TITUS
Kautiliya Arthasastra
Part No. 12
Book: 3
(Determination
of
(valid
and
invalid)
transactions)
Chapter: 1
(Filing
of
law-suits)
Sentence: 1
dʰarmastʰās
trayas
trayo
'mātyā
janapadasaṃdʰisaṃgrahaṇadroṇamukʰastʰānīyeṣu
vyāvahārikān
artʰān
kuryuḥ
//
dʰarmastʰās
trayas
trayo+
amātyā
jana-pada-saṃdʰi-saṃgrahaṇa-droṇa-mukʰa-stʰānīyeṣu
vyāvahārikān
artʰān
kuryuḥ
//
Sentence: 2
tirohitāntaragāranaktāraṇyopadʰyupahvarakr̥tāṃś
ca
vyavahārān
pratiṣedʰayeyuḥ
//
tirohita-antar-agāra-nakta-araṇya-upadʰy-upahvara-kr̥tāṃś
ca
vyavahārān
pratiṣedʰayeyuḥ
//
Sentence: 3
kartuḥ
kārayituḥ
pūrvaḥ
sāhasadaṇḍaḥ
//
kartuḥ
kārayituḥ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 4
śrotr̥̄ṇām
ekaikaṃ
pratyardʰadaṇḍāḥ
//
śrotr̥̄ṇām
eka-ekaṃ
pratyardʰa-daṇḍāḥ
//
Sentence: 5
śraddʰeyānāṃ
tu
dravyavyapanayaḥ
//
śraddʰeyānāṃ
tu
dravya-vyapanayaḥ
//
Sentence: 6
parokṣeṇādʰikarṇagrahaṇam
avaktavyakarā
vā
tirohitāḥ
sidʰyeyuḥ
//
parokṣeṇa+
adʰika-r̥ṇa-grahaṇam
avaktavya-karā
vā
tirohitāḥ
sidʰyeyuḥ
//
Sentence: 7
dāyanikṣepopanidʰivivāhayuktāḥ
strīṇām
aniṣkāsinīnāṃ
vyādʰitānāṃ
cāmūḍʰasaṃjñānām
antaragārakr̥tāḥ
sidʰyeyuḥ
//
dāya-nikṣepa-upanidʰi-vivāha-yuktāḥ
strīṇām
aniṣkāsinīnāṃ
vyādʰitānāṃ
ca+
amūḍʰa-saṃjñānām
antar-agāra-kr̥tāḥ
sidʰyeyuḥ
//
Sentence: 8
sāhasānupraveśakalahavivāharājaniyogayuktāḥ
pūrvarātravyavahāriṇāṃ
ca
rātrikr̥tāḥ
sidʰyeyuḥ
//
sāhasa-anupraveśa-kalaha-vivāha-rāja-niyoga-yuktāḥ
pūrva-rātra-vyavahāriṇāṃ
ca
rātri-kr̥tāḥ
sidʰyeyuḥ
//
Sentence: 9
sārtʰavrajāśramavyādʰacāraṇamadʰyeṣv
araṇyacarāṇām
araṇyakr̥tāḥ
sidʰyeyuḥ
//
sārtʰa-vraja-āśrama-vyādʰa-cāraṇa-madʰyeṣv
araṇya-carāṇām
araṇya-kr̥tāḥ
sidʰyeyuḥ
//
Sentence: 10
gūḍʰājīviṣu
copadʰikr̥tāḥ
sidʰyeyuḥ
//
gūḍʰa-ājīviṣu
ca+
upadʰi-kr̥tāḥ
sidʰyeyuḥ
//
Sentence: 11
mitʰaḥsamavāye
copahvarakr̥tāḥ
sidʰyeyuḥ
//
mitʰaḥ-samavāye
ca+
upahvara-kr̥tāḥ
sidʰyeyuḥ
//
Sentence: 12
ato
'nyatʰā
na
sidʰyeyuḥ
,
apāśrayavadbʰiś
ca
kr̥tāḥ
,
pitr̥matā
putreṇa
,
pitrā
putravatā
,
niṣkulena
bʰrātrā
,
kaniṣṭʰenāvibʰaktāṃśena
,
patimatyā
putravatyā
ca
striyā
,
dāsāhitakābʰyām
,
aprāptātītavyavahārābʰyām
,
abʰiśastapravrajitanyaṅgavyasanibʰiś
ca
,
anyatra
niṣr̥ṣṭavyavahārebʰyaḥ
//
ato+
anyatʰā
na
sidʰyeyuḥ
,
apāśrayavadbʰiś
ca
kr̥tāḥ
,
pitr̥matā
putreṇa
,
pitrā
putravatā
,
niṣkulena
bʰrātrā
,
kaniṣṭʰena+
avibʰakta-aṃśena
,
patimatyā
putravatyā
ca
striyā
,
dāsa-āhitakābʰyām
,
aprāpta-atīta-vyavahārābʰyām
,
abʰiśasta-pravrajita-nyaṅga-vyasanibʰiś
ca
,
anyatra
niṣr̥ṣṭa-vyavahārebʰyaḥ
//
Sentence: 13
tatrāpi
kruddʰenārtena
mattenonmattenāvagr̥hītena
vā
kr̥tā
vyavahārā
na
sidʰyeyuḥ
//
tatra+
api
kruddʰena+
ārtena
mattena-unmattena+
avagr̥hītena
vā
kr̥tā
vyavahārā
na
sidʰyeyuḥ
//
Sentence: 14
kartr̥kārayitr̥śrotr̥̄ṇāṃ
pr̥tʰag
yatʰoktā
daṇḍāḥ
//
kartr̥-kārayitr̥-śrotr̥̄ṇāṃ
pr̥tʰag
yatʰā-uktā
daṇḍāḥ
//
Sentence: 15
sve
sve
tu
varge
deśe
kāle
ca
svakaraṇakr̥tāḥ
sampūrṇācārāḥ
śuddʰadeśā
dr̥ṣṭarūpalakṣaṇapramāṇaguṇāḥ
sarvavyavahārāḥ
sidʰyeyuḥ
//
sve
sve
tu
varge
deśe
kāle
ca
sva-karaṇa-kr̥tāḥ
sampūrṇa-ācārāḥ
śuddʰa-deśā
dr̥ṣṭa-rūpa-lakṣaṇa-pramāṇa-guṇāḥ
sarva-vyavahārāḥ
sidʰyeyuḥ
//
Sentence: 16
paścimaṃ
caiṣāṃ
karaṇam
ādeśādʰivarjaṃ
śraddʰeyam
//
iti
vyavahārastʰāpanā
/
paścimaṃ
ca+
eṣāṃ
karaṇam
ādeśa-ādʰivarjaṃ
śraddʰeyam
//
iti
vyavahāra-stʰāpanā
/
Sentence: 17
saṃvatsaram
r̥tuṃ
māsaṃ
pakṣaṃ
divasaṃ
karaṇam
adʰikaraṇam
r̥ṇaṃ
vedakāvedakayoḥ
kr̥tasamartʰāvastʰayor
deśagrāmajātigotranāmakarmāṇi
cābʰilikʰya
vādiprativādipraśnān
artʰānupūrvyā
niveśayet
//
saṃvatsaram
r̥tuṃ
māsaṃ
pakṣaṃ
divasaṃ
karaṇam
adʰikaraṇam
r̥ṇaṃ
vedaka-āvedakayoḥ
kr̥ta-samartʰa-avastʰayor
deśa-grāma-jāti-gotra-nāma-karmāṇi
ca+
abʰilikʰya
vādi-prativādi-praśnān
artʰa-ānupūrvyā
niveśayet
//
Sentence: 18
niviṣṭāṃś
cāvekṣeta
//
niviṣṭāṃś
ca+
avekṣeta
//
Sentence: 19
nibaddʰaṃ
vādam
utsr̥jyānyaṃ
vādaṃ
saṃkrāmati
,
pūrvoktaṃ
paścimenārtʰena
nābʰisaṃdʰatte
,
paravākyam
anabʰigrāhyam
abʰigrāhyāvatiṣṭʰate
,
pratijñāya
deśaṃ
nirdiśety
ukte
na
nirdiśati
,
hīnadeśam
adeśaṃ
vā
nirdiśati
,
nirdiṣṭād
deśād
anyaṃ
deśam
upastʰāpayati
,
upastʰite
deśe
'rtʰavacanaṃ
naivam
ity
apavyayate
,
sākṣibʰir
avadʰr̥taṃ
neccʰati
,
asambʰāṣye
deśe
sākṣibʰir
mitʰaḥ
sambʰāṣate
,
iti
paroktahetavaḥ
//
nibaddʰaṃ
vādam
utsr̥jya+
anyaṃ
vādaṃ
saṃkrāmati
,
pūrva-uktaṃ
paścimena+
artʰena
na+
abʰisaṃdʰatte
,
para-vākyam
anabʰigrāhyam
abʰigrāhya+
avatiṣṭʰate
,
pratijñāya
deśaṃ
nirdiśa+
ity
ukte
na
nirdiśati
,
hīna-deśam
adeśaṃ
vā
nirdiśati
,
nirdiṣṭād
deśād
anyaṃ
deśam
upastʰāpayati
,
upastʰite
deśe+
artʰa-vacanaṃ
na+
evam
ity
apavyayate
,
sākṣibʰir
avadʰr̥taṃ
na+
iccʰati
,
asambʰāṣye
deśe
sākṣibʰir
mitʰaḥ
sambʰāṣate
,
iti
parā-ukta-hetavaḥ
//
Sentence: 20
paroktadaṇḍaḥ
pañcabandʰaḥ
//
parā-ukta-daṇḍaḥ
pañca-bandʰaḥ
//
Sentence: 21
svayaṃvādidaṇḍo
daśabandʰaḥ
//
svayaṃ-vādi-daṇḍo
daśa-bandʰaḥ
//
Sentence: 22
puruṣabʰr̥tir
aṣṭāṃśaḥ
//
puruṣa-bʰr̥tir
aṣṭa-aṃśaḥ
//
Sentence: 23
patʰibʰaktam
argʰaviśeṣataḥ
//
patʰi-bʰaktam
argʰa-viśeṣataḥ
//
Sentence: 24
tad
ubʰayaṃ
niyamyo
dadyāt
//
tad
ubʰayaṃ
niyamyo
dadyāt
//
Sentence: 25
abʰiyukto
na
pratyabʰiyuñjīta
,
anyatra
kalahasāhasasārtʰasamavāyebʰyaḥ
//
abʰiyukto
na
pratyabʰiyuñjīta
,
anyatra
kalaha-sāhasa-sārtʰa-samavāyebʰyaḥ
//
Sentence: 26
na
cābʰiyukte
'bʰiyoge
'sti
//
na
ca+
abʰiyukte+
abʰiyoge+
asti
//
Sentence: 27
abʰiyoktā
cet
pratyuktas
tadahar
eva
na
pratibrūyāt
paroktaḥ
syāt
//
abʰiyoktā
cet
pratyuktas
tad-ahar
eva
na
pratibrūyāt
parā-uktaḥ
syāt
//
Sentence: 28
kr̥takāryaviniścayo
hy
abʰiyoktā
nābʰiyuktaḥ
//
kr̥ta-kārya-viniścayo
hy
abʰiyoktā
na+
abʰiyuktaḥ
//
Sentence: 29
tasyāpratibruvatas
trirātraṃ
saptarātram
iti
//
tasya+
apratibruvatas
tri-rātraṃ
sapta-rātram
iti
//
Sentence: 30
ata
ūrdʰvaṃ
tripaṇāvarārdʰyaṃ
dvādaśapaṇaparaṃ
daṇḍaṃ
kuryāt
//
ata
ūrdʰvaṃ
tri-paṇa-avara-ardʰyaṃ
dvādaśa-paṇa-paraṃ
daṇḍaṃ
kuryāt
//
Sentence: 31
tripakṣād
ūrdʰvam
apratibruvataḥ
paroktadaṇḍaṃ
kr̥tvā
yāny
asya
dravyāṇi
syus
tato
'bʰiyoktāraṃ
pratipādayed
,
anyatra
vr̥ttyupakaraṇebʰyaḥ
//
tri-pakṣād
ūrdʰvam
apratibruvataḥ
parā-ukta-daṇḍaṃ
kr̥tvā
yāny
asya
dravyāṇi
syus
tato+
abʰiyoktāraṃ
pratipādayed
,
anyatra
vr̥tty-upakaraṇebʰyaḥ
//
Sentence: 32
tad
eva
niṣpatato
'bʰiyuktasya
kuryāt
//
tad
eva
niṣpatato+
abʰiyuktasya
kuryāt
//
Sentence: 33
abʰiyoktur
niṣpātasamakālaḥ
paroktabʰāvaḥ
//
abʰiyoktur
niṣpāta-sama-kālaḥ
parā-ukta-bʰāvaḥ
//
Sentence: 34
pretasya
vyasanino
vā
sākṣivacanam
asāram
//
pretasya
vyasanino
vā
sākṣi-vacanam
asāram
//
Sentence: 35
abʰiyoktā
daṇḍaṃ
dattvā
karma
kārayet
//
abʰiyoktā
daṇḍaṃ
dattvā
karma
kārayet
//
Sentence: 36
ādʰiṃ
vā
sa
kāmaṃ
praveśayet
//
ādʰiṃ
vā
sa
kāmaṃ
praveśayet
//
Sentence: 37
rakṣogʰnarakṣitaṃ
vā
karmaṇā
pratipādayed
,
anyatra
brāhmaṇāt
//
rakṣogʰna-rakṣitaṃ
vā
karmaṇā
pratipādayed
,
anyatra
brāhmaṇāt
//
Sentence: 38ab
caturvarṇāśramasyāyaṃ
lokasyācārarakṣaṇāt
/
catur-varṇa-āśramasya+
ayaṃ
lokasya+
ācāra-rakṣaṇāt
/
Sentence: 38cd
naśyatāṃ
sarvadʰarmāṇāṃ
rājā
dʰarmapravartakaḥ
//
naśyatāṃ
sarva-dʰarmāṇāṃ
rājā
dʰarma-pravartakaḥ
//
Sentence: 39ab
dʰarmaś
ca
vyavahāraś
ca
caritraṃ
rājaśāsanam
/
dʰarmaś
ca
vyavahāraś
ca
caritraṃ
rāja-śāsanam
/
Sentence: 39cd
vivādārtʰaś
catuṣpādaḥ
paścimaḥ
pūrvabādʰakaḥ
//
vivāda-artʰaś
catuṣpādaḥ
paścimaḥ
pūrva-bādʰakaḥ
//
Sentence: 40ab
tatra
satye
stʰito
dʰarmo
vyavahāras
tu
sākṣiṣu
/
tatra
satye
stʰito
dʰarmo
vyavahāras
tu
sākṣiṣu
/
Sentence: 40cd
caritraṃ
saṃgrahe
puṃsāṃ
rājñām
ājñā
tu
śāsanam
//
caritraṃ
saṃgrahe
puṃsāṃ
rājñām
ājñā
tu
śāsanam
//
Sentence: 41ab
rājñaḥ
svadʰarmaḥ
svargāya
prajā
dʰarmeṇa
rakṣituḥ
/
rājñaḥ
sva-dʰarmaḥ
svargāya
prajā
dʰarmeṇa
rakṣituḥ
/
Sentence: 41cd
arakṣitur
vā
kṣeptur
vā
mitʰyādaṇḍam
ato
'nyatʰā
//
arakṣitur
vā
kṣeptur
vā
mitʰyā-daṇḍam
ato+
anyatʰā
//
Sentence: 42ab
daṇḍo
hi
kevalo
lokaṃ
paraṃ
cemaṃ
ca
rakṣati
/
daṇḍo
hi
kevalo
lokaṃ
paraṃ
ca+
imaṃ
ca
rakṣati
/
Sentence: 42cd
rājñā
putre
ca
śatrau
ca
yatʰādoṣaṃ
samaṃ
dʰr̥taḥ
//
rājñā
putre
ca
śatrau
ca
yatʰā-doṣaṃ
samaṃ
dʰr̥taḥ
//
Sentence: 43ab
anuśāsadd
hi
dʰarmeṇa
vyavahāreṇa
saṃstʰayā
/
anuśāsadd
hi
dʰarmeṇa
vyavahāreṇa
saṃstʰayā
/
Sentence: 43cd
nyāyena
ca
caturtʰena
caturantāṃ
vā
mahīṃ
jayet
//
nyāyena
ca
caturtʰena
catur-antāṃ
vā
mahīṃ
jayet
//
Sentence: 44ab
saṃstʰā
yā
dʰarmaśāstreṇa
śāstraṃ
vā
vyāvahārikam
/
saṃstʰā
yā
dʰarma-śāstreṇa
śāstraṃ
vā
vyāvahārikam
/
Sentence: 44cd
yasminn
artʰe
virudʰyeta
dʰarmeṇārtʰaṃ
vinirṇayet
//
yasminn
artʰe
virudʰyeta
dʰarmeṇa+
artʰaṃ
vinirṇayet
//
Sentence: 45ab
śāstraṃ
vipratipadyeta
dʰarme
nyāyena
kenacit
/
śāstraṃ
vipratipadyeta
dʰarme
nyāyena
kenacit
/
Sentence: 45cd
nyāyas
tatra
pramāṇaṃ
syāt
tatra
pāṭʰo
hi
naśyati
//
nyāyas
tatra
pramāṇaṃ
syāt
tatra
pāṭʰo
hi
naśyati
//
Sentence: 46ab
dr̥ṣṭadoṣaḥ
svayaṃvādaḥ
svapakṣaparapakṣayoḥ
/
dr̥ṣṭa-doṣaḥ
svayaṃ-vādaḥ
sva-pakṣa-para-pakṣayoḥ
/
Sentence: 46cd
anuyogārjavaṃ
hetuḥ
śapatʰaś
cārtʰasādʰakaḥ
//
anuyoga-ārjavaṃ
hetuḥ
śapatʰaś
ca+
artʰa-sādʰakaḥ
//
Sentence: 47ab
pūrvottarārtʰavyāgʰāte
sākṣivaktavyakāraṇe
/
pūrva-uttara-artʰa-vyāgʰāte
sākṣi-vaktavya-kāraṇe
/
Sentence: 47cd
cārahastāc
ca
niṣpāte
pradeṣṭavyaḥ
parājayaḥ
//
E
cāra-hastāc
ca
niṣpāte
pradeṣṭavyaḥ
parājayaḥ
//
E
Chapter: 2
((i)
Law
of
marriage
,
(ii)
Rules
concerning
woman's
property
,
(iii)
Concerning
supersession
(of
a
wife)
by
a
second
marriage)
(Concerning
marriage)
Sentence: 1
vivāhapūrvo
vyavahāraḥ
//
vivāha-pūrvo
vyavahāraḥ
//
Sentence: 2
kanyādānaṃ
kanyām
alaṃkr̥tya
brāhmo
viobʰaya
kanyā-dānaṃ
kanyām
alaṃkr̥tya
brāhmo
via+
ubʰaya
Sentence: 3
sahadʰarmacaryā
prājāpatyaḥ
//
saha-dʰarma-caryā
prājāpatyaḥ
//
Sentence: 4
gomitʰunādānād
ārṣaḥ
//
go-mitʰuna-ādānād
ārṣaḥ
//
Sentence: 5
antarvedyām
r̥tvije
dānād
daivaḥ
//
antar-vedyām
r̥tvije
dānād
daivaḥ
//
Sentence: 6
mitʰaḥsamavāyād
gāndʰarvaḥ
//
mitʰaḥ-samavāyād
gāndʰarvaḥ
//
Sentence: 7
śulkādānād
āsuraḥ
//
śulka-ādānād
āsuraḥ
//
Sentence: 8
prasahyādānād
rākṣasaḥ
//
prasahya-ādānād
rākṣasaḥ
//
Sentence: 9
suptamattādānāt
paiśācaḥ
//
supta-matta-ādānāt
paiśācaḥ
//
Sentence: 10
pitr̥pramāṇāś
catvāraḥ
pūrve
dʰarmyāḥ
,
mātāpitr̥pramāṇāḥ
śeṣāḥ
//
pitr̥-pramāṇāś
catvāraḥ
pūrve
dʰarmyāḥ
,
mātā-pitr̥-pramāṇāḥ
śeṣāḥ
//
Sentence: 11
tau
hi
śulkaharau
duhituḥ
,
anyatarābʰāve
'nyataro
vā
//
tau
hi
śulka-harau
duhituḥ
,
anyatara-abʰāve+
anyataro
vā
//
Sentence: 12
dvitīyaṃ
śulkaṃ
strī
hareta
//
dvitīyaṃ
śulkaṃ
strī
hareta
//
Sentence: 13
sarveṣāṃ
prītyāropaṇam
apratiṣiddʰam
//
iti
vivāhadʰarmaḥ
/
sarveṣāṃ
prīty-āropaṇam
apratiṣiddʰam
//
iti
vivāha-dʰarmaḥ
/
Sentence: 14
vr̥ttir
ābandʰyaṃ
vā
strīdʰanam
//
vr̥ttir
ābandʰyaṃ
vā
strī-dʰanam
//
Sentence: 15
paradvisāhasrā
stʰāpyā
vr̥ttiḥ
,
ābandʰyāniyamaḥ
//
para-dvi-sāhasrā
stʰāpyā
vr̥ttiḥ
,
ābandʰya-aniyamaḥ
//
Sentence: 16
tad
ātmaputrasnuṣābʰarmaṇi
pravāsāpratividʰāne
ca
bʰāryāyā
bʰoktum
adoṣaḥ
,
pratirodʰakavyādʰidurbʰikṣabʰayapratīkāre
dʰarmakārye
ca
patyuḥ
,
sambʰūya
vā
dampatyor
mitʰunaṃ
prajātayoḥ
//
tad
ātma-putra-snuṣā-bʰarmaṇi
pravāsa-apratividʰāne
ca
bʰāryāyā
bʰoktum
adoṣaḥ
,
pratirodʰaka-vyādʰi-durbʰikṣa-bʰaya-pratīkāre
dʰarma-kārye
ca
patyuḥ
,
sambʰūya
vā
dampatyor
mitʰunaṃ
prajātayoḥ
//
Sentence: 17
trivarṣopabʰuktaṃ
ca
dʰarmiṣṭʰeṣu
vivāheṣu
nānuyuñjīta
//
tri-varṣa-upabʰuktaṃ
ca
dʰarmiṣṭʰeṣu
vivāheṣu
na+
anuyuñjīta
//
Sentence: 18
gāndʰarvāsuropabʰuktaṃ
sa
-vr̥ddʰikam
ubʰayaṃ
dāpyeta
,
rākṣasapaiśācopabʰuktaṃ
steyaṃ
dadyāt
//
gāndʰarva-āsura-upabʰuktaṃ
sa-vr̥ddʰikam
ubʰayaṃ
dāpyeta
,
rākṣasa-paiśāca-upabʰuktaṃ
steyaṃ
dadyāt
//
Sentence: 19
mr̥te
bʰartari
dʰarmakāmā
tadānīm
eva
stʰāpyābʰaraṇaṃ
śulkaśeṣaṃ
ca
labʰeta
//
mr̥te
bʰartari
dʰarma-kāmā
tadānīm
eva
stʰāpya+
ābʰaraṇaṃ
śulka-śeṣaṃ
ca
labʰeta
//
Sentence: 20
labdʰvā
vā
vindamānā
sa
-vr̥ddʰikam
ubʰayaṃ
dāpyeta
//
labdʰvā
vā
vindamānā
sa-vr̥ddʰikam
ubʰayaṃ
dāpyeta
//
Sentence: 21
kuṭumbakāmā
tu
śvaśurapatidattaṃ
niveśakāle
labʰeta
//
kuṭumba-kāmā
tu
śvaśura-pati-dattaṃ
niveśa-kāle
labʰeta
//
Sentence: 22
niveśakālaṃ
hi
dīrgʰapravāse
vyākʰyāsyāmaḥ
//
niveśa-kālaṃ
hi
dīrgʰa-pravāse
vyākʰyāsyāmaḥ
//
Sentence: 23
śvaśuraprātilomyena
vā
niviṣṭā
śvaśurapatidattaṃ
jīyeta
//
śvaśura-prātilomyena
vā
niviṣṭā
śvaśura-pati-dattaṃ
jīyeta
//
Sentence: 24
jñātihastādabʰimr̥ṣṭāyā
jñātayo
yatʰāgr̥hītaṃ
dadyuḥ
//
jñāti-hastād-abʰimr̥ṣṭāyā
jñātayo
yatʰā-gr̥hītaṃ
dadyuḥ
//
Sentence: 25
nyāyopagatāyāḥ
pratipattā
strīdʰanaṃ
gopayet
//
nyāya-upagatāyāḥ
pratipattā
strī-dʰanaṃ
gopayet
//
Sentence: 26
patidāyaṃ
vindamānā
jīyeta
//
pati-dāyaṃ
vindamānā
jīyeta
//
Sentence: 27
dʰarmakāmā
bʰuñjīta
//
dʰarma-kāmā
bʰuñjīta
//
Sentence: 28
putravatī
vindamānā
strīdʰanaṃ
jīyeta
//
putravatī
vindamānā
strī-dʰanaṃ
jīyeta
//
Sentence: 29
tat
tu
strīdʰanaṃ
putrā
hareyuḥ
//
tat
tu
strī-dʰanaṃ
putrā
hareyuḥ
//
Sentence: 30
putrabʰaraṇārtʰaṃ
vā
vindamānā
putrārtʰaṃ
spʰātīkuryāt
//
putra-bʰaraṇa-artʰaṃ
vā
vindamānā
putra-artʰaṃ
spʰātī-kuryāt
//
Sentence: 31
bahupuruṣaprajānāṃ
putrāṇāṃ
yatʰāpitr̥dattaṃ
strīdʰanam
avastʰāpayet
//
bahu-puruṣa-prajānāṃ
putrāṇāṃ
yatʰā-pitr̥-dattaṃ
strī-dʰanam
avastʰāpayet
//
Sentence: 32
kāmakaraṇīyam
api
strīdʰanaṃ
vindamānā
putrasaṃstʰaṃ
kuryāt
//
kāma-karaṇīyam
api
strī-dʰanaṃ
vindamānā
putra-saṃstʰaṃ
kuryāt
//
Sentence: 33
aputrā
patiśayanaṃ
pālayantī
gurusamīpe
strīdʰanam
āyuḥkṣayād
bʰuñjīta
//
aputrā
pati-śayanaṃ
pālayantī
guru-samīpe
strī-dʰanam
āyuḥ-kṣayād
bʰuñjīta
//
Sentence: 34
āpadartʰaṃ
hi
strīdʰanam
//
āpad-artʰaṃ
hi
strī-dʰanam
//
Sentence: 35
ūrdʰvaṃ
dāyādaṃ
gaccʰet
//
ūrdʰvaṃ
dāyādaṃ
gaccʰet
//
Sentence: 36
jīvati
bʰartari
mr̥tāyāḥ
putrā
duhitaraś
ca
strīdʰanaṃ
vibʰajeran
,
aputrāyā
duhitaraḥ
,
tadabʰāve
bʰartā
//
jīvati
bʰartari
mr̥tāyāḥ
putrā
duhitaraś
ca
strī-dʰanaṃ
vibʰajeran
,
aputrāyā
duhitaraḥ
,
tad-abʰāve
bʰartā
//
Sentence: 37
śulkam
anvādʰeyam
anyad
vā
bandʰubʰir
dattaṃ
bāndʰavā
hareyuḥ
//
iti
strīdʰanakalpaḥ
/
śulkam
anvādʰeyam
anyad
vā
bandʰubʰir
dattaṃ
bāndʰavā
hareyuḥ
//
iti
strī-dʰana-kalpaḥ
/
Sentence: 38
varṣāṇy
aṣṭāv
aprajāyamānām
aputrāṃ
vandʰyāṃ
cākāṅkṣeta
,
daśa
nindum
,
dvādaśa
kanyāprasavinīm
//
varṣāṇy
aṣṭāv
aprajāyamānām
aputrāṃ
vandʰyāṃ
ca+
ākāṅkṣeta
,
daśa
nindum
,
dvādaśa
kanyā-prasavinīm
//
Sentence: 39
tataḥ
putrārtʰī
dvitīyāṃ
vindeta
//
tataḥ
putra-artʰī
dvitīyāṃ
vindeta
//
Sentence: 40
tasyātikrame
śulkaṃ
strīdʰanam
ardʰaṃ
cādʰivedanikaṃ
dadyāt
,
caturviṃśatipaṇaparaṃ
ca
daṇḍam
//
tasya+
atikrame
śulkaṃ
strī-dʰanam
ardʰaṃ
ca+
ādʰivedanikaṃ
dadyāt
,
catur-viṃśati-paṇa-paraṃ
ca
daṇḍam
//
Sentence: 41
śulkaṃ
strīdʰanam
aśulkastrīdʰanāyās
tatpramāṇam
ādʰivedanikam
anurūpāṃ
ca
vr̥ttiṃ
dattvā
bahvīr
api
vindeta
//
śulkaṃ
strī-dʰanam
aśulka-strī-dʰanāyās
tat-pramāṇam
ādʰivedanikam
anurūpāṃ
ca
vr̥ttiṃ
dattvā
bahvīr
api
vindeta
//
Sentence: 42
putrārtʰā
hi
striyaḥ
//
putra-artʰā
hi
striyaḥ
//
Sentence: 43
tīrtʰasamavāye
cāsāṃ
yatʰāvivāhaṃ
pūrvoḍʰāṃ
jīvatputrāṃ
vā
pūrvaṃ
gaccʰet
//
tīrtʰa-samavāye
ca+
āsāṃ
yatʰā-vivāhaṃ
pūrva-ūḍʰāṃ
jīvat-putrāṃ
vā
pūrvaṃ
gaccʰet
//
Sentence: 44
tīrtʰagūhanāgamane
ṣaṇṇavatir
daṇḍaḥ
//
tīrtʰa-gūhana-āgamane
ṣaṇ-ṇavatir
daṇḍaḥ
//
Sentence: 45
putravatīṃ
dʰarmakāmāṃ
vandʰyāṃ
ninduṃ
nīrajaskāṃ
vā
nākāmām
upeyāt
//
putravatīṃ
dʰarma-kāmāṃ
vandʰyāṃ
ninduṃ
nīrajaskāṃ
vā
na+
akāmām
upeyāt
//
Sentence: 46
na
cākāmaḥ
puruṣaḥ
kuṣṭʰinīm
unmattāṃ
vā
gaccʰet
//
na
ca+
akāmaḥ
puruṣaḥ
kuṣṭʰinīm
unmattāṃ
vā
gaccʰet
//
Sentence: 47
strī
tu
putrārtʰam
evaṃbʰūtaṃ
vopagaccʰet
//
strī
tu
putra-artʰam
evaṃ-bʰūtaṃ
vā+
upagaccʰet
//
Sentence: 48ab
nīcatvaṃ
paradeśaṃ
vā
prastʰito
rājakilbiṣī
/
nīcatvaṃ
para-deśaṃ
vā
prastʰito
rāja-kilbiṣī
/
Sentence: 48cd
prāṇābʰihantā
patitas
tyājyaḥ
klībo
'pi
vā
patiḥ
//
E
prāṇa-abʰihantā
patitas
tyājyaḥ
klībo+
api
vā
patiḥ
//
E
Chapter: 3
((iv)
Marital
duty
,
(v)
Maintenance
,
(vi)
Cruelty
,
(vii)
Disaffection
,
(viii)
Misconduct
,
(ix)
Prohibition
of
favours
and
dealings)
Sentence: 1
dvādaśavarṣā
strī
prāptavyavahārā
bʰavati
,
ṣoḍaśavarṣaḥ
pumān
//
dvādaśa-varṣā
strī
prāpta-vyavahārā
bʰavati
,
ṣoḍaśa-varṣaḥ
pumān
//
Sentence: 2
ata
ūrdʰvam
aśuśrūṣāyāṃ
dvādaśapaṇaḥ
striyā
daṇḍaḥ
,
puṃso
dviguṇaḥ
//
iti
śuśrūṣā
/
ata
ūrdʰvam
aśuśrūṣāyāṃ
dvādaśa-paṇaḥ
striyā
daṇḍaḥ
,
puṃso
dvi-guṇaḥ
//
iti
śuśrūṣā
/
Sentence: 3
bʰarmaṇyāyām
anirdiṣṭakālāyāṃ
grāsāccʰādanaṃ
vādʰikaṃ
yatʰāpuruṣaparivāpaṃ
saviśeṣaṃ
dadyāt
//
bʰarmaṇyāyām
anirdiṣṭa-kālāyāṃ
grāsa-āccʰādanaṃ
vā+
adʰikaṃ
yatʰā-puruṣa-parivāpaṃ
saviśeṣaṃ
dadyāt
//
Sentence: 4
nirdiṣṭakālāyāṃ
tad
eva
saṃkʰyāya
bandʰaṃ
ca
dadyāt
//
nirdiṣṭa-kālāyāṃ
tad
eva
saṃkʰyāya
bandʰaṃ
ca
dadyāt
//
Sentence: 5
śulkastrīdʰanādʰivedanikānām
anādāne
ca
//
śulka-strī-dʰana-ādʰivedanikānām
anādāne
ca
//
Sentence: 6
śvaśurakulapraviṣṭāyāṃ
vibʰaktāyāṃ
vā
nābʰiyojyaḥ
patiḥ
//
iti
bʰarma
/
śvaśura-kula-praviṣṭāyāṃ
vibʰaktāyāṃ
vā
na+
abʰiyojyaḥ
patiḥ
//
iti
bʰarma
/
Sentence: 7
"naṣṭe
"
"vinaṣṭe
"
"nyaṅge
"
"apitr̥ke
"
"amātr̥ke
"
ity
anirdeśena
vinayagrāhaṇam
//
"naṣṭe
"
"vinaṣṭe
"
"nyaṅge
"
"apitr̥ke
"
"amātr̥ke
"
ity
anirdeśena
vinaya-grāhaṇam
//
Sentence: 8
veṇudalarajjuhastānām
anyatamena
vā
pr̥ṣṭʰe
trir
āgʰātaḥ
//
veṇu-dala-rajju-hastānām
anyatamena
vā
pr̥ṣṭʰe
trir
āgʰātaḥ
//
Sentence: 9
tasyātikrame
vāgdaṇḍapāruṣyadaṇḍābʰyām
ardʰadaṇḍāḥ
//
tasya+
atikrame
vāg-daṇḍa-pāruṣya-daṇḍābʰyām
ardʰa-daṇḍāḥ
//
Sentence: 10
tad
eva
striyā
bʰartari
prasiddʰadoṣāyāḥ
//
tad
eva
striyā
bʰartari
prasiddʰa-doṣāyāḥ
//
Sentence: 11
īrṣyayā
bāhyavihāreṣu
dvāreṣv
atyayo
yatʰānirdiṣṭaḥ
//
iti
pāruṣyam
/
īrṣyayā
bāhya-vihāreṣu
dvāreṣv
atyayo
yatʰā-nirdiṣṭaḥ
//
iti
pāruṣyam
/
Sentence: 12
bʰartāraṃ
dviṣatī
strī
saptārtavāny
amaṇḍayamānā
tadānīm
eva
stʰāpyābʰaraṇaṃ
nidʰāya
bʰartāram
anyayā
saha
śayānam
anuśayīta
//
bʰartāraṃ
dviṣatī
strī
sapta-ārtavāny
amaṇḍayamānā
tadānīm
eva
stʰāpya+
ābʰaraṇaṃ
nidʰāya
bʰartāram
anyayā
saha
śayānam
anuśayīta
//
Sentence: 13
bʰikṣukyanvādʰijñātikulānām
anyatame
vā
bʰartā
dviṣan
striyam
ekām
anuśayīta
//
bʰikṣuky-anvādʰi-jñāti-kulānām
anyatame
vā
bʰartā
dviṣan
striyam
ekām
anuśayīta
//
Sentence: 14
dr̥ṣṭaliṅge
maitʰunāpahāre
savarṇāpasarpopagame
vā
mitʰyāvādī
dvādaśapaṇaṃ
dadyāt
//
dr̥ṣṭa-liṅge
maitʰuna-apahāre
savarṇa-apasarpa-upagame
vā
mitʰyā-vādī
dvādaśa-paṇaṃ
dadyāt
//
Sentence: 15
amokṣyā
bʰartur
akāmasya
dviṣatī
bʰāryā
,
bʰāryāyāś
ca
bʰartā
//
amokṣyā
bʰartur
akāmasya
dviṣatī
bʰāryā
,
bʰāryāyāś
ca
bʰartā
//
Sentence: 16
parasparaṃdveṣān
mokṣaḥ
//
parasparaṃ-dveṣān
mokṣaḥ
//
Sentence: 17
strīviprakārād
vā
puruṣaś
cen
mokṣam
iccʰed
yatʰāgr̥hītam
asyai
dadyāt
//
strī-viprakārād
vā
puruṣaś
cen
mokṣam
iccʰed
yatʰā-gr̥hītam
asyai
dadyāt
//
Sentence: 18
puruṣaviprakārād
vā
strī
cen
mokṣam
iccʰen
nāsyai
yatʰāgr̥hītaṃ
dadyāt
//
puruṣa-viprakārād
vā
strī
cen
mokṣam
iccʰen
na+
asyai
yatʰā-gr̥hītaṃ
dadyāt
//
Sentence: 19
amokṣo
dʰarmavivāhānām
//
iti
dveṣaḥ
/
amokṣo
dʰarma-vivāhānām
//
iti
dveṣaḥ
/
Sentence: 20
pratiṣiddʰā
strī
darpamadyakrīḍāyāṃ
tripaṇaṃ
daṇḍaṃ
dadyāt
//
pratiṣiddʰā
strī
darpa-madya-krīḍāyāṃ
tri-paṇaṃ
daṇḍaṃ
dadyāt
//
Sentence: 21
divā
strīprekṣāvihāragamane
ṣaṭpaṇo
daṇḍaḥ
,
puruṣaprekṣāvihāragamane
dvādaśapaṇaḥ
//
divā
strī-prekṣā-vihāra-gamane
ṣaṭ-paṇo
daṇḍaḥ
,
puruṣa-prekṣā-vihāra-gamane
dvādaśa-paṇaḥ
//
Sentence: 22
rātrau
dviguṇaḥ
//
rātrau
dvi-guṇaḥ
//
Sentence: 23
suptamattapravrajane
bʰartur
adāne
ca
dvārasya
dvādaśapaṇaḥ
//
supta-matta-pravrajane
bʰartur
adāne
ca
dvārasya
dvādaśa-paṇaḥ
//
Sentence: 24
rātrau
niṣkasane
dviguṇaḥ
//
rātrau
niṣkasane
dvi-guṇaḥ
//
Sentence: 25
strīpuṃsayor
maitʰunārtʰenāṅgaviceṣṭāyāṃ
raho
'ślīlasambʰāṣāyāṃ
vā
caturviṃśatipaṇaḥ
striyā
daṇḍaḥ
,
puṃso
dviguṇaḥ
//
strī-puṃsayor
maitʰuna-artʰena+
aṅga-viceṣṭāyāṃ
raho+
aślīla-sambʰāṣāyāṃ
vā
catur-viṃśati-paṇaḥ
striyā
daṇḍaḥ
,
puṃso
dvi-guṇaḥ
//
Sentence: 26
keśanīvidantanakʰālambaneṣu
pūrvaḥ
sāhasadaṇḍaḥ
,
puṃso
dviguṇaḥ
//
keśa-nīvi-danta-nakʰa-ālambaneṣu
pūrvaḥ
sāhasa-daṇḍaḥ
,
puṃso
dvi-guṇaḥ
//
Sentence: 27
śaṅkitastʰāne
sambʰāṣāyāṃ
ca
paṇastʰāne
śipʰādaṇḍaḥ
//
śaṅkita-stʰāne
sambʰāṣāyāṃ
ca
paṇa-stʰāne
śipʰā-daṇḍaḥ
//
Sentence: 28
strīṇāṃ
grāmamadʰye
caṇḍālaḥ
pakṣāntare
pañcaśipʰā
dadyāt
//
strīṇāṃ
grāma-madʰye
caṇḍālaḥ
pakṣa-antare
pañca-śipʰā
dadyāt
//
Sentence: 29
paṇikaṃ
vā
prahāraṃ
mokṣayet
//
ity
atīcāraḥ
/
paṇikaṃ
vā
prahāraṃ
mokṣayet
//
ity
atīcāraḥ
/
Sentence: 30
pratiṣiddʰayoḥ
strīpuṃsayor
anyonyopakāre
kṣudrakadravyāṇāṃ
dvādaśapaṇo
daṇḍaḥ
,
stʰūlakadravyāṇāṃ
caturviṃśatipaṇaḥ
,
hiraṇyasuvarṇayoś
catuṣpañcāśatpaṇaḥ
striyā
daṇḍaḥ
,
puṃsor
dviguṇaḥ
//
pratiṣiddʰayoḥ
strī-puṃsayor
anyonya-upakāre
kṣudraka-dravyāṇāṃ
dvādaśa-paṇo
daṇḍaḥ
,
stʰūlaka-dravyāṇāṃ
catur-viṃśati-paṇaḥ
,
hiraṇya-suvarṇayoś
catuṣ-pañcāśat-paṇaḥ
striyā
daṇḍaḥ
,
puṃsor
dvi-guṇaḥ
//
Sentence: 31
ta
evāgamyayor
ardʰadaṇḍāḥ
,
tatʰā
pratiṣiddʰapuruṣavyavahāreṣu
ca
//
iti
pratiṣedʰaḥ
/
ta
eva+
agamyayor
ardʰa-daṇḍāḥ
,
tatʰā
pratiṣiddʰa-puruṣa-vyavahāreṣu
ca
//
iti
pratiṣedʰaḥ
/
Sentence: 32ab
rājadviṣṭāticārābʰyām
ātmāpakramaṇena
ca
/
rāja-dviṣṭa-aticārābʰyām
ātma-apakramaṇena
ca
/
Sentence: 32cd
strīdʰanānītaśulkānām
asvāmyaṃ
jāyate
striyāḥ
//
E
strī-dʰana-ānīta-śulkānām
asvāmyaṃ
jāyate
striyāḥ
//
E
Chapter: 4
(Leaving
home
,
Going
away
(with
a
man)
,
Short
absence
from
home
,
Long
absence
from
home)
Sentence: 1
patikulān
niṣpatitāyāḥ
striyāḥ
ṣaṭpaṇo
daṇḍaḥ
,
anyatra
viprakārāt
//
pati-kulān
niṣpatitāyāḥ
striyāḥ
ṣaṭ-paṇo
daṇḍaḥ
,
anyatra
viprakārāt
//
Sentence: 2
pratiṣiddʰāyāṃ
dvādaśapaṇaḥ
//
pratiṣiddʰāyāṃ
dvādaśa-paṇaḥ
//
Sentence: 3
prativeśagr̥hātigatāyāḥ
ṣaṭpaṇaḥ
//
prativeśa-gr̥ha-atigatāyāḥ
ṣaṭ-paṇaḥ
//
Sentence: 4
prātiveśikabʰikṣukavaidehakānām
avakāśabʰikṣāpaṇyadāne
dvādaśapaṇo
daṇḍaḥ
//
prātiveśika-bʰikṣuka-vaidehakānām
avakāśa-bʰikṣā-paṇya-dāne
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 5
pratiṣiddʰānāṃ
pūrvaḥ
sāhasadaṇḍaḥ
//
pratiṣiddʰānāṃ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 6
paragr̥hātigatāyāś
caturviṃśatipaṇaḥ
//
para-gr̥ha-atigatāyāś
catur-viṃśati-paṇaḥ
//
Sentence: 7
parabʰāryāvakāśadāne
śatyo
daṇḍaḥ
,
anyatrāpadbʰyaḥ
//
para-bʰāryā-avakāśa-dāne
śatyo
daṇḍaḥ
,
anyatra+
āpadbʰyaḥ
//
Sentence: 8
vāraṇājñānayor
nirdoṣaḥ
//
vāraṇa-ajñānayor
nirdoṣaḥ
//
Sentence: 9
"pativiprakārāt
patijñātisukʰāvastʰagrāmikānvādʰibʰikṣukījñātikulānām
anyatamam
apuruṣaṃ
gantum
adoṣaḥ
"
iti
ācāryāḥ
//
"pati-viprakārāt
pati-jñāti-sukʰa-avastʰa-grāmika-anvādʰi-bʰikṣukī-jñāti-kulānām
anyatamam
apuruṣaṃ
gantum
adoṣaḥ
"
iti
ācāryāḥ
//
Sentence: 10
sa
-puruṣaṃ
vā
jñātikulam
//
sa-puruṣaṃ
vā
jñāti-kulam
//
Sentence: 11
kuto
hi
sādʰvījanasyac
cʰalam
//
kuto
hi
sādʰvī-janasyat
cʰalam
//
Sentence: 12
sukʰam
etad
avaboddʰum
,
iti
kauṭilyaḥ
//
sukʰam
etad
avaboddʰum
,
iti
kauṭilyaḥ
//
Sentence: 13
pretavyādʰivyasanagarbʰanimittam
apratiṣiddʰam
eva
jñātikulagamanam
//
preta-vyādʰi-vyasana-garbʰa-nimittam
apratiṣiddʰam
eva
jñāti-kula-gamanam
//
Sentence: 14
tannimittaṃ
vārayato
dvādaśapaṇo
daṇḍaḥ
//
tan-nimittaṃ
vārayato
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 15
tatrāpi
gūhamānā
strīdʰanaṃ
jīyeta
,
jñātayo
vā
cʰādayantaḥ
śulkaśeṣam
//
iti
niṣpatanam
/
tatra+
api
gūhamānā
strī-dʰanaṃ
jīyeta
,
jñātayo
vā
cʰādayantaḥ
śulka-śeṣam
//
iti
niṣpatanam
/
Sentence: 16
patikulān
niṣpatya
grāmāntaragamane
dvādaśapaṇo
daṇḍaḥ
stʰāpyābʰaraṇalopaś
ca
//
pati-kulān
niṣpatya
grāma-antara-gamane
dvādaśa-paṇo
daṇḍaḥ
stʰāpyā-ābʰaraṇa-lopaś
ca
//
Sentence: 17
gamyena
vā
puṃsā
saha
prastʰāne
caturviṃśatipaṇaḥ
sarvadʰarmalopaś
ca
,
anyatra
bʰarmadānatīrtʰagamanābʰyām
//
gamyena
vā
puṃsā
saha
prastʰāne
catur-viṃśati-paṇaḥ
sarva-dʰarma-lopaś
ca
,
anyatra
bʰarma-dāna-tīrtʰa-gamanābʰyām
//
Sentence: 18
puṃsaḥ
pūrvaḥ
sāhasadaṇḍaḥ
tulyaśreyasoḥ
,
pāpīyaso
madʰyamaḥ
//
puṃsaḥ
pūrvaḥ
sāhasa-daṇḍaḥ
tulya-śreyasoḥ
,
pāpīyaso
madʰyamaḥ
//
Sentence: 19
bandʰuradaṇḍyaḥ
//
bandʰur-adaṇḍyaḥ
//
Sentence: 20
pratiṣedʰe
'rdʰadaṇḍāḥ
//
pratiṣedʰe+
ardʰa-daṇḍāḥ
//
Sentence: 21
patʰi
vyantare
gūḍʰadeśābʰigamane
maitʰunārtʰena
śaṅkitapratiṣiddʰāyāṃ
vā
patʰyanusaraṇe
saṃgrahaṇaṃ
vidyāt
//
patʰi
vyantare
gūḍʰa-deśa-abʰigamane
maitʰuna-artʰena
śaṅkita-pratiṣiddʰāyāṃ
vā
patʰy-anusaraṇe
saṃgrahaṇaṃ
vidyāt
//
Sentence: 22
tālāvacaracāraṇamatsyabandʰakalubdʰakagopālakaśauṇḍikānām
anyeṣāṃ
ca
prasr̥ṣṭastrīkāṇāṃ
patʰyanusaraṇam
adoṣaḥ
//
tāla-avacara-cāraṇa-matsya-bandʰaka-lubdʰaka-go-pālaka-śauṇḍikānām
anyeṣāṃ
ca
prasr̥ṣṭa-strīkāṇāṃ
patʰy-anusaraṇam
adoṣaḥ
//
Sentence: 23
pratiṣiddʰe
vā
nayataḥ
puṃsaḥ
striyo
vā
gaccʰantyās
ta
evārdʰadaṇḍāḥ
//
iti
patʰyanusaraṇam
/
pratiṣiddʰe
vā
nayataḥ
puṃsaḥ
striyo
vā
gaccʰantyās
ta
eva+
ardʰa-daṇḍāḥ
//
iti
patʰy-anusaraṇam
/
Sentence: 24
hrasvapravāsināṃ
śūdravaiśyakṣatriyabrāhmaṇānāṃ
bʰāryāḥ
saṃvatsarottaraṃ
kālam
ākāṅkṣeran
aprajātāḥ
,
saṃvatsarādʰikaṃ
prajātāḥ
//
hrasva-pravāsināṃ
śūdra-vaiśya-kṣatriya-brāhmaṇānāṃ
bʰāryāḥ
saṃvatsara-uttaraṃ
kālam
ākāṅkṣeran
aprajātāḥ
,
saṃvatsara-adʰikaṃ
prajātāḥ
//
Sentence: 25
prativihitā
dviguṇaṃ
kālam
//
prativihitā
dvi-guṇaṃ
kālam
//
Sentence: 26
aprativihitāḥ
sukʰāvastʰā
bibʰr̥yuḥ
,
paraṃ
catvāri
varṣāṇy
aṣṭau
vā
jñātayaḥ
//
aprativihitāḥ
sukʰa-avastʰā
bibʰr̥yuḥ
,
paraṃ
catvāri
varṣāṇy
aṣṭau
vā
jñātayaḥ
//
Sentence: 27
tato
yatʰādattam
ādāya
pramuñceyuḥ
//
tato
yatʰā-dattam
ādāya
pramuñceyuḥ
//
Sentence: 28
brāhmaṇam
adʰīyānaṃ
daśavarṣāṇy
aprajātā
,
dvādaśa
prajātā
,
rājapuruṣam
āyuḥkṣayād
ākāṅkṣeta
//
brāhmaṇam
adʰīyānaṃ
daśa-varṣāṇy
aprajātā
,
dvādaśa
prajātā
,
rāja-puruṣam
āyuḥ-kṣayād
ākāṅkṣeta
//
Sentence: 29
savarṇataś
ca
prajātā
nāpavādaṃ
labʰeta
//
savarṇataś
ca
prajātā
na+
apavādaṃ
labʰeta
//
Sentence: 30
kuṭumbarddʰilope
vā
sukʰāvastʰair
vimuktā
yatʰeṣṭaṃ
vindeta
,
jīvitārtʰam
āpadgatā
vā
//
kuṭumba-r̥ddʰi-lope
vā
sukʰa-avastʰair
vimuktā
yatʰā-iṣṭaṃ
vindeta
,
jīvita-artʰam
āpad-gatā
vā
//
Sentence: 31
dʰarmavivāhāt
kumārī
parigrahītāram
anākʰyāya
proṣitam
aśrūyamāṇaṃ
sapta
tīrtʰāny
ākāṅkṣeta
,
saṃvatsaraṃ
śrūyamāṇam
//
dʰarma-vivāhāt
kumārī
parigrahītāram
anākʰyāya
proṣitam
aśrūyamāṇaṃ
sapta
tīrtʰāny
ākāṅkṣeta
,
saṃvatsaraṃ
śrūyamāṇam
//
Sentence: 32
ākʰyāya
proṣitam
aśrūyamāṇaṃ
pañca
tīrtʰāny
ākāṅkṣeta
,
daśa
śrūyamāṇam
//
ākʰyāya
proṣitam
aśrūyamāṇaṃ
pañca
tīrtʰāny
ākāṅkṣeta
,
daśa
śrūyamāṇam
//
Sentence: 33
ekadeśadattaśulkaṃ
trīṇi
tīrtʰāny
aśrūyamāṇam
,
śrūyamāṇaṃ
sapta
tīrtʰāny
ākāṅkṣeta
//
eka-deśa-datta-śulkaṃ
trīṇi
tīrtʰāny
aśrūyamāṇam
,
śrūyamāṇaṃ
sapta
tīrtʰāny
ākāṅkṣeta
//
Sentence: 34
dattaśulkaṃ
pañca
tīrtʰāny
aśrūyamāṇam
,
daśa
śrūyamāṇam
//
datta-śulkaṃ
pañca
tīrtʰāny
aśrūyamāṇam
,
daśa
śrūyamāṇam
//
Sentence: 35
tataḥ
paraṃ
dʰarmastʰair
visr̥ṣṭā
yatʰeṣṭaṃ
vindeta
//
tataḥ
paraṃ
dʰarmastʰair
visr̥ṣṭā
yatʰā-iṣṭaṃ
vindeta
//
Sentence: 36
tīrtʰoparodʰo
hi
dʰarmavadʰa
iti
kauṭilyaḥ
//
iti
hrasvapravāsaḥ
//
tīrtʰa-uparodʰo
hi
dʰarma-vadʰa
iti
kauṭilyaḥ
//
iti
hrasva-pravāsaḥ
//
Sentence: 37
dīrgʰapravāsinaḥ
pravrajitasya
pretasya
vā
bʰāryā
sapta
tīrtʰāny
ākāṅkṣeta
,
saṃvatsaraṃ
prajātā
//
dīrgʰa-pravāsinaḥ
pravrajitasya
pretasya
vā
bʰāryā
sapta
tīrtʰāny
ākāṅkṣeta
,
saṃvatsaraṃ
prajātā
//
Sentence: 38
tataḥ
patisodaryaṃ
gaccʰet
//
tataḥ
pati-sodaryaṃ
gaccʰet
//
Sentence: 39
bahuṣu
pratyāsannaṃ
dʰārmikaṃ
bʰarmasamartʰaṃ
kaniṣṭʰam
abʰāryaṃ
vā
//
bahuṣu
pratyāsannaṃ
dʰārmikaṃ
bʰarma-samartʰaṃ
kaniṣṭʰam
abʰāryaṃ
vā
//
Sentence: 40
tadabʰāve
'py
asodaryaṃ
sapiṇḍaṃ
kulyaṃ
vāsannam
//
tad-abʰāve+
apy
asodaryaṃ
sapiṇḍaṃ
kulyaṃ
vā+
āsannam
//
Sentence: 41
eteṣām
eṣa
eva
kramaḥ
//
eteṣām
eṣa
eva
kramaḥ
//
Sentence: 42ab
etān
utkramya
dāyādān
vedane
jārakarmaṇi
/
etān
utkramya
dāyādān
vedane
jāra-karmaṇi
/
Sentence: 42cd
jārastrīdātr̥vettāraḥ
samprāptāḥ
saṃgrahātyayam
//
E
jāra-strī-dātr̥-vettāraḥ
samprāptāḥ
saṃgraha-atyayam
//
E
Chapter: 5
(Order
of
inheritance)
(Partition
of
inheritance)
Sentence: 1
anīśvarāḥ
pitr̥mantaḥ
stʰitapitr̥mātr̥kāḥ
putrāḥ
//
anīśvarāḥ
pitr̥mantaḥ
stʰita-pitr̥-mātr̥kāḥ
putrāḥ
//
Sentence: 2
teṣām
ūrdʰvaṃ
pitr̥to
dāyavibʰāgaḥ
pitr̥dravyāṇām
//
teṣām
ūrdʰvaṃ
pitr̥to
dāya-vibʰāgaḥ
pitr̥-dravyāṇām
//
Sentence: 3
svayaṃārjitam
avibʰājyam
,
anyatra
pitr̥dravyād
uttʰitebʰyaḥ
//
svayaṃ-ārjitam
avibʰājyam
,
anyatra
pitr̥-dravyād
uttʰitebʰyaḥ
//
Sentence: 4
pitr̥dravyād
avibʰaktopagatānāṃ
putrāḥ
pautrā
vā
ācaturtʰād
ity
aṃśabʰājaḥ
//
pitr̥-dravyād
avibʰakta-upagatānāṃ
putrāḥ
pautrā
vā
ā-caturtʰād
ity
aṃśa-bʰājaḥ
//
Sentence: 5
tāvad
aviccʰinnaḥ
piṇḍo
bʰavati
//
tāvad
aviccʰinnaḥ
piṇḍo
bʰavati
//
Sentence: 6
viccʰinnapiṇḍāḥ
sarve
samaṃ
vibʰajeran
//
viccʰinna-piṇḍāḥ
sarve
samaṃ
vibʰajeran
//
Sentence: 7
apitr̥dravyā
vibʰaktapitr̥dravyā
vā
saha
jīvantaḥ
punar
vibʰajeran
//
apitr̥-dravyā
vibʰakta-pitr̥-dravyā
vā
saha
jīvantaḥ
punar
vibʰajeran
//
Sentence: 8
yataś
cottiṣṭʰeta
sa
dvyaṃśaṃ
labʰeta
//
yataś
ca+
uttiṣṭʰeta
sa
dvy-aṃśaṃ
labʰeta
//
Sentence: 9
dravyam
aputrasya
sodaryā
bʰrātaraḥ
sahajīvino
vā
hareyuḥ
kanyāś
ca
//
dravyam
aputrasya
sodaryā
bʰrātaraḥ
saha-jīvino
vā
hareyuḥ
kanyāś
ca
//
Sentence: 10
riktʰaṃ
putravataḥ
putrā
duhitaro
vā
dʰarmiṣṭʰeṣu
vivāheṣu
jātāḥ
//
riktʰaṃ
putravataḥ
putrā
duhitaro
vā
dʰarmiṣṭʰeṣu
vivāheṣu
jātāḥ
//
Sentence: 11
tadabʰāve
pitā
dʰaramāṇaḥ
//
tad-abʰāve
pitā
dʰaramāṇaḥ
//
Sentence: 12
pitrabʰāve
bʰrātaro
bʰrātr̥putrāś
ca
//
pitr-abʰāve
bʰrātaro
bʰrātr̥-putrāś
ca
//
Sentence: 13
apitr̥kā
bahavo
'pi
ca
bʰrātaro
bʰrātr̥putrāś
ca
pitur
ekam
aṃśaṃ
hareyuḥ
//
apitr̥kā
bahavo+
api
ca
bʰrātaro
bʰrātr̥-putrāś
ca
pitur
ekam
aṃśaṃ
hareyuḥ
//
Sentence: 14
sodaryāṇām
anekapitr̥kāṇāṃ
pitr̥to
dāyavibʰāgaḥ
//
sodaryāṇām
aneka-pitr̥kāṇāṃ
pitr̥to
dāya-vibʰāgaḥ
//
Sentence: 15
pitr̥bʰrātr̥putrāṇāṃ
pūrve
vidyamāne
nāparam
avalambante
,
jyeṣṭʰe
ca
kaniṣṭʰam
artʰagrāhiṇam
//
pitr̥-bʰrātr̥-putrāṇāṃ
pūrve
vidyamāne
na+
aparam
avalambante
,
jyeṣṭʰe
ca
kaniṣṭʰam
artʰa-grāhiṇam
//
Sentence: 16
jīvadvibʰāge
pitā
naikaṃ
viśeṣayet
//
jīvad-vibʰāge
pitā
na+
ekaṃ
viśeṣayet
//
Sentence: 17
na
caikam
akāraṇān
nirvibʰajeta
//
na
ca+
ekam
akāraṇān
nirvibʰajeta
//
Sentence: 18
pitur
asaty
artʰe
jyeṣṭʰāḥ
kaniṣṭʰān
anugr̥hṇīyuḥ
,
anyatra
mitʰyāvr̥ttebʰyaḥ
//
pitur
asaty
artʰe
jyeṣṭʰāḥ
kaniṣṭʰān
anugr̥hṇīyuḥ
,
anyatra
mitʰyā-vr̥ttebʰyaḥ
//
Sentence: 19
prāptavyavahārāṇāṃ
vibʰāgaḥ
//
prāpta-vyavahārāṇāṃ
vibʰāgaḥ
//
Sentence: 20
aprāptavyavahārāṇāṃ
deyaviśuddʰaṃ
mātr̥bandʰuṣu
grāmavr̥ddʰeṣu
vā
stʰāpayeyuḥ
āvyavahāraprāpaṇāt
,
proṣitasya
vā
//
aprāpta-vyavahārāṇāṃ
deya-viśuddʰaṃ
mātr̥-bandʰuṣu
grāma-vr̥ddʰeṣu
vā
stʰāpayeyuḥ
ā-vyavahāra-prāpaṇāt
,
proṣitasya
vā
//
Sentence: 21
samniviṣṭasamam
asamniviṣṭebʰyo
naiveśanikaṃ
dadyuḥ
,
kanyābʰyaś
ca
prādānikam
//
samniviṣṭa-samam
asamniviṣṭebʰyo
naiveśanikaṃ
dadyuḥ
,
kanyābʰyaś
ca
prādānikam
//
Sentence: 22
r̥ṇariktʰayoḥ
samo
vibʰāgaḥ
//
r̥ṇa-riktʰayoḥ
samo
vibʰāgaḥ
//
Sentence: 23
"udapātrāṇy
api
niṣkiṃcanā
vibʰajeran
"
ity
ācāryāḥ
//
"uda-pātrāṇy
api
niṣkiṃcanā
vibʰajeran
"
ity
ācāryāḥ
//
Sentence: 24
cʰalam
etad
iti
kauṭilyaḥ
//
cʰalam
etad
iti
kauṭilyaḥ
//
Sentence: 25
sato
'rtʰasya
vibʰāgo
nāsataḥ
//
sato+
artʰasya
vibʰāgo
na+
asataḥ
//
Sentence: 26
etāvān
artʰaḥ
sāmānyas
tasyaitāvān
pratyaṃśa
ity
anubʰāṣya
bruvan
sākṣiṣu
vibʰāgaṃ
kārayet
//
etāvān
artʰaḥ
sāmānyas
tasya+
etāvān
praty-aṃśa
ity
anubʰāṣya
bruvan
sākṣiṣu
vibʰāgaṃ
kārayet
//
Sentence: 27
durvibʰaktam
anyonyāpahr̥tam
antarhitam
avijñātotpannaṃ
vā
punar
vibʰajeran
//
durvibʰaktam
anyonya-apahr̥tam
antarhitam
avijñāta-utpannaṃ
vā
punar
vibʰajeran
//
Sentence: 28
adāyādakaṃ
rājā
haret
strīvr̥ttipretakāryavarjam
,
anyatra
śrotriyadravyāt
//
adāyādakaṃ
rājā
haret
strī-vr̥tti-preta-kārya-varjam
,
anyatra
śrotriya-dravyāt
//
Sentence: 29
tat
traivedyebʰyaḥ
prayaccʰet
//
tat
traivedyebʰyaḥ
prayaccʰet
//
Sentence: 30
patitaḥ
patitāj
jātaḥ
klībaś
cānaṃśāḥ
,
jaḍonmattāndʰakuṣṭʰinaś
ca
//
patitaḥ
patitāj
jātaḥ
klībaś
ca+
anaṃśāḥ
,
jaḍa-unmatta-andʰa-kuṣṭʰinaś
ca
//
Sentence: 31
sati
bʰāryārtʰe
teṣām
apatyam
atadvidʰaṃ
bʰāgaṃ
haret
//
sati
bʰārya-artʰe
teṣām
apatyam
atad-vidʰaṃ
bʰāgaṃ
haret
//
Sentence: 32
grāsāccʰādanam
itare
patitavarjāḥ
//
grāsa-āccʰādanam
itare
patita-varjāḥ
//
Sentence: 33ab
teṣāṃ
ca
kr̥tadārāṇāṃ
lupte
prajanane
sati
/
teṣāṃ
ca
kr̥ta-dārāṇāṃ
lupte
prajanane
sati
/
Sentence: 33cd
sr̥jeyur
bāndʰavāḥ
putrāṃs
teṣām
aṃśān
prakalpayet
//
E
sr̥jeyur
bāndʰavāḥ
putrāṃs
teṣām
aṃśān
prakalpayet
//
E
Chapter: 6
(Division
into
shares)
Sentence: 1
ekastrīputrāṇāṃ
jyeṣṭʰāṃśaḥ
-
brāhmaṇānām
ajāḥ
,
kṣatriyāṇām
aśvāḥ
,
vaiśyānāṃ
gāvaḥ
,
śūdrāṇām
avayaḥ
//
eka-strī-putrāṇāṃ
jyeṣṭʰa-aṃśaḥ
-
brāhmaṇānām
ajāḥ
,
kṣatriyāṇām
aśvāḥ
,
vaiśyānāṃ
gāvaḥ
,
śūdrāṇām
avayaḥ
//
Sentence: 2
kāṇalaṅgās
teṣāṃ
madʰyamāṃśaḥ
,
bʰinnavarṇāḥ
kaniṣṭʰāṃśaḥ
//
kāṇa-laṅgās
teṣāṃ
madʰyama-aṃśaḥ
,
bʰinna-varṇāḥ
kaniṣṭʰa-aṃśaḥ
//
Sentence: 3
catuṣpadābʰāve
ratnavarjānāṃ
daśānāṃ
bʰāgaṃ
dravyāṇām
ekaṃ
jyeṣṭʰo
haret
//
catuṣpada-abʰāve
ratna-varjānāṃ
daśānāṃ
bʰāgaṃ
dravyāṇām
ekaṃ
jyeṣṭʰo
haret
//
Sentence: 4
pratimuktasvadʰāpāśo
hi
bʰavati
//
pratimukta-svadʰā-pāśo
hi
bʰavati
//
Sentence: 5
ity
auśanaso
vibʰāgaḥ
//
ity
auśanaso
vibʰāgaḥ
//
Sentence: 6
pituḥ
parivāpād
yānam
ābʰaraṇaṃ
ca
jyeṣṭʰāṃśaḥ
,
śayanāsanaṃ
bʰuktakāṃsyaṃ
ca
madʰyamāṃśaḥ
,
kr̥ṣṇaṃ
dʰānyāyasaṃ
gr̥haparivāpo
gośakaṭaṃ
ca
kaniṣṭʰāṃśaḥ
//
pituḥ
parivāpād
yānam
ābʰaraṇaṃ
ca
jyeṣṭʰa-aṃśaḥ
,
śayana-āsanaṃ
bʰukta-kāṃsyaṃ
ca
madʰyama-aṃśaḥ
,
kr̥ṣṇaṃ
dʰānya-āyasaṃ
gr̥ha-parivāpo
go-śakaṭaṃ
ca
kaniṣṭʰa-aṃśaḥ
//
Sentence: 7
śeṣadravyāṇām
ekadravyasya
vā
samo
vibʰāgaḥ
//
śeṣa-dravyāṇām
eka-dravyasya
vā
samo
vibʰāgaḥ
//
Sentence: 8
adāyādā
bʰaginyaḥ
,
mātuḥ
parivāpād
bʰuktakāṃsyābʰaraṇabʰāginyaḥ
//
adāyādā
bʰaginyaḥ
,
mātuḥ
parivāpād
bʰukta-kāṃsya-ābʰaraṇa-bʰāginyaḥ
//
Sentence: 9
mānuṣahīno
jyeṣṭʰas
tr̥tīyam
aṃśaṃ
jyeṣṭʰāṃśāl
labʰeta
,
caturtʰam
anyāyavr̥ttiḥ
,
nivr̥ttadʰarmakāryo
vā
//
mānuṣa-hīno
jyeṣṭʰas
tr̥tīyam
aṃśaṃ
jyeṣṭʰa-aṃśāl
labʰeta
,
caturtʰam
anyāya-vr̥ttiḥ
,
nivr̥tta-dʰarma-kāryo
vā
//
Sentence: 10
kāmācāraḥ
sarvaṃ
jīyeta
//
kāma-ācāraḥ
sarvaṃ
jīyeta
//
Sentence: 11
tena
madʰyamakaniṣṭʰau
vyākʰyātau
//
tena
madʰyama-kaniṣṭʰau
vyākʰyātau
//
Sentence: 12
tayor
mānuṣopeto
jyeṣṭʰāṃśād
ardʰaṃ
labʰeta
//
tayor
mānuṣa-upeto
jyeṣṭʰa-aṃśād
ardʰaṃ
labʰeta
//
Sentence: 13
nānāstrīputrāṇāṃ
tu
saṃskr̥tāsaṃskr̥tayoḥ
kanyākr̥takṣatayor
abʰāve
ca
ekasyāḥ
putrayor
yamayor
vā
pūrvajanmanā
jyeṣṭʰabʰāvaḥ
//
nānā-strī-putrāṇāṃ
tu
saṃskr̥ta-asaṃskr̥tayoḥ
kanyā-kr̥ta-kṣatayor
abʰāve
ca
ekasyāḥ
putrayor
yamayor
vā
pūrva-janmanā
jyeṣṭʰa-bʰāvaḥ
//
Sentence: 14
sūtamāgadʰavrātyaratʰakārāṇām
aiśvaryato
vibʰāgaḥ
//
sūta-māgadʰa-vrātya-ratʰa-kārāṇām
aiśvaryato
vibʰāgaḥ
//
Sentence: 15
śeṣās
tam
upajīveyuḥ
//
śeṣās
tam
upajīveyuḥ
//
Sentence: 16
anīśvarāḥ
samavibʰāgāḥ
//
anīśvarāḥ
sama-vibʰāgāḥ
//
Sentence: 17
cāturvarṇyaputrāṇāṃ
brāhmaṇīputraś
caturo
'ṃśān
haret
,
kṣatriyāputrastrīn
aṃśān
,
vaiśyāputro
dvāv
aṃśau
,
ekaṃ
śūdrāputraḥ
//
cāturvarṇya-putrāṇāṃ
brāhmaṇī-putraś
caturo+
aṃśān
haret
,
kṣatriyā-putra-strīn
aṃśān
,
vaiśyā-putro
dvāv
aṃśau
,
ekaṃ
śūdrā-putraḥ
//
Sentence: 18
tena
trivarṇadvivarṇaputravibʰāgaḥ
kṣatriyavaiśyayor
vyākʰyātaḥ
//
tena
tri-varṇa-dvi-varṇa-putra-vibʰāgaḥ
kṣatriya-vaiśyayor
vyākʰyātaḥ
//
Sentence: 19
brāhmaṇasyānantarāputras
tulyāṃśaḥ
//
brāhmaṇasya+
anantarā-putras
tulya-aṃśaḥ
//
Sentence: 20
kṣatriyavaiśyayor
ardʰāṃśaḥ
tulyāṃśo
vā
mānuṣopetaḥ
//
kṣatriya-vaiśyayor
ardʰa-aṃśaḥ
tulya-aṃśo
vā
mānuṣa-upetaḥ
//
Sentence: 21
tulyātulyayor
ekaputraḥ
sarvaṃ
haret
,
bandʰūṃś
ca
bibʰr̥yāt
//
tulya-atulyayor
eka-putraḥ
sarvaṃ
haret
,
bandʰūṃś
ca
bibʰr̥yāt
//
Sentence: 22
brāhmaṇānāṃ
tu
pāraśavas
tr̥tīyam
aṃśaṃ
labʰeta
,
dvāv
aṃśau
sapiṇḍaḥ
kulyo
vāsannaḥ
,
svadʰādānahetoḥ
//
brāhmaṇānāṃ
tu
pāraśavas
tr̥tīyam
aṃśaṃ
labʰeta
,
dvāv
aṃśau
sapiṇḍaḥ
kulyo
vā+
āsannaḥ
,
svadʰā-dāna-hetoḥ
//
Sentence: 23
tadabʰāve
pitur
ācāryo
'ntevāsī
vā
//
tad-abʰāve
pitur
ācāryo+
antevāsī
vā
//
Sentence: 24ab
kṣetre
vā
janayed
asya
niyuktaḥ
kṣetrajaṃ
sutam
/
kṣetre
vā
janayed
asya
niyuktaḥ
kṣetrajaṃ
sutam
/
Sentence: 24cd
mātr̥bandʰuḥ
sagotro
vā
tasmai
tat
pradiśed
dʰanam
//
E
mātr̥-bandʰuḥ
sagotro
vā
tasmai
tat
pradiśed
dʰanam
//
E
Chapter: 7
(Classification
of
sons)
Sentence: 1
"paraparigrahe
bījam
utsr̥ṣṭaṃ
kṣetriṇaḥ
"
ity
ācāryāḥ
//
"para-parigrahe
bījam
utsr̥ṣṭaṃ
kṣetriṇaḥ
"
ity
ācāryāḥ
//
Sentence: 2
"mātā
bʰastrā
,
yasya
retas
tasyāpatyam
"
ity
apare
//
"mātā
bʰastrā
,
yasya
retas
tasya+
apatyam
"
ity
apare
//
Sentence: 3
vidyamānam
ubʰayam
iti
kauṭilyaḥ
//
vidyamānam
ubʰayam
iti
kauṭilyaḥ
//
Sentence: 4
svayaṃjātaḥ
kr̥takriyāyām
aurasaḥ
//
svayaṃ-jātaḥ
kr̥ta-kriyāyām
aurasaḥ
//
Sentence: 5
tena
tulyaḥ
putrikāputraḥ
//
tena
tulyaḥ
putrikā-putraḥ
//
Sentence: 6
sagotreṇānyagotreṇa
vā
niyuktena
kṣetrajātaḥ
kṣetrajaḥ
putraḥ
//
sagotreṇa+
anya-gotreṇa
vā
niyuktena
kṣetra-jātaḥ
kṣetrajaḥ
putraḥ
//
Sentence: 7
janayitur
asaty
anyasmin
putre
sa
eva
dvipitr̥ko
dvigotro
vā
dvayor
api
svadʰāriktʰabʰāg
bʰavati
//
janayitur
asaty
anyasmin
putre
sa
eva
dvi-pitr̥ko
dvi-gotro
vā
dvayor
api
svadʰā-riktʰa-bʰāg
bʰavati
//
Sentence: 8
tatsadʰarmā
bandʰūnāṃ
gr̥he
gūḍʰajātas
tu
gūḍʰajaḥ
//
tat-sadʰarmā
bandʰūnāṃ
gr̥he
gūḍʰa-jātas
tu
gūḍʰajaḥ
//
Sentence: 9
bandʰunotsr̥ṣṭo
'paviddʰaḥ
saṃskartuḥ
putraḥ
//
bandʰunā+
utsr̥ṣṭo+
apaviddʰaḥ
saṃskartuḥ
putraḥ
//
Sentence: 10
kanyāgarbʰaḥ
kānīnaḥ
//
kanyā-garbʰaḥ
kānīnaḥ
//
Sentence: 11
sagarbʰoḍʰāyāḥ
sahoḍʰaḥ
//
sagarbʰa-ūḍʰāyāḥ
saha-ūḍʰaḥ
//
Sentence: 12
punarbʰūtāyāḥ
paunarbʰavaḥ
//
punar-bʰūtāyāḥ
paunarbʰavaḥ
//
Sentence: 13
svayaṃjātaḥ
pitur
bandʰūnāṃ
ca
dāyādaḥ
//
svayaṃ-jātaḥ
pitur
bandʰūnāṃ
ca
dāyādaḥ
//
Sentence: 14
parajātaḥ
saṃskartur
eva
na
bandʰūnām
//
para-jātaḥ
saṃskartur
eva
na
bandʰūnām
//
Sentence: 15
tatsadʰarmā
mātāpitr̥bʰyām
adbʰir
mukto
dattaḥ
//
tat-sadʰarmā
mātā-pitr̥bʰyām
adbʰir
mukto
dattaḥ
//
Sentence: 16
svayaṃ
bandʰubʰir
vā
putrabʰāvopagata
upagataḥ
//
svayaṃ
bandʰubʰir
vā
putra-bʰāva-upagata
upagataḥ
//
Sentence: 17
putratve
'dʰikr̥taḥ
kr̥takaḥ
//
putratve+
adʰikr̥taḥ
kr̥takaḥ
//
Sentence: 18
parikrītaḥ
krītaḥ
//
iti
/
parikrītaḥ
krītaḥ
//
iti
/
Sentence: 19
aurase
tūtpanne
savarṇās
tr̥tīyāṃśaharāḥ
,
asavarṇā
grāsāccʰādanabʰāginaḥ
//
aurase
tu+
utpanne
savarṇās
tr̥tīya-aṃśa-harāḥ
,
asavarṇā
grāsa-āccʰādana-bʰāginaḥ
//
Sentence: 20
brāhmaṇakṣatriyayor
anantarāputrāḥ
savarṇāḥ
,
ekāntarā
asavarṇāḥ
//
brāhmaṇa-kṣatriyayor
anantarā-putrāḥ
savarṇāḥ
,
eka-antarā
asavarṇāḥ
//
Sentence: 21
brāhmaṇasya
vaiśyāyām
ambaṣṭʰaḥ
,
śūdrāyāṃ
niṣādaḥ
pāraśavo
vā
//
brāhmaṇasya
vaiśyāyām
ambaṣṭʰaḥ
,
śūdrāyāṃ
niṣādaḥ
pāraśavo
vā
//
Sentence: 22
kṣatriyasya
śūdrāyām
ugraḥ
//
kṣatriyasya
śūdrāyām
ugraḥ
//
Sentence: 23
śūdra
eva
vaiśyasya
//
śūdra
eva
vaiśyasya
//
Sentence: 24
savarṇāsu
caiṣām
acaritavratebʰyo
jātā
vrātyāḥ
//
savarṇāsu
ca+
eṣām
acarita-vratebʰyo
jātā
vrātyāḥ
//
Sentence: 25
ity
anulomāḥ
//
ity
anulomāḥ
//
Sentence: 26
śūdrād
āyogavakṣattacaṇḍālāḥ
//
śūdrād
āyogava-kṣatta-caṇḍālāḥ
//
Sentence: 27
vaiśyān
māgadʰavaidehakau
//
vaiśyān
māgadʰa-vaidehakau
//
Sentence: 28
kṣatriyāt
sūtaḥ
//
kṣatriyāt
sūtaḥ
//
Sentence: 29
paurāṇikas
tv
anyaḥ
sūto
māgadʰaś
ca
,
brahmakṣatrād
viśeṣaḥ
//
paurāṇikas
tv
anyaḥ
sūto
māgadʰaś
ca
,
brahma-kṣatrād
viśeṣaḥ
//
Sentence: 30
ta
ete
pratilomāḥ
svadʰarmātikramād
rājñaḥ
sambʰavanti
//
ta
ete
pratilomāḥ
svadʰarma-atikramād
rājñaḥ
sambʰavanti
//
Sentence: 31
ugrān
naiṣādyāṃ
kukkuṭaḥ
,
viparyaye
pulkasaḥ
//
ugrān
naiṣādyāṃ
kukkuṭaḥ
,
viparyaye
pulkasaḥ
//
Sentence: 32
vaidehikāyām
ambaṣṭʰād
vaiṇaḥ
,
viparyaye
kuśīlavaḥ
//
vaidehikāyām
ambaṣṭʰād
vaiṇaḥ
,
viparyaye
kuśīlavaḥ
//
Sentence: 33
kṣattāyām
ugrāc
cʰvapākaḥ
//
kṣattāyām
ugrāt
śva-pākaḥ
//
Sentence: 34
ity
ete
'nye
cāntarālāḥ
//
ity
ete+
anye
ca+
antarālāḥ
//
Sentence: 35
karmaṇā
vaiśyo
ratʰakāraḥ
//
karmaṇā
vaiśyo
ratʰa-kāraḥ
//
Sentence: 36
teṣāṃ
svayonau
vivāhaḥ
,
pūrvāparagāmitvaṃ
vr̥ttānuvr̥ttaṃ
ca
//
teṣāṃ
sva-yonau
vivāhaḥ
,
pūrva-apara-gāmitvaṃ
vr̥tta-anuvr̥ttaṃ
ca
//
Sentence: 37
śūdrasadʰarmāṇo
vā
,
anyatra
caṇḍālebʰyaḥ
//
śūdra-sadʰarmāṇo
vā
,
anyatra
caṇḍālebʰyaḥ
//
Sentence: 38
kevalam
evaṃ
vartamānaḥ
svargam
āpnoti
rājā
,
narakam
anyatʰā
//
kevalam
evaṃ
vartamānaḥ
svargam
āpnoti
rājā
,
narakam
anyatʰā
//
Sentence: 39
sarveṣām
antarālānāṃ
samo
vibʰāgaḥ
//
sarveṣām
antarālānāṃ
samo
vibʰāgaḥ
//
Sentence: 40ab
deśasya
jātyāḥ
saṃgʰasya
dʰarmo
grāmasya
vāpi
yaḥ
/
deśasya
jātyāḥ
saṃgʰasya
dʰarmo
grāmasya
vā+
api
yaḥ
/
Sentence: 40cd
ucitas
tasya
tenaiva
dāyadʰarmaṃ
prakalpayet
//
E
ucitas
tasya
tena+
eva
dāya-dʰarmaṃ
prakalpayet
//
E
Chapter: 8
(Dwelling-places)
(Immovable
property)
Sentence: 1
sāmantapratyayā
vāstuvivādāḥ
//
sāmanta-pratyayā
vāstu-vivādāḥ
//
Sentence: 2
gr̥haṃ
kṣetram
ārāmaḥ
setubandʰas
taṭākam
ādʰāro
vā
vāstuḥ
//
gr̥haṃ
kṣetram
ārāmaḥ
setu-bandʰas
taṭākam
ādʰāro
vā
vāstuḥ
//
Sentence: 3
karṇakīlāyasasambandʰo
'nugr̥haṃ
setuḥ
//
karṇa-kīla-āyasa-sambandʰo+
anugr̥haṃ
setuḥ
//
Sentence: 4
yatʰāsetubʰogaṃ
veśma
kārayet
//
yatʰā-setu-bʰogaṃ
veśma
kārayet
//
Sentence: 5
abʰūtaṃ
vā
parakuḍyād
apakramya
dvāv
aratnī
tripadīṃ
vā
deśabandʰaṃ
kārayet
//
abʰūtaṃ
vā
para-kuḍyād
apakramya
dvāv
aratnī
tripadīṃ
vā
deśa-bandʰaṃ
kārayet
//
Sentence: 6
avaskaraṃ
bʰramam
udapānaṃ
vā
na
gr̥hocitād
anyatra
,
anyatra
sūtikākūpād
ānirdaśāhād
iti
//
avaskaraṃ
bʰramam
uda-pānaṃ
vā
na
gr̥ha-ucitād
anyatra
,
anyatra
sūtikā-kūpād
ā-nirdaśa-ahād
iti
//
Sentence: 7
tasyātikrame
pūrvaḥ
sāhasadaṇḍaḥ
//
tasya+
atikrame
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 8
tenendʰanāvagʰātanakr̥taṃ
kalyāṇakr̥tyeṣv
ācāmodakamārgāś
ca
vyākʰyātāḥ
//
tena+
indʰanāvagʰātana-kr̥taṃ
kalyāṇa-kr̥tyeṣv
ācāma-udaka-mārgāś
ca
vyākʰyātāḥ
//
Sentence: 9
tripadīpratikrāntam
adʰyardʰam
aratniṃ
vā
gāḍʰaprasr̥tam
udakamārgaṃ
prasravaṇaprapātaṃ
vā
kārayet
//
tripadī-pratikrāntam
adʰyardʰam
aratniṃ
vā
gāḍʰa-prasr̥tam
udaka-mārgaṃ
prasravaṇa-prapātaṃ
vā
kārayet
//
Sentence: 10
tasyātikrame
catuṣpañcāśatpaṇo
daṇḍaḥ
//
tasya+
atikrame
catuṣ-pañcāśat-paṇo
daṇḍaḥ
//
Sentence: 11
ekapadīpratikrāntam
aratniṃ
vā
cakricatuṣpadastʰānam
agniṣṭʰam
udañ
jarastʰānaṃ
rocanīṃ
kuṭṭanīṃ
vā
kārayet
//
ekapadī-pratikrāntam
aratniṃ
vā
cakri-catuṣpada-stʰānam
agniṣṭʰam
udan-jara-stʰānaṃ
rocanīṃ
kuṭṭanīṃ
vā
kārayet
//
Sentence: 12
tasyātikrame
caturviṃśatipaṇo
daṇḍaḥ
//
tasya+
atikrame
catur-viṃśati-paṇo
daṇḍaḥ
//
Sentence: 13
sarvavāstukayoḥ
prākṣiptakayor
vā
śālayoḥ
kiṣkur
antarikā
tripadī
vā
//
sarva-vāstukayoḥ
prākṣiptakayor
vā
śālayoḥ
kiṣkur
antarikā
tripadī
vā
//
Sentence: 14
tayoś
caturaṅgulaṃ
nīprāntaram<nīvrāntaram
?>
samārūḍʰakaṃ
vā
//
tayoś
catur-aṅgulaṃ
nīpra-antaram<nīvra-antaram
?>
samārūḍʰakaṃ
vā
//
Sentence: 15
kiṣkumātram
āṇidvāram
antarikāyāṃ
kʰaṇḍapʰullārtʰam
asampātaṃ
kārayet
//
kiṣku-mātram
āṇi-dvāram
antarikāyāṃ
kʰaṇḍa-pʰulla-artʰam
asampātaṃ
kārayet
//
Sentence: 16
prakāśārtʰam
alpam
ūrdʰvaṃ
vātāyanaṃ
kārayet
//
prakāśa-artʰam
alpam
ūrdʰvaṃ
vāta-ayanaṃ
kārayet
//
Sentence: 17
tadavasite
veśmanic
cʰādayet
//
tad-avasite
veśmanit
cʰādayet
//
Sentence: 18
sambʰūya
vā
gr̥hasvāmino
yatʰeṣṭaṃ
kārayeyuḥ
,
aniṣṭaṃ
vārayeyuḥ
//
sambʰūya
vā
gr̥ha-svāmino
yatʰā-iṣṭaṃ
kārayeyuḥ
,
aniṣṭaṃ
vārayeyuḥ
//
Sentence: 19
vānalaṭyāś
cordʰvam
āvāryabʰāgaṃ
kaṭapraccʰannam
avamarśabʰittiṃ
vā
kārayed
varṣābādʰabʰayāt
//
vāna-laṭyāś
ca+
ūrdʰvam
āvārya-bʰāgaṃ
kaṭa-praccʰannam
avamarśa-bʰittiṃ
vā
kārayed
varṣa-ābādʰa-bʰayāt
//
Sentence: 20
tasyātikrame
pūrvaḥ
sāhasadaṇḍaḥ
,
pratilomadvāravātāyanabādʰāyāṃ
ca
,
anyatra
rājamārgaratʰyābʰyaḥ
//
tasya+
atikrame
pūrvaḥ
sāhasa-daṇḍaḥ
,
pratiloma-dvāra-vāta-ayana-bādʰāyāṃ
ca
,
anyatra
rāja-mārga-ratʰyābʰyaḥ
//
Sentence: 21
kʰātasopānapraṇālīniśreṇyavaskarabʰāgair
bahirbādʰāyāṃ
bʰoganigrahe
ca
//
kʰāta-sopāna-praṇālī-niśreṇy-avaskara-bʰāgair
bahir-bādʰāyāṃ
bʰoga-nigrahe
ca
//
Sentence: 22
parakuḍyam
udakenopagʰnato
dvādaśapaṇo
daṇḍaḥ
,
mūtrapurīṣopagʰāte
dviguṇaḥ
//
para-kuḍyam
udakena+
upagʰnato
dvādaśa-paṇo
daṇḍaḥ
,
mūtra-purīṣa-upagʰāte
dvi-guṇaḥ
//
Sentence: 23
praṇālīmokṣo
varṣati
,
anyatʰā
dvādaśapaṇo
daṇḍaḥ
//
praṇālī-mokṣo
varṣati
,
anyatʰā
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 24
pratiṣiddʰasya
ca
vasataḥ
,
nirasyataś
cāvakrayiṇam
anyatra
pāruṣyasteyasāhasasaṃgrahaṇamitʰyābʰogebʰyaḥ
//
pratiṣiddʰasya
ca
vasataḥ
,
nirasyataś
ca+
avakrayiṇam
anyatra
pāruṣya-steya-sāhasa-saṃgrahaṇa-mitʰyā-bʰogebʰyaḥ
//
Sentence: 25
svayaṃabʰiprastʰito
varṣāvakrayaśeṣaṃ
dadyāt
//
svayaṃ-abʰiprastʰito
varṣa-avakraya-śeṣaṃ
dadyāt
//
Sentence: 26
sāmānye
veśmani
sāhāyyam
aprayaccʰataḥ
,
sāmānyam
uparundʰato
bʰogaṃ
ca
gr̥he
dvādaśapaṇo
daṇḍaḥ
//
sāmānye
veśmani
sāhāyyam
aprayaccʰataḥ
,
sāmānyam
uparundʰato
bʰogaṃ
ca
gr̥he
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 27
vināśayatas
taddviguṇaḥ
//
vināśayatas
tad-dvi-guṇaḥ
//
Sentence: 28ab
koṣṭʰakāṅgaṇavarcānām
agnikuṭṭanaśālayoḥ
/
koṣṭʰaka-aṅgaṇa-varcānām
agni-kuṭṭana-śālayoḥ
/
Sentence: 28cd
vivr̥tānāṃ
ca
sarveṣāṃ
sāmānyo
bʰoga
iṣyate
//
E
vivr̥tānāṃ
ca
sarveṣāṃ
sāmānyo
bʰoga
iṣyate
//
E
Chapter: 9
(Sale
of
immovable
property
,
Fixing
of
boundaries
,
Encroachment
and
Damage)
Sentence: 1
jñātisāmantadʰanikāḥ
krameṇa
bʰūmiparigrahān
kretum
abʰyābʰaveyuḥ
//
jñāti-sāmanta-dʰanikāḥ
krameṇa
bʰūmi-parigrahān
kretum
abʰyābʰaveyuḥ
//
Sentence: 2
tato
'nye
bāhyāḥ
//
tato+
anye
bāhyāḥ
//
Sentence: 3
sāmantacatvāriṃśatkulyeṣu
gr̥hapratimukʰe
veśma
śrāvayeyuḥ
,
sāmantagrāmavr̥ddʰeṣu
kṣetram
ārāmaṃ
setubandʰaṃ
taṭākam
ādʰāraṃ
vā
maryādāsu
yatʰāsetubʰogaṃ
"anenārgʰeṇa
kaḥ
kretā
"
iti
//
sāmanta-catvāriṃśat-kulyeṣu
gr̥ha-pratimukʰe
veśma
śrāvayeyuḥ
,
sāmanta-grāma-vr̥ddʰeṣu
kṣetram
ārāmaṃ
setu-bandʰaṃ
taṭākam
ādʰāraṃ
vā
maryādāsu
yatʰā-setu-bʰogaṃ
"anena+
argʰeṇa
kaḥ
kretā
"
iti
//
Sentence: 4
trir
āgʰuṣitam
avyāhataṃ
kretā
kretuṃ
labʰeta
//
trir
āgʰuṣitam
avyāhataṃ
kretā
kretuṃ
labʰeta
//
Sentence: 5
spardʰayā
vā
mūlyavardʰane
mūlyavr̥ddʰiḥ
sa
-śulkā
kośaṃ
gaccʰet
//
spardʰayā
vā
mūlya-vardʰane
mūlya-vr̥ddʰiḥ
sa-śulkā
kośaṃ
gaccʰet
//
Sentence: 6
vikrayapratikroṣṭā
śulkaṃ
dadyāt
//
vikraya-pratikroṣṭā
śulkaṃ
dadyāt
//
Sentence: 7
asvāmipratikrośe
caturviṃśatipaṇo
daṇḍaḥ
//
asvāmi-pratikrośe
catur-viṃśati-paṇo
daṇḍaḥ
//
Sentence: 8
saptarātrād
ūrdʰvam
anabʰisarataḥ
pratikruṣṭo
vikrīṇīta
//
sapta-rātrād
ūrdʰvam
anabʰisarataḥ
pratikruṣṭo
vikrīṇīta
//
Sentence: 9
pratikruṣṭātikrame
vāstuni
dviśato
daṇḍaḥ
,
anyatra
caturviṃśatipaṇo
daṇḍaḥ
//
iti
vāstuvikrayaḥ
/
pratikruṣṭa-atikrame
vāstuni
dviśato
daṇḍaḥ
,
anyatra
catur-viṃśati-paṇo
daṇḍaḥ
//
iti
vāstu-vikrayaḥ
/
Sentence: 10
sīmavivādaṃ
grāmayor
ubʰayoḥ
sāmantā
pañcagrāmī
daśagrāmī
vā
setubʰiḥ
stʰāvaraiḥ
kr̥trimair
vā
kuryāt
//
sīma-vivādaṃ
grāmayor
ubʰayoḥ
sāmantā
pañca-grāmī
daśa-grāmī
vā
setubʰiḥ
stʰāvaraiḥ
kr̥trimair
vā
kuryāt
//
Sentence: 11
karṣakagopālakavr̥ddʰāḥ
pūrvabʰuktikā
vā
bāhyāḥ
setūnām
abʰijñā
bahava
eko
vā
nirdiśya
sīmasetūn
viparītaveṣāḥ
sīmānaṃ
nayeyuḥ
//
karṣaka-go-pālaka-vr̥ddʰāḥ
pūrva-bʰuktikā
vā
bāhyāḥ
setūnām
abʰijñā
bahava
eko
vā
nirdiśya
sīma-setūn
viparīta-veṣāḥ
sīmānaṃ
nayeyuḥ
//
Sentence: 12
uddiṣṭānāṃ
setūnām
adarśane
sahasraṃ
daṇḍaḥ
/
uddiṣṭānāṃ
setūnām
adarśane
sahasraṃ
daṇḍaḥ
/
Sentence: 13
tad
eva
nīte
sīmāpahāriṇāṃ
setuccʰidāṃ
ca
kuryāt
//
tad
eva
nīte
sīma-apahāriṇāṃ
setuc-cʰidāṃ
ca
kuryāt
//
Sentence: 14
pranaṣṭasetubʰogaṃ
vā
sīmānaṃ
rājā
yatʰopakāraṃ
vibʰajet
//
iti
sīmavivādaḥ
/
pranaṣṭa-setu-bʰogaṃ
vā
sīmānaṃ
rājā
yatʰā-upakāraṃ
vibʰajet
//
iti
sīma-vivādaḥ
/
Sentence: 15
kṣetravivādaṃ
sāmantagrāmavr̥ddʰāḥ
kuryuḥ
//
kṣetra-vivādaṃ
sāmanta-grāma-vr̥ddʰāḥ
kuryuḥ
//
Sentence: 16
teṣāṃ
dvaidʰībʰāve
yato
bahavaḥ
śucayo
'numatā
vā
tato
niyaccʰeyuḥ
madʰyaṃ
vā
gr̥hṇīyuḥ
//
teṣāṃ
dvaidʰī-bʰāve
yato
bahavaḥ
śucayo+
anumatā
vā
tato
niyaccʰeyuḥ
madʰyaṃ
vā
gr̥hṇīyuḥ
//
Sentence: 17
tadubʰayaparoktaṃ
vāstu
rājā
haret
,
pranaṣṭasvāmikaṃ
ca
//
tad-ubʰaya-parā-uktaṃ
vāstu
rājā
haret
,
pranaṣṭa-svāmikaṃ
ca
//
Sentence: 18
yatʰopakāraṃ
vā
vibʰajet
//
yatʰā-upakāraṃ
vā
vibʰajet
//
Sentence: 19
prasahyādāne
vāstuni
steyadaṇḍaḥ
//
prasahya-ādāne
vāstuni
steya-daṇḍaḥ
//
Sentence: 20
kāraṇādāne
prayāsam
ājīvaṃ
ca
parisaṃkʰyāya
bandʰaṃ
dadyāt
//
iti
kṣetravivādaḥ
/
kāraṇa-ādāne
prayāsam
ājīvaṃ
ca
parisaṃkʰyāya
bandʰaṃ
dadyāt
//
iti
kṣetra-vivādaḥ
/
Sentence: 21
maryādāpaharaṇe
pūrvaḥ
sāhasadaṇḍaḥ
//
maryādā-apaharaṇe
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 22
maryādābʰede
caturviṃśatipaṇaḥ
//
maryādā-bʰede
catur-viṃśati-paṇaḥ
//
Sentence: 23
tena
tapovanavivītamahāpatʰaśmaśānadevakulayajanapuṇyastʰānavivādā
vyākʰyātāḥ
//
iti
maryādāstʰāpanam
/
tena
tapo-vana-vivīta-mahā-patʰa-śmaśāna-deva-kula-yajana-puṇya-stʰāna-vivādā
vyākʰyātāḥ
//
iti
maryādā-stʰāpanam
/
Sentence: 24
sarva
eva
vivādāḥ
sāmantapratyayāḥ
//
sarva
eva
vivādāḥ
sāmanta-pratyayāḥ
//
Sentence: 25
vivītastʰalakedāraṣaṇḍakʰalaveśmavāhanakoṣṭʰānāṃ
pūrvaṃpūrvam
ābādʰaṃ
saheta
//
vivīta-stʰala-kedāra-ṣaṇḍa-kʰala-veśma-vāhana-koṣṭʰānāṃ
pūrvaṃ-pūrvam
ābādʰaṃ
saheta
//
Sentence: 26
brahmasomāraṇyadevayajanapuṇyastʰānavarjāḥ
stʰalapradeśāḥ
//
brahma-soma-araṇya-deva-yajana-puṇya-stʰāna-varjāḥ
stʰala-pradeśāḥ
//
Sentence: 27
ādʰāraparivāhakedāropabʰogaiḥ
parakṣetrakr̥ṣṭabījahiṃsāyāṃ
yatʰopagʰātaṃ
mūlyaṃ
dadyuḥ
//
ādʰāra-parivāha-kedāra-upabʰogaiḥ
para-kṣetra-kr̥ṣṭa-bīja-hiṃsāyāṃ
yatʰā-upagʰātaṃ
mūlyaṃ
dadyuḥ
//
Sentence: 28
kedārārāmasetubandʰānāṃ
parasparahiṃsāyāṃ
hiṃsādviguṇo
daṇḍaḥ
//
kedāra-ārāma-setu-bandʰānāṃ
paraspara-hiṃsāyāṃ
hiṃsā-dvi-guṇo
daṇḍaḥ
//
Sentence: 29
paścānniviṣṭam
adʰarataṭākaṃ
noparitaṭākasya
kedāram
udakenāplāvayet
//
paścān-niviṣṭam
adʰara-taṭākaṃ
na+
upari-taṭākasya
kedāram
udakena+
āplāvayet
//
Sentence: 30
upariniviṣṭaṃ
nādʰarataṭākasya
pūrāsrāvaṃ
vārayed
,
anyatra
trivarṣoparatakarmaṇaḥ
//
upari-niviṣṭaṃ
na+
adʰara-taṭākasya
pūra-āsrāvaṃ
vārayed
,
anyatra
tri-varṣa-uparata-karmaṇaḥ
//
Sentence: 31
tasyātikrame
pūrvaḥ
sāhasadaṇḍaḥ
,
taṭākavāmanaṃ
ca
//
tasya+
atikrame
pūrvaḥ
sāhasa-daṇḍaḥ
,
taṭāka-vāmanaṃ
ca
//
Sentence: 32
pañcavarṣoparatakarmaṇaḥ
setubandʰasya
svāmyaṃ
lupyeta
,
anyatrāpadbʰyaḥ
//
pañca-varṣa-uparata-karmaṇaḥ
setu-bandʰasya
svāmyaṃ
lupyeta
,
anyatra+
āpadbʰyaḥ
//
Sentence: 33
taṭākasetubandʰānāṃ
navapravartane
pāñcavarṣikaḥ
parihāraḥ
,
bʰagnotsr̥ṣṭānāṃ
cāturvarṣikaḥ
,
samupārūḍʰānāṃ
traivarṣikaḥ
,
stʰalasya
dvaivarṣikaḥ
//
taṭāka-setu-bandʰānāṃ
nava-pravartane
pāñcavarṣikaḥ
parihāraḥ
,
bʰagna-utsr̥ṣṭānāṃ
cāturvarṣikaḥ
,
samupārūḍʰānāṃ
traivarṣikaḥ
,
stʰalasya
dvaivarṣikaḥ
//
Sentence: 34
svātmādʰāne
vikraye
ca
//
sva-ātma-ādʰāne
vikraye
ca
//
Sentence: 35
kʰātaprāvr̥ttim
anadīnibandʰāyatanataṭākakedārārāmaṣaṇḍavāpānāṃ
sasyavarṇabʰāgottarikam
anyebʰyo
vā
yatʰopakāraṃ
dadyuḥ
//
kʰāta-prāvr̥ttim
anadī-nibandʰa-āyatana-taṭāka-kedāra-ārāma-ṣaṇḍa-vāpānāṃ
sasya-varṇa-bʰāga-uttarikam
anyebʰyo
vā
yatʰā-upakāraṃ
dadyuḥ
//
Sentence: 36
prakrayāvakrayādʰibʰāgabʰoganiṣr̥ṣṭopabʰoktāraś
caiṣāṃ
pratikuryuḥ
//
prakraya-avakraya-adʰibʰāga-bʰoganiṣr̥ṣṭa-upabʰoktāraś
ca+
eṣāṃ
pratikuryuḥ
//
Sentence: 37
arpatīkāre
hīnadviguṇo
daṇḍaḥ
//
arpatīkāre
hīna-dvi-guṇo
daṇḍaḥ
//
Sentence: 38ab
setubʰyo
muñcatas
toyam
avāre
ṣaṭpaṇo
damaḥ
/
setubʰyo
muñcatas
toyam
avāre
ṣaṭ-paṇo
damaḥ
/
Sentence: 38cd
vāre
vā
toyam
anyeṣāṃ
pramādenoparundʰataḥ
//
E
vāre
vā
toyam
anyeṣāṃ
pramādena+
uparundʰataḥ
//
E
Chapter: 10
(Damage
to
pastures
,
fields
and
roads)
Sentence: 1
karmodakamārgam
ucitaṃ
rundʰataḥ
kurvato
'nucitaṃ
vā
pūrvaḥ
sāhasadaṇḍaḥ
,
setukūpapuṇyastʰānacaityadevāyatanāni
ca
parabʰūmau
niveśayataḥ
//
karma-udaka-mārgam
ucitaṃ
rundʰataḥ
kurvato+
anucitaṃ
vā
pūrvaḥ
sāhasa-daṇḍaḥ
,
setu-kūpa-puṇya-stʰāna-caitya-deva-āyatanāni
ca
para-bʰūmau
niveśayataḥ
//
Sentence: 2
pūrvānuvr̥ttaṃ
dʰarmasetum
ādʰānaṃ
vikrayaṃ
vā
nayato
nāyayato
vā
madʰyamaḥ
sāhasadaṇḍaḥ
,
śrotr̥̄ṇām
uttamaḥ
,
anyatra
bʰagnotsr̥ṣṭāt
//
pūrva-anuvr̥ttaṃ
dʰarma-setum
ādʰānaṃ
vikrayaṃ
vā
nayato
nāyayato
vā
madʰyamaḥ
sāhasa-daṇḍaḥ
,
śrotr̥̄ṇām
uttamaḥ
,
anyatra
bʰagna-utsr̥ṣṭāt
//
Sentence: 3
svāmy
abʰāve
grāmāḥ
puṇyaśīlā
vā
pratikuryuḥ
//
svāmy
abʰāve
grāmāḥ
puṇya-śīlā
vā
pratikuryuḥ
//
Sentence: 4
patʰipramāṇaṃ
durganiveśe
vyākʰyātam
//
patʰi-pramāṇaṃ
durga-niveśe
vyākʰyātam
//
Sentence: 5
kṣudrapaśumanuṣyapatʰaṃ
rundʰato
dvādaśapaṇo
daṇḍaḥ
,
mahāpaśupatʰaṃ
caturviṃśatipaṇaḥ
,
hastikṣetrapatʰaṃ
catuṣpañcāśatpaṇaḥ
,
setuvanapatʰaṃ
ṣaṭśataḥ
,
śmaśānagrāmapatʰaṃ
dviśataḥ
,
droṇamukʰapatʰaṃ
pañcaśataḥ
,
stʰānīyarāṣṭravivītapatʰaṃ
sāhasraḥ
//
kṣudra-paśu-manuṣya-patʰaṃ
rundʰato
dvādaśa-paṇo
daṇḍaḥ
,
mahā-paśu-patʰaṃ
catur-viṃśati-paṇaḥ
,
hasti-kṣetra-patʰaṃ
catuṣ-pañcāśat-paṇaḥ
,
setu-vana-patʰaṃ
ṣaṭ-śataḥ
,
śmaśāna-grāma-patʰaṃ
dviśataḥ
,
droṇa-mukʰa-patʰaṃ
pañca-śataḥ
,
stʰānīya-rāṣṭra-vivīta-patʰaṃ
sāhasraḥ
//
Sentence: 6
atikarṣaṇe
caiṣāṃ
daṇḍacaturtʰā
daṇḍāḥ
//
atikarṣaṇe
ca+
eṣāṃ
daṇḍa-caturtʰā
daṇḍāḥ
//
Sentence: 7
karṣaṇe
pūrvoktāḥ
//
karṣaṇe
pūrva-uktāḥ
//
Sentence: 8
kṣetrikasyākṣipataḥ
kṣetram
upavāsasya
vā
tyajato
bījakāle
dvādaśapaṇo
daṇḍaḥ
,
anyatra
doṣopanipātāviṣahyebʰyaḥ
//
kṣetrikasya+
akṣipataḥ
kṣetram
upavāsasya
vā
tyajato
bīja-kāle
dvādaśa-paṇo
daṇḍaḥ
,
anyatra
doṣa-upanipāta-aviṣahyebʰyaḥ
//
Sentence: 9
karadāḥ
karadeṣv
ādʰānaṃ
vikrayaṃ
vā
kuryuḥ
,
brahmadeyikā
brahmadeyikeṣu
//
karadāḥ
karadeṣv
ādʰānaṃ
vikrayaṃ
vā
kuryuḥ
,
brahma-deyikā
brahma-deyikeṣu
//
Sentence: 10
anyatʰā
pūrvaḥ
sāhasadaṇḍaḥ
//
anyatʰā
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 11
karadasya
vākaradagrāmaṃ
praviśataḥ
//
karadasya
vā+
akarada-grāmaṃ
praviśataḥ
//
Sentence: 12
karadaṃ
tu
praviśataḥ
sarvadravyeṣu
prākāmyaṃ
syāt
,
anyatrāgārāt
//
karadaṃ
tu
praviśataḥ
sarva-dravyeṣu
prākāmyaṃ
syāt
,
anyatra+
agārāt
//
Sentence: 13
tad
apy
asmai
dadyāt
//
tad
apy
asmai
dadyāt
//
Sentence: 14
anādeyam
akr̥ṣato
'nyaḥ
pañcavarṣāṇy
upabʰujya
prayāsaniṣkrayeṇa
dadyāt
//
anādeyam
akr̥ṣato+
anyaḥ
pañca-varṣāṇy
upabʰujya
prayāsa-niṣkrayeṇa
dadyāt
//
Sentence: 15
akaradāḥ
paratra
vasanto
bʰogam
upajīveyuḥ
//
akaradāḥ
paratra
vasanto
bʰogam
upajīveyuḥ
//
Sentence: 16
grāmārtʰena
grāmikaṃ
vrajantam
upavāsāḥ
paryāyeṇānugaccʰeyuḥ
//
grāma-artʰena
grāmikaṃ
vrajantam
upavāsāḥ
paryāyeṇa+
anugaccʰeyuḥ
//
Sentence: 17
ananugaccʰantaḥ
paṇārdʰapaṇikaṃ
yojanaṃ
dadyuḥ
//
ananugaccʰantaḥ
paṇa-ardʰa-paṇikaṃ
yojanaṃ
dadyuḥ
//
Sentence: 18
grāmikasya
grāmād
astenapāradārikaṃ
nirasyataś
caturviṃśatipaṇo
daṇḍaḥ
,
grāmasyottamaḥ
//
grāmikasya
grāmād
astena-pāradārikaṃ
nirasyataś
catur-viṃśati-paṇo
daṇḍaḥ
,
grāmasya+
uttamaḥ
//
Sentence: 19
nirastasya
praveśo
hy
abʰigamena
vyākʰyātaḥ
//
nirastasya
praveśo
hy
abʰigamena
vyākʰyātaḥ
//
Sentence: 20
stambʰaiḥ
samantato
grāmād
dʰanuḥśatāpakr̥ṣṭam
upasālaṃ
kārayet
//
stambʰaiḥ
samantato
grāmād
dʰanuḥ-śata-apakr̥ṣṭam
upasālaṃ
kārayet
//
Sentence: 21
paśupracārārtʰaṃ
vivītam
ālavanenopajīveyuḥ
//
paśu-pracāra-artʰaṃ
vivītam
ālavanena+
upajīveyuḥ
//
Sentence: 22
vivītaṃ
bʰakṣayitvāpasr̥tānām
uṣṭramahiṣāṇāṃ
pādikaṃ
rūpaṃ
gr̥hṇīyuḥ
,
gavāśvakʰarāṇāṃ
cārdʰapādikam
,
kṣudrapaśūnāṃ
ṣoḍaśabʰāgikam
//
vivītaṃ
bʰakṣayitvā+
apasr̥tānām
uṣṭra-mahiṣāṇāṃ
pādikaṃ
rūpaṃ
gr̥hṇīyuḥ
,
gava-aśva-kʰarāṇāṃ
ca+
ardʰa-pādikam
,
kṣudra-paśūnāṃ
ṣoḍaśa-bʰāgikam
//
Sentence: 23
bʰakṣayitvā
niṣaṇṇānām
eta
eva
dviguṇā
daṇḍāḥ
,
parivasatāṃ
caturguṇāḥ
//
bʰakṣayitvā
niṣaṇṇānām
eta
eva
dvi-guṇā
daṇḍāḥ
,
parivasatāṃ
catur-guṇāḥ
//
Sentence: 24
grāmadevavr̥ṣā
vānirdaśāhā
vā
dʰenur
ukṣāṇo
govr̥ṣāś
cādaṇḍyāḥ
//
grāma-deva-vr̥ṣā
vā+
anirdaśa-ahā
vā
dʰenur
ukṣāṇo
go-vr̥ṣāś
ca+
adaṇḍyāḥ
//
Sentence: 25
sasyabʰakṣaṇe
sasyopagʰātaṃ
niṣpattitaḥ
parisaṃkʰyāya
dviguṇaṃ
dāpayet
//
sasya-bʰakṣaṇe
sasya-upagʰātaṃ
niṣpattitaḥ
parisaṃkʰyāya
dvi-guṇaṃ
dāpayet
//
Sentence: 26
svāminaś
cānivedya
cārayato
dvādaśapaṇo
daṇdaḥ
,
pramuñcataś
caturviṃśatipaṇaḥ
//
svāminaś
ca+
anivedya
cārayato
dvādaśa-paṇo
daṇdaḥ
,
pramuñcataś
catur-viṃśati-paṇaḥ
//
Sentence: 27
pālinām
ardʰadaṇḍāḥ
//
pālinām
ardʰa-daṇḍāḥ
//
Sentence: 28
tad
eva
ṣaṇḍabʰakṣaṇe
kuryāt
//
tad
eva
ṣaṇḍa-bʰakṣaṇe
kuryāt
//
Sentence: 29
vāṭabʰede
dviguṇaḥ
veśmakʰalavalayagatānāṃ
ca
dʰānyānāṃ
bʰakṣaṇe
//
vāṭa-bʰede
dvi-guṇaḥ
veśma-kʰala-valaya-gatānāṃ
ca
dʰānyānāṃ
bʰakṣaṇe
//
Sentence: 30
hiṃsāpratīkāraṃ
kuryāt
//
hiṃsā-pratīkāraṃ
kuryāt
//
Sentence: 31
abʰayavanamr̥gāḥ
parigr̥hītā
vā
bʰakṣayantaḥ
svāmino
nivedya
yatʰāvadʰyās
tatʰā
pratiṣeddʰavyāḥ
//
abʰaya-vana-mr̥gāḥ
parigr̥hītā
vā
bʰakṣayantaḥ
svāmino
nivedya
yatʰā+
avadʰyās
tatʰā
pratiṣeddʰavyāḥ
//
Sentence: 32
paśavo
raśmipratodābʰyāṃ
vārayitavyāḥ
//
paśavo
raśmi-pratodābʰyāṃ
vārayitavyāḥ
//
Sentence: 33
teṣām
anyatʰā
hiṃsāyāṃ
daṇḍapāruṣyadaṇḍāḥ
//
teṣām
anyatʰā
hiṃsāyāṃ
daṇḍa-pāruṣya-daṇḍāḥ
//
Sentence: 34
prārtʰayamānā
dr̥ṣṭāparādʰā
vā
sarvopāyair
niyantavyāḥ
//
iti
kṣetrapatʰahiṃsā
/
prārtʰayamānā
dr̥ṣṭa-aparādʰā
vā
sarva-upāyair
niyantavyāḥ
//
iti
kṣetra-patʰa-hiṃsā
/
Sentence: 35
karṣakasya
grāmam
abʰyupetyākurvato
grāma
evātyayaṃ
haret
//
karṣakasya
grāmam
abʰyupetya+
akurvato
grāma
eva+
atyayaṃ
haret
//
Sentence: 36
karmākaraṇe
karmavetanadviguṇam
,
hiraṇyādāne
pratyaṃśadviguṇam
,
bʰakṣyapeyādāne
ca
prahavaṇeṣu
dviguṇam
aṃśaṃ
dadyāt
//
karma-akaraṇe
karma-vetana-dvi-guṇam
,
hiraṇya-adāne
pratyaṃśa-dvi-guṇam
,
bʰakṣya-peya-adāne
ca
prahavaṇeṣu
dvi-guṇam
aṃśaṃ
dadyāt
//
Sentence: 37
prekṣāyām
anaṃśadaḥ
,
sa
-svajano
na
prekṣeta
//
prekṣāyām
anaṃśadaḥ
,
sa-sva-jano
na
prekṣeta
//
Sentence: 38
praccʰannaśravaṇekṣaṇe
ca
sarvahite
ca
karmaṇi
nigraheṇa
dviguṇam
aṃśaṃ
dadyāt
//
praccʰanna-śravaṇa-īkṣaṇe
ca
sarva-hite
ca
karmaṇi
nigraheṇa
dvi-guṇam
aṃśaṃ
dadyāt
//
Sentence: 39
sarvahitam
ekasya
bruvataḥ
kuryur
ājñām
//
sarva-hitam
ekasya
bruvataḥ
kuryur
ājñām
//
Sentence: 40
akaraṇe
dvādaśapaṇo
daṇḍaḥ
//
akaraṇe
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 41
taṃ
cet
sambʰūya
vā
hanyuḥ
pr̥tʰag
eṣām
aparādʰadviguṇo
daṇḍaḥ
//
taṃ
cet
sambʰūya
vā
hanyuḥ
pr̥tʰag
eṣām
aparādʰa-dvi-guṇo
daṇḍaḥ
//
Sentence: 42
upahantr̥ṣu
viśiṣṭaḥ
//
upahantr̥ṣu
viśiṣṭaḥ
//
Sentence: 43
brāhmaṇaś
caiṣāṃ
jyaiṣṭʰyaṃ
niyamyeta
//
brāhmaṇaś
ca+
eṣāṃ
jyaiṣṭʰyaṃ
niyamyeta
//
Sentence: 44
prahavaṇeṣu
caiṣāṃ
brāhmaṇā
nākāmāḥ
kuryuḥ
,
aṃśaṃ
ca
labʰeran
//
prahavaṇeṣu
ca+
eṣāṃ
brāhmaṇā
na+
akāmāḥ
kuryuḥ
,
aṃśaṃ
ca
labʰeran
//
Sentence: 45
tena
deśajātikulasaṃgʰānāṃ
samayasyānapākarma
vyākʰyātam
//
tena
deśa-jāti-kula-saṃgʰānāṃ
samayasya+
anapākarma
vyākʰyātam
//
Sentence: 46ab
rājā
deśahitān
setūn
kurvatāṃ
patʰi
saṃkramān
/
rājā
deśa-hitān
setūn
kurvatāṃ
patʰi
saṃkramān
/
Sentence: 46cd
grāmaśobʰāś
ca
rakṣāś
ca
teṣāṃ
priyahitaṃ
caret
//
E
grāma-śobʰāś
ca
rakṣāś
ca
teṣāṃ
priya-hitaṃ
caret
//
E
Chapter: 11
(Non-payment
of
debts)
Sentence: 1
sapādapaṇā
dʰarmyā
māsavr̥ddʰiḥ
paṇaśatasya
,
pañcapaṇā
vyāvahārikī
,
daśapaṇā
kāntāragāṇām
,
viṃśatipaṇā
sāmudrāṇām
//
sapāda-paṇā
dʰarmyā
māsa-vr̥ddʰiḥ
paṇa-śatasya
,
pañca-paṇā
vyāvahārikī
,
daśa-paṇā
kāntāragāṇām
,
viṃśati-paṇā
sāmudrāṇām
//
Sentence: 2
tataḥ
paraṃ
kartuḥ
kārayituś
ca
pūrvaḥ
sāhasadaṇḍaḥ
,
śrotr̥̄ṇām
ekaikaṃ
pratyardʰadaṇḍaḥ
//
tataḥ
paraṃ
kartuḥ
kārayituś
ca
pūrvaḥ
sāhasa-daṇḍaḥ
,
śrotr̥̄ṇām
eka-ekaṃ
pratyardʰa-daṇḍaḥ
//
Sentence: 3
rājany
ayogakṣemāvahe
tu
dʰanikadʰāraṇikayoś
caritram
avekṣeta
//
rājany
ayoga-kṣema-āvahe
tu
dʰanika-dʰāraṇikayoś
caritram
avekṣeta
//
Sentence: 4
dʰānyavr̥ddʰiḥ
sasyaniṣpattāv
upārdʰā
,
paraṃ
mūlyakr̥tā
vardʰeta
//
dʰānya-vr̥ddʰiḥ
sasya-niṣpattāv
upārdʰā
,
paraṃ
mūlya-kr̥tā
vardʰeta
//
Sentence: 5
prakṣepavr̥ddʰir
udayād
ardʰaṃ
samnidʰānasannā
vārṣikī
deyā
//
prakṣepa-vr̥ddʰir
udayād
ardʰaṃ
samnidʰāna-sannā
vārṣikī
deyā
//
Sentence: 6
cirapravāsaḥ
stambʰapraviṣṭo
vā
mūlyadviguṇaṃ
dadyāt
//
cira-pravāsaḥ
stambʰa-praviṣṭo
vā
mūlya-dvi-guṇaṃ
dadyāt
//
Sentence: 7
akr̥tvā
vr̥ddʰiṃ
sādʰayato
vardʰayato
vā
,
mūlyaṃ
vā
vr̥ddʰim
āropya
śrāvayato
bandʰacaturguṇo
daṇḍaḥ
//
akr̥tvā
vr̥ddʰiṃ
sādʰayato
vardʰayato
vā
,
mūlyaṃ
vā
vr̥ddʰim
āropya
śrāvayato
bandʰa-catur-guṇo
daṇḍaḥ
//
Sentence: 8
tuccʰaśrāvaṇāyām
abʰūtacaturguṇaḥ
//
tuccʰa-śrāvaṇāyām
abʰūta-catur-guṇaḥ
//
Sentence: 9
tasya
tribʰāgam
ādātā
dadyāt
,
śeṣaṃ
pradātā
//
tasya
tri-bʰāgam
ādātā
dadyāt
,
śeṣaṃ
pradātā
//
Sentence: 10
dīrgʰasattravyādʰigurukuloparuddʰaṃ
bālam
asāraṃ
vā
narṇam
anuvardʰeta
//
dīrgʰa-sattra-vyādʰi-guru-kula-uparuddʰaṃ
bālam
asāraṃ
vā
na+
r̥ṇam
anuvardʰeta
//
Sentence: 11
mucyamānam
r̥ṇam
apratigr̥hṇato
dvādaśapaṇo
daṇḍaḥ
//
mucyamānam
r̥ṇam
apratigr̥hṇato
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 12
kāraṇāpadeśena
nivr̥ttavr̥ddʰikam
anyatra
tiṣṭʰet
//
kāraṇa-apadeśena
nivr̥tta-vr̥ddʰikam
anyatra
tiṣṭʰet
//
Sentence: 13
daśavarṣopekṣitam
r̥ṇam
apratigrāhyam
,
anyatra
bālavr̥ddʰavyādʰitavyasaniproṣitadeśatyāgarājyavibʰramebʰyaḥ
//
daśa-varṣa-upekṣitam
r̥ṇam
apratigrāhyam
,
anyatra
bāla-vr̥ddʰa-vyādʰita-vyasani-proṣita-deśa-tyāga-rājya-vibʰramebʰyaḥ
//
Sentence: 14
pretasya
putrāḥ
kusīdaṃ
dadyuḥ
,
dāyādā
vā
riktʰaharāḥ
,
sahagrāhiṇaḥ
,
pratibʰuvo
vā
//
pretasya
putrāḥ
kusīdaṃ
dadyuḥ
,
dāyādā
vā
riktʰa-harāḥ
,
saha-grāhiṇaḥ
,
pratibʰuvo
vā
//
Sentence: 15
na
prātibʰāvyam
anyat
//
na
prātibʰāvyam
anyat
//
Sentence: 16
asāraṃ
bālaprātibʰāvyam
//
asāraṃ
bāla-prātibʰāvyam
//
Sentence: 17
asaṃkʰyātadeśakālaṃ
tu
putrāḥ
pautrā
dāyādā
vā
riktʰaṃ
haramāṇā
dadyuḥ
//
asaṃkʰyāta-deśa-kālaṃ
tu
putrāḥ
pautrā
dāyādā
vā
riktʰaṃ
haramāṇā
dadyuḥ
//
Sentence: 18
jīvitavivāhabʰūmiprātibʰāvyam
asaṃkʰyātadeśakālaṃ
tu
putrāḥ
pautrā
vā
vaheyuḥ
//
jīvita-vivāha-bʰūmi-prātibʰāvyam
asaṃkʰyāta-deśa-kālaṃ
tu
putrāḥ
pautrā
vā
vaheyuḥ
//
Sentence: 19
nānarṇasamavāye
tu
naikaṃ
dvau
yugapad
abʰivadeyātām
,
anyatra
pratiṣṭʰamānāt
//
nānā+
r̥ṇa-samavāye
tu
na+
ekaṃ
dvau
yugapad
abʰivadeyātām
,
anyatra
pratiṣṭʰamānāt
//
Sentence: 20
tatrāpi
gr̥hītānupūrvyā
rājaśrotriyadravyaṃ
vā
pūrvaṃ
pratipādayet
//
tatra+
api
gr̥hīta-ānupūrvyā
rāja-śrotriya-dravyaṃ
vā
pūrvaṃ
pratipādayet
//
Sentence: 21
dampatyoḥ
pitāputrayoḥ
bʰrātr̥̄ṇāṃ
cāvibʰaktānāṃ
parasparakr̥tam
r̥ṇam
asādʰyam
//
dampatyoḥ
pitā-putrayoḥ
bʰrātr̥̄ṇāṃ
ca+
avibʰaktānāṃ
paraspara--kr̥tam
r̥ṇam
asādʰyam
//
Sentence: 22
agrāhyāḥ
karmakāleṣu
karṣakā
rājapuruṣāś
ca
//
agrāhyāḥ
karma-kāleṣu
karṣakā
rāja-puruṣāś
ca
//
Sentence: 23
strī
cāpratiśrāviṇī
patikr̥tam
r̥ṇam
,
anyatra
gopālakārdʰasītikebʰyaḥ
//
strī
ca+
apratiśrāviṇī
pati-kr̥tam
r̥ṇam
,
anyatra
go-pālaka-ardʰa-sītikebʰyaḥ
//
Sentence: 24
patis
tu
grāhyaḥ
strīkr̥tam
r̥ṇam
,
apratividʰāya
proṣita
iti
//
patis
tu
grāhyaḥ
strī-kr̥tam
r̥ṇam
,
aprati-vidʰāya
proṣita
iti
//
Sentence: 25
sampratipattāv
uttamaḥ
//
sampratipattāv
uttamaḥ
//
Sentence: 26
asmapratipattau
tu
sākṣiṇaḥ
pramāṇaṃ
prātyayikāḥ
śucayo
'numatā
vā
trayo
'varārdʰyāḥ
//
asmapratipattau
tu
sākṣiṇaḥ
pramāṇaṃ
prātyayikāḥ
śucayo+
anumatā
vā
trayo+
avara-ardʰyāḥ
//
Sentence: 27
pakṣānumatau
vā
dvau
,
r̥ṇaṃ
prati
na
tv
evaikaḥ
//
pakṣa-anumatau
vā
dvau
,
r̥ṇaṃ
prati
na
tv
eva+
ekaḥ
//
Sentence: 28
pratiṣiddʰāḥ
syālasahāyānvartʰidʰanikadʰāraṇikavairinyaṅgadʰr̥tadaṇḍāḥ
,
pūrve
cāvyavahāryāḥ
//
pratiṣiddʰāḥ
syāla-sahāya-anvartʰi-dʰanika-dʰāraṇika-vairi-nyaṅga-dʰr̥ta-daṇḍāḥ
,
pūrve
ca+
avyavahāryāḥ
//
Sentence: 29
rājaśrotriyagrāmabʰr̥takakuṣṭʰivraṇinaḥ
patitacaṇḍālakutsitakarmāṇo
'ndʰabadʰiramūkāhaṃvādinaḥ
strīrājapuruṣāś
ca
,
anyatra
svavargebʰyaḥ
//
rāja-śrotriya-grāma-bʰr̥taka-kuṣṭʰi-vraṇinaḥ
patita-caṇḍāla-kutsita-karmāṇo+
andʰa-badʰira-mūka-ahaṃ-vādinaḥ
strī-rāja-puruṣāś
ca
,
anyatra
sva-vargebʰyaḥ
//
Sentence: 30
pāruṣyasteyasaṃgrahaṇeṣu
tu
vairisyālasahāyavarjāḥ
//
pāruṣya-steya-saṃgrahaṇeṣu
tu
vairi-syāla-sahāya-varjāḥ
//
Sentence: 31
rahasyavyavahāreṣv
ekā
strī
puruṣa
upaśrotā
upadraṣṭā
vā
sākṣī
syād
rājatāpasavarjam
//
rahasya-vyavahāreṣv
ekā
strī
puruṣa
upaśrotā
upadraṣṭā
vā
sākṣī
syād
rāja-tāpasa-varjam
//
Sentence: 32
svāmino
bʰr̥tyānām
r̥tvigācāryāḥ
śiṣyāṇāṃ
mātāpitarau
putrāṇāṃ
cānigraheṇa
sākṣyaṃ
kuryuḥ
,
tesām
itare
vā
//
svāmino
bʰr̥tyānām
r̥tvig-ācāryāḥ
śiṣyāṇāṃ
mātā-pitarau
putrāṇāṃ
ca+
anigraheṇa
sākṣyaṃ
kuryuḥ
,
tesām
itare
vā
//
Sentence: 33
parasparābʰiyoge
caiṣām
uttamāḥ
paroktā
daśabandʰaṃ
dadyuḥ
,
avarāḥ
pañcabandʰam
//
iti
sākṣyadʰikāraḥ
//
paraspara-abʰiyoge
ca+
eṣām
uttamāḥ
parā-uktā
daśa-bandʰaṃ
dadyuḥ
,
avarāḥ
pañca-bandʰam
//
iti
sākṣy-adʰikāraḥ
//
Sentence: 34
brāhmaṇodakumbʰāgnisakāśe
sākṣiṇaḥ
parigr̥hṇīyāt
//
brāhmaṇa-uda-kumbʰa-agni-sakāśe
sākṣiṇaḥ
parigr̥hṇīyāt
//
Sentence: 35
tatra
brāhmaṇaṃ
brūyāt
"satyaṃ
brūhi
"
iti
//
tatra
brāhmaṇaṃ
brūyāt
"satyaṃ
brūhi
"
iti
//
Sentence: 36
rājanyaṃ
vaiśyaṃ
vā
"mā
taveṣṭāpūrtapʰalam
,
kapālahastaḥ
śatrukulaṃ
bʰikṣārtʰī
gaccʰeḥ
"
iti
//
rājanyaṃ
vaiśyaṃ
vā
"mā
tava+
iṣṭā-pūrta-pʰalam
,
kapāla-hastaḥ
śatru-kulaṃ
bʰikṣā-artʰī
gaccʰeḥ
"
iti
//
Sentence: 37
śūdraṃ
"janmamaraṇāntare
yad
vaḥ
puṇyapʰalaṃ
tad
rājānaṃ
gaccʰed
,
rājñaś
ca
kilbiṣaṃ
yuṣmān
anyatʰāvāde
,
daṇḍaś
cānubaddʰaḥ
,
paścād
api
jñāyeta
yatʰādr̥ṣṭaśrutam
,
ekamantrāḥ
satyam
upaharata
"
iti
//
śūdraṃ
"janma-maraṇa-antare
yad
vaḥ
puṇya-pʰalaṃ
tad
rājānaṃ
gaccʰed
,
rājñaś
ca
kilbiṣaṃ
yuṣmān
anyatʰā-vāde
,
daṇḍaś
ca+
anubaddʰaḥ
,
paścād
api
jñāyeta
yatʰā-dr̥ṣṭa-śrutam
,
eka-mantrāḥ
satyam
upaharata
"
iti
//
Sentence: 38
anupaharatāṃ
saptarātrād
ūrdʰvaṃ
dvādaśapaṇo
daṇḍaḥ
,
tripakṣād
ūrdʰvam
abʰiyogaṃ
dadyuḥ
//
anupaharatāṃ
sapta-rātrād
ūrdʰvaṃ
dvādaśa-paṇo
daṇḍaḥ
,
tri-pakṣād
ūrdʰvam
abʰiyogaṃ
dadyuḥ
//
Sentence: 39
sākṣibʰede
yato
bahavaḥ
śucayo
'numatā
vā
tato
niyaccʰeyuḥ
,
madʰyaṃ
vā
gr̥hṇīyuḥ
//
sākṣi-bʰede
yato
bahavaḥ
śucayo+
anumatā
vā
tato
niyaccʰeyuḥ
,
madʰyaṃ
vā
gr̥hṇīyuḥ
//
Sentence: 40
tad
vā
dravyaṃ
rājā
haret
//
tad
vā
dravyaṃ
rājā
haret
//
Sentence: 41
sākṣiṇaś
ced
abʰiyogād
ūnaṃ
brūyur
atiriktasyābʰiyoktā
bandʰaṃ
dadyāt
//
sākṣiṇaś
ced
abʰiyogād
ūnaṃ
brūyur
atiriktasya+
abʰiyoktā
bandʰaṃ
dadyāt
//
Sentence: 42
atiriktaṃ
vā
brūyus
tadatiriktaṃ
rājā
haret
//
atiriktaṃ
vā
brūyus
tad-atiriktaṃ
rājā
haret
//
Sentence: 43
bāliśyād
abʰiyoktur
vā
duhśrutaṃ
durlikʰitaṃ
pretābʰiniveśaṃ
vā
samīkṣya
sākṣipratyayam
eva
syāt
//
bāliśyād
abʰiyoktur
vā
duhśrutaṃ
durlikʰitaṃ
preta-abʰiniveśaṃ
vā
samīkṣya
sākṣi-pratyayam
eva
syāt
//
Sentence: 44
"sākṣibāliṣyeṣv
eva
pr̥tʰaganuyoge
deśakālakāryāṇāṃ
pūrvamadʰyamottamā
daṇḍāḥ
"
ity
auśanasāḥ
//
"sākṣi-bāliṣyeṣv
eva
pr̥tʰag-anuyoge
deśa-kāla-kāryāṇāṃ
pūrva-madʰyama-uttamā
daṇḍāḥ
"
ity
auśanasāḥ
//
Sentence: 45
"kūṭasākṣiṇo
yam
artʰam
abʰūtaṃ
kuryur
bʰūtaṃ
vā
nāśayeyus
tad
daśaguṇaṃ
daṇḍaṃ
dadyuḥ
"
iti
mānavāḥ
//
"kūṭa-sākṣiṇo
yam
artʰam
abʰūtaṃ
kuryur
bʰūtaṃ
vā
nāśayeyus
tad
daśa-guṇaṃ
daṇḍaṃ
dadyuḥ
"
iti
mānavāḥ
//
Sentence: 46
"bāliśyād
vā
visaṃvādayatāṃ
citro
gʰātaḥ
"
iti
bārhaspatyāḥ
//
"bāliśyād
vā
visaṃvādayatāṃ
citro
gʰātaḥ
"
iti
bārhaspatyāḥ
//
Sentence: 47
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 48
dʰruvaṃ
hi
sākṣibʰiḥ
śrotavyam
//
dʰruvaṃ
hi
sākṣibʰiḥ
śrotavyam
//
Sentence: 49
aśr̥ṇvatāṃ
caturviṃśatipaṇo
daṇḍaḥ
,
tato
'rdʰam
abruvāṇānām
//
aśr̥ṇvatāṃ
catur-viṃśati-paṇo
daṇḍaḥ
,
tato+
ardʰam
abruvāṇānām
//
Sentence: 50ab
deśakālāvidūrastʰān
sākṣiṇaḥ
pratipādayet
/
deśa-kāla-avidūrastʰān
sākṣiṇaḥ
pratipādayet
/
Sentence: 50cd
dūrastʰān
aprasārān
vā
svāmivākyena
sādʰayet
//
E
dūrastʰān
aprasārān
vā
svāmi-vākyena
sādʰayet
//
E
Chapter: 12
(Deposits)
Sentence: 1
upanidʰir
r̥ṇena
vyākʰyātaḥ
//
upanidʰir
r̥ṇena
vyākʰyātaḥ
//
Sentence: 2
paracakrāṭavikābʰyāṃ
durgarāṣṭravilope
vā
,
pratirodʰakair
vā
grāmasārtʰavrajavilope
,
cakrayuktanāśe
vā
,
grāmamadʰyāgnyudakābādʰe
jvālāvegoparuddʰe
vā
,
nāvi
nimagnāyāṃ
muṣitāyāṃ
vā
svayam
uparūḍʰo
nopanidʰim
abʰyāvahet
//
para-cakra-āṭavikābʰyāṃ
durga-rāṣṭra-vilope
vā
,
pratirodʰakair
vā
grāma-sārtʰa-vraja-vilope
,
cakra-yukta-nāśe
vā
,
grāma-madʰya-agny-udaka-ābādʰe
jvālā-vega-uparuddʰe
vā
,
nāvi
nimagnāyāṃ
muṣitāyāṃ
vā
svayam
uparūḍʰo
na+
upanidʰim
abʰyāvahet
//
Sentence: 3
upanidʰibʰoktā
deśakālānurūpaṃ
bʰogavetanaṃ
dadyāt
,
dvādaśapaṇaṃ
ca
daṇḍam
//
upanidʰi-bʰoktā
deśa-kāla-anurūpaṃ
bʰoga-vetanaṃ
dadyāt
,
dvādaśa-paṇaṃ
ca
daṇḍam
//
Sentence: 4
upabʰoganimittaṃ
naṣṭaṃ
vinaṣṭaṃ
vābʰyāvahet
,
caturviṃśatipaṇaś
ca
daṇḍaḥ
,
anyatʰā
vā
niṣpatane
//
upabʰoga-nimittaṃ
naṣṭaṃ
vinaṣṭaṃ
vā+
abʰyāvahet
,
catur-viṃśati-paṇaś
ca
daṇḍaḥ
,
anyatʰā
vā
niṣpatane
//
Sentence: 5
pretaṃ
vyasanagataṃ
vā
nopanidʰim
abʰyāvahet
//
pretaṃ
vyasana-gataṃ
vā
na+
upanidʰim
abʰyāvahet
//
Sentence: 6
ādʰānavikrayāpavyayaneṣu
cāsya
caturguṇapañcabandʰo
daṇḍaḥ
//
ādʰāna-vikraya-apavyayaneṣu
ca+
asya
catur-guṇa-pañca-bandʰo
daṇḍaḥ
//
Sentence: 7
parivartane
niṣpātane
vā
mūlyasamaḥ
//
parivartane
niṣpātane
vā
mūlya-samaḥ
//
Sentence: 8
tenādʰipraṇāśopabʰogavikrayādʰānāpahārā
vyākʰyātāḥ
//
tena+
ādʰi-praṇāśa-upabʰoga-vikraya-ādʰāna-apahārā
vyākʰyātāḥ
//
Sentence: 9
nādʰiḥ
sa
-upakāraḥ
sīdet
,
na
cāsya
mūlyaṃ
vardʰeta
,
anyatra
nisargāt
//
na+
ādʰiḥ
sa-upakāraḥ
sīdet
,
na
ca+
asya
mūlyaṃ
vardʰeta
,
anyatra
nisargāt
//
Sentence: 10
nirupakāraḥ
sīdet
,
mūlyaṃ
cāsya
vardʰeta
//
nirupakāraḥ
sīdet
,
mūlyaṃ
ca+
asya
vardʰeta
//
Sentence: 11
upastʰitasyādʰim
aprayaccʰato
dvādaśaṇpaṇo
daṇḍaḥ
//
upastʰitasya+
ādʰim
aprayaccʰato
dvādaśaṇpaṇo
daṇḍaḥ
//
Sentence: 12
prayojakāsamnidʰāne
vā
grāmavr̥ddʰeṣu
stʰāpayitvā
niṣkrayam
ādʰiṃ
pratipadyeta
//
prayojaka-asamnidʰāne
vā
grāma-vr̥ddʰeṣu
stʰāpayitvā
niṣkrayam
ādʰiṃ
pratipadyeta
//
Sentence: 13
nivr̥ttavr̥ddʰiko
vādʰis
tatkālakr̥tamūlyas
tatraivāvatiṣṭʰeta
,
anāśavināśakaraṇādʰiṣṭʰito
vā
//
nivr̥tta-vr̥ddʰiko
vā+
ādʰis
tat-kāla-kr̥ta-mūlyas
tatra+
eva+
avatiṣṭʰeta
,
anāśa-vināśa-karaṇa-adʰiṣṭʰito
vā
//
Sentence: 14
dʰāraṇikāsamnidʰāne
vā
vināśabʰayād
udgatārgʰaṃ
dʰarmastʰānujñāto
vikrīṇīta
,
ādʰipālapratyayo
vā
//
dʰāraṇika-asamnidʰāne
vā
vināśa-bʰayād
udgata-argʰaṃ
dʰarmastʰa-anujñāto
vikrīṇīta
,
ādʰi-pāla-pratyayo
vā
//
Sentence: 15
stʰāvaras
tu
prayāsabʰogyaḥ
pʰalabʰogyo
vā
prakṣepavr̥ddʰimūlyaśuddʰam
ājīvam
amūlyakṣayeṇopanayet
//
stʰāvaras
tu
prayāsa-bʰogyaḥ
pʰala-bʰogyo
vā
prakṣepa-vr̥ddʰi-mūlya-śuddʰam
ājīvam
amūlya-kṣayeṇa+
upanayet
//
Sentence: 16
anisr̥ṣṭopabʰoktā
mūlyaśuddʰam
ājīvaṃ
bandʰaṃ
ca
dadyāt
//
anisr̥ṣṭa-upabʰoktā
mūlya-śuddʰam
ājīvaṃ
bandʰaṃ
ca
dadyāt
//
Sentence: 17
śeṣam
upanidʰinā
vyākʰyātam
//
śeṣam
upanidʰinā
vyākʰyātam
//
Sentence: 18
etenādeśo
'nvādʰiś
ca
vyākʰyātau
//
etena+
ādeśo+
anvādʰiś
ca
vyākʰyātau
//
Sentence: 19
sārtʰenānvādʰihasto
vā
pradiṣṭāṃ
bʰūmim
aprāptaś
corair
bʰagnotsr̥ṣṭo
vā
nānvādʰim
abʰyāvahet
//
sārtʰena+
anvādʰi-hasto
vā
pradiṣṭāṃ
bʰūmim
aprāptaś
corair
bʰagna-utsr̥ṣṭo
vā
na+
anvādʰim
abʰyāvahet
//
Sentence: 20
antare
vā
mr̥tasya
dāyādo
'pi
nābʰyāvahet
//
antare
vā
mr̥tasya
dāyādo+
api
na+
abʰyāvahet
//
Sentence: 21
śeṣam
upanidʰinā
vyakahyātam
//
śeṣam
upanidʰinā
vyakahyātam
//
Sentence: 22
yācitakam
avakrītakaṃ
vā
yatʰāvidʰaṃ
gr̥hṇīyus
tatʰāvidʰam
evārpayeyuḥ
//
yācitakam
avakrītakaṃ
vā
yatʰā-vidʰaṃ
gr̥hṇīyus
tatʰā-vidʰam
eva+
arpayeyuḥ
//
Sentence: 23
bʰreṣopanipātābʰyāṃ
deśakāloparodʰi
dattaṃ
naṣṭaṃ
vinaṣṭaṃ
vā
nābʰyāvaheyuḥ
//
bʰreṣa-upanipātābʰyāṃ
deśa-kāla-uparodʰi
dattaṃ
naṣṭaṃ
vinaṣṭaṃ
vā
na+
abʰyāvaheyuḥ
//
Sentence: 24
śeṣam
upanidʰinā
vyākʰyātam
//
śeṣam
upanidʰinā
vyākʰyātam
//
Sentence: 25
vaiyāvr̥tyavikrayas
tu
-
vaiyāvr̥tyakarā
yatʰādeśakālaṃ
vikrīṇānāḥ
paṇyaṃ
yatʰājātaṃ
mūlyam
udayaṃ
ca
dadyuḥ
//
vaiyāvr̥tya-vikrayas
tu
-
vaiyāvr̥tya-karā
yatʰā-deśa-kālaṃ
vikrīṇānāḥ
paṇyaṃ
yatʰā-jātaṃ
mūlyam
udayaṃ
ca
dadyuḥ
//
Sentence: 26
deśakālātipātane
vā
parihīṇaṃ
sampradānakālikenārgʰeṇa
mūlyam
udayaṃ
ca
dadyuḥ
//
deśa-kāla-atipātane
vā
parihīṇaṃ
sampradāna-kālikena+
argʰeṇa
mūlyam
udayaṃ
ca
dadyuḥ
//
Sentence: 27
yatʰāsambʰāṣitaṃ
vā
vikrīṇānā
nodayam
adʰigaccʰeyuḥ
,
mūlyam
eva
dadyuḥ
//
yatʰā-sambʰāṣitaṃ
vā
vikrīṇānā
na+
udayam
adʰigaccʰeyuḥ
,
mūlyam
eva
dadyuḥ
//
Sentence: 28
argʰapatane
vā
parihīṇaṃ
yatʰāparihīṇaṃ
mūlyam
ūnaṃ
dadyuḥ
//
argʰa-patane
vā
parihīṇaṃ
yatʰā-parihīṇaṃ
mūlyam
ūnaṃ
dadyuḥ
//
Sentence: 29
sāṃvyavahārikeṣu
vā
prātyayikeṣv
arājavācyeṣu
bʰreṣopanipātābʰyāṃ
naṣṭaṃ
vinaṣṭaṃ
vā
mūlyam
api
na
dadyuḥ
//
sāṃvyavahārikeṣu
vā
prātyayikeṣv
arāja-vācyeṣu
bʰreṣa-upanipātābʰyāṃ
naṣṭaṃ
vinaṣṭaṃ
vā
mūlyam
api
na
dadyuḥ
//
Sentence: 30
deśakālāntaritānāṃ
tu
paṇyānāṃ
kṣayavyayaviśuddʰaṃ
mūlyam
udayaṃ
ca
dadyuḥ
,
paṇyasamavāyānāṃ
ca
pratyaṃśam
//
deśa-kāla-antaritānāṃ
tu
paṇyānāṃ
kṣaya-vyaya-viśuddʰaṃ
mūlyam
udayaṃ
ca
dadyuḥ
,
paṇya-samavāyānāṃ
ca
pratyaṃśam
//
Sentence: 31
śeṣam
upanidʰinā
vyākʰyātam
//
śeṣam
upanidʰinā
vyākʰyātam
//
Sentence: 32
etena
vaiyāvr̥tyavikrayo
vyākʰyātaḥ
//
etena
vaiyāvr̥tya-vikrayo
vyākʰyātaḥ
//
Sentence: 33
nikṣepaś
copanidʰinā
//
nikṣepaś
ca+
upanidʰinā
//
Sentence: 34
tam
anyena
nikṣpitam
anyasyārpayato
hīyeta
//
tam
anyena
nikṣpitam
anyasya+
arpayato
hīyeta
//
Sentence: 35
nikṣepāpahāre
pūrvāpadānaṃ
nikṣeptāraś
ca
pramāṇam
//
nikṣepa-apahāre
pūrva-apadānaṃ
nikṣeptāraś
ca
pramāṇam
//
Sentence: 36
aśucayo
hi
kāravaḥ
//
aśucayo
hi
kāravaḥ
//
Sentence: 37
naiṣāṃ
karaṇapūrvo
nikṣepadʰarmaḥ
//
na+
eṣāṃ
karaṇa-pūrvo
nikṣepa-dʰarmaḥ
//
Sentence: 38
karaṇahīnaṃ
nikṣepam
apavyayamānaṃ
gūḍʰabʰittinyastān
sākṣiṇo
nikṣeptā
rahasi
praṇipātena
prajñāpayet
,
vanānte
vā
madyaprahavaṇaviśvāsena
//
karaṇa-hīnaṃ
nikṣepam
apavyayamānaṃ
gūḍʰa-bʰitti-nyastān
sākṣiṇo
nikṣeptā
rahasi
praṇipātena
prajñāpayet
,
vana-ante
vā
madya-prahavaṇa-viśvāsena
//
Sentence: 39
rahasi
vr̥ddʰo
vyādʰito
vā
vaidehakaḥ
kaścit
kr̥talakṣaṇaṃ
dravyam
asya
haste
nikṣipyāpagaccʰet
//
rahasi
vr̥ddʰo
vyādʰito
vā
vaidehakaḥ
kaścit
kr̥ta-lakṣaṇaṃ
dravyam
asya
haste
nikṣipya+
apagaccʰet
//
Sentence: 40
tasya
pratideśena
putro
bʰrātā
vābʰigamya
nikṣepaṃ
yāceta
//
tasya
pratideśena
putro
bʰrātā
vā+
abʰigamya
nikṣepaṃ
yāceta
//
Sentence: 41
dāne
śuciḥ
,
anyatʰā
nikṣepaṃ
steyadaṇḍaṃ
ca
dadyāt
//
dāne
śuciḥ
,
anyatʰā
nikṣepaṃ
steya-daṇḍaṃ
ca
dadyāt
//
Sentence: 42
pravrajyābʰimukʰo
vā
śraddʰeyaḥ
kaścit
kr̥talakṣaṇaṃ
dravyam
asya
haste
nikṣipya
pratiṣṭʰeta
//
pravrajyā-abʰimukʰo
vā
śraddʰeyaḥ
kaścit
kr̥ta-lakṣaṇaṃ
dravyam
asya
haste
nikṣipya
pratiṣṭʰeta
//
Sentence: 43
tataḥ
kālāntarāgato
yāceta
//
tataḥ
kāla-antara-āgato
yāceta
//
Sentence: 44
dāne
śuciḥ
,
anyatʰā
nikṣepaṃ
steyadaṇḍaṃ
ca
dadyāt
//
dāne
śuciḥ
,
anyatʰā
nikṣepaṃ
steya-daṇḍaṃ
ca
dadyāt
//
Sentence: 45
kr̥talakṣaṇena
vā
dravyeṇa
pratyānayed
enam
//
kr̥ta-lakṣaṇena
vā
dravyeṇa
pratyānayed
enam
//
Sentence: 46
bāliśajātīyo
vā
rātrau
rājadāyikākṣaṇabʰītaḥ
sāram
asya
haste
nikṣipyāpagaccʰet
//
bāliśa-jātīyo
vā
rātrau
rāja-dāyikā-kṣaṇa-bʰītaḥ
sāram
asya
haste
nikṣipya+
apagaccʰet
//
Sentence: 47
sa
enaṃ
bandʰanāgāragato
yāceta
//
sa
enaṃ
bandʰana-agāra-gato
yāceta
//
Sentence: 48
dāne
śuciḥ
,
anyatʰā
nikṣepaṃ
steyadaṇḍaṃ
ca
dadyāt
//
dāne
śuciḥ
,
anyatʰā
nikṣepaṃ
steya-daṇḍaṃ
ca
dadyāt
//
Sentence: 49
abʰijñānena
cāsya
gr̥he
janam
ubʰayaṃ
yāceta
//
abʰijñānena
ca+
asya
gr̥he
janam
ubʰayaṃ
yāceta
//
Sentence: 50
anyatartādāne
yatʰoktaṃ
purastāt
//
anyatarta-ādāne
yatʰā-uktaṃ
purastāt
//
Sentence: 51
dravyabʰogānām
āgamaṃ
cāsyānuyuñjīta
,
tasya
cārtʰasya
vyavahāropaliṅganam
,
abʰiyoktuś
cārtʰasāmartʰyam
//
dravya-bʰogānām
āgamaṃ
ca+
asya+
anuyuñjīta
,
tasya
ca+
artʰasya
vyavahāra-upaliṅganam
,
abʰiyoktuś
ca+
artʰa-sāmartʰyam
//
Sentence: 52
etena
mitʰaḥsamavāyo
vyākʰyātaḥ
//
etena
mitʰaḥ-samavāyo
vyākʰyātaḥ
//
Sentence: 53ab
tasmāt
sākṣimad
accʰannaṃ
kuryāt
samyagvibʰāṣitam
/
tasmāt
sākṣimad
accʰannaṃ
kuryāt
samyag-vibʰāṣitam
/
Sentence: 53cd
sve
pare
vā
jane
kāryaṃ
deśakālāgravarṇataḥ
//
E
sve
pare
vā
jane
kāryaṃ
deśa-kāla-agra-varṇataḥ
//
E
Chapter: 13
(Law
concerning
slaves
and
labourers)
Sentence: 1
udaradāsavarjam
āryaprāṇam
aprāptavyavahāraṃ
śūdraṃ
vikrayādʰānaṃ
nayataḥ
svajanasya
dvādaśapaṇo
daṇḍaḥ
,
vaiśyaṃ
dviguṇaḥ
,
kṣatriyaṃ
triguṇaḥ
,
brāhmaṇaṃ
caturguṇaḥ
//
udara-dāsa-varjam
ārya-prāṇam
aprāpta-vyavahāraṃ
śūdraṃ
vikraya-ādʰānaṃ
nayataḥ
sva-janasya
dvādaśa-paṇo
daṇḍaḥ
,
vaiśyaṃ
dvi-guṇaḥ
,
kṣatriyaṃ
tri-guṇaḥ
,
brāhmaṇaṃ
catur-guṇaḥ
//
Sentence: 2
parajanasya
pūrvamadʰyamottamavadʰā
daṇḍāḥ
,
kretr̥śrotr̥̄ṇāṃ
ca
//
para-janasya
pūrva-madʰyama-uttama-vadʰā
daṇḍāḥ
,
kretr̥-śrotr̥̄ṇāṃ
ca
//
Sentence: 3
mleccʰānām
adoṣaḥ
prajāṃ
vikretum
ādʰātuṃ
vā
//
mleccʰānām
adoṣaḥ
prajāṃ
vikretum
ādʰātuṃ
vā
//
Sentence: 4
na
tv
evāryasya
dāsabʰāvaḥ
//
na
tv
eva+
āryasya
dāsa-bʰāvaḥ
//
Sentence: 5
atʰavāryam
ādʰāya
kulabandʰana
āryāṇām
āpadi
,
niṣkrayaṃ
cādʰigamya
bālaṃ
sāhāyyadātāraṃ
vā
pūrvaṃ
niṣkrīṇīran
//
atʰavā+
āryam
ādʰāya
kula-bandʰana
āryāṇām
āpadi
,
niṣkrayaṃ
ca+
adʰigamya
bālaṃ
sāhāyya-dātāraṃ
vā
pūrvaṃ
niṣkrīṇīran
//
Sentence: 6
sakr̥dātmādʰātā
niṣpatitaḥ
sīdet
,
dvir
anyenāhitakaḥ
,
sakr̥d
ubʰau
paraviṣayābʰimukʰau
//
sakr̥d-ātma-ādʰātā
niṣpatitaḥ
sīdet
,
dvir
anyena+
āhitakaḥ
,
sakr̥d
ubʰau
para-viṣaya-abʰimukʰau
//
Sentence: 7
vittāpahāriṇo
vā
dāsasyāryabʰāvam
apaharato
'rdʰadaṇḍaḥ
//
vitta-apahāriṇo
vā
dāsasya+
ārya-bʰāvam
apaharato+
ardʰa-daṇḍaḥ
//
Sentence: 8
niṣpatitapretavyasaninām
ādʰātā
mūlyaṃ
bʰajeta
//
niṣpatita-preta-vyasaninām
ādʰātā
mūlyaṃ
bʰajeta
//
Sentence: 9
pretaviṇmūtroccʰiṣṭagrāhaṇam
āhitasya
nagnasnāpanaṃ
daṇḍapreṣaṇam
atikramaṇaṃ
ca
strīṇāṃ
mūlyanāśakaraṃ
,
dʰātrīparicārikārdʰasītikopacārikāṇāṃ
ca
mokṣakaram
//
preta-viṇ-mūtra-uccʰiṣṭa-grāhaṇam
āhitasya
nagna-snāpanaṃ
daṇḍa-preṣaṇam
atikramaṇaṃ
ca
strīṇāṃ
mūlya-nāśa-karaṃ
,
dʰātrī-paricārika-ardʰa-sītika-upacārikāṇāṃ
ca
mokṣa-karam
//
Sentence: 10
siddʰam
upacārakasyābʰiprajātasyāpakramaṇam
//
siddʰam
upacārakasya+
abʰiprajātasya+
apakramaṇam
//
Sentence: 11
dʰātrīm
āhitikāṃ
vākāmāṃ
svavaśāṃ
gaccʰataḥ
pūrvaḥ
sāhasadaṇḍaḥ
,
paravaśāṃ
madʰyamaḥ
//
dʰātrīm
āhitikāṃ
vā+
akāmāṃ
sva-vaśāṃ
gaccʰataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
,
para-vaśāṃ
madʰyamaḥ
//
Sentence: 12
kanyām
āhitikāṃ
vā
svayam
anyena
vā
duṣayato
mūlyanāśaḥ
śulkaṃ
taddvuguṇaś
ca
daṇḍaḥ
//
kanyām
āhitikāṃ
vā
svayam
anyena
vā
duṣayato
mūlya-nāśaḥ
śulkaṃ
tad-dvu-guṇaś
ca
daṇḍaḥ
//
Sentence: 13
ātmavikrayiṇaḥ
prajām
āryāṃ
vidyāt
//
ātma-vikrayiṇaḥ
prajām
āryāṃ
vidyāt
//
Sentence: 14
ātmādʰigataṃ
svāmikarmāviruddʰaṃ
labʰeta
,
pitryaṃ
ca
dāyam
//
ātma-adʰigataṃ
svāmi-karma-aviruddʰaṃ
labʰeta
,
pitryaṃ
ca
dāyam
//
Sentence: 15
mūlyena
cāryatvaṃ
gaccʰet
//
mūlyena
ca+
āryatvaṃ
gaccʰet
//
Sentence: 16
tenodaradāsāhitakau
vyākʰyātau
//
tena+
udara-dāsa-āhitakau
vyākʰyātau
//
Sentence: 17
prakṣepānurūpaś
cāsya
niṣkrayaḥ
//
prakṣepa-anurūpaś
ca+
asya
niṣkrayaḥ
//
Sentence: 18
daṇḍapraṇītaḥ
karmaṇā
daṇḍam
upanayet
//
daṇḍa-praṇītaḥ
karmaṇā
daṇḍam
upanayet
//
Sentence: 19
āryaprāṇo
dʰvajāhr̥taḥ
karmakālānurūpeṇa
mūlyārdʰena
vā
vimucyeta
//
ārya-prāṇo
dʰvaja-āhr̥taḥ
karma-kāla-anurūpeṇa
mūlya-ardʰena
vā
vimucyeta
//
Sentence: 20
gr̥hejātadāyāgatalabdʰakrītānām
anyatamaṃ
dāsam
ūnāṣṭavarṣaṃ
vibandʰum
akāmaṃ
nīce
karmaṇi
videśe
dāsīṃ
vā
sagarbʰām
aprativihitagarbʰabʰarmaṇyāṃ
vikrayādʰānaṃ
nayataḥ
pūrvaḥ
sāhasadaṇḍaḥ
,
kretr̥śrotr̥̄ṇāṃ
ca
//
gr̥he-jāta-dāya-āgata-labdʰa-krītānām
anyatamaṃ
dāsam
ūna-aṣṭa-varṣaṃ
vibandʰum
akāmaṃ
nīce
karmaṇi
videśe
dāsīṃ
vā
sagarbʰām
aprativihita-garbʰa-bʰarmaṇyāṃ
vikraya-ādʰānaṃ
nayataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
,
kretr̥-śrotr̥̄ṇāṃ
ca
//
Sentence: 21
dāsam
anurūpeṇa
niṣkrayeṇāryam
akurvato
dvādaśapaṇo
daṇḍaḥ
,
saṃrodʰaś
cākaraṇāt
//
dāsam
anurūpeṇa
niṣkrayeṇa+
āryam
akurvato
dvādaśa-paṇo
daṇḍaḥ
,
saṃrodʰaś
ca+
ā-karaṇāt
//
Sentence: 22
dāsadravyasya
jñātayo
dāyādāḥ
,
teṣām
abʰāve
svāmī
//
dāsa-dravyasya
jñātayo
dāyādāḥ
,
teṣām
abʰāve
svāmī
//
Sentence: 23
svāminaḥ
svasyāṃ
dāsyāṃ
jātaṃ
samātr̥kam
adāsaṃ
vidyāt
//
svāminaḥ
svasyāṃ
dāsyāṃ
jātaṃ
samātr̥kam
adāsaṃ
vidyāt
//
Sentence: 24
gr̥hyā
cet
kuṭumbārtʰacintanī
mātā
bʰrātā
bʰaginī
cāsyā
adāsāḥ
syuḥ
//
gr̥hyā
cet
kuṭumba-artʰa-cintanī
mātā
bʰrātā
bʰaginī
ca+
asyā
adāsāḥ
syuḥ
//
Sentence: 25
dāsaṃ
dāsīṃ
vā
niṣkrīya
punar
vikrayādʰānaṃ
nayato
dvādaśapaṇo
daṇḍaḥ
,
anyatra
svayaṃvādibʰyaḥ
//
iti
dāsakalpaḥ
/
dāsaṃ
dāsīṃ
vā
niṣkrīya
punar
vikraya-ādʰānaṃ
nayato
dvādaśa-paṇo
daṇḍaḥ
,
anyatra
svayaṃ-vādibʰyaḥ
//
iti
dāsa-kalpaḥ
/
Sentence: 26
karmakarasya
karmasambandʰam
āsannā
vidyuḥ
//
karma-karasya
karma-sambandʰam
āsannā
vidyuḥ
//
Sentence: 27
yatʰāsambʰāṣitaṃ
vetanaṃ
labʰeta
,
karmakālānurūpam
asambʰāṣitavetanaḥ
//
yatʰā-sambʰāṣitaṃ
vetanaṃ
labʰeta
,
karma-kāla-anurūpam
asambʰāṣita-vetanaḥ
//
Sentence: 28
karṣakaḥ
sasyānāṃ
gopālakaḥ
sarpiṣāṃ
vaidehakaḥ
paṇyānām
ātmanā
vyavahr̥tānāṃ
daśabʰāgam
asambʰāṣitavetano
labʰeta
//
karṣakaḥ
sasyānāṃ
go-pālakaḥ
sarpiṣāṃ
vaidehakaḥ
paṇyānām
ātmanā
vyavahr̥tānāṃ
daśa-bʰāgam
asambʰāṣita-vetano
labʰeta
//
Sentence: 29
sambʰāṣitavetanas
tu
yatʰāsambʰāṣitam
//
sambʰāṣita-vetanas
tu
yatʰā-sambʰāṣitam
//
Sentence: 30
kāruśilpikuśīlavacikitsakavāgjīvanaparicārakādir
āśākārikavargas
tu
yatʰānyas
tadvidʰaḥ
kuryād
yatʰā
vā
kuśalāḥ
kalpayeyus
tatʰā
vetanaṃ
labʰeta
//
kāru-śilpi-kuśīlava-cikitsaka-vāg-jīvana-paricāraka-ādir
āśā-kārika-vargas
tu
yatʰā+
anyas
tad-vidʰaḥ
kuryād
yatʰā
vā
kuśalāḥ
kalpayeyus
tatʰā
vetanaṃ
labʰeta
//
Sentence: 31
sākṣipratyayam
eva
syāt
//
sākṣi-pratyayam
eva
syāt
//
Sentence: 32
sākṣiṇām
abʰāve
yataḥ
karma
tato
'nuyuñjīta
//
sākṣiṇām
abʰāve
yataḥ
karma
tato+
anuyuñjīta
//
Sentence: 33
vetanādāne
daśabandʰo
daṇḍaḥ
,
ṣaṭpaṇo
vā
//
vetana-ādāne
daśa-bandʰo
daṇḍaḥ
,
ṣaṭ-paṇo
vā
//
Sentence: 34
apavyayamāne
dvādaśapaṇo
daṇḍaḥ
,
pañcabandʰo
vā
//
apavyayamāne
dvādaśa-paṇo
daṇḍaḥ
,
pañca-bandʰo
vā
//
Sentence: 35
nadīvegajvālāstenavyāloparuddʰaḥ
sarvasvaputradārātmadānenārtas
trātāram
āhūya
niṣtīrṇaḥ
kuśalapradiṣṭaṃ
vetanaṃ
dadyāt
//
nadī-vega-jvālā-stena-vyāla-uparuddʰaḥ
sarva-sva-putra-dāra-ātma-dānena+
ārtas
trātāram
āhūya
niṣtīrṇaḥ
kuśala-pradiṣṭaṃ
vetanaṃ
dadyāt
//
Sentence: 36
tena
sarvatrārtadānānuśayā
vyākʰyātāḥ
//
tena
sarvatra+
ārta-dāna-anuśayā
vyākʰyātāḥ
//
Sentence: 37ab
labʰeta
puṃścalī
bʰogaṃ
saṃgamasyopaliṅganāt
/
labʰeta
puṃścalī
bʰogaṃ
saṃgamasya+
upaliṅganāt
/
Sentence: 37cd
atiyācnā
tu
jīyeta
daurmatyāvinayena
vā
//
E
atiyācnā
tu
jīyeta
daurmatya-avinayena
vā
//
E
Chapter: 14
(Undertaking
in
partnership)
(Duties
of
servants)
Sentence: 1
gr̥hītvā
vetanaṃ
karmākurvato
bʰr̥takasya
dvādaśapaṇo
daṇḍaḥ
,
saṃrodʰaś
cākaraṇāt
//
gr̥hītvā
vetanaṃ
karma+
akurvato
bʰr̥takasya
dvādaśa-paṇo
daṇḍaḥ
,
saṃrodʰaś
ca+
ā-karaṇāt
//
Sentence: 2
aśaktaḥ
kutsite
karmaṇi
vyādʰau
vyasane
vānuśayaṃ
labʰeta
,
pareṇa
vā
kākālaḥ
//
aśaktaḥ
kutsite
karmaṇi
vyādʰau
vyasane
vā+
anuśayaṃ
labʰeta
,
pareṇa
vā
kākālaḥ
//
Sentence: 3
tasyavyayakarmaṇā
labʰeta
bʰartā
vā
kārayitum
//
tasya-vyaya-karmaṇā
labʰeta
bʰartā
vā
kārayitum
//
Sentence: 4
"nānyas
tvayā
kārayitavyo
,
mayā
vā
nānyasya
kartavyam
"
ity
avarodʰe
bʰartur
akārayato
bʰr̥takasyākurvato
vā
dvādaśapaṇo
daṇḍaḥ
//
"na+
anyas
tvayā
kārayitavyo
,
mayā
vā
na+
anyasya
kartavyam
"
ity
avarodʰe
bʰartur
akārayato
bʰr̥takasya+
akurvato
vā
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 5
karmaniṣṭʰāpane
bʰartur
anyatra
gr̥hītavetano
nāsakāmaḥ
kuryāt
//
karma-niṣṭʰāpane
bʰartur
anyatra
gr̥hīta-vetano
na+
asakāmaḥ
kuryāt
//
Sentence: 6
"upastʰitam
akārayataḥ
kr̥tam
eva
vidyād
"
ity
ācāryāḥ
//
"upastʰitam
akārayataḥ
kr̥tam
eva
vidyād
"
ity
ācāryāḥ
//
Sentence: 7
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 8
kr̥tasya
vetanaṃ
nākr̥tasyāsti
//
kr̥tasya
vetanaṃ
na+
akr̥tasya+
asti
//
Sentence: 9
sa
ced
alpam
api
kārayitvā
na
kārayet
kr̥tam
evāsya
vidyāt
//
sa
ced
alpam
api
kārayitvā
na
kārayet
kr̥tam
eva+
asya
vidyāt
//
Sentence: 10
deśakālātipātanena
karmaṇām
anyatʰākaraṇe
vā
nāsakāmaḥ
kr̥tam
anumanyeta
//
deśa-kāla-atipātanena
karmaṇām
anyatʰā-karaṇe
vā
na+
asakāmaḥ
kr̥tam
anumanyeta
//
Sentence: 11
sambʰāṣitād
adʰikakriyāyāṃ
prayāsaṃ
na
mogʰaṃ
kuryāt
//
sambʰāṣitād
adʰika-kriyāyāṃ
prayāsaṃ
na
mogʰaṃ
kuryāt
//
Sentence: 12
tena
saṃgʰabʰr̥tā
vyākʰyātāḥ
//
tena
saṃgʰa-bʰr̥tā
vyākʰyātāḥ
//
Sentence: 13
teṣām
ādʰiḥ
saptarātram
āsīta
//
teṣām
ādʰiḥ
sapta-rātram
āsīta
//
Sentence: 14
tato
'nyam
upastʰāpayet
,
karmaniṣpākaṃ
ca
//
tato+
anyam
upastʰāpayet
,
karma-niṣpākaṃ
ca
//
Sentence: 15
na
cānivedya
bʰartuḥ
saṃgʰaḥ
kaṃcit
parihared
upanayed
vā
//
na
ca+
anivedya
bʰartuḥ
saṃgʰaḥ
kaṃcit
parihared
upanayed
vā
//
Sentence: 16
tasyātikrame
caturviṃśatipaṇo
daṇḍaḥ
//
tasya+
atikrame
catur-viṃśati-paṇo
daṇḍaḥ
//
Sentence: 17
saṃgʰena
parihr̥tasyārdʰadaṇḍaḥ
//
iti
bʰr̥takādʰikāraḥ
//
saṃgʰena
parihr̥tasya+
ardʰa-daṇḍaḥ
//
iti
bʰr̥taka-adʰikāraḥ
//
Sentence: 18
saṃgʰabʰr̥tāḥ
sambʰūyasamuttʰātāro
vā
yatʰāsambʰāṣitaṃ
vetanaṃ
samaṃ
vā
vibʰajeran
//
saṃgʰa-bʰr̥tāḥ
sambʰūya-samuttʰātāro
vā
yatʰā-sambʰāṣitaṃ
vetanaṃ
samaṃ
vā
vibʰajeran
//
Sentence: 19
karṣaṇavaidehakā
vā
sasyapaṇyārambʰaparyavasānāntare
sannasya
yatʰākr̥tasya
karmaṇaḥ
pratyaṃśaṃ
dadyuḥ
//
karṣaṇa-vaidehakā
vā
sasya-paṇya-ārambʰa-paryavasāna-antare
sannasya
yatʰā-kr̥tasya
karmaṇaḥ
pratyaṃśaṃ
dadyuḥ
//
Sentence: 20
puruṣopastʰāne
samagram
aṃśaṃ
dadyuḥ
//
puruṣa-upastʰāne
samagram
aṃśaṃ
dadyuḥ
//
Sentence: 21
saṃsiddʰe
tūddʰr̥tapaṇye
sannasya
tadānīm
eva
pratyaṃśaṃ
dadyuḥ
//
saṃsiddʰe
tu+
uddʰr̥ta-paṇye
sannasya
tadānīm
eva
pratyaṃśaṃ
dadyuḥ
//
Sentence: 22
sāmānyā
hi
patʰisiddʰiś
cāsiddʰiś
ca
//
sāmānyā
hi
patʰi-siddʰiś
ca+
asiddʰiś
ca
//
Sentence: 23
prakrānte
tu
karmaṇi
svastʰasyāpakrāmato
dvādaśapaṇo
daṇḍaḥ
//
prakrānte
tu
karmaṇi
svastʰasya+
apakrāmato
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 24
na
ca
prākāmyam
apakramaṇe
//
na
ca
prākāmyam
apakramaṇe
//
Sentence: 25
coraṃ
tv
abʰayapūrvaṃ
karmaṇaḥ
pratyaṃśena
grāhayed
,
dadyāt
pratyaṃśam
abʰayaṃ
ca
//
coraṃ
tv
abʰaya-pūrvaṃ
karmaṇaḥ
pratyaṃśena
grāhayed
,
dadyāt
pratyaṃśam
abʰayaṃ
ca
//
Sentence: 26
punaḥsteye
pravāsanam
,
anyatragamane
ca
//
punaḥ-steye
pravāsanam
,
anyatra-gamane
ca
//
Sentence: 27
mahāparādʰe
tu
dūṣyavad
ācaret
//
mahā-aparādʰe
tu
dūṣyavad
ācaret
//
Sentence: 28
yājakāḥ
svāpracāradravyavarjaṃ
yatʰāsambʰāṣitaṃ
vetanaṃ
samaṃ
vā
vibʰajeran
//
yājakāḥ
svā-pracāra-dravya-varjaṃ
yatʰā-sambʰāṣitaṃ
vetanaṃ
samaṃ
vā
vibʰajeran
//
Sentence: 29
agniṣṭomādiṣu
ca
kratuṣu
dīkṣaṇād
ūrdʰvaṃ
tr̥tīyam
aṃśaṃ
,
madʰyamopasada
ūrdʰvam
ardʰam
aṃśaṃ
,
sutye
prātaḥsavanād
ūrdʰvaṃ
pādonam
aṃśam
//
agniṣṭoma-ādiṣu
ca
kratuṣu
dīkṣaṇād
ūrdʰvaṃ
tr̥tīyam
aṃśaṃ
,
madʰyama-upasada
ūrdʰvam
ardʰam
aṃśaṃ
,
sutye
prātaḥ-savanād
ūrdʰvaṃ
pāda-ūnam
aṃśam
//
Sentence: 30
mādʰyandināt
savanād
ūrdʰvaṃ
samagram
aṃśaṃ
labʰeta
//
mādʰyandināt
savanād
ūrdʰvaṃ
samagram
aṃśaṃ
labʰeta
//
Sentence: 31
nītā
hi
dakṣiṇā
bʰavanti
//
nītā
hi
dakṣiṇā
bʰavanti
//
Sentence: 32
br̥haspatisavavarjaṃ
pratisavanaṃ
hi
dakṣiṇā
dīyante
//
br̥haspati-sava-varjaṃ
pratisavanaṃ
hi
dakṣiṇā
dīyante
//
Sentence: 33
tenāhargaṇadakṣiṇā
vyākʰyātāḥ
//
tena+
ahar-gaṇa-dakṣiṇā
vyākʰyātāḥ
//
Sentence: 34
sanānām
ādaśāhorātrāc
cʰeṣabʰr̥tāḥ
karma
kuryuḥ
,
anye
vā
svapratyayāḥ
//
sanānām
ā-daśa-aho-rātrāt
śeṣa-bʰr̥tāḥ
karma
kuryuḥ
,
anye
vā
sva-pratyayāḥ
//
Sentence: 35
karmaṇy
asamāpte
tu
yajamānaḥ
sīded
,
r̥tvijaḥ
karma
samāpayya
dakṣiṇāṃ
hareyuḥ
//
karmaṇy
asamāpte
tu
yajamānaḥ
sīded
,
r̥tvijaḥ
karma
samāpayya
dakṣiṇāṃ
hareyuḥ
//
Sentence: 36
asamāpte
tu
karmaṇi
yājyaṃ
yājakaṃ
vā
tyajataḥ
pūrvaḥ
sāhasadaṇḍaḥ
//
asamāpte
tu
karmaṇi
yājyaṃ
yājakaṃ
vā
tyajataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 37ab
anāhitāgniḥ
śataguruyajvā
ca
sahasraguḥ
/
anāhita-agniḥ
śata-guru-yajvā
ca
sahasraguḥ
/
Sentence: 37cd
surāpo
vr̥ṣalībʰartā
brahmahā
gurutalpagaḥ
//
surāpo
vr̥ṣalī-bʰartā
brahmahā
guru-talpagaḥ
//
Sentence: 38ab
asatpratigrahe
yuktaḥ
stenaḥ
kutsitayājakaḥ
/
asat-pratigrahe
yuktaḥ
stenaḥ
kutsita-yājakaḥ
/
Sentence: 38cd
adoṣas
tyaktum
anyonyaṃ
karmasaṃkaraniścayāt
//
E
adoṣas
tyaktum
anyonyaṃ
karma-saṃkara-niścayāt
//
E
Chapter: 15
(Rescission
of
sale
and
purchase)
Sentence: 1
vikrīya
paṇyam
aprayaccʰato
dvādaśapaṇo
daṇḍaḥ
,
anyatra
doṣopanipātāviṣahyebʰyaḥ
//
vikrīya
paṇyam
aprayaccʰato
dvādaśa-paṇo
daṇḍaḥ
,
anyatra
doṣa-upanipāta-aviṣahyebʰyaḥ
//
Sentence: 2
paṇyadoṣo
doṣaḥ
//
paṇya-doṣo
doṣaḥ
//
Sentence: 3
rājacorāgnyudakabādʰa
upanipātaḥ
//
rāja-cora-agny-udaka-bādʰa
upanipātaḥ
//
Sentence: 4
bahuguṇahīnam
ārtakr̥taṃ
vāviṣahyam
//
bahu-guṇa-hīnam
ārta-kr̥taṃ
vā+
aviṣahyam
//
Sentence: 5
vaidehakānām
ekarātram
anuśayaḥ
,
karṣakāṇāṃ
trirātraṃ
,
gorakṣakāṇāṃ
pañcarātram
//
vaidehakānām
eka-rātram
anuśayaḥ
,
karṣakāṇāṃ
tri-rātraṃ
,
go-rakṣakāṇāṃ
pañca-rātram
//
Sentence: 6
vyāmiśrāṇām
uttamānāṃ
ca
varṇānāṃ
vr̥ttivikraye
saptarātram
//
vyāmiśrāṇām
uttamānāṃ
ca
varṇānāṃ
vr̥tti-vikraye
sapta-rātram
//
Sentence: 7
ātipātikānāṃ
paṇyānāṃ
"anyatrāvikreyam
"
ity
avarodʰenānuśayo
deyaḥ
//
ātipātikānāṃ
paṇyānāṃ
"anyatra-avikreyam
"
ity
avarodʰena+
anuśayo
deyaḥ
//
Sentence: 8
tasyātikrame
caturviṃśatipaṇo
daṇḍaḥ
,
paṇyadaśabʰāgo
vā
//
tasya+
atikrame
catur-viṃśati-paṇo
daṇḍaḥ
,
paṇya-daśa-bʰāgo
vā
//
Sentence: 9
krītvā
paṇyam
apratigr̥hṇato
dvādaśapaṇo
daṇḍaḥ
,
anyatra
doṣopanipātāviṣahyebʰyaḥ
//
krītvā
paṇyam
apratigr̥hṇato
dvādaśa-paṇo
daṇḍaḥ
,
anyatra
doṣa-upanipāta-aviṣahyebʰyaḥ
//
Sentence: 10
samānaś
cānuśayo
vikretur
anuśayena
//
samānaś
ca+
anuśayo
vikretur
anuśayena
//
Sentence: 11
vivāhānāṃ
tu
trayāṇāṃ
pūrveṣāṃ
varṇānāṃ
pāṇigrahaṇāt
siddʰam
upāvartanaṃ
,
śūdrāṇāṃ
ca
prakarmaṇaḥ
//
vivāhānāṃ
tu
trayāṇāṃ
pūrveṣāṃ
varṇānāṃ
pāṇi-grahaṇāt
siddʰam
upāvartanaṃ
,
śūdrāṇāṃ
ca
prakarmaṇaḥ
//
Sentence: 12
vr̥ttapāṇigrahaṇayor
api
doṣam
aupaśāyikaṃ
dr̥ṣṭvā
siddʰam
upāvartanam
//
vr̥tta-pāṇi-grahaṇayor
api
doṣam
aupaśāyikaṃ
dr̥ṣṭvā
siddʰam
upāvartanam
//
Sentence: 13
na
tv
evābʰiprajātayoḥ
//
na
tv
eva+
abʰiprajātayoḥ
//
Sentence: 14
kanyādoṣam
aupaśāyikam
anākʰyāya
prayaccʰataḥ
kanyāṃ
ṣaṇṇavatir
daṇḍaḥ
,
śulkastrīdʰanapratidānaṃ
ca
//
kanyā-doṣam
aupaśāyikam
anākʰyāya
prayaccʰataḥ
kanyāṃ
ṣaṇ-ṇavatir
daṇḍaḥ
,
śulka-strī-dʰana-pratidānaṃ
ca
//
Sentence: 15
varayitur
vā
varadoṣam
anākʰyāya
vindato
dviguṇaḥ
,
śulkastrīdʰananāśaś
ca
//
varayitur
vā
vara-doṣam
anākʰyāya
vindato
dvi-guṇaḥ
,
śulka-strī-dʰana-nāśaś
ca
//
Sentence: 16
dvipadacatuṣpadānāṃ
tu
kuṇṭʰavyādʰitāśucīnām
utsāhasvāstʰyaśucīnām
ākʰyāne
dvādaśapaṇo
daṇḍaḥ
//
dvipada-catuṣpadānāṃ
tu
kuṇṭʰa-vyādʰita-aśucīnām
utsāha-svāstʰya-śucīnām
ākʰyāne
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 17
ātripakṣād
iti
catuṣpadānām
upāvartanam
,
āsaṃvatsarād
iti
manuṣyāṇām
//
ā-tri-pakṣād
iti
catuṣpadānām
upāvartanam
,
ā-saṃvatsarād
iti
manuṣyāṇām
//
Sentence: 18
tāvatā
hi
kālena
śakyaṃ
śaucāśauce
jñātum
//
tāvatā
hi
kālena
śakyaṃ
śauca-āśauce
jñātum
//
Sentence: 19ab
dātā
pratigrahītā
ca
syātāṃ
nopahatau
yatʰā
/
dātā
pratigrahītā
ca
syātāṃ
na+
upahatau
yatʰā
/
Sentence: 19cd
dāne
kraye
vānuśayaṃ
tatʰā
kuryuḥ
sabʰāsadaḥ
//
E
dāne
kraye
vā+
anuśayaṃ
tatʰā
kuryuḥ
sabʰāsadaḥ
//
E
Chapter: 16
(Non-conveyance
of
gifts)
(Relation
of
ownership)
(Sale
without
ownership)
Sentence: 1
dattasyāpradānam
r̥ṇādānena
vyākʰyātam
//
dattasya+
apradānam
r̥ṇa-ādānena
vyākʰyātam
//
Sentence: 2
dattam
avyavahāryam
ekatrānuśaye
varteta
//
dattam
avyavahāryam
ekatra+
anuśaye
varteta
//
Sentence: 3
sarvasvaṃ
putradāram
ātmānaṃ
vā
pradāyānuśayinaḥ
prayaccʰet
//
sarva-svaṃ
putra-dāram
ātmānaṃ
vā
pradāya+
anuśayinaḥ
prayaccʰet
//
Sentence: 4
dʰarmadānam
asādʰuṣu
karmasu
caupagʰātikeṣu
vā
,
artʰadānam
anupakāriṣv
apakāriṣu
vā
,
kāmadānam
anarheṣu
ca
//
dʰarma-dānam
asādʰuṣu
karmasu
ca+
aupagʰātikeṣu
vā
,
artʰa-dānam
anupakāriṣv
apakāriṣu
vā
,
kāma-dānam
anarheṣu
ca
//
Sentence: 5
yatʰā
ca
dātā
pratigrahītā
ca
nopahatau
syātāṃ
tatʰānuśayaṃ
kuśalāḥ
kalpayeyuḥ
//
yatʰā
ca
dātā
pratigrahītā
ca
na+
upahatau
syātāṃ
tatʰā+
anuśayaṃ
kuśalāḥ
kalpayeyuḥ
//
Sentence: 6
daṇḍabʰayād
ākrośabʰayād
anartʰabʰayād
vā
bʰayadānaṃ
pratigr̥hṇataḥ
steyadaṇḍaḥ
,
prayaccʰataś
ca
//
daṇḍa-bʰayād
ākrośa-bʰayād
anartʰa-bʰayād
vā
bʰaya-dānaṃ
pratigr̥hṇataḥ
steya-daṇḍaḥ
,
prayaccʰataś
ca
//
Sentence: 7
roṣadānaṃ
parahiṃsāyāṃ
,
rājñām
upari
darpadānaṃ
ca
//
roṣa-dānaṃ
para-hiṃsāyāṃ
,
rājñām
upari
darpa-dānaṃ
ca
//
Sentence: 8
tatrottamo
daṇḍaḥ
//
tatra+
uttamo
daṇḍaḥ
//
Sentence: 9
prātibʰāvyaṃ
daṇḍaśulkaśeṣam
ākṣikaṃ
saurikaṃ
ca
nākāmaḥ
putro
dāyādo
vā
riktʰaharo
dadyāt
//
iti
dattasyānapākarma
/
prātibʰāvyaṃ
daṇḍa-śulka-śeṣam
ākṣikaṃ
saurikaṃ
ca
na+
akāmaḥ
putro
dāyādo
vā
riktʰa-haro
dadyāt
//
iti
dattasya+
anapākarma
/
Sentence: 10
asvāmivikrayas
tu
-
naṣṭāpahr̥tam
āsādya
svāmī
dʰarmastʰena
grāhayet
//
asvāmi-vikrayas
tu
-
naṣṭa-apahr̥tam
āsādya
svāmī
dʰarmastʰena
grāhayet
//
Sentence: 11
deśakālātipattau
vā
svayaṃ
gr̥hītvopaharet
//
deśa-kāla-atipattau
vā
svayaṃ
gr̥hītvā+
upaharet
//
Sentence: 12
dʰarmastʰaś
ca
svāminam
anuyuñjīta
"kutas
te
labdʰam
"
iti
//
dʰarmastʰaś
ca
svāminam
anuyuñjīta
"kutas
te
labdʰam
"
iti
//
Sentence: 13
sa
ced
ācārakramaṃ
darśayeta
,
na
vikretāraṃ
,
tasya
dravyasyātisargeṇa
mucyeta
//
sa
ced
ācāra-kramaṃ
darśayeta
,
na
vikretāraṃ
,
tasya
dravyasya+
atisargeṇa
mucyeta
//
Sentence: 14
vikretā
ced
dr̥śyeta
,
mūlyaṃ
steyadaṇḍaṃ
ca
dadyāt
//
vikretā
ced
dr̥śyeta
,
mūlyaṃ
steya-daṇḍaṃ
ca
dadyāt
//
Sentence: 15
sa
ced
apasāram
adʰigaccʰed
apasared
āpasārakṣayāt
//
sa
ced
apasāram
adʰigaccʰed
apasared
ā-apasāra-kṣayāt
//
Sentence: 16
kṣaye
mūlyaṃ
steyadaṇḍaṃ
ca
dadyāt
//
kṣaye
mūlyaṃ
steya-daṇḍaṃ
ca
dadyāt
//
Sentence: 17
nāṣṭikaś
ca
svakaraṇaṃ
kr̥tvā
naṣṭapratyāhr̥taṃ
labʰeta
//
nāṣṭikaś
ca
sva-karaṇaṃ
kr̥tvā
naṣṭa-pratyāhr̥taṃ
labʰeta
//
Sentence: 18
svakaraṇābʰāve
pañcabandʰo
daṇḍaḥ
//
sva-karaṇa-abʰāve
pañca-bandʰo
daṇḍaḥ
//
Sentence: 19
tac
ca
dravyaṃ
rājadʰarmyaṃ
syāt
//
tac
ca
dravyaṃ
rāja-dʰarmyaṃ
syāt
//
Sentence: 20
naṣṭāpahr̥tam
anivedyotkarṣataḥ
svāminaḥ
pūrvaḥ
sāhasadaṇḍaḥ
//
naṣṭa-apahr̥tam
anivedya+
utkarṣataḥ
svāminaḥ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 21
śulkastʰāne
naṣṭāpahr̥totpannaṃ
tiṣṭʰet
//
śulka-stʰāne
naṣṭa-apahr̥ta-utpannaṃ
tiṣṭʰet
//
Sentence: 22
tripakṣād
ūrdʰvam
anabʰisāraṃ
rājā
haret
,
svāmī
vā
svakaraṇena
//
tri-pakṣād
ūrdʰvam
anabʰisāraṃ
rājā
haret
,
svāmī
vā
sva-karaṇena
//
Sentence: 23
pañcapaṇikaṃ
dvipadarūpasya
niṣkrayaṃ
dadyāt
,
catuṣpaṇikam
ekakʰurasya
,
dvipaṇikaṃ
gomahiṣasya
,
pādikaṃ
kṣudrapaśūnām
//
pañca-paṇikaṃ
dvipada-rūpasya
niṣkrayaṃ
dadyāt
,
catuṣpaṇikam
eka-kʰurasya
,
dvipaṇikaṃ
gomahiṣasya
,
pādikaṃ
kṣudra-paśūnām
//
Sentence: 24
ratnasārapʰalgukupyānāṃ
pañcakaṃ
śataṃ
dadyāt
//
ratna-sāra-pʰalgu-kupyānāṃ
pañcakaṃ
śataṃ
dadyāt
//
Sentence: 25
paracakrāṭavīhr̥taṃ
tu
pratyānīya
rājā
yatʰāsvaṃ
prayaccʰet
//
para-cakra-aṭavī-hr̥taṃ
tu
pratyānīya
rājā
yatʰā-svaṃ
prayaccʰet
//
Sentence: 26
corahr̥tam
avidyamānaṃ
svadravyebʰyaḥ
prayaccʰet
,
pratyānetum
aśakto
vā
//
cora-hr̥tam
avidyamānaṃ
sva-dravyebʰyaḥ
prayaccʰet
,
pratyānetum
aśakto
vā
//
Sentence: 27
svayaṃgrāheṇāhr̥taṃ
pratyānīya
tanniṣkrayaṃ
vā
prayaccʰet
//
svayaṃ-grāheṇa+
āhr̥taṃ
pratyānīya
tan-niṣkrayaṃ
vā
prayaccʰet
//
Sentence: 28
paraviṣayād
vā
vikrameṇānītaṃ
yatʰāpradiṣṭaṃ
rājñā
bʰuñjīta
,
anyatrāryaprāṇebʰyo
devabrāhmaṇatapasvidravyebʰyaś
ca
//
ity
asvāmivikrayaḥ
/
para-viṣayād
vā
vikrameṇa+
ānītaṃ
yatʰā-pradiṣṭaṃ
rājñā
bʰuñjīta
,
anyatra+
ārya-prāṇebʰyo
deva-brāhmaṇa-tapasvi-dravyebʰyaś
ca
//
ity
asvāmi-vikrayaḥ
/
Sentence: 29
svasvāmisambandʰas
tu
-
bʰogānuvr̥ttir
uccʰinnadeśānāṃ
yatʰāsvaṃ
dravyāṇām
//
sva-svāmi-sambandʰas
tu
-
bʰoga-anuvr̥ttir
uccʰinna-deśānāṃ
yatʰā-svaṃ
dravyāṇām
//
Sentence: 30
yat
svaṃ
dravyam
anyair
bʰujyamānaṃ
daśa
varṣāṇy
upekṣeta
,
hīyetāsya
,
anyatra
bālavr̥ddʰavyādʰitavyasaniproṣitadeśatyāgarājyavibʰramebʰyaḥ
//
yat
svaṃ
dravyam
anyair
bʰujyamānaṃ
daśa
varṣāṇy
upekṣeta
,
hīyeta+
asya
,
anyatra
bāla-vr̥ddʰa-vyādʰita-vyasani-proṣita-deśa-tyāga-rājya-vibʰramebʰyaḥ
//
Sentence: 31
viṃśativarṣopekṣitam
anavasitaṃ
vāstu
nānuyuñjīta
//
viṃśati-varṣa-upekṣitam
anavasitaṃ
vāstu
na+
anuyuñjīta
//
Sentence: 32
jñātayaḥ
śrotriyāḥ
pāṣaṇḍā
vā
rājñām
asaṃnidʰau
paravāstuṣu
vivasanto
na
bʰogena
hareyuḥ
,
upanidʰim
ādʰiṃ
nidʰiṃ
nikṣepaṃ
striyaṃ
sīmānaṃ
rājaśrotriyadravyāṇi
ca
//
jñātayaḥ
śrotriyāḥ
pāṣaṇḍā
vā
rājñām
asaṃnidʰau
para-vāstuṣu
vivasanto
na
bʰogena
hareyuḥ
,
upanidʰim
ādʰiṃ
nidʰiṃ
nikṣepaṃ
striyaṃ
sīmānaṃ
rāja-śrotriya-dravyāṇi
ca
//
Sentence: 33
āśramiṇaḥ
pāṣaṇḍā
vā
mahaty
avakāśe
parasparam
abādʰamānā
vaseyuḥ
//
āśramiṇaḥ
pāṣaṇḍā
vā
mahaty
avakāśe
parasparam
abādʰamānā
vaseyuḥ
//
Sentence: 34
alpāṃ
bādʰāṃ
saheran
//
alpāṃ
bādʰāṃ
saheran
//
Sentence: 35
pūrvāgato
vā
vāsaparyāyaṃ
dadyāt
//
pūrva-āgato
vā
vāsa-paryāyaṃ
dadyāt
//
Sentence: 36
apradātā
nirasyeta
//
apradātā
nirasyeta
//
Sentence: 37
vānaprastʰayatibrahmacāriṇām
ācāryaśiṣyadʰarmabʰrātr̥samānatīrtʰyā
riktʰabʰājaḥ
krameṇa
//
vānaprastʰa-yati-brahma-cāriṇām
ācārya-śiṣya-dʰarma-bʰrātr̥-samāna-tīrtʰyā
riktʰa-bʰājaḥ
krameṇa
//
Sentence: 38
vivādapadeṣu
caiṣāṃ
yāvantaḥ
paṇā
daṇḍās
tāvatī
rātrīḥ
kṣapaṇābʰiṣekāgnikāryamahākaccʰavardʰanāni
rājñaś
careyuḥ
//
vivāda-padeṣu
ca+
eṣāṃ
yāvantaḥ
paṇā
daṇḍās
tāvatī
rātrīḥ
kṣapaṇa-abʰiṣeka-agni-kārya-mahā-kaccʰa-vardʰanāni
rājñaś
careyuḥ
//
Sentence: 39
ahiraṇyasuvarṇāḥ
pāṣaḍʰāḥ
sādʰavaḥ
//
ahiraṇya-suvarṇāḥ
pāṣaḍʰāḥ
sādʰavaḥ
//
Sentence: 40
te
yatʰāsvam
upavāsavratair
ārādʰayeyuḥ
,
anyatra
pāruṣyasteyasāhasasaṃgrahaṇebʰyaḥ
//
te
yatʰā-svam
upavāsa-vratair
ārādʰayeyuḥ
,
anyatra
pāruṣya-steya-sāhasa-saṃgrahaṇebʰyaḥ
//
Sentence: 41
teṣu
yatʰoktā
daṇḍāḥ
kāryāḥ
//
teṣu
yatʰā-uktā
daṇḍāḥ
kāryāḥ
//
Sentence: 42ab
pravrajyāsu
vr̥tʰācārān
rājā
daṇḍena
vārayet
/
pravrajyāsu
vr̥tʰā-ācārān
rājā
daṇḍena
vārayet
/
Sentence: 42cd
dʰarmo
hy
adʰarmopahataḥ
śāstāraṃ
hanty
upekṣitaḥ
//
E
dʰarmo
hy
adʰarma-upahataḥ
śāstāraṃ
hanty
upekṣitaḥ
//
E
Chapter: 17
(Forcible
seizure)
Sentence: 1
sāhasam
anvayavat
prasabʰakarma
//
sāhasam
anvayavat
prasabʰa-karma
//
Sentence: 2
niranvaye
steyam
,
apavyayane
ca
//
niranvaye
steyam
,
apavyayane
ca
//
Sentence: 3
"ratnasārapʰalgukupyānāṃ
sāhase
mūlyasamo
daṇḍaḥ
"
iti
mānavāḥ
//
"ratna-sāra-pʰalgu-kupyānāṃ
sāhase
mūlya-samo
daṇḍaḥ
"
iti
mānavāḥ
//
Sentence: 4
"mūlyadviguṇaḥ
"
ity
auśanasāḥ
//
"mūlya-dvi-guṇaḥ
"
ity
auśanasāḥ
//
Sentence: 5
yatʰāparādʰa
iti
kauṭilyaḥ
//
yatʰā-aparādʰa
iti
kauṭilyaḥ
//
Sentence: 6
"puṣpapʰalaśākamūlakandapakvānnacarmaveṇumr̥dbʰāṇḍādīnāṃ
kṣudrakadravyāṇāṃ
dvādśapaṇāvaraś
caturviṃśatipaṇaparo
daṇḍaḥ
//
"puṣpa-pʰala-śāka-mūla-kanda-pakva-anna-carma-veṇu-mr̥d-bʰāṇḍa-ādīnāṃ
kṣudraka-dravyāṇāṃ
dvādśa-paṇa-avaraś
caturviṃśati-paṇa-paro
daṇḍaḥ
//
Sentence: 7
kālāyasakāṣṭʰarajjudravyakṣudrapaśupaṭādīnāṃ
stʰūlakadravyāṇāṃ
caturviṃśatipaṇāvaro
'ṣṭacatvāriṃśatpaṇaparo
daṇḍaḥ
//
kāla-āyasa-kāṣṭʰa-rajju-dravya-kṣudra-paśu-paṭa-ādīnāṃ
stʰūlaka-dravyāṇāṃ
caturviṃśati-paṇa-avaro+
aṣṭa-catvāriṃśat-paṇa-paro
daṇḍaḥ
//
Sentence: 8
tāmravr̥ttakaṃsakācadantabʰāṇḍādīnāṃ
stʰūlakadravyāṇām
aṣṭacatvāriṃśatpaṇāvaraḥ
ṣaṇṇavatiparaḥ
pūrvaḥ
sāhasadaṇḍaḥ
//
tāmra-vr̥tta-kaṃsa-kāca-danta-bʰāṇḍa-ādīnāṃ
stʰūlaka-dravyāṇām
aṣṭa-catvāriṃśat-paṇa-avaraḥ
ṣaṇ-ṇavati-paraḥ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 9
mahāpaśumanuṣyakṣetragr̥hahiraṇyasuvarṇasūkṣmavastrādīnāṃ
stʰūlakadravyāṇāṃ
dviśatāvaraḥ
pañcaśataparo
madʰyamaḥ
sāhasadaṇḍaḥ
//
mahā-paśu-manuṣya-kṣetra-gr̥ha-hiraṇya-suvarṇa-sūkṣma-vastra-ādīnāṃ
stʰūlaka-dravyāṇāṃ
dviśata-avaraḥ
pañca-śata-paro
madʰyamaḥ
sāhasa-daṇḍaḥ
//
Sentence: 10
striyaṃ
puruṣaṃ
vābʰiṣahya
badʰnato
bandʰayato
bandʰaṃ
vā
mokṣayataḥ
pañcaśatāvaraḥ
sahasrapara
uttamaḥ
sāhasadaṇḍaḥ
//
ity
ācāryāḥ
//
striyaṃ
puruṣaṃ
vā+
abʰiṣahya
badʰnato
bandʰayato
bandʰaṃ
vā
mokṣayataḥ
pañca-śata-avaraḥ
sahasra-para
uttamaḥ
sāhasa-daṇḍaḥ
//
ity
ācāryāḥ
//
Sentence: 11
"yaḥ
sāhasaṃ
"pratipattā
"
iti
kārayati
sa
dviguṇaṃ
dadyāt
//
"yaḥ
sāhasaṃ
"pratipattā
"
iti
kārayati
sa
dvi-guṇaṃ
dadyāt
//
Sentence: 12
"yāvadd
hiraṇyam
upayokṣyate
tāvad
dāsyāmi
"
iti
sa
caturguṇaṃ
daṇḍaṃ
dadyāt
//
"yāvadd
hiraṇyam
upayokṣyate
tāvad
dāsyāmi
"
iti
sa
catur-guṇaṃ
daṇḍaṃ
dadyāt
//
Sentence: 13
yaḥ
"etāvadd
hiraṇyaṃ
dāsyāmi
"
iti
pramāṇam
uddiśya
kārayati
sa
yatʰoktaṃ
hiraṇyaṃ
daṇḍaṃ
ca
dadyāt
"
iti
bārhaspatyāḥ
//
yaḥ
"etāvadd
hiraṇyaṃ
dāsyāmi
"
iti
pramāṇam
uddiśya
kārayati
sa
yatʰā-uktaṃ
hiraṇyaṃ
daṇḍaṃ
ca
dadyāt
"
iti
bārhaspatyāḥ
//
Sentence: 14
sa
cet
kopaṃ
madaṃ
mohaṃ
vāpadiśed
yatʰoktavad
daṇḍam
enaṃ
kuryād
iti
kauṭilyaḥ
//
sa
cet
kopaṃ
madaṃ
mohaṃ
vā+
apadiśed
yatʰā-uktavad
daṇḍam
enaṃ
kuryād
iti
kauṭilyaḥ
//
Sentence: 15ab
daṇḍakarmasu
sarveṣu
rūpam
aṣṭapaṇaṃ
śatam
/
daṇḍa-karmasu
sarveṣu
rūpam
aṣṭa-paṇaṃ
śatam
/
Sentence: 15cd
śatāt
pareṣu
vyājīṃ
ca
vidyāt
pañcapaṇaṃ
śatam
//
śatāt
pareṣu
vyājīṃ
ca
vidyāt
pañca-paṇaṃ
śatam
//
Sentence: 16ab
prajānāṃ
doṣabāhulyād
rājñāṃ
vā
bʰāvadoṣataḥ
/
prajānāṃ
doṣa-bāhulyād
rājñāṃ
vā
bʰāva-doṣataḥ
/
Sentence: 16cd
rūpavyājyāv
adʰarmiṣṭʰe
dʰarmyā
tu
prakr̥tiḥ
smr̥tā
//
E
rūpa-vyājyāv
adʰarmiṣṭʰe
dʰarmyā
tu
prakr̥tiḥ
smr̥tā
//
E
Chapter: 18
(Verbal
injury)
Sentence: 1
vākpāruṣyam
upavādaḥ
kutsanam
abʰibʰartsanam
iti
pā
vāk-pāruṣyam
upavādaḥ
kutsanam
abʰibʰartsanam
iti
pā
Sentence: 2
śarīraprakr̥tiśrutavr̥ttijanapadānāṃ
śarīropavāde
kāṇakʰañjādibʰiḥ
satye
tripaṇo
daṇḍaḥ
,
mitʰyopavāde
ṣaṭpaṇo
daṇḍaḥ
//
śarīra-prakr̥ti-śruta-vr̥tti-jana-padānāṃ
śarīra-upavāde
kāṇa-kʰañja-ādibʰiḥ
satye
tri-paṇo
daṇḍaḥ
,
mitʰyā-upavāde
ṣaṭ-paṇo
daṇḍaḥ
//
Sentence: 3
"śobʰanākṣimantaḥ
"
iti
kāṇakʰañjādīnāṃ
stutinindāyāṃ
dvādaśapaṇo
daṇḍaḥ
//
"śobʰana-akṣimantaḥ
"
iti
kāṇa-kʰañja-ādīnāṃ
stuti-nindāyāṃ
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 4
kuṣṭʰonmādaklaibyādibʰiḥ
kutsāyāṃ
ca
satyamitʰyāstutinindāsu
dvādaśapaṇottarā
daṇḍās
tulyeṣu
//
kuṣṭʰa-unmāda-klaibya-ādibʰiḥ
kutsāyāṃ
ca
satya-mitʰyā-stuti-nindāsu
dvādaśa-paṇa-uttarā
daṇḍās
tulyeṣu
//
Sentence: 5
viśiṣṭeṣu
dviguṇāḥ
,
hīneṣv
ardʰadaṇḍāḥ
,
parastrīṣu
dviguṇāḥ
,
pramādamadamohādibʰir
ardʰadaṇḍāḥ
//
viśiṣṭeṣu
dvi-guṇāḥ
,
hīneṣv
ardʰa-daṇḍāḥ
,
para-strīṣu
dvi-guṇāḥ
,
pramāda-mada-moha-ādibʰir
ardʰa-daṇḍāḥ
//
Sentence: 6
kuṣṭʰonmādayoś
cikitsakāḥ
saṃnikr̥ṣṭā
pumāṃsaś
ca
pramāṇaṃ
,
klībabʰāve
striyo
mūtrapʰeno
'psu
viṣṭʰānimajjanaṃ
ca
//
kuṣṭʰa-unmādayoś
cikitsakāḥ
saṃnikr̥ṣṭā
pumāṃsaś
ca
pramāṇaṃ
,
klība-bʰāve
striyo
mūtra-pʰeno+
apsu
viṣṭʰā-nimajjanaṃ
ca
//
Sentence: 7
prakr̥tyupavāde
brāhmaṇakṣatriyavaiśyaśūdrāntāvasāyinām
apareṇa
pūrvasya
tripaṇottarā
daṇḍāḥ
,
pūrveṇāparasya
dvipaṇādʰarāḥ
,
kubrāhmaṇādibʰiś
ca
kutsāyām
//
prakr̥ty-upavāde
brāhmaṇa-kṣatriya-vaiśya-śūdra-anta-avasāyinām
apareṇa
pūrvasya
tri-paṇa-uttarā
daṇḍāḥ
,
pūrveṇa+
aparasya
dvi-paṇa-adʰarāḥ
,
kubrāhmaṇa-ādibʰiś
ca
kutsāyām
//
Sentence: 8
tena
śrutopavādo
vāgjīvanānāṃ
,
kārukuśīlavānāṃ
vr̥ttyupavādaḥ
,
prājjūṇakagāndʰārādīnāṃ
ca
janapadopavādā
vyākʰyātāḥ
//
tena
śruta-upavādo
vāg-jīvanānāṃ
,
kāru-kuśīlavānāṃ
vr̥tty-upavādaḥ
,
prājjūṇaka-gāndʰāra-ādīnāṃ
ca
jana-pada-upavādā
vyākʰyātāḥ
//
Sentence: 9
yaḥ
paraṃ
"evaṃ
tvāṃ
kariṣyāmi
"
iti
karaṇenābʰibʰartsayed
,
akaraṇe
yas
tasya
karaṇe
daṇḍas
tato
'rdʰadaṇḍaṃ
dadyāt
//
yaḥ
paraṃ
"evaṃ
tvāṃ
kariṣyāmi
"
iti
karaṇena+
abʰibʰartsayed
,
akaraṇe
yas
tasya
karaṇe
daṇḍas
tato+
ardʰa-daṇḍaṃ
dadyāt
//
Sentence: 10
aśaktaḥ
kopaṃ
madaṃ
mohaṃ
vāpadiśed
dvādaśapaṇaṃ
daṇḍaṃ
dadyāt
//
aśaktaḥ
kopaṃ
madaṃ
mohaṃ
vā+
apadiśed
dvādaśa-paṇaṃ
daṇḍaṃ
dadyāt
//
Sentence: 11
jātavairāśayaḥ
śaktaś
cāpakartuṃ
yāvajjīvikāvastʰaṃ
dadyāt
//
jāta-vaira-āśayaḥ
śaktaś
ca+
apakartuṃ
yāvaj-jīvika-avastʰaṃ
dadyāt
//
Sentence: 12ab
svadeśagrāmayoḥ
pūrvaṃ
madʰyamaṃ
jātisaṃgʰayoḥ
/
sva-deśa-grāmayoḥ
pūrvaṃ
madʰyamaṃ
jāti-saṃgʰayoḥ
/
Sentence: 12cd
ākrośād
devacaityānām
uttamaṃ
daṇḍam
arhati
//
E
ākrośād
deva-caityānām
uttamaṃ
daṇḍam
arhati
//
E
Chapter: 19
(Physical
injury)
Sentence: 1
daṇḍapāruṣyaṃ
sparśanam
avagūrṇaṃ
prahatam
iti
//
daṇḍa-pāruṣyaṃ
sparśanam
avagūrṇaṃ
prahatam
iti
//
Sentence: 2
nābʰer
adʰaḥkāyaṃ
hastapaṅkabʰasmapāṃsubʰir
iti
spr̥śatas
tripaṇo
daṇḍaḥ
,
tair
evāmedʰyaiḥ
pādaṣṭʰīvikābʰyāṃ
ca
ṣaṭpaṇaḥ
,
cʰardimūtrapurīṣādibʰir
dvādaśapaṇaḥ
//
nābʰer
adʰaḥ-kāyaṃ
hasta-paṅka-bʰasma-pāṃsubʰir
iti
spr̥śatas
tri-paṇo
daṇḍaḥ
,
tair
eva+
amedʰyaiḥ
pāda-ṣṭʰīvikābʰyāṃ
ca
ṣaṭ-paṇaḥ
,
cʰardi-mūtra-purīṣa-ādibʰir
dvādaśa-paṇaḥ
//
Sentence: 3
nābʰer
upari
dviguṇāḥ
,
śirasi
caturguṇāḥ
sameṣu
//
nābʰer
upari
dvi-guṇāḥ
,
śirasi
catur-guṇāḥ
sameṣu
//
Sentence: 4
viśiṣṭeṣu
dviguṇāḥ
,
hīneṣv
ardʰadaṇḍāḥ
,
parastrīṣu
dviguṇāḥ
,
pramādamadamohādibʰir
ardʰadaṇḍāḥ
//
viśiṣṭeṣu
dvi-guṇāḥ
,
hīneṣv
ardʰa-daṇḍāḥ
,
para-strīṣu
dvi-guṇāḥ
,
pramāda-mada-moha-ādibʰir
ardʰa-daṇḍāḥ
//
Sentence: 5
pādavastrahastakeśāvalambaneṣu
ṣaṭpaṇottarā
daṇḍāḥ
//
pāda-vastra-hasta-keśa-avalambaneṣu
ṣaṭ-paṇa-uttarā
daṇḍāḥ
//
Sentence: 6
pīḍanāveṣṭanāñcanaprakarṣaṇādʰyāsaneṣu
pūrvaḥ
sāhasadaṇḍaḥ
//
pīḍana-āveṣṭana-añcana-prakarṣaṇa-adʰyāsaneṣu
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 7
pātayitvāpakrāmato
'rdʰadaṇḍaḥ
//
pātayitvā+
apakrāmato+
ardʰa-daṇḍaḥ
//
Sentence: 8
śūdro
yenāṅgena
brāhmaṇam
abʰihanyāt
tad
asya
ccʰedayet
//
śūdro
yena+
aṅgena
brāhmaṇam
abʰihanyāt
tad
asya
cʰedayet
//
Sentence: 9
avagūrṇe
niṣkrayaḥ
,
sparśe
'rdʰadaṇḍaḥ
//
avagūrṇe
niṣkrayaḥ
,
sparśe+
ardʰa-daṇḍaḥ
//
Sentence: 10
tena
caṇḍālāśucayo
vyākʰyātaḥ
//
tena
caṇḍāla-aśucayo
vyākʰyātaḥ
//
Sentence: 11
hastenāvagūrṇe
tripaṇāvaro
dvādaśapaṇaparo
daṇḍaḥ
,
pādena
dviguṇaḥ
,
duḥkʰotpādanena
dravyeṇa
pūrvaḥ
sāhasadaṇḍaḥ
,
prāṇābādʰikena
madʰyamaḥ
//
hastena+
avagūrṇe
tri-paṇa-avaro
dvādaśa-paṇa-paro
daṇḍaḥ
,
pādena
dvi-guṇaḥ
,
duḥkʰa-utpādanena
dravyeṇa
pūrvaḥ
sāhasa-daṇḍaḥ
,
prāṇa-ābādʰikena
madʰyamaḥ
//
Sentence: 12
kāṣṭʰaloṣṭapāṣāṇalohadaṇḍarajjudravyāṇām
anyatamena
duḥkʰam
aśoṇitam
utpādayataś
caturviṃśatipaṇo
daṇḍaḥ
,
śoṇitotpādane
dviguṇaḥ
,
anyatra
duṣṭaśoṇitāt
//
kāṣṭʰa-loṣṭa-pāṣāṇa-loha-daṇḍa-rajju-dravyāṇām
anyatamena
duḥkʰam
aśoṇitam
utpādayataś
caturviṃśati-paṇo
daṇḍaḥ
,
śoṇita-utpādane
dvi-guṇaḥ
,
anyatra
duṣṭa-śoṇitāt
//
Sentence: 13
mr̥takalpam
aśoṇitaṃ
gʰnato
hastapādapārañcikaṃ
vā
kurvataḥ
pūrvaḥ
sāhasadaṇḍaḥ
,
pāṇipādadantabʰaṅge
karṇanāsāccʰedane
vraṇavidāraṇe
cca
,
anyatra
duṣṭavraṇebʰyaḥ
//
mr̥ta-kalpam
aśoṇitaṃ
gʰnato
hasta-pāda-pārañcikaṃ
vā
kurvataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
,
pāṇi-pāda-danta-bʰaṅge
karṇa-nāsa-āccʰedane
vraṇa-vidāraṇe
cca
,
anyatra
duṣṭa-vraṇebʰyaḥ
//
Sentence: 14
saktʰigrīvābʰañjane
netrabʰedane
vā
vākyaceṣṭābʰojanoparodʰeṣu
ca
madʰyamaḥ
sāhasadaṇḍaḥ
samuttʰānavyayaś
ca
//
saktʰi-grīva-ābʰañjane
netra-bʰedane
vā
vākya-ceṣṭā-bʰojana-uparodʰeṣu
ca
madʰyamaḥ
sāhasa-daṇḍaḥ
samuttʰāna-vyayaś
ca
//
Sentence: 15
vipattau
kaṇṭakaśodʰanāya
nīyeta
//
vipattau
kaṇṭaka-śodʰanāya
nīyeta
//
Sentence: 16
mahājanasyaikaṃ
gʰnataḥ
pratyekaṃ
dviguṇo
daṇḍaḥ
//
mahā-janasya+
ekaṃ
gʰnataḥ
pratyekaṃ
dvi-guṇo
daṇḍaḥ
//
Sentence: 17
"paryuṣitaḥ
kalaho
'nupraveśo
vā
nābʰiyojyaḥ
"
ity
ācāryāḥ
//
"paryuṣitaḥ
kalaho+
anupraveśo
vā
na+
abʰiyojyaḥ
"
ity
ācāryāḥ
//
Sentence: 18
nāsty
apakāriṇo
mokṣa
iti
kauṭilyaḥ
//
na+
asty
apakāriṇo
mokṣa
iti
kauṭilyaḥ
//
Sentence: 19
"kalahe
pūrvāgato
jayati
,
akṣamamāṇo
hi
pradʰāvati
"
ity
ācāryāḥ
//
"kalahe
pūrva-āgato
jayati
,
akṣamamāṇo
hi
pradʰāvati
"
ity
ācāryāḥ
//
Sentence: 20
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 21
pūrvaṃ
paścād
vābʰigatasya
sākṣiṇaḥ
pramāṇam
,
asākṣike
gʰātaḥ
kalahopaliṅganaṃ
vā
//
pūrvaṃ
paścād
vā+
abʰigatasya
sākṣiṇaḥ
pramāṇam
,
asākṣike
gʰātaḥ
kalaha-upaliṅganaṃ
vā
//
Sentence: 22
gʰātābʰiyogam
apratibruvatas
tad
ahar
eva
paścātkāraḥ
//
gʰāta-abʰiyogam
apratibruvatas
tad
ahar
eva
paścāt-kāraḥ
//
Sentence: 23
kalahe
dravyam
apaharato
daśapaṇo
daṇḍaḥ
,
kṣudrakadravyahiṃsāyāṃ
tac
ca
tāvac
ca
daṇḍaḥ
,
stʰūlakadravyahiṃsāyāṃ
tac
ca
dviguṇaś
ca
daṇḍaḥ
,
vastrābʰaraṇahiraṇyasuvarṇabʰāṇḍahiṃsāyāṃ
tac
ca
pūrvaś
ca
sāhasadaṇḍaḥ
//
kalahe
dravyam
apaharato
daśa-paṇo
daṇḍaḥ
,
kṣudraka-dravya-hiṃsāyāṃ
tac
ca
tāvac
ca
daṇḍaḥ
,
stʰūlaka-dravya-hiṃsāyāṃ
tac
ca
dvi-guṇaś
ca
daṇḍaḥ
,
vastra-ābʰaraṇa-hiraṇya-suvarṇa-bʰāṇḍa-hiṃsāyāṃ
tac
ca
pūrvaś
ca
sāhasa-daṇḍaḥ
//
Sentence: 24
parakuḍyam
abʰigʰātena
kṣobʰayatas
tripaṇo
daṇḍaḥ
,
cʰedanabʰedane
ṣaṭpaṇaḥ
,
pratīkāraś
ca
//
para-kuḍyam
abʰigʰātena
kṣobʰayatas
tri-paṇo
daṇḍaḥ
,
cʰedana-bʰedane
ṣaṭ-paṇaḥ
,
pratīkāraś
ca
//
Sentence: 25
duḥkʰotpādanaṃ
dravyam
anyaveśmani
prakṣipato
dvādaśapaṇo
daṇḍaḥ
,
prāṇābādʰikaṃ
pūrvaḥ
sāhasadaṇḍaḥ
//
duḥkʰa-utpādanaṃ
dravyam
anya-veśmani
prakṣipato
dvādaśa-paṇo
daṇḍaḥ
,
prāṇa-ābādʰikaṃ
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 26
kṣudrapaśūnāṃ
kāṣṭʰādibʰir
duḥkʰotpādane
paṇo
dviguṇo
vā
daṇḍaḥ
,
śoṇitotpādane
dviguṇaḥ
//
kṣudra-paśūnāṃ
kāṣṭʰa-ādibʰir
duḥkʰa-utpādane
paṇo
dvi-guṇo
vā
daṇḍaḥ
,
śoṇita-utpādane
dvi-guṇaḥ
//
Sentence: 27
mahāpaśūnām
eteṣv
eva
stʰāneṣv
dviguṇo
daṇḍaḥ
samuttʰānavyayaś
ca
//
mahā-paśūnām
eteṣv
eva
stʰāneṣv
dvi-guṇo
daṇḍaḥ
samuttʰāna-vyayaś
ca
//
Sentence: 28
puropavanavanaspatīnāṃ
puṣpapʰalaccʰāyāvatāṃ
prarohaccʰedane
ṣaṭpaṇaḥ
,
kṣudraśākʰāccʰedane
dvādaśapaṇaḥ
,
pīnaśākʰācccʰedane
caturviṃśatipaṇaḥ
,
skandʰavadʰe
pūrvaḥ
sāhasadaṇḍaḥ
,
samuccʰittau
madʰyamaḥ
//
pura-upavana-vanaspatīnāṃ
puṣpa-pʰalac-cʰāyāvatāṃ
prarohac-cʰedane
ṣaṭ-paṇaḥ
,
kṣudra-śākʰāc-cʰedane
dvādaśa-paṇaḥ
,
pīna-śākʰāc-ccʰedane
catur-viṃśati-paṇaḥ
,
skandʰa-vadʰe
pūrvaḥ
sāhasa-daṇḍaḥ
,
samuccʰittau
madʰyamaḥ
//
Sentence: 29
puṣpapʰalaccʰāyāvadgulmalatāsv
ardʰadaṇḍāḥ
,
puṇyastʰānatapovanaśmaśānadrumeṣu
ca
//
puṣpa-pʰalac-cʰāyāvad-gulma-latāsv
ardʰa-daṇḍāḥ
,
puṇya-stʰāna-tapo-vana-śmaśāna-drumeṣu
ca
//
Sentence: 30ab
sīmavr̥kṣeṣu
caityeṣu
drumeṣv
ālakṣiteṣu
ca
/
sīma-vr̥kṣeṣu
caityeṣu
drumeṣv
ālakṣiteṣu
ca
/
Sentence: 30cd
ta
eva
dviguṇā
daṇḍāḥ
kāryā
rājavaneṣu
ca
//
E
ta
eva
dvi-guṇā
daṇḍāḥ
kāryā
rāja-vaneṣu
ca
//
E
Chapter: 20
(Miscellaneous)
(Gambling
and
betting)
Sentence: 1
dyūtādʰyakṣo
dyūtam
ekamukʰaṃ
kārayet
//
dyūta-adʰyakṣo
dyūtam
eka-mukʰaṃ
kārayet
//
Sentence: 2
anyatra
dīvyato
dvādaśapaṇo
daṇḍo
gūḍʰājīvijñāpanārtʰam
//
anyatra
dīvyato
dvādaśa-paṇo
daṇḍo
gūḍʰa-ājīvi-jñāpana-artʰam
//
Sentence: 3
"dyūtābʰiyoge
jetuḥ
pūrvaḥ
sāhasadaṇḍaḥ
,
parājitasya
madʰyamaḥ
//
"dyūta-abʰiyoge
jetuḥ
pūrvaḥ
sāhasa-daṇḍaḥ
,
parājitasya
madʰyamaḥ
//
Sentence: 4
bāliśajātīyo
hy
eṣa
jetukāmaḥ
parājayaṃ
na
kṣamate
"
ity
ācāryāḥ
//
bāliśa-jātīyo
hy
eṣa
jetu-kāmaḥ
parājayaṃ
na
kṣamate
"
ity
ācāryāḥ
//
Sentence: 5
nety
kauṭilyaḥ
//
na+
ity
kauṭilyaḥ
//
Sentence: 6
parājitaś
ced
dviguṇadaṇḍaḥ
kriyeta
na
kaścana
rājānam
abʰisariṣyati
//
parājitaś
ced
dvi-guṇa-daṇḍaḥ
kriyeta
na
kaścana
rājānam
abʰisariṣyati
//
Sentence: 7
prāyaśo
hi
kitavāḥ
kūṭadevinaḥ
//
prāyaśo
hi
kitavāḥ
kūṭa-devinaḥ
//
Sentence: 8
teṣām
adʰyakṣāḥ
śuddʰāḥ
kākaṇīr
akṣāṃś
ca
stʰāpayeyuḥ
//
teṣām
adʰyakṣāḥ
śuddʰāḥ
kākaṇīr
akṣāṃś
ca
stʰāpayeyuḥ
//
Sentence: 9
kākaṇyakṣāṇām
anyopadʰāne
dvādaśapaṇo
daṇḍaḥ
,
kūṭakarmaṇi
pūrvaḥ
sāhasadaṇḍo
jitapratyādānam
,
upadʰau
steyadaṇḍaś
ca
//
kākaṇy-akṣāṇām
anya-upadʰāne
dvādaśa-paṇo
daṇḍaḥ
,
kūṭa-karmaṇi
pūrvaḥ
sāhasa-daṇḍo
jita-pratyādānam
,
upadʰau
steya-daṇḍaś
ca
//
Sentence: 10
jitadravyād
adʰyakṣaḥ
pañcakaṃ
śatam
ādadīta
,
kākaṇyakṣārālāśalākāvakrayam
udakabʰūmikarmakrayaṃ
ca
//
jita-dravyād
adʰyakṣaḥ
pañcakaṃ
śatam
ādadīta
,
kākaṇy-akṣa-arālā-śalākā-avakrayam
udaka-bʰūmi-karma-krayaṃ
ca
//
Sentence: 11
dravyāṇām
ādʰānaṃ
vikrayaṃ
ca
kuryāt
//
dravyāṇām
ādʰānaṃ
vikrayaṃ
ca
kuryāt
//
Sentence: 12
akṣabʰūmihastadoṣāṇāṃ
cāpratiṣedʰane
dviguṇo
daṇḍaḥ
//
akṣa-bʰūmi-hasta-doṣāṇāṃ
ca+
apratiṣedʰane
dvi-guṇo
daṇḍaḥ
//
Sentence: 13
tena
samāhvayo
vyākʰyātaḥ
,
anyatra
vidyāśilpasamāhvayāt
/
iti
//
tena
samāhvayo
vyākʰyātaḥ
,
anyatra
vidyā-śilpa-samāhvayāt
/
iti
//
Sentence: 14
prakīrṇakaṃ
tu
-
yācitakāvakrītakāhitakanikṣepakāṇāṃ
yatʰādeśakālam
adāne
,
yāmaccʰāyāsamupaveśasaṃstʰitīnāṃ
vā
deśakālātipātane
,
gulmataradeyaṃ
brāhmaṇaṃ
sādʰayataḥ
,
prativeśānuveśayor
upari
nimantraṇe
ca
dvādaśapaṇo
daṇḍaḥ
//
prakīrṇakaṃ
tu
-
yācitaka-avakrītaka-āhitaka-nikṣepakāṇāṃ
yatʰā-deśa-kālam
adāne
,
yāmac-cʰāyā-samupaveśa-saṃstʰitīnāṃ
vā
deśa-kāla-atipātane
,
gulmatara-deyaṃ
brāhmaṇaṃ
sādʰayataḥ
,
prativeśa-anuveśayor
upari
nimantraṇe
ca
dvādaśa-paṇo
daṇḍaḥ
//
Sentence: 15
saṃdiṣṭam
artʰam
aprayaccʰato
,
bʰrātr̥bʰāryāṃ
hastena
laṅgʰayato
,
rūpājīvām
anyoparuddʰāṃ
gaccʰataḥ
,
paravaktavyaṃ
paṇyaṃ
krīṇānasya
,
samudraṃ
gr̥ham
udbʰindataḥ
,
sāmantacatvāriṃśatkulyābādʰām
ācarataś
cāṣṭacatvāriṃśatpaṇo
daṇḍaḥ
//
saṃdiṣṭam
artʰam
aprayaccʰato
,
bʰrātr̥-bʰāryāṃ
hastena
laṅgʰayato
,
rūpa-ājīvām
anya-uparuddʰāṃ
gaccʰataḥ
,
para-vaktavyaṃ
paṇyaṃ
krīṇānasya
,
samudraṃ
gr̥ham
udbʰindataḥ
,
sāmanta-catvāriṃśat-kulya-ābādʰām
ācarataś
ca+
aṣṭa-catvāriṃśat-paṇo
daṇḍaḥ
//
Sentence: 16
kulanīvīgrāhakasyāpavyayane
,
vidʰavāṃ
cʰandavāsinīṃ
prasahyādʰicarataḥ
,
caṇḍālasyāryāṃ
spr̥śataḥ
,
pratyāsannam
āpady
anabʰidʰāvato
,
niṣkāraṇam
abʰidʰāvanaṃ
kurvataḥ
,
śākyājīvakādīn
vr̥ṣalapravrajitān
devapitr̥kāryeṣu
bʰojayataḥ
śatyo
daṇḍaḥ
//
kula-nīvī-grāhakasya+
apavyayane
,
vidʰavāṃ
cʰanda-vāsinīṃ
prasahya+
adʰicarataḥ
,
caṇḍālasya+
āryāṃ
spr̥śataḥ
,
pratyāsannam
āpady
anabʰidʰāvato
,
niṣkāraṇam
abʰidʰāvanaṃ
kurvataḥ
,
śākya-ājīvaka-ādīn
vr̥ṣala-pravrajitān
deva-pitr̥-kāryeṣu
bʰojayataḥ
śatyo
daṇḍaḥ
//
Sentence: 17
śapatʰavākyānuyogam
aniṣr̥ṣṭaṃ
kurvataḥ
,
yuktakarma
cāyuktasya
,
kṣudrapaśuvr̥ṣāṇāṃ
puṃstvopagʰātinaḥ
,
dāsyā
garbʰam
auṣadʰena
pātayataś
ca
pūrvaḥ
sāhasadaṇḍaḥ
//
śapatʰa-vākya-anuyogam
aniṣr̥ṣṭaṃ
kurvataḥ
,
yukta-karma
ca+
ayuktasya
,
kṣudra-paśu-vr̥ṣāṇāṃ
puṃstva-upagʰātinaḥ
,
dāsyā
garbʰam
auṣadʰena
pātayataś
ca
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 18
pitāputrayor
dampatyor
bʰrātr̥bʰaginyor
mātulabʰagineyayoḥ
śiṣyācāryayor
vā
parasparam
apatitaṃ
tyajataḥ
,
sārtʰābʰiprayātaṃ
grāmamadʰye
vā
tyajataḥ
pūrvaḥ
sāhasadaṇḍaḥ
,
kāntāre
madʰyamaḥ
,
tannimittaṃ
bʰreṣayata
uttamaḥ
,
sahaprastʰāyiṣv
anyeṣv
ardʰadaṇḍāḥ
//
pitā-putrayor
dampatyor
bʰrātr̥-bʰaginyor
mātula-bʰagineyayoḥ
śiṣya-ācāryayor
vā
parasparam
apatitaṃ
tyajataḥ
,
sārtʰa-ābʰiprayātaṃ
grāma-madʰye
vā
tyajataḥ
pūrvaḥ
sāhasa-daṇḍaḥ
,
kāntāre
madʰyamaḥ
,
tan-nimittaṃ
bʰreṣayata
uttamaḥ
,
saha-prastʰāyiṣv
anyeṣv
ardʰa-daṇḍāḥ
//
Sentence: 19
puruṣam
abandʰanīyaṃ
badʰnato
bandʰayato
bandʰaṃ
vā
mokṣayato
,
bālam
aprāptavyavahāraṃ
badʰnato
bandʰayato
vā
sahasraṃ
daṇḍaḥ
//
puruṣam
abandʰanīyaṃ
badʰnato
bandʰayato
bandʰaṃ
vā
mokṣayato
,
bālam
aprāpta-vyavahāraṃ
badʰnato
bandʰayato
vā
sahasraṃ
daṇḍaḥ
//
Sentence: 20
puruṣāparādʰaviśeṣeṇa
daṇḍaviśeṣaḥ
kāryaḥ
//
puruṣa-aparādʰa-viśeṣeṇa
daṇḍa-viśeṣaḥ
kāryaḥ
//
Sentence: 21
tīrtʰakaras
tapasvī
vyādʰitaḥ
kṣutpipāsādʰvaklāntas
tirojanapado
daṇḍakʰedī
niṣkiṃcanaś
cānugrāhyāḥ
//
tīrtʰa-karas
tapasvī
vyādʰitaḥ
kṣut-pipāsā-adʰva-klāntas
tiro-jana-pado
daṇḍa-kʰedī
niṣkiṃcanaś
ca+
anugrāhyāḥ
//
Sentence: 22
devabrāhmaṇatapasvistrībālavr̥ddʰavyādʰitānām
anātʰānām
anabʰisaratāṃ
dʰarmastʰāḥ
kāryāṇi
kuryuḥ
,
na
ca
deśakālabʰogaccʰalenātihareyuḥ
//
deva-brāhmaṇa-tapasvi-strī-bāla-vr̥ddʰa-vyādʰitānām
anātʰānām
anabʰisaratāṃ
dʰarmastʰāḥ
kāryāṇi
kuryuḥ
,
na
ca
deśa-kāla-bʰogac-cʰalena+
atihareyuḥ
//
Sentence: 23
pūjyā
vidyābuddʰipauruṣābʰijanakarmātiśayataś
ca
puruṣāḥ
//
pūjyā
vidyā-buddʰi-pauruṣa-abʰijana-karma-atiśayataś
ca
puruṣāḥ
//
Sentence: 24ab
evaṃ
kāryāṇi
dʰarmastʰāḥ
kuryur
accʰaladarśinaḥ
/
evaṃ
kāryāṇi
dʰarmastʰāḥ
kuryur
accʰala-darśinaḥ
/
Sentence: 24cd
samāḥ
sarveṣu
bʰāveṣu
viśvāsyā
lokasampriyāḥ
//
E
samāḥ
sarveṣu
bʰāveṣu
viśvāsyā
loka-sampriyāḥ
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.