādʰim aprayaccʰato dvādaśaṇpaṇo daṇḍaḥ //

Sentence: 12    
prayojakāsamnidʰāne grāmavr̥ddʰeṣu stʰāpayitvā niṣkrayam ādʰiṃ pratipadyeta //
   
prayojaka-asamnidʰāne grāma-vr̥ddʰeṣu stʰāpayitvā niṣkrayam ādʰiṃ pratipadyeta //

Sentence: 13    
nivr̥ttavr̥ddʰiko vādʰis tatkālakr̥tamūlyas tatraivāvatiṣṭʰeta, anāśavināśakaraṇādʰiṣṭʰito //
   
nivr̥tta-vr̥ddʰiko vā+ ādʰis tat-kāla-kr̥ta-mūlyas tatra+ eva+ avatiṣṭʰeta, anāśa-vināśa-karaṇa-adʰiṣṭʰito //

Sentence: 14    
dʰāraṇikāsamnidʰāne vināśabʰayād udgatārgʰaṃ dʰarmastʰānujñāto vikrīṇīta, ādʰipālapratyayo //
   
dʰāraṇika-asamnidʰāne vināśa-bʰayād udgata-argʰaṃ dʰarmastʰa-anujñāto vikrīṇīta, ādʰi-pāla-pratyayo //

Sentence: 15    
stʰāvaras tu prayāsabʰogyaḥ pʰalabʰogyo prakṣepavr̥ddʰimūlyaśuddʰam ājīvam amūlyakṣayeṇopanayet //
   
stʰāvaras tu prayāsa-bʰogyaḥ pʰala-bʰogyo prakṣepa-vr̥ddʰi-mūlya-śuddʰam ājīvam amūlya-kṣayeṇa+ upanayet //

Sentence: 16    
anisr̥ṣṭopabʰoktā mūlyaśuddʰam ājīvaṃ bandʰaṃ ca dadyāt //
   
anisr̥ṣṭa-upabʰoktā mūlya-śuddʰam ājīvaṃ bandʰaṃ ca dadyāt //

Sentence: 17    
śeṣam upanidʰinā vyākʰyātam //
   
śeṣam upanidʰinā vyākʰyātam //

Sentence: 18    
etenādeśo 'nvādʰiś ca vyākʰyātau //
   
etena+ ādeśo+ anvādʰiś ca vyākʰyātau //

Sentence: 19    
sārtʰenānvādʰihasto pradiṣṭāṃ bʰūmim aprāptaś corair bʰagnotsr̥ṣṭo nānvādʰim abʰyāvahet //
   
sārtʰena+ anvādʰi-hasto pradiṣṭāṃ bʰūmim aprāptaś corair bʰagna-utsr̥ṣṭo na+ anvādʰim abʰyāvahet //

Sentence: 20    
antare mr̥tasya dāyādo 'pi nābʰyāvahet //
   
antare mr̥tasya dāyādo+ api na+ abʰyāvahet //

Sentence: 21    
śeṣam upanidʰinā vyakahyātam //
   
śeṣam upanidʰinā vyakahyātam //

Sentence: 22    
yācitakam avakrītakaṃ yatʰāvidʰaṃ gr̥hṇīyus tatʰāvidʰam evārpayeyuḥ //
   
yācitakam avakrītakaṃ yatʰā-vidʰaṃ gr̥hṇīyus tatʰā-vidʰam eva+ arpayeyuḥ //

Sentence: 23    
bʰreṣopanipātābʰyāṃ deśakāloparodʰi dattaṃ naṣṭaṃ vinaṣṭaṃ nābʰyāvaheyuḥ //
   
bʰreṣa-upanipātābʰyāṃ deśa-kāla-uparodʰi dattaṃ naṣṭaṃ vinaṣṭaṃ na+ abʰyāvaheyuḥ //

Sentence: 24    
śeṣam upanidʰinā vyākʰyātam //
   
śeṣam upanidʰinā vyākʰyātam //

Sentence: 25    
vaiyāvr̥tyavikrayas tu - vaiyāvr̥tyakarā yatʰādeśakālaṃ vikrīṇānāḥ paṇyaṃ yatʰājātaṃ mūlyam udayaṃ ca dadyuḥ //
   
vaiyāvr̥tya-vikrayas tu - vaiyāvr̥tya-karā yatʰā-deśa-kālaṃ vikrīṇānāḥ paṇyaṃ yatʰā-jātaṃ mūlyam udayaṃ ca dadyuḥ //

Sentence: 26    
deśakālātipātane parihīṇaṃ sampradānakālikenārgʰeṇa mūlyam udayaṃ ca dadyuḥ //
   
deśa-kāla-atipātane parihīṇaṃ sampradāna-kālikena+ argʰeṇa mūlyam udayaṃ ca dadyuḥ //

Sentence: 27    
yatʰāsambʰāṣitaṃ vikrīṇānā nodayam adʰigaccʰeyuḥ, mūlyam eva dadyuḥ //
   
yatʰā-sambʰāṣitaṃ vikrīṇānā na+ udayam adʰigaccʰeyuḥ, mūlyam eva dadyuḥ //

Sentence: 28    
argʰapatane parihīṇaṃ yatʰāparihīṇaṃ mūlyam ūnaṃ dadyuḥ //
   
argʰa-patane parihīṇaṃ yatʰā-parihīṇaṃ mūlyam ūnaṃ dadyuḥ //

Sentence: 29    
sāṃvyavahārikeṣu prātyayikeṣv arājavācyeṣu bʰreṣopanipātābʰyāṃ naṣṭaṃ vinaṣṭaṃ mūlyam api na dadyuḥ //
   
sāṃvyavahārikeṣu prātyayikeṣv arāja-vācyeṣu bʰreṣa-upanipātābʰyāṃ naṣṭaṃ vinaṣṭaṃ mūlyam api na dadyuḥ //

Sentence: 30    
deśakālāntaritānāṃ tu paṇyānāṃ kṣayavyayaviśuddʰaṃ mūlyam udayaṃ ca dadyuḥ, paṇyasamavāyānāṃ ca pratyaṃśam //
   
deśa-kāla-antaritānāṃ tu paṇyānāṃ kṣaya-vyaya-viśuddʰaṃ mūlyam udayaṃ ca dadyuḥ, paṇya-samavāyānāṃ ca pratyaṃśam //

Sentence: 31    
śeṣam upanidʰinā vyākʰyātam //
   
śeṣam upanidʰinā vyākʰyātam //

Sentence: 32    
etena vaiyāvr̥tyavikrayo vyākʰyātaḥ //
   
etena vaiyāvr̥tya-vikrayo vyākʰyātaḥ //

Sentence: 33    
nikṣepaś copanidʰinā //
   
nikṣepaś ca+ upanidʰinā //

Sentence: 34    
tam anyena nikṣpitam anyasyārpayato hīyeta //
   
tam anyena nikṣpitam anyasya+ arpayato hīyeta //

Sentence: 35    
nikṣepāpahāre pūrvāpadānaṃ nikṣeptāraś ca pramāṇam //
   
nikṣepa-apahāre pūrva-apadānaṃ nikṣeptāraś ca pramāṇam //

Sentence: 36    
aśucayo hi kāravaḥ //
   
aśucayo hi kāravaḥ //

Sentence: 37    
naiṣāṃ karaṇapūrvo nikṣepadʰarmaḥ //
   
na+ eṣāṃ karaṇa-pūrvo nikṣepa-dʰarmaḥ //

Sentence: 38    
karaṇahīnaṃ nikṣepam apavyayamānaṃ gūḍʰabʰittinyastān sākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet, vanānte madyaprahavaṇaviśvāsena //
   
karaṇa-hīnaṃ nikṣepam apavyayamānaṃ gūḍʰa-bʰitti-nyastān sākṣiṇo nikṣeptā rahasi praṇipātena prajñāpayet, vana-ante madya-prahavaṇa-viśvāsena //

Sentence: 39    
rahasi vr̥ddʰo vyādʰito vaidehakaḥ kaścit kr̥talakṣaṇaṃ dravyam asya haste nikṣipyāpagaccʰet //
   
rahasi vr̥ddʰo vyādʰito vaidehakaḥ kaścit kr̥ta-lakṣaṇaṃ dravyam asya haste nikṣipya+ apagaccʰet //

Sentence: 40    
tasya pratideśena putro bʰrātā vābʰigamya nikṣepaṃ yāceta //
   
tasya pratideśena putro bʰrātā vā+ abʰigamya nikṣepaṃ yāceta //

Sentence: 41    
dāne śuciḥ, anyatʰā nikṣepaṃ steyadaṇḍaṃ ca dadyāt //
   
dāne śuciḥ, anyatʰā nikṣepaṃ steya-daṇḍaṃ ca dadyāt //

Sentence: 42    
pravrajyābʰimukʰo śraddʰeyaḥ kaścit kr̥talakṣaṇaṃ dravyam asya haste nikṣipya pratiṣṭʰeta //
   
pravrajyā-abʰimukʰo śraddʰeyaḥ kaścit kr̥ta-lakṣaṇaṃ dravyam asya haste nikṣipya pratiṣṭʰeta //

Sentence: 43    
tataḥ kālāntarāgato yāceta //
   
tataḥ kāla-antara-āgato yāceta //

Sentence: 44    
dāne śuciḥ, anyatʰā nikṣepaṃ steyadaṇḍaṃ ca dadyāt //
   
dāne śuciḥ, anyatʰā nikṣepaṃ steya-daṇḍaṃ ca dadyāt //

Sentence: 45    
kr̥talakṣaṇena dravyeṇa pratyānayed enam //
   
kr̥ta-lakṣaṇena dravyeṇa pratyānayed enam //

Sentence: 46    
bāliśajātīyo rātrau rājadāyikākṣaṇabʰītaḥ sāram asya haste nikṣipyāpagaccʰet //
   
bāliśa-jātīyo rātrau rāja-dāyikā-kṣaṇa-bʰītaḥ sāram asya haste nikṣipya+ apagaccʰet //

Sentence: 47    
sa enaṃ bandʰanāgāragato yāceta //
   
sa enaṃ bandʰana-agāra-gato yāceta //

Sentence: 48    
dāne śuciḥ, anyatʰā nikṣepaṃ steyadaṇḍaṃ ca dadyāt //
   
dāne śuciḥ, anyatʰā nikṣepaṃ steya-daṇḍaṃ ca dadyāt //

Sentence: 49    
abʰijñānena cāsya gr̥he janam ubʰayaṃ yāceta //
   
abʰijñānena ca+ asya gr̥he janam ubʰayaṃ yāceta //

Sentence: 50    
anyatartādāne yatʰoktaṃ purastāt //
   
anyatarta-ādāne yatʰā-uktaṃ purastāt //

Sentence: 51    
dravyabʰogānām āgamaṃ cāsyānuyuñjīta, tasya cārtʰasya vyavahāropaliṅganam, abʰiyoktuś cārtʰasāmartʰyam //
   
dravya-bʰogānām āgamaṃ ca+ asya+ anuyuñjīta, tasya ca+ artʰasya vyavahāra-upaliṅganam, abʰiyoktuś ca+ artʰa-sāmartʰyam //

Sentence: 52    
etena mitʰaḥsamavāyo vyākʰyātaḥ //
   
etena mitʰaḥ-samavāyo vyākʰyātaḥ //


Sentence: 53ab    
tasmāt sākṣimad accʰannaṃ kuryāt samyagvibʰāṣitam /
   
tasmāt sākṣimad accʰannaṃ kuryāt samyag-vibʰāṣitam /

Sentence: 53cd    
sve pare jane kāryaṃ deśakālāgravarṇataḥ // E
   
sve pare jane kāryaṃ deśa-kāla-agra-varṇataḥ // E



Chapter: 13 
(Law concerning slaves and labourers)


Sentence: 1    
udaradāsavarjam āryaprāṇam aprāptavyavahāraṃ śūdraṃ vikrayādʰānaṃ nayataḥ svajanasya dvādaśapaṇo daṇḍaḥ, vaiśyaṃ dviguṇaḥ, kṣatriyaṃ triguṇaḥ, brāhmaṇaṃ caturguṇaḥ //
   
udara-dāsa-varjam ārya-prāṇam aprāpta-vyavahāraṃ śūdraṃ vikraya-ādʰānaṃ nayataḥ sva-janasya dvādaśa-paṇo daṇḍaḥ, vaiśyaṃ dvi-guṇaḥ, kṣatriyaṃ tri-guṇaḥ, brāhmaṇaṃ catur-guṇaḥ //

Sentence: 2    
parajanasya pūrvamadʰyamottamavadʰā daṇḍāḥ, kretr̥śrotr̥̄ṇāṃ ca //
   
para-janasya pūrva-madʰyama-uttama-vadʰā daṇḍāḥ, kretr̥-śrotr̥̄ṇāṃ ca //

Sentence: 3    
mleccʰānām adoṣaḥ prajāṃ vikretum ādʰātuṃ //
   
mleccʰānām adoṣaḥ prajāṃ vikretum ādʰātuṃ //

Sentence: 4    
na tv evāryasya dāsabʰāvaḥ //
   
na tv eva+ āryasya dāsa-bʰāvaḥ //

Sentence: 5    
atʰavāryam ādʰāya kulabandʰana āryāṇām āpadi, niṣkrayaṃ cādʰigamya bālaṃ sāhāyyadātāraṃ pūrvaṃ niṣkrīṇīran //
   
atʰavā+ āryam ādʰāya kula-bandʰana āryāṇām āpadi, niṣkrayaṃ ca+ adʰigamya bālaṃ sāhāyya-dātāraṃ pūrvaṃ niṣkrīṇīran //

Sentence: 6    
sakr̥dātmādʰātā niṣpatitaḥ sīdet, dvir anyenāhitakaḥ, sakr̥d ubʰau paraviṣayābʰimukʰau //
   
sakr̥d-ātma-ādʰātā niṣpatitaḥ sīdet, dvir anyena+ āhitakaḥ, sakr̥d ubʰau para-viṣaya-abʰimukʰau //

Sentence: 7    
vittāpahāriṇo dāsasyāryabʰāvam apaharato 'rdʰadaṇḍaḥ //
   
vitta-apahāriṇo dāsasya+ ārya-bʰāvam apaharato+ ardʰa-daṇḍaḥ //

Sentence: 8    
niṣpatitapretavyasaninām ādʰātā mūlyaṃ bʰajeta //
   
niṣpatita-preta-vyasaninām ādʰātā mūlyaṃ bʰajeta //

Sentence: 9    
pretaviṇmūtroccʰiṣṭagrāhaṇam āhitasya nagnasnāpanaṃ daṇḍapreṣaṇam atikramaṇaṃ ca strīṇāṃ mūlyanāśakaraṃ, dʰātrīparicārikārdʰasītikopacārikāṇāṃ ca mokṣakaram //
   
preta-viṇ-mūtra-uccʰiṣṭa-grāhaṇam āhitasya nagna-snāpanaṃ daṇḍa-preṣaṇam atikramaṇaṃ ca strīṇāṃ mūlya-nāśa-karaṃ, dʰātrī-paricārika-ardʰa-sītika-upacārikāṇāṃ ca mokṣa-karam //

Sentence: 10    
siddʰam upacārakasyābʰiprajātasyāpakramaṇam //
   
siddʰam upacārakasya+ abʰiprajātasya+ apakramaṇam //

Sentence: 11    
dʰātrīm āhitikāṃ vākāmāṃ svavaśāṃ gaccʰataḥ pūrvaḥ sāhasadaṇḍaḥ, paravaśāṃ madʰyamaḥ //
   
dʰātrīm āhitikāṃ vā+ akāmāṃ sva-vaśāṃ gaccʰataḥ pūrvaḥ sāhasa-daṇḍaḥ, para-vaśāṃ madʰyamaḥ //

Sentence: 12    
kanyām āhitikāṃ svayam anyena duṣayato mūlyanāśaḥ śulkaṃ taddvuguṇaś ca daṇḍaḥ //
   
kanyām āhitikāṃ svayam anyena duṣayato mūlya-nāśaḥ śulkaṃ tad-dvu-guṇaś ca daṇḍaḥ //

Sentence: 13    
ātmavikrayiṇaḥ prajām āryāṃ vidyāt //
   
ātma-vikrayiṇaḥ prajām āryāṃ vidyāt //

Sentence: 14    
ātmādʰigataṃ svāmikarmāviruddʰaṃ labʰeta, pitryaṃ ca dāyam //
   
ātma-adʰigataṃ svāmi-karma-aviruddʰaṃ labʰeta, pitryaṃ ca dāyam //

Sentence: 15    
mūlyena cāryatvaṃ gaccʰet //
   
mūlyena ca+ āryatvaṃ gaccʰet //

Sentence: 16    
tenodaradāsāhitakau vyākʰyātau //
   
tena+ udara-dāsa-āhitakau vyākʰyātau //

Sentence: 17    
prakṣepānurūpaś cāsya niṣkrayaḥ //
   
prakṣepa-anurūpaś ca+ asya niṣkrayaḥ //

Sentence: 18    
daṇḍapraṇītaḥ karmaṇā daṇḍam upanayet //
   
daṇḍa-praṇītaḥ karmaṇā daṇḍam upanayet //

Sentence: 19    
āryaprāṇo dʰvajāhr̥taḥ karmakālānurūpeṇa mūlyārdʰena vimucyeta //
   
ārya-prāṇo dʰvaja-āhr̥taḥ karma-kāla-anurūpeṇa mūlya-ardʰena vimucyeta //

Sentence: 20    
gr̥hejātadāyāgatalabdʰakrītānām anyatamaṃ dāsam ūnāṣṭavarṣaṃ vibandʰum akāmaṃ nīce karmaṇi videśe dāsīṃ sagarbʰām aprativihitagarbʰabʰarmaṇyāṃ vikrayādʰānaṃ nayataḥ pūrvaḥ sāhasadaṇḍaḥ, kretr̥śrotr̥̄ṇāṃ ca //
   
gr̥he-jāta-dāya-āgata-labdʰa-krītānām anyatamaṃ dāsam ūna-aṣṭa-varṣaṃ vibandʰum akāmaṃ nīce karmaṇi videśe dāsīṃ sagarbʰām aprativihita-garbʰa-bʰarmaṇyāṃ vikraya-ādʰānaṃ nayataḥ pūrvaḥ sāhasa-daṇḍaḥ, kretr̥-śrotr̥̄ṇāṃ ca //

Sentence: 21    
dāsam anurūpeṇa niṣkrayeṇāryam akurvato dvādaśapaṇo daṇḍaḥ, saṃrodʰaś cākaraṇāt //
   
dāsam anurūpeṇa niṣkrayeṇa+ āryam akurvato dvādaśa-paṇo daṇḍaḥ, saṃrodʰaś ca+ ā-karaṇāt //

Sentence: 22    
dāsadravyasya jñātayo dāyādāḥ, teṣām abʰāve svāmī //
   
dāsa-dravyasya jñātayo dāyādāḥ, teṣām abʰāve svāmī //

Sentence: 23    
svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātr̥kam adāsaṃ vidyāt //
   
svāminaḥ svasyāṃ dāsyāṃ jātaṃ samātr̥kam adāsaṃ vidyāt //

Sentence: 24    
gr̥hyā cet kuṭumbārtʰacintanī mātā bʰrātā bʰaginī cāsyā adāsāḥ syuḥ //
   
gr̥hyā cet kuṭumba-artʰa-cintanī mātā bʰrātā bʰaginī ca+ asyā adāsāḥ syuḥ //

Sentence: 25    
dāsaṃ dāsīṃ niṣkrīya punar vikrayādʰānaṃ nayato dvādaśapaṇo daṇḍaḥ, anyatra svayaṃvādibʰyaḥ // iti dāsakalpaḥ /
   
dāsaṃ dāsīṃ niṣkrīya punar vikraya-ādʰānaṃ nayato dvādaśa-paṇo daṇḍaḥ, anyatra svayaṃ-vādibʰyaḥ // iti dāsa-kalpaḥ /

Sentence: 26    
karmakarasya karmasambandʰam āsannā vidyuḥ //
   
karma-karasya karma-sambandʰam āsannā vidyuḥ //

Sentence: 27    
yatʰāsambʰāṣitaṃ vetanaṃ labʰeta, karmakālānurūpam asambʰāṣitavetanaḥ //
   
yatʰā-sambʰāṣitaṃ vetanaṃ labʰeta, karma-kāla-anurūpam asambʰāṣita-vetanaḥ //

Sentence: 28    
karṣakaḥ sasyānāṃ gopālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānām ātmanā vyavahr̥tānāṃ daśabʰāgam asambʰāṣitavetano labʰeta //
   
karṣakaḥ sasyānāṃ go-pālakaḥ sarpiṣāṃ vaidehakaḥ paṇyānām ātmanā vyavahr̥tānāṃ daśa-bʰāgam asambʰāṣita-vetano labʰeta //

Sentence: 29    
sambʰāṣitavetanas tu yatʰāsambʰāṣitam //
   
sambʰāṣita-vetanas tu yatʰā-sambʰāṣitam //

Sentence: 30    
kāruśilpikuśīlavacikitsakavāgjīvanaparicārakādir āśākārikavargas tu yatʰānyas tadvidʰaḥ kuryād yatʰā kuśalāḥ kalpayeyus tatʰā vetanaṃ labʰeta //
   
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-paricāraka-ādir āśā-kārika-vargas tu yatʰā+ anyas tad-vidʰaḥ kuryād yatʰā kuśalāḥ kalpayeyus tatʰā vetanaṃ labʰeta //

Sentence: 31    
sākṣipratyayam eva syāt //
   
sākṣi-pratyayam eva syāt //

Sentence: 32    
sākṣiṇām abʰāve yataḥ karma tato 'nuyuñjīta //
   
sākṣiṇām abʰāve yataḥ karma tato+ anuyuñjīta //

Sentence: 33    
vetanādāne daśabandʰo daṇḍaḥ, ṣaṭpaṇo //
   
vetana-ādāne daśa-bandʰo daṇḍaḥ, ṣaṭ-paṇo //

Sentence: 34    
apavyayamāne dvādaśapaṇo daṇḍaḥ, pañcabandʰo //
   
apavyayamāne dvādaśa-paṇo daṇḍaḥ, pañca-bandʰo //

Sentence: 35    
nadīvegajvālāstenavyāloparuddʰaḥ sarvasvaputradārātmadānenārtas trātāram āhūya niṣtīrṇaḥ kuśalapradiṣṭaṃ vetanaṃ dadyāt //
   
nadī-vega-jvālā-stena-vyāla-uparuddʰaḥ sarva-sva-putra-dāra-ātma-dānena+ ārtas trātāram āhūya niṣtīrṇaḥ kuśala-pradiṣṭaṃ vetanaṃ dadyāt //

Sentence: 36    
tena sarvatrārtadānānuśayā vyākʰyātāḥ //
   
tena sarvatra+ ārta-dāna-anuśayā vyākʰyātāḥ //


Sentence: 37ab    
labʰeta puṃścalī bʰogaṃ saṃgamasyopaliṅganāt /
   
labʰeta puṃścalī bʰogaṃ saṃgamasya+ upaliṅganāt /

Sentence: 37cd    
atiyācnā tu jīyeta daurmatyāvinayena // E
   
atiyācnā tu jīyeta daurmatya-avinayena // E




Chapter: 14 
(Undertaking in partnership)
(Duties of servants)


Sentence: 1    
gr̥hītvā vetanaṃ karmākurvato bʰr̥takasya dvādaśapaṇo daṇḍaḥ, saṃrodʰaś cākaraṇāt //
   
gr̥hītvā vetanaṃ karma+ akurvato bʰr̥takasya dvādaśa-paṇo daṇḍaḥ, saṃrodʰaś ca+ ā-karaṇāt //

Sentence: 2    
aśaktaḥ kutsite karmaṇi vyādʰau vyasane vānuśayaṃ labʰeta, pareṇa kākālaḥ //
   
aśaktaḥ kutsite karmaṇi vyādʰau vyasane vā+ anuśayaṃ labʰeta, pareṇa kākālaḥ //

Sentence: 3    
tasyavyayakarmaṇā labʰeta bʰartā kārayitum //
   
tasya-vyaya-karmaṇā labʰeta bʰartā kārayitum //

Sentence: 4    
"nānyas tvayā kārayitavyo, mayā nānyasya kartavyam" ity avarodʰe bʰartur akārayato bʰr̥takasyākurvato dvādaśapaṇo daṇḍaḥ //
   
"na+ anyas tvayā kārayitavyo, mayā na+ anyasya kartavyam" ity avarodʰe bʰartur akārayato bʰr̥takasya+ akurvato dvādaśa-paṇo daṇḍaḥ //

Sentence: 5    
karmaniṣṭʰāpane bʰartur anyatra gr̥hītavetano nāsakāmaḥ kuryāt //
   
karma-niṣṭʰāpane bʰartur anyatra gr̥hīta-vetano na+ asakāmaḥ kuryāt //

Sentence: 6    
"upastʰitam akārayataḥ kr̥tam eva vidyād" ity ācāryāḥ //
   
"upastʰitam akārayataḥ kr̥tam eva vidyād" ity ācāryāḥ //

Sentence: 7    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 8    
kr̥tasya vetanaṃ nākr̥tasyāsti //
   
kr̥tasya vetanaṃ na+ akr̥tasya+ asti //

Sentence: 9    
sa ced alpam api kārayitvā na kārayet kr̥tam evāsya vidyāt //
   
sa ced alpam api kārayitvā na kārayet kr̥tam eva+ asya vidyāt //

Sentence: 10    
deśakālātipātanena karmaṇām anyatʰākaraṇe nāsakāmaḥ kr̥tam anumanyeta //
   
deśa-kāla-atipātanena karmaṇām anyatʰā-karaṇe na+ asakāmaḥ kr̥tam anumanyeta //

Sentence: 11    
sambʰāṣitād adʰikakriyāyāṃ prayāsaṃ na mogʰaṃ kuryāt //
   
sambʰāṣitād adʰika-kriyāyāṃ prayāsaṃ na mogʰaṃ kuryāt //

Sentence: 12    
tena saṃgʰabʰr̥tā vyākʰyātāḥ //
   
tena saṃgʰa-bʰr̥tā vyākʰyātāḥ //

Sentence: 13    
teṣām ādʰiḥ saptarātram āsīta //
   
teṣām ādʰiḥ sapta-rātram āsīta //

Sentence: 14    
tato 'nyam upastʰāpayet, karmaniṣpākaṃ ca //
   
tato+ anyam upastʰāpayet, karma-niṣpākaṃ ca //

Sentence: 15    
na cānivedya bʰartuḥ saṃgʰaḥ kaṃcit parihared upanayed //
   
na ca+ anivedya bʰartuḥ saṃgʰaḥ kaṃcit parihared upanayed //

Sentence: 16    
tasyātikrame caturviṃśatipaṇo daṇḍaḥ //
   
tasya+ atikrame catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 17    
saṃgʰena parihr̥tasyārdʰadaṇḍaḥ // iti bʰr̥takādʰikāraḥ //
   
saṃgʰena parihr̥tasya+ ardʰa-daṇḍaḥ // iti bʰr̥taka-adʰikāraḥ //

Sentence: 18    
saṃgʰabʰr̥tāḥ sambʰūyasamuttʰātāro yatʰāsambʰāṣitaṃ vetanaṃ samaṃ vibʰajeran //
   
saṃgʰa-bʰr̥tāḥ sambʰūya-samuttʰātāro yatʰā-sambʰāṣitaṃ vetanaṃ samaṃ vibʰajeran //

Sentence: 19    
karṣaṇavaidehakā sasyapaṇyārambʰaparyavasānāntare sannasya yatʰākr̥tasya karmaṇaḥ pratyaṃśaṃ dadyuḥ //
   
karṣaṇa-vaidehakā sasya-paṇya-ārambʰa-paryavasāna-antare sannasya yatʰā-kr̥tasya karmaṇaḥ pratyaṃśaṃ dadyuḥ //

Sentence: 20    
puruṣopastʰāne samagram aṃśaṃ dadyuḥ //
   
puruṣa-upastʰāne samagram aṃśaṃ dadyuḥ //

Sentence: 21    
saṃsiddʰe tūddʰr̥tapaṇye sannasya tadānīm eva pratyaṃśaṃ dadyuḥ //
   
saṃsiddʰe tu+ uddʰr̥ta-paṇye sannasya tadānīm eva pratyaṃśaṃ dadyuḥ //

Sentence: 22    
sāmānyā hi patʰisiddʰiś cāsiddʰiś ca //
   
sāmānyā hi patʰi-siddʰiś ca+ asiddʰiś ca //

Sentence: 23    
prakrānte tu karmaṇi svastʰasyāpakrāmato dvādaśapaṇo daṇḍaḥ //
   
prakrānte tu karmaṇi svastʰasya+ apakrāmato dvādaśa-paṇo daṇḍaḥ //

Sentence: 24    
na ca prākāmyam apakramaṇe //
   
na ca prākāmyam apakramaṇe //

Sentence: 25    
coraṃ tv abʰayapūrvaṃ karmaṇaḥ pratyaṃśena grāhayed, dadyāt pratyaṃśam abʰayaṃ ca //
   
coraṃ tv abʰaya-pūrvaṃ karmaṇaḥ pratyaṃśena grāhayed, dadyāt pratyaṃśam abʰayaṃ ca //

Sentence: 26    
punaḥsteye pravāsanam, anyatragamane ca //
   
punaḥ-steye pravāsanam, anyatra-gamane ca //

Sentence: 27    
mahāparādʰe tu dūṣyavad ācaret //
   
mahā-aparādʰe tu dūṣyavad ācaret //

Sentence: 28    
yājakāḥ svāpracāradravyavarjaṃ yatʰāsambʰāṣitaṃ vetanaṃ samaṃ vibʰajeran //
   
yājakāḥ svā-pracāra-dravya-varjaṃ yatʰā-sambʰāṣitaṃ vetanaṃ samaṃ vibʰajeran //

Sentence: 29    
agniṣṭomādiṣu ca kratuṣu dīkṣaṇād ūrdʰvaṃ tr̥tīyam aṃśaṃ, madʰyamopasada ūrdʰvam ardʰam aṃśaṃ, sutye prātaḥsavanād ūrdʰvaṃ pādonam aṃśam //
   
agniṣṭoma-ādiṣu ca kratuṣu dīkṣaṇād ūrdʰvaṃ tr̥tīyam aṃśaṃ, madʰyama-upasada ūrdʰvam ardʰam aṃśaṃ, sutye prātaḥ-savanād ūrdʰvaṃ pāda-ūnam aṃśam //

Sentence: 30    
mādʰyandināt savanād ūrdʰvaṃ samagram aṃśaṃ labʰeta //
   
mādʰyandināt savanād ūrdʰvaṃ samagram aṃśaṃ labʰeta //

Sentence: 31    
nītā hi dakṣiṇā bʰavanti //
   
nītā hi dakṣiṇā bʰavanti //

Sentence: 32    
br̥haspatisavavarjaṃ pratisavanaṃ hi dakṣiṇā dīyante //
   
br̥haspati-sava-varjaṃ pratisavanaṃ hi dakṣiṇā dīyante //

Sentence: 33    
tenāhargaṇadakṣiṇā vyākʰyātāḥ //
   
tena+ ahar-gaṇa-dakṣiṇā vyākʰyātāḥ //

Sentence: 34    
sanānām ādaśāhorātrāc cʰeṣabʰr̥tāḥ karma kuryuḥ, anye svapratyayāḥ //
   
sanānām ā-daśa-aho-rātrāt śeṣa-bʰr̥tāḥ karma kuryuḥ, anye sva-pratyayāḥ //

Sentence: 35    
karmaṇy asamāpte tu yajamānaḥ sīded, r̥tvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ //
   
karmaṇy asamāpte tu yajamānaḥ sīded, r̥tvijaḥ karma samāpayya dakṣiṇāṃ hareyuḥ //

Sentence: 36    
asamāpte tu karmaṇi yājyaṃ yājakaṃ tyajataḥ pūrvaḥ sāhasadaṇḍaḥ //
   
asamāpte tu karmaṇi yājyaṃ yājakaṃ tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ //


Sentence: 37ab    
anāhitāgniḥ śataguruyajvā ca sahasraguḥ /
   
anāhita-agniḥ śata-guru-yajvā ca sahasraguḥ /

Sentence: 37cd    
surāpo vr̥ṣalībʰartā brahmahā gurutalpagaḥ //
   
surāpo vr̥ṣalī-bʰartā brahmahā guru-talpagaḥ //

Sentence: 38ab    
asatpratigrahe yuktaḥ stenaḥ kutsitayājakaḥ /
   
asat-pratigrahe yuktaḥ stenaḥ kutsita-yājakaḥ /

Sentence: 38cd    
adoṣas tyaktum anyonyaṃ karmasaṃkaraniścayāt // E
   
adoṣas tyaktum anyonyaṃ karma-saṃkara-niścayāt // E




Chapter: 15 
(Rescission of sale and purchase)


Sentence: 1    
vikrīya paṇyam aprayaccʰato dvādaśapaṇo daṇḍaḥ, anyatra doṣopanipātāviṣahyebʰyaḥ //
   
vikrīya paṇyam aprayaccʰato dvādaśa-paṇo daṇḍaḥ, anyatra doṣa-upanipāta-aviṣahyebʰyaḥ //

Sentence: 2    
paṇyadoṣo doṣaḥ //
   
paṇya-doṣo doṣaḥ //

Sentence: 3    
rājacorāgnyudakabādʰa upanipātaḥ //
   
rāja-cora-agny-udaka-bādʰa upanipātaḥ //

Sentence: 4    
bahuguṇahīnam ārtakr̥taṃ vāviṣahyam //
   
bahu-guṇa-hīnam ārta-kr̥taṃ vā+ aviṣahyam //

Sentence: 5    
vaidehakānām ekarātram anuśayaḥ, karṣakāṇāṃ trirātraṃ, gorakṣakāṇāṃ pañcarātram //
   
vaidehakānām eka-rātram anuśayaḥ, karṣakāṇāṃ tri-rātraṃ, go-rakṣakāṇāṃ pañca-rātram //

Sentence: 6    
vyāmiśrāṇām uttamānāṃ ca varṇānāṃ vr̥ttivikraye saptarātram //
   
vyāmiśrāṇām uttamānāṃ ca varṇānāṃ vr̥tti-vikraye sapta-rātram //

Sentence: 7    
ātipātikānāṃ paṇyānāṃ "anyatrāvikreyam" ity avarodʰenānuśayo deyaḥ //
   
ātipātikānāṃ paṇyānāṃ "anyatra-avikreyam" ity avarodʰena+ anuśayo deyaḥ //

Sentence: 8    
tasyātikrame caturviṃśatipaṇo daṇḍaḥ, paṇyadaśabʰāgo //
   
tasya+ atikrame catur-viṃśati-paṇo daṇḍaḥ, paṇya-daśa-bʰāgo //

Sentence: 9    
krītvā paṇyam apratigr̥hṇato dvādaśapaṇo daṇḍaḥ, anyatra doṣopanipātāviṣahyebʰyaḥ //
   
krītvā paṇyam apratigr̥hṇato dvādaśa-paṇo daṇḍaḥ, anyatra doṣa-upanipāta-aviṣahyebʰyaḥ //

Sentence: 10    
samānaś cānuśayo vikretur anuśayena //
   
samānaś ca+ anuśayo vikretur anuśayena //

Sentence: 11    
vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇigrahaṇāt siddʰam upāvartanaṃ, śūdrāṇāṃ ca prakarmaṇaḥ //
   
vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇi-grahaṇāt siddʰam upāvartanaṃ, śūdrāṇāṃ ca prakarmaṇaḥ //

Sentence: 12    
vr̥ttapāṇigrahaṇayor api doṣam aupaśāyikaṃ dr̥ṣṭvā siddʰam upāvartanam //
   
vr̥tta-pāṇi-grahaṇayor api doṣam aupaśāyikaṃ dr̥ṣṭvā siddʰam upāvartanam //

Sentence: 13    
na tv evābʰiprajātayoḥ //
   
na tv eva+ abʰiprajātayoḥ //

Sentence: 14    
kanyādoṣam aupaśāyikam anākʰyāya prayaccʰataḥ kanyāṃ ṣaṇṇavatir daṇḍaḥ, śulkastrīdʰanapratidānaṃ ca //
   
kanyā-doṣam aupaśāyikam anākʰyāya prayaccʰataḥ kanyāṃ ṣaṇ-ṇavatir daṇḍaḥ, śulka-strī-dʰana-pratidānaṃ ca //

Sentence: 15    
varayitur varadoṣam anākʰyāya vindato dviguṇaḥ, śulkastrīdʰananāśaś ca //
   
varayitur vara-doṣam anākʰyāya vindato dvi-guṇaḥ, śulka-strī-dʰana-nāśaś ca //

Sentence: 16    
dvipadacatuṣpadānāṃ tu kuṇṭʰavyādʰitāśucīnām utsāhasvāstʰyaśucīnām ākʰyāne dvādaśapaṇo daṇḍaḥ //
   
dvipada-catuṣpadānāṃ tu kuṇṭʰa-vyādʰita-aśucīnām utsāha-svāstʰya-śucīnām ākʰyāne dvādaśa-paṇo daṇḍaḥ //

Sentence: 17    
ātripakṣād iti catuṣpadānām upāvartanam, āsaṃvatsarād iti manuṣyāṇām //
   
ā-tri-pakṣād iti catuṣpadānām upāvartanam, ā-saṃvatsarād iti manuṣyāṇām //

Sentence: 18    
tāvatā hi kālena śakyaṃ śaucāśauce jñātum //
   
tāvatā hi kālena śakyaṃ śauca-āśauce jñātum //


Sentence: 19ab    
dātā pratigrahītā ca syātāṃ nopahatau yatʰā /
   
dātā pratigrahītā ca syātāṃ na+ upahatau yatʰā /

Sentence: 19cd    
dāne kraye vānuśayaṃ tatʰā kuryuḥ sabʰāsadaḥ // E
   
dāne kraye vā+ anuśayaṃ tatʰā kuryuḥ sabʰāsadaḥ // E




Chapter: 16 
(Non-conveyance of gifts)
(Relation of ownership)
(Sale without ownership)


Sentence: 1    
dattasyāpradānam r̥ṇādānena vyākʰyātam //
   
dattasya+ apradānam r̥ṇa-ādānena vyākʰyātam //

Sentence: 2    
dattam avyavahāryam ekatrānuśaye varteta //
   
dattam avyavahāryam ekatra+ anuśaye varteta //

Sentence: 3    
sarvasvaṃ putradāram ātmānaṃ pradāyānuśayinaḥ prayaccʰet //
   
sarva-svaṃ putra-dāram ātmānaṃ pradāya+ anuśayinaḥ prayaccʰet //

Sentence: 4    
dʰarmadānam asādʰuṣu karmasu caupagʰātikeṣu , artʰadānam anupakāriṣv apakāriṣu , kāmadānam anarheṣu ca //
   
dʰarma-dānam asādʰuṣu karmasu ca+ aupagʰātikeṣu , artʰa-dānam anupakāriṣv apakāriṣu , kāma-dānam anarheṣu ca //

Sentence: 5    
yatʰā ca dātā pratigrahītā ca nopahatau syātāṃ tatʰānuśayaṃ kuśalāḥ kalpayeyuḥ //
   
yatʰā ca dātā pratigrahītā ca na+ upahatau syātāṃ tatʰā+ anuśayaṃ kuśalāḥ kalpayeyuḥ //

Sentence: 6    
daṇḍabʰayād ākrośabʰayād anartʰabʰayād bʰayadānaṃ pratigr̥hṇataḥ steyadaṇḍaḥ, prayaccʰataś ca //
   
daṇḍa-bʰayād ākrośa-bʰayād anartʰa-bʰayād bʰaya-dānaṃ pratigr̥hṇataḥ steya-daṇḍaḥ, prayaccʰataś ca //

Sentence: 7    
roṣadānaṃ parahiṃsāyāṃ, rājñām upari darpadānaṃ ca //
   
roṣa-dānaṃ para-hiṃsāyāṃ, rājñām upari darpa-dānaṃ ca //

Sentence: 8    
tatrottamo daṇḍaḥ //
   
tatra+ uttamo daṇḍaḥ //

Sentence: 9    
prātibʰāvyaṃ daṇḍaśulkaśeṣam ākṣikaṃ saurikaṃ ca nākāmaḥ putro dāyādo riktʰaharo dadyāt // iti dattasyānapākarma /
   
prātibʰāvyaṃ daṇḍa-śulka-śeṣam ākṣikaṃ saurikaṃ ca na+ akāmaḥ putro dāyādo riktʰa-haro dadyāt // iti dattasya+ anapākarma /

Sentence: 10    
asvāmivikrayas tu - naṣṭāpahr̥tam āsādya svāmī dʰarmastʰena grāhayet //
   
asvāmi-vikrayas tu - naṣṭa-apahr̥tam āsādya svāmī dʰarmastʰena grāhayet //

Sentence: 11    
deśakālātipattau svayaṃ gr̥hītvopaharet //
   
deśa-kāla-atipattau svayaṃ gr̥hītvā+ upaharet //

Sentence: 12    
dʰarmastʰaś ca svāminam anuyuñjīta "kutas te labdʰam" iti //
   
dʰarmastʰaś ca svāminam anuyuñjīta "kutas te labdʰam" iti //

Sentence: 13    
sa ced ācārakramaṃ darśayeta, na vikretāraṃ, tasya dravyasyātisargeṇa mucyeta //
   
sa ced ācāra-kramaṃ darśayeta, na vikretāraṃ, tasya dravyasya+ atisargeṇa mucyeta //

Sentence: 14    
vikretā ced dr̥śyeta, mūlyaṃ steyadaṇḍaṃ ca dadyāt //
   
vikretā ced dr̥śyeta, mūlyaṃ steya-daṇḍaṃ ca dadyāt //

Sentence: 15    
sa ced apasāram adʰigaccʰed apasared āpasārakṣayāt //
   
sa ced apasāram adʰigaccʰed apasared ā-apasāra-kṣayāt //

Sentence: 16    
kṣaye mūlyaṃ steyadaṇḍaṃ ca dadyāt //
   
kṣaye mūlyaṃ steya-daṇḍaṃ ca dadyāt //

Sentence: 17    
nāṣṭikaś ca svakaraṇaṃ kr̥tvā naṣṭapratyāhr̥taṃ labʰeta //
   
nāṣṭikaś ca sva-karaṇaṃ kr̥tvā naṣṭa-pratyāhr̥taṃ labʰeta //

Sentence: 18    
svakaraṇābʰāve pañcabandʰo daṇḍaḥ //
   
sva-karaṇa-abʰāve pañca-bandʰo daṇḍaḥ //

Sentence: 19    
tac ca dravyaṃ rājadʰarmyaṃ syāt //
   
tac ca dravyaṃ rāja-dʰarmyaṃ syāt //

Sentence: 20    
naṣṭāpahr̥tam anivedyotkarṣataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ //
   
naṣṭa-apahr̥tam anivedya+ utkarṣataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 21    
śulkastʰāne naṣṭāpahr̥totpannaṃ tiṣṭʰet //
   
śulka-stʰāne naṣṭa-apahr̥ta-utpannaṃ tiṣṭʰet //

Sentence: 22    
tripakṣād ūrdʰvam anabʰisāraṃ rājā haret, svāmī svakaraṇena //
   
tri-pakṣād ūrdʰvam anabʰisāraṃ rājā haret, svāmī sva-karaṇena //

Sentence: 23    
pañcapaṇikaṃ dvipadarūpasya niṣkrayaṃ dadyāt, catuṣpaṇikam ekakʰurasya, dvipaṇikaṃ gomahiṣasya, pādikaṃ kṣudrapaśūnām //
   
pañca-paṇikaṃ dvipada-rūpasya niṣkrayaṃ dadyāt, catuṣpaṇikam eka-kʰurasya, dvipaṇikaṃ gomahiṣasya, pādikaṃ kṣudra-paśūnām //

Sentence: 24    
ratnasārapʰalgukupyānāṃ pañcakaṃ śataṃ dadyāt //
   
ratna-sāra-pʰalgu-kupyānāṃ pañcakaṃ śataṃ dadyāt //

Sentence: 25    
paracakrāṭavīhr̥taṃ tu pratyānīya rājā yatʰāsvaṃ prayaccʰet //
   
para-cakra-aṭavī-hr̥taṃ tu pratyānīya rājā yatʰā-svaṃ prayaccʰet //

Sentence: 26    
corahr̥tam avidyamānaṃ svadravyebʰyaḥ prayaccʰet, pratyānetum aśakto //
   
cora-hr̥tam avidyamānaṃ sva-dravyebʰyaḥ prayaccʰet, pratyānetum aśakto //

Sentence: 27    
svayaṃgrāheṇāhr̥taṃ pratyānīya tanniṣkrayaṃ prayaccʰet //
   
svayaṃ-grāheṇa+ āhr̥taṃ pratyānīya tan-niṣkrayaṃ prayaccʰet //

Sentence: 28    
paraviṣayād vikrameṇānītaṃ yatʰāpradiṣṭaṃ rājñā bʰuñjīta, anyatrāryaprāṇebʰyo devabrāhmaṇatapasvidravyebʰyaś ca // ity asvāmivikrayaḥ /
   
para-viṣayād vikrameṇa+ ānītaṃ yatʰā-pradiṣṭaṃ rājñā bʰuñjīta, anyatra+ ārya-prāṇebʰyo deva-brāhmaṇa-tapasvi-dravyebʰyaś ca // ity asvāmi-vikrayaḥ /

Sentence: 29    
svasvāmisambandʰas tu - bʰogānuvr̥ttir uccʰinnadeśānāṃ yatʰāsvaṃ dravyāṇām //
   
sva-svāmi-sambandʰas tu - bʰoga-anuvr̥ttir uccʰinna-deśānāṃ yatʰā-svaṃ dravyāṇām //

Sentence: 30    
yat svaṃ dravyam anyair bʰujyamānaṃ daśa varṣāṇy upekṣeta, hīyetāsya, anyatra bālavr̥ddʰavyādʰitavyasaniproṣitadeśatyāgarājyavibʰramebʰyaḥ //
   
yat svaṃ dravyam anyair bʰujyamānaṃ daśa varṣāṇy upekṣeta, hīyeta+ asya, anyatra bāla-vr̥ddʰa-vyādʰita-vyasani-proṣita-deśa-tyāga-rājya-vibʰramebʰyaḥ //

Sentence: 31    
viṃśativarṣopekṣitam anavasitaṃ vāstu nānuyuñjīta //
   
viṃśati-varṣa-upekṣitam anavasitaṃ vāstu na+ anuyuñjīta //

Sentence: 32    
jñātayaḥ śrotriyāḥ pāṣaṇḍā rājñām asaṃnidʰau paravāstuṣu vivasanto na bʰogena hareyuḥ, upanidʰim ādʰiṃ nidʰiṃ nikṣepaṃ striyaṃ sīmānaṃ rājaśrotriyadravyāṇi ca //
   
jñātayaḥ śrotriyāḥ pāṣaṇḍā rājñām asaṃnidʰau para-vāstuṣu vivasanto na bʰogena hareyuḥ, upanidʰim ādʰiṃ nidʰiṃ nikṣepaṃ striyaṃ sīmānaṃ rāja-śrotriya-dravyāṇi ca //

Sentence: 33    
āśramiṇaḥ pāṣaṇḍā mahaty avakāśe parasparam abādʰamānā vaseyuḥ //
   
āśramiṇaḥ pāṣaṇḍā mahaty avakāśe parasparam abādʰamānā vaseyuḥ //

Sentence: 34    
alpāṃ bādʰāṃ saheran //
   
alpāṃ bādʰāṃ saheran //

Sentence: 35    
pūrvāgato vāsaparyāyaṃ dadyāt //
   
pūrva-āgato vāsa-paryāyaṃ dadyāt //

Sentence: 36    
apradātā nirasyeta //
   
apradātā nirasyeta //

Sentence: 37    
vānaprastʰayatibrahmacāriṇām ācāryaśiṣyadʰarmabʰrātr̥samānatīrtʰyā riktʰabʰājaḥ krameṇa //
   
vānaprastʰa-yati-brahma-cāriṇām ācārya-śiṣya-dʰarma-bʰrātr̥-samāna-tīrtʰyā riktʰa-bʰājaḥ krameṇa //

Sentence: 38    
vivādapadeṣu caiṣāṃ yāvantaḥ paṇā daṇḍās tāvatī rātrīḥ kṣapaṇābʰiṣekāgnikāryamahākaccʰavardʰanāni rājñaś careyuḥ //
   
vivāda-padeṣu ca+ eṣāṃ yāvantaḥ paṇā daṇḍās tāvatī rātrīḥ kṣapaṇa-abʰiṣeka-agni-kārya-mahā-kaccʰa-vardʰanāni rājñaś careyuḥ //

Sentence: 39    
ahiraṇyasuvarṇāḥ pāṣaḍʰāḥ sādʰavaḥ //
   
ahiraṇya-suvarṇāḥ pāṣaḍʰāḥ sādʰavaḥ //

Sentence: 40    
te yatʰāsvam upavāsavratair ārādʰayeyuḥ, anyatra pāruṣyasteyasāhasasaṃgrahaṇebʰyaḥ //
   
te yatʰā-svam upavāsa-vratair ārādʰayeyuḥ, anyatra pāruṣya-steya-sāhasa-saṃgrahaṇebʰyaḥ //

Sentence: 41    
teṣu yatʰoktā daṇḍāḥ kāryāḥ //
   
teṣu yatʰā-uktā daṇḍāḥ kāryāḥ //


Sentence: 42ab    
pravrajyāsu vr̥tʰācārān rājā daṇḍena vārayet /
   
pravrajyāsu vr̥tʰā-ācārān rājā daṇḍena vārayet /

Sentence: 42cd    
dʰarmo hy adʰarmopahataḥ śāstāraṃ hanty upekṣitaḥ // E
   
dʰarmo hy adʰarma-upahataḥ śāstāraṃ hanty upekṣitaḥ // E




Chapter: 17 
(Forcible seizure)


Sentence: 1    
sāhasam anvayavat prasabʰakarma //
   
sāhasam anvayavat prasabʰa-karma //

Sentence: 2    
niranvaye steyam, apavyayane ca //
   
niranvaye steyam, apavyayane ca //

Sentence: 3    
"ratnasārapʰalgukupyānāṃ sāhase mūlyasamo daṇḍaḥ" iti mānavāḥ //
   
"ratna-sāra-pʰalgu-kupyānāṃ sāhase mūlya-samo daṇḍaḥ" iti mānavāḥ //

Sentence: 4    
"mūlyadviguṇaḥ" ity auśanasāḥ //
   
"mūlya-dvi-guṇaḥ" ity auśanasāḥ //

Sentence: 5    
yatʰāparādʰa iti kauṭilyaḥ //
   
yatʰā-aparādʰa iti kauṭilyaḥ //

Sentence: 6    
"puṣpapʰalaśākamūlakandapakvānnacarmaveṇumr̥dbʰāṇḍādīnāṃ kṣudrakadravyāṇāṃ dvādśapaṇāvaraś caturviṃśatipaṇaparo daṇḍaḥ //
   
"puṣpa-pʰala-śāka-mūla-kanda-pakva-anna-carma-veṇu-mr̥d-bʰāṇḍa-ādīnāṃ kṣudraka-dravyāṇāṃ dvādśa-paṇa-avaraś caturviṃśati-paṇa-paro daṇḍaḥ //

Sentence: 7    
kālāyasakāṣṭʰarajjudravyakṣudrapaśupaṭādīnāṃ stʰūlakadravyāṇāṃ caturviṃśatipaṇāvaro 'ṣṭacatvāriṃśatpaṇaparo daṇḍaḥ //
   
kāla-āyasa-kāṣṭʰa-rajju-dravya-kṣudra-paśu-paṭa-ādīnāṃ stʰūlaka-dravyāṇāṃ caturviṃśati-paṇa-avaro+ aṣṭa-catvāriṃśat-paṇa-paro daṇḍaḥ //

Sentence: 8    
tāmravr̥ttakaṃsakācadantabʰāṇḍādīnāṃ stʰūlakadravyāṇām aṣṭacatvāriṃśatpaṇāvaraḥ ṣaṇṇavatiparaḥ pūrvaḥ sāhasadaṇḍaḥ //
   
tāmra-vr̥tta-kaṃsa-kāca-danta-bʰāṇḍa-ādīnāṃ stʰūlaka-dravyāṇām aṣṭa-catvāriṃśat-paṇa-avaraḥ ṣaṇ-ṇavati-paraḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 9    
mahāpaśumanuṣyakṣetragr̥hahiraṇyasuvarṇasūkṣmavastrādīnāṃ stʰūlakadravyāṇāṃ dviśatāvaraḥ pañcaśataparo madʰyamaḥ sāhasadaṇḍaḥ //
   
mahā-paśu-manuṣya-kṣetra-gr̥ha-hiraṇya-suvarṇa-sūkṣma-vastra-ādīnāṃ stʰūlaka-dravyāṇāṃ dviśata-avaraḥ pañca-śata-paro madʰyamaḥ sāhasa-daṇḍaḥ //

Sentence: 10    
striyaṃ puruṣaṃ vābʰiṣahya badʰnato bandʰayato bandʰaṃ mokṣayataḥ pañcaśatāvaraḥ sahasrapara uttamaḥ sāhasadaṇḍaḥ // ity ācāryāḥ //
   
striyaṃ puruṣaṃ vā+ abʰiṣahya badʰnato bandʰayato bandʰaṃ mokṣayataḥ pañca-śata-avaraḥ sahasra-para uttamaḥ sāhasa-daṇḍaḥ // ity ācāryāḥ //

Sentence: 11    
"yaḥ sāhasaṃ "pratipattā" iti kārayati sa dviguṇaṃ dadyāt //
   
"yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi-guṇaṃ dadyāt //

Sentence: 12    
"yāvadd hiraṇyam upayokṣyate tāvad dāsyāmi" iti sa caturguṇaṃ daṇḍaṃ dadyāt //
   
"yāvadd hiraṇyam upayokṣyate tāvad dāsyāmi" iti sa catur-guṇaṃ daṇḍaṃ dadyāt //

Sentence: 13    
yaḥ "etāvadd hiraṇyaṃ dāsyāmi" iti pramāṇam uddiśya kārayati sa yatʰoktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ //
   
yaḥ "etāvadd hiraṇyaṃ dāsyāmi" iti pramāṇam uddiśya kārayati sa yatʰā-uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ //

Sentence: 14    
sa cet kopaṃ madaṃ mohaṃ vāpadiśed yatʰoktavad daṇḍam enaṃ kuryād iti kauṭilyaḥ //
   
sa cet kopaṃ madaṃ mohaṃ vā+ apadiśed yatʰā-uktavad daṇḍam enaṃ kuryād iti kauṭilyaḥ //


Sentence: 15ab    
daṇḍakarmasu sarveṣu rūpam aṣṭapaṇaṃ śatam /
   
daṇḍa-karmasu sarveṣu rūpam aṣṭa-paṇaṃ śatam /

Sentence: 15cd    
śatāt pareṣu vyājīṃ ca vidyāt pañcapaṇaṃ śatam //
   
śatāt pareṣu vyājīṃ ca vidyāt pañca-paṇaṃ śatam //

Sentence: 16ab    
prajānāṃ doṣabāhulyād rājñāṃ bʰāvadoṣataḥ /
   
prajānāṃ doṣa-bāhulyād rājñāṃ bʰāva-doṣataḥ /

Sentence: 16cd    
rūpavyājyāv adʰarmiṣṭʰe dʰarmyā tu prakr̥tiḥ smr̥tā // E
   
rūpa-vyājyāv adʰarmiṣṭʰe dʰarmyā tu prakr̥tiḥ smr̥tā // E




Chapter: 18 
(Verbal injury)


Sentence: 1    
vākpāruṣyam upavādaḥ kutsanam abʰibʰartsanam iti
   
vāk-pāruṣyam upavādaḥ kutsanam abʰibʰartsanam iti

Sentence: 2    
śarīraprakr̥tiśrutavr̥ttijanapadānāṃ śarīropavāde kāṇakʰañjādibʰiḥ satye tripaṇo daṇḍaḥ, mitʰyopavāde ṣaṭpaṇo daṇḍaḥ //
   
śarīra-prakr̥ti-śruta-vr̥tti-jana-padānāṃ śarīra-upavāde kāṇa-kʰañja-ādibʰiḥ satye tri-paṇo daṇḍaḥ, mitʰyā-upavāde ṣaṭ-paṇo daṇḍaḥ //

Sentence: 3    
"śobʰanākṣimantaḥ" iti kāṇakʰañjādīnāṃ stutinindāyāṃ dvādaśapaṇo daṇḍaḥ //
   
"śobʰana-akṣimantaḥ" iti kāṇa-kʰañja-ādīnāṃ stuti-nindāyāṃ dvādaśa-paṇo daṇḍaḥ //

Sentence: 4    
kuṣṭʰonmādaklaibyādibʰiḥ kutsāyāṃ ca satyamitʰyāstutinindāsu dvādaśapaṇottarā daṇḍās tulyeṣu //
   
kuṣṭʰa-unmāda-klaibya-ādibʰiḥ kutsāyāṃ ca satya-mitʰyā-stuti-nindāsu dvādaśa-paṇa-uttarā daṇḍās tulyeṣu //

Sentence: 5    
viśiṣṭeṣu dviguṇāḥ, hīneṣv ardʰadaṇḍāḥ, parastrīṣu dviguṇāḥ, pramādamadamohādibʰir ardʰadaṇḍāḥ //
   
viśiṣṭeṣu dvi-guṇāḥ, hīneṣv ardʰa-daṇḍāḥ, para-strīṣu dvi-guṇāḥ, pramāda-mada-moha-ādibʰir ardʰa-daṇḍāḥ //

Sentence: 6    
kuṣṭʰonmādayoś cikitsakāḥ saṃnikr̥ṣṭā pumāṃsaś ca pramāṇaṃ, klībabʰāve striyo mūtrapʰeno 'psu viṣṭʰānimajjanaṃ ca //
   
kuṣṭʰa-unmādayoś cikitsakāḥ saṃnikr̥ṣṭā pumāṃsaś ca pramāṇaṃ, klība-bʰāve striyo mūtra-pʰeno+ apsu viṣṭʰā-nimajjanaṃ ca //

Sentence: 7    
prakr̥tyupavāde brāhmaṇakṣatriyavaiśyaśūdrāntāvasāyinām apareṇa pūrvasya tripaṇottarā daṇḍāḥ, pūrveṇāparasya dvipaṇādʰarāḥ, kubrāhmaṇādibʰiś ca kutsāyām //
   
prakr̥ty-upavāde brāhmaṇa-kṣatriya-vaiśya-śūdra-anta-avasāyinām apareṇa pūrvasya tri-paṇa-uttarā daṇḍāḥ, pūrveṇa+ aparasya dvi-paṇa-adʰarāḥ, kubrāhmaṇa-ādibʰiś ca kutsāyām //

Sentence: 8    
tena śrutopavādo vāgjīvanānāṃ, kārukuśīlavānāṃ vr̥ttyupavādaḥ, prājjūṇakagāndʰārādīnāṃ ca janapadopavādā vyākʰyātāḥ //
   
tena śruta-upavādo vāg-jīvanānāṃ, kāru-kuśīlavānāṃ vr̥tty-upavādaḥ, prājjūṇaka-gāndʰāra-ādīnāṃ ca jana-pada-upavādā vyākʰyātāḥ //

Sentence: 9    
yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇenābʰibʰartsayed, akaraṇe yas tasya karaṇe daṇḍas tato 'rdʰadaṇḍaṃ dadyāt //
   
yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇena+ abʰibʰartsayed, akaraṇe yas tasya karaṇe daṇḍas tato+ ardʰa-daṇḍaṃ dadyāt //

Sentence: 10    
aśaktaḥ kopaṃ madaṃ mohaṃ vāpadiśed dvādaśapaṇaṃ daṇḍaṃ dadyāt //
   
aśaktaḥ kopaṃ madaṃ mohaṃ vā+ apadiśed dvādaśa-paṇaṃ daṇḍaṃ dadyāt //

Sentence: 11    
jātavairāśayaḥ śaktaś cāpakartuṃ yāvajjīvikāvastʰaṃ dadyāt //
   
jāta-vaira-āśayaḥ śaktaś ca+ apakartuṃ yāvaj-jīvika-avastʰaṃ dadyāt //


Sentence: 12ab    
svadeśagrāmayoḥ pūrvaṃ madʰyamaṃ jātisaṃgʰayoḥ /
   
sva-deśa-grāmayoḥ pūrvaṃ madʰyamaṃ jāti-saṃgʰayoḥ /

Sentence: 12cd    
ākrośād devacaityānām uttamaṃ daṇḍam arhati // E
   
ākrośād deva-caityānām uttamaṃ daṇḍam arhati // E




Chapter: 19 
(Physical injury)


Sentence: 1    
daṇḍapāruṣyaṃ sparśanam avagūrṇaṃ prahatam iti //
   
daṇḍa-pāruṣyaṃ sparśanam avagūrṇaṃ prahatam iti //

Sentence: 2    
nābʰer adʰaḥkāyaṃ hastapaṅkabʰasmapāṃsubʰir iti spr̥śatas tripaṇo daṇḍaḥ, tair evāmedʰyaiḥ pādaṣṭʰīvikābʰyāṃ ca ṣaṭpaṇaḥ, cʰardimūtrapurīṣādibʰir dvādaśapaṇaḥ //
   
nābʰer adʰaḥ-kāyaṃ hasta-paṅka-bʰasma-pāṃsubʰir iti spr̥śatas tri-paṇo daṇḍaḥ, tair eva+ amedʰyaiḥ pāda-ṣṭʰīvikābʰyāṃ ca ṣaṭ-paṇaḥ, cʰardi-mūtra-purīṣa-ādibʰir dvādaśa-paṇaḥ //

Sentence: 3    
nābʰer upari dviguṇāḥ, śirasi caturguṇāḥ sameṣu //
   
nābʰer upari dvi-guṇāḥ, śirasi catur-guṇāḥ sameṣu //

Sentence: 4    
viśiṣṭeṣu dviguṇāḥ, hīneṣv ardʰadaṇḍāḥ, parastrīṣu dviguṇāḥ, pramādamadamohādibʰir ardʰadaṇḍāḥ //
   
viśiṣṭeṣu dvi-guṇāḥ, hīneṣv ardʰa-daṇḍāḥ, para-strīṣu dvi-guṇāḥ, pramāda-mada-moha-ādibʰir ardʰa-daṇḍāḥ //

Sentence: 5    
pādavastrahastakeśāvalambaneṣu ṣaṭpaṇottarā daṇḍāḥ //
   
pāda-vastra-hasta-keśa-avalambaneṣu ṣaṭ-paṇa-uttarā daṇḍāḥ //

Sentence: 6    
pīḍanāveṣṭanāñcanaprakarṣaṇādʰyāsaneṣu pūrvaḥ sāhasadaṇḍaḥ //
   
pīḍana-āveṣṭana-añcana-prakarṣaṇa-adʰyāsaneṣu pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 7    
pātayitvāpakrāmato 'rdʰadaṇḍaḥ //
   
pātayitvā+ apakrāmato+ ardʰa-daṇḍaḥ //

Sentence: 8    
śūdro yenāṅgena brāhmaṇam abʰihanyāt tad asya ccʰedayet //
   
śūdro yena+ aṅgena brāhmaṇam abʰihanyāt tad asya cʰedayet //

Sentence: 9    
avagūrṇe niṣkrayaḥ, sparśe 'rdʰadaṇḍaḥ //
   
avagūrṇe niṣkrayaḥ, sparśe+ ardʰa-daṇḍaḥ //

Sentence: 10    
tena caṇḍālāśucayo vyākʰyātaḥ //
   
tena caṇḍāla-aśucayo vyākʰyātaḥ //

Sentence: 11    
hastenāvagūrṇe tripaṇāvaro dvādaśapaṇaparo daṇḍaḥ, pādena dviguṇaḥ, duḥkʰotpādanena dravyeṇa pūrvaḥ sāhasadaṇḍaḥ, prāṇābādʰikena madʰyamaḥ //
   
hastena+ avagūrṇe tri-paṇa-avaro dvādaśa-paṇa-paro daṇḍaḥ, pādena dvi-guṇaḥ, duḥkʰa-utpādanena dravyeṇa pūrvaḥ sāhasa-daṇḍaḥ, prāṇa-ābādʰikena madʰyamaḥ //

Sentence: 12    
kāṣṭʰaloṣṭapāṣāṇalohadaṇḍarajjudravyāṇām anyatamena duḥkʰam aśoṇitam utpādayataś caturviṃśatipaṇo daṇḍaḥ, śoṇitotpādane dviguṇaḥ, anyatra duṣṭaśoṇitāt //
   
kāṣṭʰa-loṣṭa-pāṣāṇa-loha-daṇḍa-rajju-dravyāṇām anyatamena duḥkʰam aśoṇitam utpādayataś caturviṃśati-paṇo daṇḍaḥ, śoṇita-utpādane dvi-guṇaḥ, anyatra duṣṭa-śoṇitāt //

Sentence: 13    
mr̥takalpam aśoṇitaṃ gʰnato hastapādapārañcikaṃ kurvataḥ pūrvaḥ sāhasadaṇḍaḥ, pāṇipādadantabʰaṅge karṇanāsāccʰedane vraṇavidāraṇe cca, anyatra duṣṭavraṇebʰyaḥ //
   
mr̥ta-kalpam aśoṇitaṃ gʰnato hasta-pāda-pārañcikaṃ kurvataḥ pūrvaḥ sāhasa-daṇḍaḥ, pāṇi-pāda-danta-bʰaṅge karṇa-nāsa-āccʰedane vraṇa-vidāraṇe cca, anyatra duṣṭa-vraṇebʰyaḥ //

Sentence: 14    
saktʰigrīvābʰañjane netrabʰedane vākyaceṣṭābʰojanoparodʰeṣu ca madʰyamaḥ sāhasadaṇḍaḥ samuttʰānavyayaś ca //
   
saktʰi-grīva-ābʰañjane netra-bʰedane vākya-ceṣṭā-bʰojana-uparodʰeṣu ca madʰyamaḥ sāhasa-daṇḍaḥ samuttʰāna-vyayaś ca //

Sentence: 15    
vipattau kaṇṭakaśodʰanāya nīyeta //
   
vipattau kaṇṭaka-śodʰanāya nīyeta //

Sentence: 16    
mahājanasyaikaṃ gʰnataḥ pratyekaṃ dviguṇo daṇḍaḥ //
   
mahā-janasya+ ekaṃ gʰnataḥ pratyekaṃ dvi-guṇo daṇḍaḥ //

Sentence: 17    
"paryuṣitaḥ kalaho 'nupraveśo nābʰiyojyaḥ" ity ācāryāḥ //
   
"paryuṣitaḥ kalaho+ anupraveśo na+ abʰiyojyaḥ" ity ācāryāḥ //

Sentence: 18    
nāsty apakāriṇo mokṣa iti kauṭilyaḥ //
   
na+ asty apakāriṇo mokṣa iti kauṭilyaḥ //

Sentence: 19    
"kalahe pūrvāgato jayati, akṣamamāṇo hi pradʰāvati" ity ācāryāḥ //
   
"kalahe pūrva-āgato jayati, akṣamamāṇo hi pradʰāvati" ity ācāryāḥ //

Sentence: 20    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 21    
pūrvaṃ paścād vābʰigatasya sākṣiṇaḥ pramāṇam, asākṣike gʰātaḥ kalahopaliṅganaṃ //
   
pūrvaṃ paścād vā+ abʰigatasya sākṣiṇaḥ pramāṇam, asākṣike gʰātaḥ kalaha-upaliṅganaṃ //

Sentence: 22    
gʰātābʰiyogam apratibruvatas tad ahar eva paścātkāraḥ //
   
gʰāta-abʰiyogam apratibruvatas tad ahar eva paścāt-kāraḥ //

Sentence: 23    
kalahe dravyam apaharato daśapaṇo daṇḍaḥ, kṣudrakadravyahiṃsāyāṃ tac ca tāvac ca daṇḍaḥ, stʰūlakadravyahiṃsāyāṃ tac ca dviguṇaś ca daṇḍaḥ, vastrābʰaraṇahiraṇyasuvarṇabʰāṇḍahiṃsāyāṃ tac ca pūrvaś ca sāhasadaṇḍaḥ //
   
kalahe dravyam apaharato daśa-paṇo daṇḍaḥ, kṣudraka-dravya-hiṃsāyāṃ tac ca tāvac ca daṇḍaḥ, stʰūlaka-dravya-hiṃsāyāṃ tac ca dvi-guṇaś ca daṇḍaḥ, vastra-ābʰaraṇa-hiraṇya-suvarṇa-bʰāṇḍa-hiṃsāyāṃ tac ca pūrvaś ca sāhasa-daṇḍaḥ //

Sentence: 24    
parakuḍyam abʰigʰātena kṣobʰayatas tripaṇo daṇḍaḥ, cʰedanabʰedane ṣaṭpaṇaḥ, pratīkāraś ca //
   
para-kuḍyam abʰigʰātena kṣobʰayatas tri-paṇo daṇḍaḥ, cʰedana-bʰedane ṣaṭ-paṇaḥ, pratīkāraś ca //

Sentence: 25    
duḥkʰotpādanaṃ dravyam anyaveśmani prakṣipato dvādaśapaṇo daṇḍaḥ, prāṇābādʰikaṃ pūrvaḥ sāhasadaṇḍaḥ //
   
duḥkʰa-utpādanaṃ dravyam anya-veśmani prakṣipato dvādaśa-paṇo daṇḍaḥ, prāṇa-ābādʰikaṃ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 26    
kṣudrapaśūnāṃ kāṣṭʰādibʰir duḥkʰotpādane paṇo dviguṇo daṇḍaḥ, śoṇitotpādane dviguṇaḥ //
   
kṣudra-paśūnāṃ kāṣṭʰa-ādibʰir duḥkʰa-utpādane paṇo dvi-guṇo daṇḍaḥ, śoṇita-utpādane dvi-guṇaḥ //

Sentence: 27    
mahāpaśūnām eteṣv eva stʰāneṣv dviguṇo daṇḍaḥ samuttʰānavyayaś ca //
   
mahā-paśūnām eteṣv eva stʰāneṣv dvi-guṇo daṇḍaḥ samuttʰāna-vyayaś ca //

Sentence: 28    
puropavanavanaspatīnāṃ puṣpapʰalaccʰāyāvatāṃ prarohaccʰedane ṣaṭpaṇaḥ, kṣudraśākʰāccʰedane dvādaśapaṇaḥ, pīnaśākʰācccʰedane caturviṃśatipaṇaḥ, skandʰavadʰe pūrvaḥ sāhasadaṇḍaḥ, samuccʰittau madʰyamaḥ //
   
pura-upavana-vanaspatīnāṃ puṣpa-pʰalac-cʰāyāvatāṃ prarohac-cʰedane ṣaṭ-paṇaḥ, kṣudra-śākʰāc-cʰedane dvādaśa-paṇaḥ, pīna-śākʰāc-ccʰedane catur-viṃśati-paṇaḥ, skandʰa-vadʰe pūrvaḥ sāhasa-daṇḍaḥ, samuccʰittau madʰyamaḥ //

Sentence: 29    
puṣpapʰalaccʰāyāvadgulmalatāsv ardʰadaṇḍāḥ, puṇyastʰānatapovanaśmaśānadrumeṣu ca //
   
puṣpa-pʰalac-cʰāyāvad-gulma-latāsv ardʰa-daṇḍāḥ, puṇya-stʰāna-tapo-vana-śmaśāna-drumeṣu ca //


Sentence: 30ab    
sīmavr̥kṣeṣu caityeṣu drumeṣv ālakṣiteṣu ca /
   
sīma-vr̥kṣeṣu caityeṣu drumeṣv ālakṣiteṣu ca /

Sentence: 30cd    
ta eva dviguṇā daṇḍāḥ kāryā rājavaneṣu ca // E
   
ta eva dvi-guṇā daṇḍāḥ kāryā rāja-vaneṣu ca // E




Chapter: 20 
(Miscellaneous)
(Gambling and betting)


Sentence: 1    
dyūtādʰyakṣo dyūtam ekamukʰaṃ kārayet //
   
dyūta-adʰyakṣo dyūtam eka-mukʰaṃ kārayet //

Sentence: 2    
anyatra dīvyato dvādaśapaṇo daṇḍo gūḍʰājīvijñāpanārtʰam //
   
anyatra dīvyato dvādaśa-paṇo daṇḍo gūḍʰa-ājīvi-jñāpana-artʰam //

Sentence: 3    
"dyūtābʰiyoge jetuḥ pūrvaḥ sāhasadaṇḍaḥ, parājitasya madʰyamaḥ //
   
"dyūta-abʰiyoge jetuḥ pūrvaḥ sāhasa-daṇḍaḥ, parājitasya madʰyamaḥ //

Sentence: 4    
bāliśajātīyo hy eṣa jetukāmaḥ parājayaṃ na kṣamate" ity ācāryāḥ //
   
bāliśa-jātīyo hy eṣa jetu-kāmaḥ parājayaṃ na kṣamate" ity ācāryāḥ //

Sentence: 5    
nety kauṭilyaḥ //
   
na+ ity kauṭilyaḥ //

Sentence: 6    
parājitaś ced dviguṇadaṇḍaḥ kriyeta na kaścana rājānam abʰisariṣyati //
   
parājitaś ced dvi-guṇa-daṇḍaḥ kriyeta na kaścana rājānam abʰisariṣyati //

Sentence: 7    
prāyaśo hi kitavāḥ kūṭadevinaḥ //
   
prāyaśo hi kitavāḥ kūṭa-devinaḥ //

Sentence: 8    
teṣām adʰyakṣāḥ śuddʰāḥ kākaṇīr akṣāṃś ca stʰāpayeyuḥ //
   
teṣām adʰyakṣāḥ śuddʰāḥ kākaṇīr akṣāṃś ca stʰāpayeyuḥ //

Sentence: 9    
kākaṇyakṣāṇām anyopadʰāne dvādaśapaṇo daṇḍaḥ, kūṭakarmaṇi pūrvaḥ sāhasadaṇḍo jitapratyādānam, upadʰau steyadaṇḍaś ca //
   
kākaṇy-akṣāṇām anya-upadʰāne dvādaśa-paṇo daṇḍaḥ, kūṭa-karmaṇi pūrvaḥ sāhasa-daṇḍo jita-pratyādānam, upadʰau steya-daṇḍaś ca //

Sentence: 10    
jitadravyād adʰyakṣaḥ pañcakaṃ śatam ādadīta, kākaṇyakṣārālāśalākāvakrayam udakabʰūmikarmakrayaṃ ca //
   
jita-dravyād adʰyakṣaḥ pañcakaṃ śatam ādadīta, kākaṇy-akṣa-arālā-śalākā-avakrayam udaka-bʰūmi-karma-krayaṃ ca //

Sentence: 11    
dravyāṇām ādʰānaṃ vikrayaṃ ca kuryāt //
   
dravyāṇām ādʰānaṃ vikrayaṃ ca kuryāt //

Sentence: 12    
akṣabʰūmihastadoṣāṇāṃ cāpratiṣedʰane dviguṇo daṇḍaḥ //
   
akṣa-bʰūmi-hasta-doṣāṇāṃ ca+ apratiṣedʰane dvi-guṇo daṇḍaḥ //

Sentence: 13    
tena samāhvayo vyākʰyātaḥ, anyatra vidyāśilpasamāhvayāt / iti //
   
tena samāhvayo vyākʰyātaḥ, anyatra vidyā-śilpa-samāhvayāt / iti //

Sentence: 14    
prakīrṇakaṃ tu - yācitakāvakrītakāhitakanikṣepakāṇāṃ yatʰādeśakālam adāne, yāmaccʰāyāsamupaveśasaṃstʰitīnāṃ deśakālātipātane, gulmataradeyaṃ brāhmaṇaṃ sādʰayataḥ, prativeśānuveśayor upari nimantraṇe ca dvādaśapaṇo daṇḍaḥ //
   
prakīrṇakaṃ tu - yācitaka-avakrītaka-āhitaka-nikṣepakāṇāṃ yatʰā-deśa-kālam adāne, yāmac-cʰāyā-samupaveśa-saṃstʰitīnāṃ deśa-kāla-atipātane, gulmatara-deyaṃ brāhmaṇaṃ sādʰayataḥ, prativeśa-anuveśayor upari nimantraṇe ca dvādaśa-paṇo daṇḍaḥ //

Sentence: 15    
saṃdiṣṭam artʰam aprayaccʰato, bʰrātr̥bʰāryāṃ hastena laṅgʰayato, rūpājīvām anyoparuddʰāṃ gaccʰataḥ, paravaktavyaṃ paṇyaṃ krīṇānasya, samudraṃ gr̥ham udbʰindataḥ, sāmantacatvāriṃśatkulyābādʰām ācarataś cāṣṭacatvāriṃśatpaṇo daṇḍaḥ //
   
saṃdiṣṭam artʰam aprayaccʰato, bʰrātr̥-bʰāryāṃ hastena laṅgʰayato, rūpa-ājīvām anya-uparuddʰāṃ gaccʰataḥ, para-vaktavyaṃ paṇyaṃ krīṇānasya, samudraṃ gr̥ham udbʰindataḥ, sāmanta-catvāriṃśat-kulya-ābādʰām ācarataś ca+ aṣṭa-catvāriṃśat-paṇo daṇḍaḥ //

Sentence: 16    
kulanīvīgrāhakasyāpavyayane, vidʰavāṃ cʰandavāsinīṃ prasahyādʰicarataḥ, caṇḍālasyāryāṃ spr̥śataḥ, pratyāsannam āpady anabʰidʰāvato, niṣkāraṇam abʰidʰāvanaṃ kurvataḥ, śākyājīvakādīn vr̥ṣalapravrajitān devapitr̥kāryeṣu bʰojayataḥ śatyo daṇḍaḥ //
   
kula-nīvī-grāhakasya+ apavyayane, vidʰavāṃ cʰanda-vāsinīṃ prasahya+ adʰicarataḥ, caṇḍālasya+ āryāṃ spr̥śataḥ, pratyāsannam āpady anabʰidʰāvato, niṣkāraṇam abʰidʰāvanaṃ kurvataḥ, śākya-ājīvaka-ādīn vr̥ṣala-pravrajitān deva-pitr̥-kāryeṣu bʰojayataḥ śatyo daṇḍaḥ //

Sentence: 17    
śapatʰavākyānuyogam aniṣr̥ṣṭaṃ kurvataḥ, yuktakarma cāyuktasya, kṣudrapaśuvr̥ṣāṇāṃ puṃstvopagʰātinaḥ, dāsyā garbʰam auṣadʰena pātayataś ca pūrvaḥ sāhasadaṇḍaḥ //
   
śapatʰa-vākya-anuyogam aniṣr̥ṣṭaṃ kurvataḥ, yukta-karma ca+ ayuktasya, kṣudra-paśu-vr̥ṣāṇāṃ puṃstva-upagʰātinaḥ, dāsyā garbʰam auṣadʰena pātayataś ca pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 18    
pitāputrayor dampatyor bʰrātr̥bʰaginyor mātulabʰagineyayoḥ śiṣyācāryayor parasparam apatitaṃ tyajataḥ, sārtʰābʰiprayātaṃ grāmamadʰye tyajataḥ pūrvaḥ sāhasadaṇḍaḥ, kāntāre madʰyamaḥ, tannimittaṃ bʰreṣayata uttamaḥ, sahaprastʰāyiṣv anyeṣv ardʰadaṇḍāḥ //
   
pitā-putrayor dampatyor bʰrātr̥-bʰaginyor mātula-bʰagineyayoḥ śiṣya-ācāryayor parasparam apatitaṃ tyajataḥ, sārtʰa-ābʰiprayātaṃ grāma-madʰye tyajataḥ pūrvaḥ sāhasa-daṇḍaḥ, kāntāre madʰyamaḥ, tan-nimittaṃ bʰreṣayata uttamaḥ, saha-prastʰāyiṣv anyeṣv ardʰa-daṇḍāḥ //

Sentence: 19    
puruṣam abandʰanīyaṃ badʰnato bandʰayato bandʰaṃ mokṣayato, bālam aprāptavyavahāraṃ badʰnato bandʰayato sahasraṃ daṇḍaḥ //
   
puruṣam abandʰanīyaṃ badʰnato bandʰayato bandʰaṃ mokṣayato, bālam aprāpta-vyavahāraṃ badʰnato bandʰayato sahasraṃ daṇḍaḥ //

Sentence: 20    
puruṣāparādʰaviśeṣeṇa daṇḍaviśeṣaḥ kāryaḥ //
   
puruṣa-aparādʰa-viśeṣeṇa daṇḍa-viśeṣaḥ kāryaḥ //

Sentence: 21    
tīrtʰakaras tapasvī vyādʰitaḥ kṣutpipāsādʰvaklāntas tirojanapado daṇḍakʰedī niṣkiṃcanaś cānugrāhyāḥ //
   
tīrtʰa-karas tapasvī vyādʰitaḥ kṣut-pipāsā-adʰva-klāntas tiro-jana-pado daṇḍa-kʰedī niṣkiṃcanaś ca+ anugrāhyāḥ //

Sentence: 22    
devabrāhmaṇatapasvistrībālavr̥ddʰavyādʰitānām anātʰānām anabʰisaratāṃ dʰarmastʰāḥ kāryāṇi kuryuḥ, na ca deśakālabʰogaccʰalenātihareyuḥ //
   
deva-brāhmaṇa-tapasvi-strī-bāla-vr̥ddʰa-vyādʰitānām anātʰānām anabʰisaratāṃ dʰarmastʰāḥ kāryāṇi kuryuḥ, na ca deśa-kāla-bʰogac-cʰalena+ atihareyuḥ //

Sentence: 23    
pūjyā vidyābuddʰipauruṣābʰijanakarmātiśayataś ca puruṣāḥ //
   
pūjyā vidyā-buddʰi-pauruṣa-abʰijana-karma-atiśayataś ca puruṣāḥ //


Sentence: 24ab    
evaṃ kāryāṇi dʰarmastʰāḥ kuryur accʰaladarśinaḥ /
   
evaṃ kāryāṇi dʰarmastʰāḥ kuryur accʰala-darśinaḥ /

Sentence: 24cd    
samāḥ sarveṣu bʰāveṣu viśvāsyā lokasampriyāḥ // E
   
samāḥ sarveṣu bʰāveṣu viśvāsyā loka-sampriyāḥ // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.