TITUS
Kautiliya Arthasastra
Part No. 13
Previous part

Book: 4 
(Suppression of criminals)
Chapter: 1 
(Keeping a watch over artisans)


Sentence: 1    pradeṣṭāras trayas trayo 'mātyāḥ kaṇṭakaśodʰanaṃ kuryuḥ //
   
pradeṣṭāras trayas trayo+ amātyāḥ kaṇṭaka-śodʰanaṃ kuryuḥ //

Sentence: 2    
artʰyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gr̥hṇīyuḥ //
   
artʰya-pratīkārāḥ kāru-śāsitāraḥ saṃnikṣeptāraḥ sva-vitta-kāravaḥ śreṇī-pramāṇā nikṣepaṃ gr̥hṇīyuḥ //

Sentence: 3    
vipattau śreṇī nikṣepaṃ bʰajeta //
   
vipattau śreṇī nikṣepaṃ bʰajeta //

Sentence: 4    
nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ, anirdiṣṭadeśakālaṃ kāryāpadeśam //
   
nirdiṣṭa-deśa-kāla-kāryaṃ ca karma kuryuḥ, anirdiṣṭa-deśa-kālaṃ kārya-apadeśam //

Sentence: 5    
kālātipātane pādahīnaṃ vetanaṃ taddviguṇaś ca daṇḍaḥ //
   
kāla-atipātane pāda-hīnaṃ vetanaṃ tad-dvi-guṇaś ca daṇḍaḥ //

Sentence: 6    
anyatra bʰreṣopanipātābʰyāṃ naṣṭaṃ vinaṣṭaṃ vābʰyāvaheyuḥ //
   
anyatra bʰreṣa-upanipātābʰyāṃ naṣṭaṃ vinaṣṭaṃ vā+ abʰyāvaheyuḥ //

Sentence: 7    
kāryasyānyatʰākaraṇe vetananāśas taddviguṇaś ca daṇḍaḥ //
   
kāryasya+ anyatʰā-karaṇe vetana-nāśas tad-dvi-guṇaś ca daṇḍaḥ //

Sentence: 8    
tantuvāyā daśaikādaśikaṃ sūtraṃ vardʰayeyuḥ //
   
tantu-vāyā daśa-ekādaśikaṃ sūtraṃ vardʰayeyuḥ //

Sentence: 9    
vr̥ddʰiccʰede cʰedadviguṇo daṇḍaḥ //
   
vr̥ddʰic-cʰede cʰeda-dvi-guṇo daṇḍaḥ //

Sentence: 10    
sūtramūlyaṃ vānavetanaṃ, kṣaumakauśeyānām adʰyardʰaguṇaṃ, pattrorṇākambaladukūlānāṃ dviguṇam //
   
sūtra-mūlyaṃ vāna-vetanaṃ, kṣauma-kauśeyānām adʰyardʰa-guṇaṃ, pattra-ūrṇā-kambala-dukūlānāṃ dvi-guṇam //

Sentence: 11    
mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaś ca daṇḍaḥ, tulāhīne hīnacaturguṇo daṇḍaḥ, sūtraparivartane mūlyadviguṇaḥ //
   
māna-hīne hīna-avahīnaṃ vetanaṃ tad-dvi-guṇaś ca daṇḍaḥ, tulā-hīne hīna-catur-guṇo daṇḍaḥ, sūtra-parivartane mūlya-dvi-guṇaḥ //

Sentence: 12    
tena dvipaṭavānaṃ vyākʰyātam //
   
tena dvi-paṭa-vānaṃ vyākʰyātam //

Sentence: 13    
ūrṇātulāyāḥ pañcapaliko vihananaccʰedo romaccʰedaś ca //
   
ūrṇā-tulāyāḥ pañca-paliko vihananac-cʰedo romac-cʰedaś ca //

Sentence: 14    
rajakāḥ kāṣṭʰapʰalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ //
   
rajakāḥ kāṣṭʰa-pʰalaka-ślakṣṇa-śilāsu vastrāṇi nenijyuḥ //

Sentence: 15    
anyatra nenijato vastropagʰātaṃ ṣaṭpaṇaṃ ca daṇḍaṃ dadyuḥ //
   
anyatra nenijato vastra-upagʰātaṃ ṣaṭ-paṇaṃ ca daṇḍaṃ dadyuḥ //

Sentence: 16    
mudgarāṅkād anyad vāsaḥ paridadʰānās tripaṇaṃ daṇḍaṃ dadyuḥ //
   
mudgara-aṅkād anyad vāsaḥ paridadʰānās tri-paṇaṃ daṇḍaṃ dadyuḥ //

Sentence: 17    
paravastravikrayāvakrayādʰāneṣu ca dvādaśapaṇo daṇḍaḥ, parivartane mūlyadviguṇo vastradānaṃ ca //
   
para-vastra-vikraya-avakraya-ādʰāneṣu ca dvādaśa-paṇo daṇḍaḥ, parivartane mūlya-dvi-guṇo vastra-dānaṃ ca //

Sentence: 18    
mukulāvadātaṃ śilāpaṭṭaśuddʰaṃ dʰautasūtravarṇaṃ pramr̥ṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ //
   
mukula-avadātaṃ śilā-paṭṭa-śuddʰaṃ dʰauta-sūtra-varṇaṃ pramr̥ṣṭa-śvetaṃ ca+ eka-rātra-uttaraṃ dadyuḥ //

Sentence: 19    
pañcarātrikaṃ tanurāgaṃ, ṣaḍrātrikaṃ nīlaṃ, puṣpalākṣāmañjiṣṭʰāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam //
   
pañca-rātrikaṃ tanu-rāgaṃ, ṣaḍ-rātrikaṃ nīlaṃ, puṣpa-lākṣā-mañjiṣṭʰā-raktaṃ guru-parikarma yatna-upacāryaṃ jātyaṃ vāsaḥ sapta-rātrikam //

Sentence: 20    
tataḥ paraṃ vetanahāniṃ prāpnuyuḥ //
   
tataḥ paraṃ vetana-hāniṃ prāpnuyuḥ //

Sentence: 21    
śraddʰeyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //
   
śraddʰeyā rāga-vivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ //

Sentence: 22    
parārdʰyānāṃ paṇo vetanaṃ, madʰyamānām ardʰapaṇaḥ, pratyavarāṇāṃ pādaḥ, stʰūlakānāṃ māṣakadvimāṣakaṃ, dviguṇaṃ raktakānām //
   
parārdʰyānāṃ paṇo vetanaṃ, madʰyamānām ardʰa-paṇaḥ, pratyavarāṇāṃ pādaḥ, stʰūlakānāṃ māṣaka-dvi-māṣakaṃ, dvi-guṇaṃ raktakānām //

Sentence: 23    
pratʰamanejane caturbʰāgaḥ kṣayaḥ, dvitīye pañcabʰāgaḥ //
   
pratʰama-nejane catur-bʰāgaḥ kṣayaḥ, dvitīye pañca-bʰāgaḥ //

Sentence: 24    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 25    
rajakais tunnavāyā vyākʰyātāḥ //
   
rajakais tunna-vāyā vyākʰyātāḥ //

Sentence: 26    
suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākʰyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ, virūpaṃ caturviṃśatipaṇaḥ, corahastād aṣṭacatvāriṃśatpaṇaḥ //
   
suvarṇa-kārāṇām aśuci-hastād rūpyaṃ suvarṇam anākʰyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍaḥ, virūpaṃ catur-viṃśati-paṇaḥ, cora-hastād aṣṭa-catvāriṃśat-paṇaḥ //

Sentence: 27    
praccʰannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ, kr̥tabʰāṇḍopadʰau ca //
   
praccʰanna-virūpa-mūlya-hīna-krayeṣu steya-daṇḍaḥ, kr̥ta-bʰāṇḍa-upadʰau ca //

Sentence: 28    
suvarṇān māṣakam apaharato dviśato daṇḍaḥ, rūpyadʰaraṇān māṣakam apaharato dvādaśapaṇaḥ //
   
suvarṇān māṣakam apaharato dvi-śato daṇḍaḥ, rūpya-dʰaraṇān māṣakam apaharato dvādaśa-paṇaḥ //

Sentence: 29    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 30    
varṇotkarṣam apasāraṇaṃ yogaṃ sādʰayataḥ pañcaśato daṇḍaḥ //
   
varṇa-utkarṣam apasāraṇaṃ yogaṃ sādʰayataḥ pañca-śato daṇḍaḥ //

Sentence: 31    
tayor apacaraṇe rāgasyāpahāraṃ vidyāt //
   
tayor apacaraṇe rāgasya+ apahāraṃ vidyāt //

Sentence: 32    
māṣako vetanaṃ rūpyadʰaraṇasya, suvarṇasyāṣṭabʰāgaḥ //
   
māṣako vetanaṃ rūpya-dʰaraṇasya, suvarṇasya+ aṣṭa-bʰāgaḥ //

Sentence: 33    
śikṣāviśeṣeṇa dviguṇo vetanavr̥ddʰiḥ //
   
śikṣā-viśeṣeṇa dvi-guṇo vetana-vr̥ddʰiḥ //

Sentence: 34    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 35    
tāmravr̥ttakaṃsavaikr̥ntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam //
   
tāmra-vr̥tta-kaṃsa-vaikr̥ntaka-āra-kūṭakānāṃ pañcakaṃ śataṃ vetanam //

Sentence: 36    
tāmrapiṇḍo daśabʰāgakṣayaḥ //
   
tāmra-piṇḍo daśa-bʰāga-kṣayaḥ //

Sentence: 37    
palahīne hīnadviguṇo daṇḍaḥ //
   
pala-hīne hīna-dvi-guṇo daṇḍaḥ //

Sentence: 38    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 39    
sīsatrapupiṇḍo viṃśatibʰāgakṣayaḥ //
   
sīsa-trapu-piṇḍo viṃśati-bʰāga-kṣayaḥ //

Sentence: 40    
kākaṇī cāsya palavetanam //
   
kākaṇī ca+ asya pala-vetanam //

Sentence: 41    
kālāyasapiṇḍaḥ pañcabʰāgakṣayaḥ //
   
kāla-āyasa-piṇḍaḥ pañca-bʰāga-kṣayaḥ //

Sentence: 42    
kākaṇīdvayaṃ cāsya palavetanam //
   
kākaṇī-dvayaṃ ca+ asya pala-vetanam //

Sentence: 43    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 44    
rūpadarśakasya stʰitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ //
   
rūpa-darśakasya stʰitāṃ paṇa-yātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśa-paṇo daṇḍaḥ //

Sentence: 45    
vyājīpariśuddʰau paṇayātrā //
   
vyājī-pariśuddʰau paṇa-yātrā //

Sentence: 46    
paṇān māṣakam upajīvato dvādaśapaṇo daṇḍaḥ //
   
paṇān māṣakam upajīvato dvādaśa-paṇo daṇḍaḥ //

Sentence: 47    
tenottaraṃ vyākʰyātam //
   
tena+ uttaraṃ vyākʰyātam //

Sentence: 48    
kūṭarūpaṃ kārayataḥ pratigr̥hṇato niryāpayato sahasraṃ daṇḍaḥ, kośe prakṣipato vadʰaḥ //
   
kūṭa-rūpaṃ kārayataḥ pratigr̥hṇato niryāpayato sahasraṃ daṇḍaḥ, kośe prakṣipato vadʰaḥ //

Sentence: 49    
carakapāṃsudʰāvakāḥ sāratribʰāgaṃ, dvau rājā ratnaṃ ca //
   
caraka-pāṃsu-dʰāvakāḥ sāra-tri-bʰāgaṃ, dvau rājā ratnaṃ ca //

Sentence: 50    
ratnāpahāra uttamo daṇḍaḥ //
   
ratna-apahāra uttamo daṇḍaḥ //

Sentence: 51    
kʰaniratnanidʰinivedaneṣu ṣaṣṭʰam aṃśaṃ nivettā labʰeta, dvādaśam aṃśaṃ bʰr̥takaḥ //
   
kʰani-ratna-nidʰi-nivedaneṣu ṣaṣṭʰam aṃśaṃ nivettā labʰeta, dvādaśam aṃśaṃ bʰr̥takaḥ //

Sentence: 52    
śatasahasrād ūrdʰvaṃ rājagāmī nidʰiḥ //
   
śata-sahasrād ūrdʰvaṃ rāja-gāmī nidʰiḥ //

Sentence: 53    
ūne ṣaṣṭʰam aṃśaṃ dadyāt //
   
ūne ṣaṣṭʰam aṃśaṃ dadyāt //

Sentence: 54    
paurvapauruṣikaṃ nidʰiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labʰeta //
   
paurvapauruṣikaṃ nidʰiṃ jānapadaḥ śuciḥ sva-karaṇena samagraṃ labʰeta //

Sentence: 55    
svakaraṇābʰāve pañcaśato daṇḍaḥ, praccʰannādāne sahasram //
   
sva-karaṇa-abʰāve pañca-śato daṇḍaḥ, praccʰanna-ādāne sahasram //

Sentence: 56    
bʰiṣajaḥ prāṇābādʰikam anākʰyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ, karmāparādʰena vipattau madʰyamaḥ //
   
bʰiṣajaḥ prāṇa-ābādʰikam anākʰyāya+ upakramamāṇasya vipattau pūrvaḥ sāhasa-daṇḍaḥ, karma-aparādʰena vipattau madʰyamaḥ //

Sentence: 57    
marmavadʰavaiguṇyakaraṇe daṇḍapāruṣyaṃ vidyāt //
   
marma-vadʰa-vaiguṇya-karaṇe daṇḍa-pāruṣyaṃ vidyāt //

Sentence: 58    
kuśīlavā varṣārātram ekastʰā vaseyuḥ //
   
kuśīlavā varṣā-rātram ekastʰā vaseyuḥ //

Sentence: 59    
kāmadānam atimātram ekasyātivādaṃ ca varjayeyuḥ //
   
kāma-dānam atimātram ekasya+ ativādaṃ ca varjayeyuḥ //

Sentence: 60    
tasyātikrame dvādaśapaṇo daṇḍaḥ //
   
tasya+ atikrame dvādaśa-paṇo daṇḍaḥ //

Sentence: 61    
kāmaṃ deśajātigotracaraṇamaitʰunāvahāsena narmayeyuḥ //
   
kāmaṃ deśa-jāti-gotra-caraṇa-maitʰuna-avahāsena narmayeyuḥ //

Sentence: 62    
kuśīlavaiś cāraṇā bʰikṣukāś ca vyākʰyātāḥ //
   
kuśīlavaiś cāraṇā bʰikṣukāś ca vyākʰyātāḥ //

Sentence: 63    
teṣām ayaḥśūlena yāvataḥ paṇān abʰivadeyus tāvantaḥ śipʰāprahārā daṇḍāḥ //
   
teṣām ayaḥ-śūlena yāvataḥ paṇān abʰivadeyus tāvantaḥ śipʰā-prahārā daṇḍāḥ //

Sentence: 64    
śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet //
   
śeṣāṇāṃ karmaṇāṃ niṣpatti-vetanaṃ śilpināṃ kalpayet //


Sentence: 65ab    
evaṃ corān acorākʰyān vaṇikkārukuśīlavān /
   
evaṃ corān acora-ākʰyān vaṇik-kāru-kuśīlavān /

Sentence: 66cd    
bʰikṣukān kuhakāṃś cānyān vārayed deśapīḍanāt // E
   
bʰikṣukān kuhakāṃś ca+ anyān vārayed deśa-pīḍanāt // E




Chapter: 2 
(Keeping a watch over traders)


Sentence: 1    
saṃstʰādʰyakṣaḥ paṇyasaṃstʰāyāṃ purāṇabʰāṇḍānāṃ svakaraṇaviśuddʰānām ādʰānaṃ vikrayaṃ stʰāpayet //
   
saṃstʰā-adʰyakṣaḥ paṇya-saṃstʰāyāṃ purāṇa-bʰāṇḍānāṃ sva-karaṇa-viśuddʰānām ādʰānaṃ vikrayaṃ stʰāpayet //

Sentence: 2    
tulāmānabʰāṇḍāni cāvekṣeta pautavāpacārāt //
   
tulā-māna-bʰāṇḍāni ca+ avekṣeta pautava-apacārāt //

Sentence: 3    
parimāṇīdroṇayor ardʰapalahīnātiriktam adoṣaḥ //
   
parimāṇī-droṇayor ardʰa-pala-hīna-atiriktam adoṣaḥ //

Sentence: 4    
palahīnātirikte dvādaśapaṇo daṇḍaḥ //
   
pala-hīna-atirikte dvādaśa-paṇo daṇḍaḥ //

Sentence: 5    
tena palottarā daṇḍavr̥ddʰir vyākʰyātā //
   
tena pala-uttarā daṇḍa-vr̥ddʰir vyākʰyātā //

Sentence: 6    
tulāyāḥ karṣahīnātiriktam adoṣaḥ //
   
tulāyāḥ karṣa-hīna-atiriktam adoṣaḥ //

Sentence: 7    
dvikarṣahīnātirikte ṣaṭpaṇo daṇḍaḥ //
   
dvi-karṣa-hīna-atirikte ṣaṭ-paṇo daṇḍaḥ //

Sentence: 8    
tena karṣottarā daṇḍavr̥ddʰir vyākʰyātā //
   
tena karṣa-uttarā daṇḍa-vr̥ddʰir vyākʰyātā //

Sentence: 9    
āḍʰakasyārdʰakarṣahīnātiriktam adoṣaḥ //
   
āḍʰakasya+ ardʰa-karṣa-hīna-atiriktam adoṣaḥ //

Sentence: 10    
karṣahīnātirikte tripaṇo daṇḍaḥ //
   
karṣa-hīna-atirikte tri-paṇo daṇḍaḥ //

Sentence: 11    
tena karṣottarā daṇḍavr̥ddʰir vyākʰyātā //
   
tena karṣa-uttarā daṇḍa-vr̥ddʰir vyākʰyātā //

Sentence: 12    
tulāmānaviśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt //
   
tulā-māna-viśeṣāṇām ato+ anyeṣām anumānaṃ kuryāt //

Sentence: 13    
tulāmānābʰyām atiriktābʰyāṃ krītvā hīnābʰyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ //
   
tulā-mānābʰyām atiriktābʰyāṃ krītvā hīnābʰyāṃ vikrīṇānasya ta eva dvi-guṇā daṇḍāḥ //

Sentence: 14    
gaṇyapaṇyeṣv aṣṭabʰāgaṃ paṇyamūlyeṣv apaharataḥ ṣaṇṇavatir daṇḍaḥ //
   
gaṇya-paṇyeṣv aṣṭa-bʰāgaṃ paṇya-mūlyeṣv apaharataḥ ṣaṇ-ṇavatir daṇḍaḥ //

Sentence: 15    
kāṣṭʰalohamaṇimayaṃ rajjucarmamr̥ṇmayaṃ sūtravalkaromamayaṃ jātyam ity ajātyaṃ vikrayādʰānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
   
kāṣṭʰa-loha-maṇi-mayaṃ rajju-carma-mr̥ṇ-mayaṃ sūtra-valka-roma-mayaṃ jātyam ity ajātyaṃ vikraya-ādʰānaṃ nayato mūlya-aṣṭa-guṇo daṇḍaḥ //

Sentence: 16    
sārabʰāṇḍam ity asārabʰāṇḍaṃ tajjātam ity atajjātaṃ rādʰāyuktam ity upadʰiyuktaṃ samudgaparivartimaṃ vikrayādʰānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ, paṇamūlyaṃ dviguṇo, dvipaṇamūlyaṃ dviśataḥ //
   
sāra-bʰāṇḍam ity asāra-bʰāṇḍaṃ taj-jātam ity ataj-jātaṃ rādʰā-yuktam ity upadʰiyuktaṃ samudga-parivartimaṃ vikraya-ādʰānaṃ nayato hīna-mūlyaṃ catuṣpañcāśat-paṇo daṇḍaḥ, paṇa-mūlyaṃ dvi-guṇo, dvi-paṇa-mūlyaṃ dvi-śataḥ //

Sentence: 17    
tenārgʰavr̥ddʰau daṇḍavr̥ddʰir vyākʰyātā //
   
tena+ argʰa-vr̥ddʰau daṇḍa-vr̥ddʰir vyākʰyātā //

Sentence: 18    
kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopagʰātaṃ sambʰūya samuttʰāpayatāṃ sahasraṃ daṇḍaḥ //
   
kāru-śilpināṃ karma-guṇa-apakarṣam ājīvaṃ vikraya-kraya-upagʰātaṃ sambʰūya samuttʰāpayatāṃ sahasraṃ daṇḍaḥ //

Sentence: 19    
vaidehakānāṃ sambʰūya paṇyam avarundʰatām anargʰeṇa vikrīṇatāṃ sahasraṃ daṇḍaḥ //
   
vaidehakānāṃ sambʰūya paṇyam avarundʰatām anargʰeṇa vikrīṇatāṃ sahasraṃ daṇḍaḥ //

Sentence: 20    
tulāmānāntaram argʰavarṇāntaraṃ - dʰarakasya māyakasya paṇamūlyād aṣṭabʰāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
   
tulā-māna-antaram argʰa-varṇa-antaraṃ - dʰarakasya māyakasya paṇa-mūlyād aṣṭa-bʰāgaṃ hasta-doṣeṇa+ ācarato dvi-śato daṇḍaḥ //

Sentence: 21    
tena dviśatottarā daṇḍavr̥ddʰir vyākʰyātā //
   
tena dvi-śata-uttarā daṇḍa-vr̥ddʰir vyākʰyātā //

Sentence: 22    
dʰānyasnehakṣāralavaṇagandʰabʰaiṣajyadravyāṇāṃ samavarṇopadʰāne dvādaśapaṇo daṇḍaḥ //
   
dʰānya-sneha-kṣāra-lavaṇa-gandʰa-bʰaiṣajya-dravyāṇāṃ sama-varṇa-upadʰāne dvādaśa-paṇo daṇḍaḥ //

Sentence: 23    
yanniṣr̥ṣṭam upajīveyus tad eṣāṃ divasasaṃjātaṃ saṃkʰyāya vaṇik stʰāpayet //
   
yan-niṣr̥ṣṭam upajīveyus tad eṣāṃ divasa-saṃjātaṃ saṃkʰyāya vaṇik stʰāpayet //

Sentence: 24    
kretr̥vikretror antarapatitam ādāyād anyad bʰavati //
   
kretr̥-vikretror antara-patitam ādāyād anyad bʰavati //

Sentence: 25    
tena dʰānyapaṇyanicayāṃś cānujñātāḥ kuryuḥ //
   
tena dʰānya-paṇya-nicayāṃś ca+ anujñātāḥ kuryuḥ //

Sentence: 26    
anyatʰānicitam eṣāṃ paṇyādʰyakṣo gr̥hṇīyāt //
   
anyatʰā-nicitam eṣāṃ paṇya-adʰyakṣo gr̥hṇīyāt //

Sentence: 27    
tena dʰānyapaṇyavikraye vyavaharetānugraheṇa prajānām //
   
tena dʰānya-paṇya-vikraye vyavahareta+ anugraheṇa prajānām //

Sentence: 28    
anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ stʰāpayet, paradeśīyānāṃ daśakam //
   
anujñāta-krayād upari ca+ eṣāṃ sva-deśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ stʰāpayet, para-deśīyānāṃ daśakam //

Sentence: 29    
tataḥ param argʰaṃ vardʰayatāṃ kraye vikraye bʰāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
   
tataḥ param argʰaṃ vardʰayatāṃ kraye vikraye bʰāvayatāṃ paṇa-śate pañca-paṇād dvi-śato daṇḍaḥ //

Sentence: 30    
tenārgʰavr̥ddʰau daṇḍavr̥ddʰir vyākʰyātā //
   
tena+ argʰa-vr̥ddʰau daṇḍa-vr̥ddʰir vyākʰyātā //

Sentence: 31    
sambʰūyakraye caiṣām avikrīte nānyaṃ sambʰūyakrayaṃ dadyāt //
   
sambʰūya-kraye ca+ eṣām avikrīte na+ anyaṃ sambʰūya-krayaṃ dadyāt //

Sentence: 32    
paṇyopagʰāte caiṣām anugrahaṃ kuryāt //
   
paṇya-upagʰāte ca+ eṣām anugrahaṃ kuryāt //

Sentence: 33    
paṇyabāhulyāt paṇyādʰyakṣaḥ sarvapaṇyāny ekamukʰāni vikrīṇīta //
   
paṇya-bāhulyāt paṇya-adʰyakṣaḥ sarva-paṇyāny eka-mukʰāni vikrīṇīta //

Sentence: 34    
teṣv avikrīteṣu nānye vikrīṇīran //
   
teṣv avikrīteṣu na+ anye vikrīṇīran //

Sentence: 35    
tāni divasavetanena vikrīṇīrann anugraheṇa prajānām //
   
tāni divasa-vetanena vikrīṇīrann anugraheṇa prajānām //


Sentence: 36ab    
deśakālāntaritānāṃ tu paṇyānāṃ - prakṣepaṃ paṇyaniṣpattiṃ śulkaṃ vr̥ddʰim avakrayam /
   
deśa-kāla-antaritānāṃ tu paṇyānāṃ - prakṣepaṃ paṇya-niṣpattiṃ śulkaṃ vr̥ddʰim avakrayam /

Sentence: 36cd    
vyayān anyāṃś ca saṃkʰyāya stʰāpayed argʰam argʰavit // E
   
vyayān anyāṃś ca saṃkʰyāya stʰāpayed argʰam argʰavit // E




Chapter: 3 
(Remedial measures during calamities)


Sentence: 1    
daivāny aṣṭau mahābʰayāni - agnir udakaṃ vyādʰir durbʰikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
   
daivāny aṣṭau mahā-bʰayāni - agnir udakaṃ vyādʰir durbʰikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsi+ iti //

Sentence: 2    
tebʰyo janapadaṃ rakṣet //
   
tebʰyo jana-padaṃ rakṣet //

Sentence: 3    
grīṣme bahiradʰiśrayaṇaṃ grāmāḥ kuryuḥ, daśamūlīsaṃgraheṇādʰiṣṭʰitā //
   
grīṣme bahir-adʰiśrayaṇaṃ grāmāḥ kuryuḥ, daśa-mūlī-saṃgraheṇa+ adʰiṣṭʰitā //

Sentence: 4    
nāgarikapraṇidʰāv agnipratiṣedʰo vyākʰyātaḥ, niśāntapraṇidʰau rājaparigrahe ca //
   
nāgarika-praṇidʰāv agni-pratiṣedʰo vyākʰyātaḥ, niśānta-praṇidʰau rāja-parigrahe ca //

Sentence: 5    
balihomasvastivācanaiḥ parvasu cāgnipūjāḥ kārayet //
   
bali-homa-svasti-vācanaiḥ parvasu ca+ agni-pūjāḥ kārayet //

Sentence: 6    
varṣārātram ānūpagrāmāḥ pūravelām utsr̥jya vaseyuḥ //
   
varṣā-rātram ānūpa-grāmāḥ pūra-velām utsr̥jya vaseyuḥ //

Sentence: 7    
kāṣṭʰaveṇunāvaś copagr̥hṇīyuḥ //
   
kāṣṭʰa-veṇu-nāvaś ca+ upagr̥hṇīyuḥ //

Sentence: 8    
uhyamānam alābudr̥tiplavagaṇḍikāveṇikābʰis tārayeyuḥ //
   
uhyamānam alābu-dr̥ti-plava-gaṇḍikā-veṇikābʰis tārayeyuḥ //

Sentence: 9    
anabʰisaratāṃ dvādaśapaṇo daṇḍaḥ, anyatra plavahīnebʰyaḥ //
   
anabʰisaratāṃ dvādaśa-paṇo daṇḍaḥ, anyatra plava-hīnebʰyaḥ //

Sentence: 10    
parvasu ca nadīpūjāḥ kārayet //
   
parvasu ca nadī-pūjāḥ kārayet //

Sentence: 11    
māyāyogavido vedavido varṣam abʰicareyuḥ //
   
māyā-yogavido vedavido varṣam abʰicareyuḥ //

Sentence: 12    
varṣāvagrahe śacīnātʰagaṅgāparvatamahākaccʰapūjāḥ kārayet //
   
varṣa-avagrahe śacī-nātʰa-gaṅgā-parvata-mahā-kaccʰa-pūjāḥ kārayet //

Sentence: 13    
vyādʰibʰayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ, auṣadʰaiś cikitsakāḥ śāntiprāyaścittair siddʰatāpasāḥ //
   
vyādʰi-bʰayam aupaniṣadikaiḥ pratīkāraiḥ pratikuryuḥ, auṣadʰaiś cikitsakāḥ śānti-prāyaścittair siddʰa-tāpasāḥ //

Sentence: 14    
tena marako vyākʰyātaḥ //
   
tena marako vyākʰyātaḥ //

Sentence: 15    
tīrtʰābʰiṣecanaṃ mahākaccʰavardʰanaṃ gavāṃ śmaśānāvadohanaṃ kabandʰadahanaṃ devarātriṃ ca kārayet //
   
tīrtʰa-abʰiṣecanaṃ mahā-kaccʰa-vardʰanaṃ gavāṃ śmaśāna-avadohanaṃ kabandʰa-dahanaṃ deva-rātriṃ ca kārayet //

Sentence: 16    
paśuvyādʰimarake stʰānārtʰanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
   
paśu-vyādʰi-marake stʰāna-artʰa-nīrājanaṃ sva-daivata-pūjanaṃ ca kārayet //

Sentence: 17    
durbʰikṣe rājā bījabʰaktopagrahaṃ kr̥tvānugrahaṃ kuryāt, durgasetukarma bʰaktānugraheṇa, bʰaktasaṃvibʰāgaṃ , deśanikṣepaṃ //
   
durbʰikṣe rājā bīja-bʰakta-upagrahaṃ kr̥tvā+ anugrahaṃ kuryāt, durga-setu-karma bʰakta-anugraheṇa, bʰakta-saṃvibʰāgaṃ , deśa-nikṣepaṃ //

Sentence: 18    
mitrāṇi vyapāśrayeta, karśanaṃ vamanaṃ kuryāt //
   
mitrāṇi vyapāśrayeta, karśanaṃ vamanaṃ kuryāt //

Sentence: 19    
niṣpannasasyam anyaviṣayaṃ sajanapado yāyāt, samudrasarastaṭākāni saṃśrayeta //
   
niṣpanna-sasyam anya-viṣayaṃ sajana-pado yāyāt, samudra-saras-taṭākāni saṃśrayeta //

Sentence: 20    
dʰānyaśākamūlapʰalāvāpān setuṣu kurvīta, mr̥gapaśupakṣivyālamatsyārambʰān //
   
dʰānya-śāka-mūla-pʰala-āvāpān setuṣu kurvīta, mr̥ga-paśu-pakṣi-vyāla-matsya-ārambʰān //

Sentence: 21    
mūṣikabʰaye mārjāranakulotsargaḥ //
   
mūṣika-bʰaye mārjāra-nakula-utsargaḥ //

Sentence: 22    
teṣāṃ grahaṇahiṃsāyāṃ dvādaśapaṇo daṇḍaḥ, śunām anigrahe cānyatrāraṇyacarebʰyaḥ //
   
teṣāṃ grahaṇa-hiṃsāyāṃ dvādaśa-paṇo daṇḍaḥ, śunām anigrahe ca+ anyatra+ araṇya-carebʰyaḥ //

Sentence: 23    
snuhikṣīraliptāni dʰānyāni visr̥jed, upaniṣadyogayuktāni //
   
snuhi-kṣīra-liptāni dʰānyāni visr̥jed, upaniṣad-yoga-yuktāni //

Sentence: 24    
mūṣikakaraṃ prayuñjīta //
   
mūṣika-karaṃ prayuñjīta //

Sentence: 25    
śāntiṃ siddʰatāpasāḥ kuryuḥ //
   
śāntiṃ siddʰa-tāpasāḥ kuryuḥ //

Sentence: 26    
parvasu ca mūṣikapūjāḥ kārayet //
   
parvasu ca mūṣika-pūjāḥ kārayet //

Sentence: 27    
tena śalabʰapakṣikrimibʰayapratīkārā vyākʰyātāḥ //
   
tena śalabʰa-pakṣi-krimi-bʰaya-pratīkārā vyākʰyātāḥ //

Sentence: 28    
vyālabʰaye madanarasayuktāni paśuśavāni prasr̥jet, madanakodravapūrṇāny audaryāṇi //
   
vyāla-bʰaye madana-rasa-yuktāni paśu-śavāni prasr̥jet, madana-kodrava-pūrṇāny audaryāṇi //

Sentence: 29    
lubdʰakāḥ śvagaṇino kūṭapañjarāvapātaiś careyuḥ //
   
lubdʰakāḥ śva-gaṇino kūṭa-pañjara-avapātaiś careyuḥ //

Sentence: 30    
āvaraṇinaḥ śastrapāṇayo vyālān abʰihanyuḥ //
   
āvaraṇinaḥ śastra-pāṇayo vyālān abʰihanyuḥ //

Sentence: 31    
anabʰisartur dvādaśapaṇo daṇḍaḥ //
   
anabʰisartur dvādaśa-paṇo daṇḍaḥ //

Sentence: 32    
sa eva lābʰo vyālagʰātinaḥ //
   
sa eva lābʰo vyāla-gʰātinaḥ //

Sentence: 33    
parvasu ca parvatapūjāḥ kārayet //
   
parvasu ca parvata-pūjāḥ kārayet //

Sentence: 34    
tena mr̥gapaśupakṣisaṃgʰagrāhapratīkārā vyākʰyātāḥ //
   
tena mr̥ga-paśu-pakṣi-saṃgʰa-grāha-pratīkārā vyākʰyātāḥ //

Sentence: 35    
sarpabʰaye mantrair oṣadʰibʰiś ca jāṅgulīvidaś careyuḥ //
   
sarpa-bʰaye mantrair oṣadʰibʰiś ca jāṅgulīvidaś careyuḥ //

Sentence: 36    
sambʰūya vāpi sarpān hanyuḥ //
   
sambʰūya vā+ api sarpān hanyuḥ //

Sentence: 37    
atʰarvavedavido vābʰicareyuḥ //
   
atʰarva-vedavido vā+ abʰicareyuḥ //

Sentence: 38    
parvasu ca nāgapūjāḥ kārayet //
   
parvasu ca nāga-pūjāḥ kārayet //

Sentence: 39    
tenodakaprāṇibʰayapratīkārā vyākʰyātāḥ //
   
tena+ udaka-prāṇi-bʰaya-pratīkārā vyākʰyātāḥ //

Sentence: 40    
rakṣobʰaye rakṣogʰnāny atʰarvavedavido māyāyogavido karmāṇi kuryuḥ //
   
rakṣo-bʰaye rakṣo-gʰnāny atʰarva-vedavido māyā-yogavido karmāṇi kuryuḥ //

Sentence: 41    
parvasu ca vitardiccʰatrollopikāhastapatākāccʰāgopahāraiś caityapūjāḥ kārayet //
   
parvasu ca vitardic-cʰatra-ullopikā-hasta-patākāc-cʰāga-upahāraiś caitya-pūjāḥ kārayet //

Sentence: 42    
"caruṃ vaś carāmaḥ" ity evaṃ sarvabʰayeṣv ahorātraṃ careyuḥ //
   
"caruṃ vaś carāmaḥ" ity evaṃ sarva-bʰayeṣv aho-rātraṃ careyuḥ //

Sentence: 43    
sarvatra copahatān pitevānugr̥hṇīyāt //
   
sarvatra ca+ upahatān pitā+ iva+ anugr̥hṇīyāt //


Sentence: 44ab    
māyāyogavidas tasmād viṣaye siddʰatāpasāḥ /
   
māyā-yogavidas tasmād viṣaye siddʰa-tāpasāḥ /

Sentence: 44cd    
vaseyuḥ pūjitā rājñā daivāpatpratikāriṇaḥ // E
   
vaseyuḥ pūjitā rājñā daiva-āpat-pratikāriṇaḥ // E




Chapter: 4 
(Guarding against persons with secret means of income)


Sentence: 1    
samāhartr̥praṇidʰau janapadarakṣaṇam uktam //
   
samāhartr̥-praṇidʰau jana-pada-rakṣaṇam uktam //

Sentence: 2    
tasya kaṇṭakaśodʰanaṃ vakṣyāmaḥ //
   
tasya kaṇṭaka-śodʰanaṃ vakṣyāmaḥ //

Sentence: 3    
samāhartā janapade siddʰatāpasapravrajitacakracaracāraṇakuhakapraccʰandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadʰirajaḍāndʰavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadʰyāt //
   
samāhartā jana-pade siddʰa-tāpasa-pravrajita-cakra-cara-cāraṇa-kuhaka-praccʰandaka-kārtāntika-naimittika-mauhūrtika-cikitsaka-unmatta-mūka-badʰira-jaḍa-andʰa-vaidehaka-kāru-śilpi-kuśīlava-veśa-śauṇḍika-āpūpika-pākva-māṃsika-audanika-vyañjanān praṇidadʰyāt //

Sentence: 4    
te grāmāṇām adʰyakṣāṇāṃ ca śaucāśaucaṃ vidyuḥ //
   
te grāmāṇām adʰyakṣāṇāṃ ca śauca-āśaucaṃ vidyuḥ //

Sentence: 5    
yaṃ cātra gūḍʰājīvinaṃ śaṅketa taṃ sattriṇāpasarpayet //
   
yaṃ ca+ atra gūḍʰa-ājīvinaṃ śaṅketa taṃ sattriṇā+ apasarpayet //

Sentence: 6    
dʰarmastʰaṃ viśvāsopagataṃ sattrī brūyāt - "asau me bandʰur abʰiyuktaḥ, tasyāyam anartʰaḥ pratikriyatām, ayaṃ cārtʰaḥ pratigr̥hyatām" iti //
   
dʰarmastʰaṃ viśvāsa-upagataṃ sattrī brūyāt - "asau me bandʰur abʰiyuktaḥ, tasya+ ayam anartʰaḥ pratikriyatām, ayaṃ ca+ artʰaḥ pratigr̥hyatām" iti //

Sentence: 7    
sa cet tatʰā kuryād upadāgrāhaka iti pravāsyeta //
   
sa cet tatʰā kuryād upadā-grāhaka iti pravāsyeta //

Sentence: 8    
tena pradeṣṭāro vyākʰyātāḥ //
   
tena pradeṣṭāro vyākʰyātāḥ //

Sentence: 9    
grāmakūṭam adʰyakṣaṃ sattrī brūyāt - "asau jālmaḥ prabʰūtadravyaḥ, tasyāyam anartʰaḥ, tenainam āhārayasva" iti //
   
grāma-kūṭam adʰyakṣaṃ sattrī brūyāt - "asau jālmaḥ prabʰūta-dravyaḥ, tasya+ ayam anartʰaḥ, tena+ enam āhārayasva" iti //

Sentence: 10    
sa cet tatʰā kuryād utkocaka iti pravāsyeta //
   
sa cet tatʰā kuryād utkocaka iti pravāsyeta //

Sentence: 11    
kr̥takābʰiyukto kūṭasākṣiṇo 'bʰijñātānartʰavaipulyenārabʰeta //
   
kr̥taka-abʰiyukto kūṭa-sākṣiṇo+ abʰijñāta-anartʰa-vaipulyena+ ārabʰeta //

Sentence: 12    
te cet tatʰā kuryuḥ kūṭasākṣiṇa iti pravāsyeran //
   
te cet tatʰā kuryuḥ kūṭa-sākṣiṇa iti pravāsyeran //

Sentence: 13    
tena kūṭaśrāvaṇakārakā vyākʰyātāḥ //
   
tena kūṭa-śrāvaṇa-kārakā vyākʰyātāḥ //

Sentence: 14    
yaṃ mantrayogamūlakarmabʰiḥ śmāśānikair saṃvadanakarakaṃ manyeta taṃ sattrī brūyāt - "amuṣya bʰāryāṃ snuṣāṃ duhitaraṃ kāmaye, māṃ pratikāmayatām, ayaṃ cārtʰaḥ pratigr̥hyatām" iti //
   
yaṃ mantra-yoga-mūla-karmabʰiḥ śmāśānikair saṃvadana-karakaṃ manyeta taṃ sattrī brūyāt - "amuṣya bʰāryāṃ snuṣāṃ duhitaraṃ kāmaye, māṃ pratikāmayatām, ayaṃ ca+ artʰaḥ pratigr̥hyatām" iti //

Sentence: 15    
sa cet tatʰā kuryāt saṃvadanakāraka iti pravāsyeta //
   
sa cet tatʰā kuryāt saṃvadana-kāraka iti pravāsyeta //

Sentence: 16    
tena kr̥tyābʰicāraśīlau vyākʰyātau //
   
tena kr̥tya-abʰicāra-śīlau vyākʰyātau //

Sentence: 17    
yaṃ rasasya kartāraṃ kretāraṃ vikretāraṃ bʰaiṣajyāhāravyavahāriṇaṃ rasadaṃ manyeta taṃ sattrī brūyāt - "asau me śatruḥ, tasyopagʰātaḥ kriyatām, ayaṃ cārtʰaḥ pratigr̥hyatām" iti //
   
yaṃ rasasya kartāraṃ kretāraṃ vikretāraṃ bʰaiṣajya-āhāra-vyavahāriṇaṃ rasadaṃ manyeta taṃ sattrī brūyāt - "asau me śatruḥ, tasya+ upagʰātaḥ kriyatām, ayaṃ ca+ artʰaḥ pratigr̥hyatām" iti //

Sentence: 18    
sa cet tatʰā kuryād rasada iti pravāsyeta //
   
sa cet tatʰā kuryād rasada iti pravāsyeta //

Sentence: 19    
tena madanayogavyavahārī vyākʰyātaḥ //
   
tena madana-yoga-vyavahārī vyākʰyātaḥ //

Sentence: 20    
yaṃ nānālohakṣārāṇām aṅgārabʰasmāsaṃdaṃśamuṣṭikādʰikaraṇībimbaṭaṅkamūṣāṇām abʰīkṣṇakretāraṃ maṣībʰasmadʰūmadigdʰahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
   
yaṃ nānā-loha-kṣārāṇām aṅgāra-bʰasma-asaṃdaṃśa-muṣṭika-adʰikaraṇī-bimba-ṭaṅka-mūṣāṇām abʰīkṣṇa-kretāraṃ maṣī-bʰasma-dʰūma-digdʰa-hasta-vastra-liṅgaṃ karmāra-upakaraṇa-saṃsargaṃ kūṭa-rūpa-kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa ca+ anupraviśya prajñāpayet //

Sentence: 21    
prajñātaḥ kūṭarūpakāraka iti pravāsyeta //
   
prajñātaḥ kūṭa-rūpa-kāraka iti pravāsyeta //

Sentence: 22    
tena rāgasyāpahartā kūṭasuvarṇavyavahārī ca vyākʰyātaḥ //
   
tena rāgasya+ apahartā kūṭa-suvarṇa-vyavahārī ca vyākʰyātaḥ //


Sentence: 23ab    
ārabdʰāras tu hiṃsāyāṃ gūḍʰājīvās trayodaśa /
   
ārabdʰāras tu hiṃsāyāṃ gūḍʰa-ājīvās trayodaśa /

Sentence: 23cd    
pravāsyā niṣkrayārtʰaṃ dadyur doṣaviśeṣataḥ // E
   
pravāsyā niṣkraya-artʰaṃ dadyur doṣa-viśeṣataḥ // E




Chapter: 5 
(Detection of criminals through secret agents in the disguise of holy men)


Sentence: 1    
sattriprayogād ūrdʰvaṃ siddʰavyañjanā māṇavān māṇavavidyābʰiḥ pralobʰayeyuḥ, prasvāpanāntardʰānadvārāpohamantreṇa pratirodʰakān, saṃvadanamantreṇa pāratalpikān //
   
sattri-prayogād ūrdʰvaṃ siddʰa-vyañjanā māṇavān māṇava-vidyābʰiḥ pralobʰayeyuḥ, prasvāpana-antar-dʰāna-dvāra-apoha-mantreṇa pratirodʰakān, saṃvadana-mantreṇa pāratalpikān //

Sentence: 2    
teṣāṃ kr̥totsāhānāṃ mahāntaṃ saṃgʰam ādāya rātrāv anyaṃ grāmam uddiśyānyaṃ grāmaṃ kr̥takastrīpuruṣaṃ gatvā brūyuḥ - "ihaiva vidyāprabʰāvo dr̥śyatāṃ, kr̥ccʰraḥ paragrāmo gantum" iti //
   
teṣāṃ kr̥ta-utsāhānāṃ mahāntaṃ saṃgʰam ādāya rātrāv anyaṃ grāmam uddiśya+ anyaṃ grāmaṃ kr̥taka-strī-puruṣaṃ gatvā brūyuḥ - "iha+ eva vidyā-prabʰāvo dr̥śyatāṃ, kr̥ccʰraḥ para-grāmo gantum" iti //

Sentence: 3    
tato dvārāpohamantreṇa dvārāṇy apohya "praviśyatām" iti brūyuḥ //
   
tato dvāra-apoha-mantreṇa dvārāṇy apohya "praviśyatām" iti brūyuḥ //

Sentence: 4    
antardʰānamantreṇa jāgratām ārakṣiṇāṃ madʰyena māṇavān atikrāmayeyuḥ //
   
antar-dʰāna-mantreṇa jāgratām ārakṣiṇāṃ madʰyena māṇavān atikrāmayeyuḥ //

Sentence: 5    
prasvāpanamantreṇa prasvāpayitvā rakṣiṇaḥ śayābʰir māṇavaiḥ saṃcārayeyuḥ //
   
prasvāpana-mantreṇa prasvāpayitvā rakṣiṇaḥ śayābʰir māṇavaiḥ saṃcārayeyuḥ //

Sentence: 6    
saṃvadanamantreṇa bʰāryāvyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ //
   
saṃvadana-mantreṇa bʰāryā-vyañjanāḥ pareṣāṃ māṇavaiḥ sammodayeyuḥ //

Sentence: 7    
upalabdʰavidyāprabʰāvāṇāṃ puraścaraṇādy ādiśeyur abʰijñānārtʰam //
   
upalabdʰa-vidyā-prabʰāvāṇāṃ puraścaraṇā-ādy ādiśeyur abʰijñāna-artʰam //

Sentence: 8    
kr̥talakṣaṇadravyeṣu veśmasu karma kārayeyuḥ //
   
kr̥ta-lakṣaṇa-dravyeṣu veśmasu karma kārayeyuḥ //

Sentence: 9    
anupraviṣṭā vaikatra grāhayeyuḥ //
   
anupraviṣṭā vā+ ekatra grāhayeyuḥ //

Sentence: 10    
kr̥talakṣaṇadravyakrayavikrayādʰāneṣu yogasurāmattān grāhayeyuḥ //
   
kr̥ta-lakṣaṇa-dravya-kraya-vikraya-ādʰāneṣu yoga-surā-mattān grāhayeyuḥ //

Sentence: 11    
gr̥hītān pūrvāpadānasahāyān anuyuñjīta //
   
gr̥hītān pūrva-apadāna-sahāyān anuyuñjīta //

Sentence: 12    
purāṇacoravyañjanā corān anupraviṣṭās tatʰaiva karma kārayeyur grāhayeyuś ca //
   
purāṇa-cora-vyañjanā corān anupraviṣṭās tatʰā+ eva karma kārayeyur grāhayeyuś ca //

Sentence: 13    
gr̥hītān samāhartā paurajānapadānāṃ darśayet - "coragrahaṇīṃ vidyām adʰīte rājā, tasyopadeśād ime corā gr̥hītāḥ, bʰūyaś ca grahīṣyāmi, vārayitavyo vaḥ svajanaḥ pāpācāra" iti //
   
gr̥hītān samāhartā paura-jānapadānāṃ darśayet - "cora-grahaṇīṃ vidyām adʰīte rājā, tasya+ upadeśād ime corā gr̥hītāḥ, bʰūyaś ca grahīṣyāmi, vārayitavyo vaḥ sva-janaḥ pāpa-ācāraḥ" iti //

Sentence: 14    
yaṃ cātrāpasarpopadeśena śamyāpratodādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśet "eṣa rājñaḥ prabʰāvaḥ" iti //
   
yaṃ ca+ atra+ apasarpa-upadeśena śamyā-pratoda-ādīnām apahartāraṃ jānīyāt tam eṣāṃ pratyādiśet "eṣa rājñaḥ prabʰāvaḥ" iti //

Sentence: 15    
purāṇacoragopālakavyādʰaśvagaṇinaś ca vanacorāṭavikān anupraviṣṭāḥ prabʰūtakūṭahiraṇyakupyabʰāṇḍeṣu sārtʰavrajagrāmeṣv enān abʰiyojayeyuḥ //
   
purāṇa-cora-go-pālaka-vyādʰa-śva-gaṇinaś ca vana-cora-āṭavikān anupraviṣṭāḥ prabʰūta-kūṭa-hiraṇya-kupya-bʰāṇḍeṣu sārtʰa-vraja-grāmeṣv enān abʰiyojayeyuḥ //

Sentence: 16    
abʰiyoge gūḍʰabalair gʰātayeyuḥ, madanarasayuktena patʰyadanena //
   
abʰiyoge gūḍʰa-balair gʰātayeyuḥ, madana-rasa-yuktena patʰy-adanena //

Sentence: 17    
gr̥hītaloptrabʰārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān grāhayeyuḥ //
   
gr̥hīta-loptra-bʰārān āyata-gata-pariśrāntān prasvapataḥ prahavaṇeṣu yoga-surā-mattān grāhayeyuḥ //


Sentence: 18ab    
pūrvavac ca gr̥hītvainān samāhartā prarūpayet /
   
pūrvavac ca gr̥hītvā+ enān samāhartā prarūpayet /

Sentence: 18cd    
sarvajñakʰyāpanaṃ rājñaḥ kārayan rāṣṭravāsiṣu // E
   
sarvajña-kʰyāpanaṃ rājñaḥ kārayan rāṣṭra-vāsiṣu // E




Chapter: 6 
(Arrest on suspicion, with the stolen article and by indications of the act)


Sentence: 1    
siddʰaprayogād ūrdʰvaṃ śaṅkārūpakarmābʰigrahaḥ //
   
siddʰa-prayogād ūrdʰvaṃ śaṅkā-rūpa-karma-abʰigrahaḥ //

Sentence: 2a    
kṣīṇadāyakuṭumbam, alpanirveśaṃ, viparītadeśajātigotranāmakarmāpadeśaṃ, praccʰannavr̥ttikarmāṇaṃ,-
   
kṣīṇa-dāya-kuṭumbam, alpa-nirveśaṃ, viparīta-deśa-jāti-gotra-nāma-karma-apadeśaṃ, praccʰanna-vr̥tti-karmāṇaṃ,-

Sentence: 2b    
māṃsasurābʰakṣyabʰojanagandʰamālyavastravibʰūṣaṇeṣu prasaktam, ativyayakartāraṃ, puṃścalīdyūtaśauṇḍikeṣu prasaktam,-
   
māṃsa-surā-bʰakṣya-bʰojana-gandʰa-mālya-vastra-vibʰūṣaṇeṣu prasaktam, ativyaya-kartāraṃ, puṃścalī-dyūta-śauṇḍikeṣu prasaktam,-

Sentence: 2c    
abʰīkṣṇapravāsinam, avijñātastʰānagamanam, ekāntāraṇyaniṣkuṭavikālacāriṇaṃ, praccʰanne sāmiṣe deśe bahumantrasaṃnipātaṃ,-
   
abʰīkṣṇa-pravāsinam, avijñāta-stʰāna-gamanam, ekānta-araṇya-niṣkuṭa-vikāla-cāriṇaṃ, praccʰanne sa-āmiṣe deśe bahu-mantra-saṃnipātaṃ,-

Sentence: 2d    
sadyaḥkṣatavraṇānāṃ gūḍʰapratīkārakārayitāram, antargr̥hanityam, abʰyadʰigantāraṃ, kāntāparaṃ,-
   
sadyaḥ-kṣata-vraṇānāṃ gūḍʰa-pratīkāra-kārayitāram, antar-gr̥ha-nityam, abʰyadʰigantāraṃ, kāntā-paraṃ,-

Sentence: 2e    
paraparigrahāṇāṃ parastrīdravyaveśmanām abʰīkṣṇapraṣṭāraṃ, kutsitakarmaśāstropakaraṇasaṃsargaṃ,-
   
para-parigrahāṇāṃ para-strī-dravya-veśmanām abʰīkṣṇa-praṣṭāraṃ, kutsita-karma-śāstra-upakaraṇa-saṃsargaṃ,-

Sentence: 2f    
virātre cʰannakuḍyaccʰāyāsaṃcāriṇaṃ, virūpadravyāṇām adeśakālavikretāraṃ, jātavairaśayaṃ, hīnakarmajātiṃ,-
   
virātre cʰanna-kuḍyac-cʰāyā-saṃcāriṇaṃ, virūpa-dravyāṇām adeśa-kāla-vikretāraṃ, jāta-vairaśayaṃ, hīna-karma-jātiṃ,-

Sentence: 2g    
vigūhamānarūpaṃ, liṅgenāliṅginaṃ, liṅginaṃ bʰinnācāraṃ, pūrvakr̥tāpadānaṃ, svakarmabʰir apadiṣṭaṃ,-
   
vigūhamāna-rūpaṃ, liṅgena+ āliṅginaṃ, liṅginaṃ bʰinna-ācāraṃ, pūrva-kr̥ta-apadānaṃ, sva-karmabʰir apadiṣṭaṃ,-

Sentence: 2h    
nāgarikamahāmātradarśane guhamānam apasarantam anuccʰvāsopaveśinam āvignaṃ śuṣkabʰinnasvaramukʰavarṇaṃ,-
   
nāgarika-mahā-mātra-darśane guhamānam apasarantam anuccʰvāsa-upaveśinam āvignaṃ śuṣka-bʰinna-svara-mukʰa-varṇaṃ,-

Sentence: 2i    
śastrahastamanuṣyasampātatrāsinaṃ, hiṃsrastenanidʰinikṣepāpahāraparaprayogagūḍʰājīvinām anyatamaṃ śaṅketa // iti śaṅkābʰigrahaḥ //
   
śastra-hasta-manuṣya-sampāta-trāsinaṃ, hiṃsra-stena-nidʰi-nikṣepa-apahāra-para-prayoga-gūḍʰa-ājīvinām anyatamaṃ śaṅketa // iti śaṅkā-abʰigrahaḥ //

Sentence: 3    
rūpābʰigrahas tu - naṣṭāpahr̥tam avidyamānaṃ tajjātavyavahāriṣu nivedayet //
   
rūpa-abʰigrahas tu - naṣṭa-apahr̥tam avidyamānaṃ taj-jāta-vyavahāriṣu nivedayet //

Sentence: 4    
tac cen niveditam āsādya praccʰādayeyuḥ sācivyakaradoṣam āpnuyuḥ //
   
tac cen niveditam āsādya praccʰādayeyuḥ sācivya-kara-doṣam āpnuyuḥ //

Sentence: 5    
ajānanto 'sya dravyasyātisargeṇa mucyeran //
   
ajānanto+ +asya dravyasya+ +atisargeṇa mucyeran //

Sentence: 6    
na cānivedya saṃstʰādʰyakṣasya purāṇabʰāṇḍānām ādʰānaṃ vikrayaṃ kuryuḥ //
   
na ca+ anivedya saṃstʰā-adʰyakṣasya purāṇa-bʰāṇḍānām ādʰānaṃ vikrayaṃ kuryuḥ //

Sentence: 7    
tac cen niveditam āsādyeta, rūpābʰigr̥hītam āgamaṃ pr̥ccʰet "kutas te labdʰam" iti //
   
tac cen niveditam āsādyeta, rūpa-abʰigr̥hītam āgamaṃ pr̥ccʰet "kutas te labdʰam" iti //

Sentence: 8    
sa cet brūyāt "dāyādyād avāptam, amuṣmāl labdʰaṃ krītaṃ kāritam ādʰipraccʰannam, ayam asya deśaḥ kālaś copasamprāpteḥ, ayam asyārgʰaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti, tasyāgamasamādʰau mucyeta //
   
sa cet brūyāt "dāyādyād avāptam, amuṣmāl labdʰaṃ krītaṃ kāritam ādʰi-praccʰannam, ayam asya deśaḥ kālaś ca+ upasamprāpteḥ, ayam asya+ argʰaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca" iti, tasya+ āgama-samādʰau mucyeta //

Sentence: 9    
nāṣṭikaś cet tad eva pratisaṃdadʰyāt, yasyā pūrvo dīrgʰaś ca paribʰogaḥ śucir deśas tasya dravyam iti vidyāt //
   
nāṣṭikaś cet tad eva pratisaṃdadʰyāt, yasyā pūrvo dīrgʰaś ca paribʰogaḥ śucir deśas tasya dravyam iti vidyāt //

Sentence: 10    
catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bʰavati, kim aṅga punar ekayonidravyakartr̥prasūtānāṃ kupyābʰaraṇabʰāṇḍānām iti //
   
catuṣpada-dvipadānām api hi rūpa-liṅga-sāmānyaṃ bʰavati, kim aṅga punar eka-yoni-dravya-kartr̥-prasūtānāṃ kupya-ābʰaraṇa-bʰāṇḍānām iti //

Sentence: 11    
sa ced brūyāt "yācitakam avakrītakam āhitakaṃ nikṣepam upanidʰiṃ vaiyāvr̥tyakarma vāmuṣya" iti, tasyāpasārapratisaṃdʰānena mucyeta //
   
sa ced brūyāt "yācitakam avakrītakam āhitakaṃ nikṣepam upanidʰiṃ vaiyāvr̥tya-karma vā+ amuṣya" iti, tasya+ apasāra-pratisaṃdʰānena mucyeta //

Sentence: 12    
"naivam" ity apasāro brūyāt, rūpābʰigr̥hītaḥ parasya dānakāraṇam ātmanaḥ pratigrahakāraṇam upaliṅganaṃ dāyakadāpakanibandʰakapratigrāhakopadraṣṭr̥bʰir upaśrotr̥bʰir pratisamānayet //
   
"na+ evam" ity apasāro brūyāt, rūpa-abʰigr̥hītaḥ parasya dāna-kāraṇam ātmanaḥ pratigraha-kāraṇam upaliṅganaṃ dāyaka-dāpaka-nibandʰaka-pratigrāhaka-upadraṣṭr̥bʰir upaśrotr̥bʰir pratisamānayet //

Sentence: 13    
ujjʰitapranaṣṭaniṣpatitopalabdʰasya deśakālalābʰopaliṅganena śuddʰiḥ //
   
ujjʰita-pranaṣṭa-niṣpatita-upalabdʰasya deśa-kāla-lābʰa-upaliṅganena śuddʰiḥ //

Sentence: 14    
aśuddʰas tac ca tāvac ca daṇḍaṃ dadyāt //
   
aśuddʰas tac ca tāvac ca daṇḍaṃ dadyāt //

Sentence: 15    
anyatʰā steyadaṇḍaṃ bʰajeta // iti rūpābʰigrahaḥ /
   
anyatʰā steya-daṇḍaṃ bʰajeta // iti rūpa-abʰigrahaḥ /

Sentence: 16    
karmābʰigrahas tu - muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa, dvārasya saṃdʰinā bījena vedʰam, uttamāgārasya jālavātāyananīpravedʰam, ārohaṇāvataraṇe ca kuḍyasya vedʰam, upakʰananaṃ gūḍʰadravyanikṣepaṇagrahaṇopāyam, upadeśopalabʰyam abʰyantaraccʰedotkaraparimardopakaraṇam abʰyantarakr̥taṃ vidyāt //
   
karma-abʰigrahas tu - muṣita-veśmanaḥ praveśa-niṣkasanam advāreṇa, dvārasya saṃdʰinā bījena vedʰam, uttama-agārasya jāla-vāta-ayana-nīpra-vedʰam, ārohaṇa-avataraṇe ca kuḍyasya vedʰam, upakʰananaṃ gūḍʰa-dravya-nikṣepaṇa-grahaṇa-upāyam, upadeśa-upalabʰyam abʰyantarac-cʰeda-utkara-parimarda-upakaraṇam abʰyantara-kr̥taṃ vidyāt //

Sentence: 17    
viparyaye bāhyakr̥tam, ubʰayata ubʰayakr̥tam //
   
viparyaye bāhya-kr̥tam, ubʰayata ubʰaya-kr̥tam //

Sentence: 18a    
abʰyantarakr̥te puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ, striyaṃ daridrakulām anyaprasaktāṃ ,-
   
abʰyantara-kr̥te puruṣam āsannaṃ vyasaninaṃ krūra-sahāyaṃ taskara-upakaraṇa-saṃsargaṃ, striyaṃ daridra-kulām anya-prasaktāṃ ,-

Sentence: 18b    
paricārakajanaṃ tadvidʰācāram, atisvapnaṃ, nidrāklāntam, āvignaṃ, śuṣkabʰinnasvaramukʰavarṇam, anavastʰitam,-
   
paricāraka-janaṃ tad-vidʰa-ācāram, atisvapnaṃ, nidrā-klāntam, āvignaṃ, śuṣka-bʰinna-svara-mukʰa-varṇam, anavastʰitam,-

Sentence: 18c    
atipralāpinam, uccārohaṇasaṃrabdʰagātraṃ, vilūnanigʰr̥ṣṭabʰinnapāṭitaśarīravastraṃ, jātakiṇasaṃrabdʰahastapādaṃ,-
   
atipralāpinam, ucca-ārohaṇa-saṃrabdʰa-gātraṃ, vilūna-nigʰr̥ṣṭa-bʰinna-pāṭita-śarīra-vastraṃ, jāta-kiṇa-saṃrabdʰa-hasta-pādaṃ,-

Sentence: 18d    
pāṃsupūrṇakeśanakʰaṃ vilūnabʰugnakeśanakʰaṃ , samyaksnātānuliptaṃ tailapramr̥ṣṭagātraṃ sadyodautahastapādaṃ ,-
   
pāṃsu-pūrṇa-keśa-nakʰaṃ vilūna-bʰugna-keśa-nakʰaṃ , samyak-snāta-anuliptaṃ taila-pramr̥ṣṭa-gātraṃ sadyo-dauta-hasta-pādaṃ ,-

Sentence: 18e    
pāṃsupiccʰileṣu tulyapādapadanikṣepaṃ, praveśaniṣkasanayor tulyamālyamadyagandʰavastraccʰedavilepanasvedaṃ parīkṣeta //
   
pāṃsu-piccʰileṣu tulya-pāda-pada-nikṣepaṃ, praveśa-niṣkasanayor tulya-mālya-madya-gandʰa-vastrac-cʰeda-vilepana-svedaṃ parīkṣeta //

Sentence: 19    
coraṃ pāradārikaṃ vidyāt //
   
coraṃ pāradārikaṃ vidyāt //


Sentence: 20ab    
sagopastʰāniko bāhyaṃ pradeṣṭā coramārgaṇam /
   
sagopa-stʰāniko bāhyaṃ pradeṣṭā cora-mārgaṇam /

Sentence: 20cd    
kuryān nāgarikaś cāntardurge nirdiṣṭahetubʰiḥ // E
   
kuryān nāgarikaś ca+ antar-durge nirdiṣṭa-hetubʰiḥ // E




Chapter: 7 
(Inquest of sudden deaths)


Sentence: 1    
tailābʰyaktam āśumr̥takaṃ parīkṣeta //
   
taila-abʰyaktam āśu-mr̥takaṃ parīkṣeta //

Sentence: 2    
niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭʰatvakkaṃ śūnapādapāṇimān mīlitākṣaṃ savyañjanakaṇṭʰaṃ pīṭananiruddʰoccʰvāsahataṃ vidyāt //
   
niṣkīrṇa-mūtra-purīṣaṃ vāta-pūrṇa-koṣṭʰa-tvakkaṃ śūna-pāda-pāṇimān mīlita-akṣaṃ savyañjana-kaṇṭʰaṃ pīṭana-niruddʰa-uccʰvāsa-hataṃ vidyāt //

Sentence: 3    
tam eva saṃkucitabāhusaktʰim udbandʰahataṃ vidyāt //
   
tam eva saṃkucita-bāhu-saktʰim udbandʰa-hataṃ vidyāt //

Sentence: 4    
śūnapāṇipādodaram apagatākṣam udvr̥ttanābʰim avaropitaṃ vidyāt //
   
śūna-pāṇi-pāda-udaram apagata-akṣam udvr̥tta-nābʰim avaropitaṃ vidyāt //

Sentence: 5    
nistabdʰagudākṣaṃ saṃdaṣṭajihvam ādʰmātodaram udakahataṃ vidyāt //
   
nistabdʰa-guda-akṣaṃ saṃdaṣṭa-jihvam ādʰmāta-udaram udaka-hataṃ vidyāt //

Sentence: 6    
śoṇitānusiktaṃ bʰagnabʰinnagātraṃ kāṣṭʰair aśmabʰir hataṃ vidyāt //
   
śoṇita-anusiktaṃ bʰagna-bʰinna-gātraṃ kāṣṭʰair aśmabʰir hataṃ vidyāt //

Sentence: 7    
sambʰagnaspʰuṭitagātram avakṣiptaṃ vidyāt //
   
sambʰagna-spʰuṭita-gātram avakṣiptaṃ vidyāt //

Sentence: 8    
śyāvapāṇipādadantanakʰaṃ śitʰilamāṃsaromacarmāṇaṃ pʰenopadigdʰamukʰaṃ viṣahataṃ vidyāt //
   
śyāva-pāṇi-pāda-danta-nakʰaṃ śitʰila-māṃsa-roma-carmāṇaṃ pʰena-upadigdʰa-mukʰaṃ viṣa-hataṃ vidyāt //

Sentence: 9    
tam eva sa-śoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
   
tam eva sa-śoṇita-daṃśaṃ sarpa-kīṭa-hataṃ vidyāt /

Sentence: 10    
vikṣiptavastragātram ativantaviriktaṃ madanayogahataṃ vidyāt //
   
vikṣipta-vastra-gātram ativanta-viriktaṃ madana-yoga-hataṃ vidyāt //

Sentence: 11    
ato 'nyatamena kāraṇena hataṃ hatvā daṇḍabʰayād udbaddʰanikr̥ttakaṇṭʰaṃ vidyāt //
   
ato+ anyatamena kāraṇena hataṃ hatvā daṇḍa-bʰayād udbaddʰa-nikr̥tta-kaṇṭʰaṃ vidyāt //

Sentence: 12    
viṣahatasya bʰojanaśeṣaṃ vayobʰiḥ parīkṣeta //
   
viṣa-hatasya bʰojana-śeṣaṃ vayobʰiḥ parīkṣeta //

Sentence: 13    
hr̥dayād uddʰr̥tyāgnau prakṣiptaṃ ciṭiciṭāyadindradʰanurvarṇaṃ viṣayuktaṃ vidyāt, dagdʰasya hr̥dayam adagdʰaṃ dr̥ṣṭvā //
   
hr̥dayād uddʰr̥tya+ agnau prakṣiptaṃ ciṭiciṭāyad-indra-dʰanur-varṇaṃ viṣa-yuktaṃ vidyāt, dagdʰasya hr̥dayam adagdʰaṃ dr̥ṣṭvā //

Sentence: 14    
tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdʰaṃ mārgeta, duḥkʰopahatam anyaprasaktaṃ strījanaṃ, dāyavr̥ttistrījanābʰimantāraṃ bandʰum //
   
tasya paricāraka-janaṃ vāg-daṇḍa-pāruṣya-atilabdʰaṃ mārgeta, duḥkʰa-upahatam anya-prasaktaṃ strī-janaṃ, dāya-vr̥tti-strī-jana-abʰimantāraṃ bandʰum //

Sentence: 15    
tad eva hatodbaddʰasya parīkṣeta //
   
tad eva hata-udbaddʰasya parīkṣeta //

Sentence: 16    
svayam udbaddʰasya viprakāram ayuktaṃ mārgeta //
   
svayam udbaddʰasya viprakāram ayuktaṃ mārgeta //

Sentence: 17    
sarveṣāṃ strīdāyādyadoṣaḥ karmaspardʰā pratipakṣadveṣaḥ paṇyasaṃstʰāsamavāyo vivādapadānām anyatamad roṣastʰānam //
   
sarveṣāṃ strī-dāyādya-doṣaḥ karma-spardʰā pratipakṣa-dveṣaḥ paṇya-saṃstʰā-samavāyo vivāda-padānām anyatamad roṣa-stʰānam //

Sentence: 18    
roṣanimitto gʰātaḥ //
   
roṣa-nimitto gʰātaḥ //

Sentence: 19    
svayaṃādiṣṭapuruṣair , corair artʰanimittaṃ, sādr̥śyād anyavairibʰir hatasya gʰātam āsannebʰyaḥ parīkṣeta //
   
svayaṃ-ādiṣṭa-puruṣair , corair artʰa-nimittaṃ, sādr̥śyād anya-vairibʰir hatasya gʰātam āsannebʰyaḥ parīkṣeta //

Sentence: 20    
yenāhūtaḥ saha stʰitaḥ prastʰito hatabʰūmim ānīto tam anuyuñjīta //
   
yena+ āhūtaḥ saha stʰitaḥ prastʰito hata-bʰūmim ānīto tam anuyuñjīta //

Sentence: 21    
ye cāsya hatabʰūmāv āsannacarās tān ekaikaśaḥ pr̥ccʰet "kenāyam ihānīto hato , kaḥ saśastraḥ saṃgūhamāna udvigno yuṣmābʰir dr̥ṣṭaḥ" iti //
   
ye ca+ asya hata-bʰūmāv āsanna-carās tān eka-ekaśaḥ pr̥ccʰet "kena+ ayam iha+ ānīto hato , kaḥ sa-śastraḥ saṃgūhamāna udvigno yuṣmābʰir dr̥ṣṭaḥ" iti //

Sentence: 22    
te yatʰā brūyus tatʰānuyuñjīta //
   
te yatʰā brūyus tatʰā+ anuyuñjīta //


Sentence: 23ab    
anātʰasya śarīrastʰam upabʰogaṃ pariccʰadam /
   
anātʰasya śarīra-stʰam upabʰogaṃ pariccʰadam /

Sentence: 23cd    
vastraṃ veṣaṃ vibʰūṣāṃ dr̥ṣṭvā tadvyavahāriṇaḥ //
   
vastraṃ veṣaṃ vibʰūṣāṃ dr̥ṣṭvā tad-vyavahāriṇaḥ //

Sentence: 24ab    
anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
   
anuyuñjīta saṃyogaṃ nivāsaṃ vāsa-kāraṇam /

Sentence: 24cd    
karma ca vyavahāraṃ ca tato mārgaṇam ācaret //
   
karma ca vyavahāraṃ ca tato mārgaṇam ācaret //

Sentence: 25ab    
rajjuśastraviṣair vāpi kāmakrodʰavaśena yaḥ /
   
rajju-śastra-viṣair vā+ api kāma-krodʰa-vaśena yaḥ /

Sentence: 25cd    
gʰātayet svayam ātmānaṃ strī pāpena mohitā //
   
gʰātayet svayam ātmānaṃ strī pāpena mohitā //

Sentence: 26ab    
rajjunā rājamārge tāṃś caṇḍālenāpakarṣayet /
   
rajjunā rāja-mārge tāṃś caṇḍālena+ apakarṣayet /

Sentence: 26cd    
na śmaśānavidʰis teṣāṃ na sambandʰikriyās tatʰā //
   
na śmaśāna-vidʰis teṣāṃ na sambandʰi-kriyās tatʰā //

Sentence: 27ab    
bandʰus teṣāṃ tu yaḥ kuryāt pretakāryakriyāvidʰim /
   
bandʰus teṣāṃ tu yaḥ kuryāt preta-kārya-kriyā-vidʰim /

Sentence: 27cd    
tadgatiṃ sa caret paścāt svajanād pramucyate //
   
tad-gatiṃ sa caret paścāt sva-janād pramucyate //

Sentence: 28ab    
saṃvatsareṇa patati patitena samācaran /
   
saṃvatsareṇa patati patitena samācaran /

Sentence: 28cd    
yājanādʰyāpanād yaunāt taiś cānyo 'pi samācaran // E
   
yājana-adʰyāpanād yaunāt taiś ca+ anyo+ api samācaran // E




Chapter: 8 
(Investigation through interrogation and through torture)


Sentence: 1    
muṣitasaṃnidʰau bāhyānām abʰyantarāṇāṃ ca sākṣiṇām abʰiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
   
muṣita-saṃnidʰau bāhyānām abʰyantarāṇāṃ ca sākṣiṇām abʰiśastasya deśa-jāti-gotra-nāma-karma-sāra-sahāya-nivāsān anuyuñjīta //

Sentence: 2    
tāṃś cāpadeśaiḥ pratisamānayet //
   
tāṃś ca+ apadeśaiḥ pratisamānayet //

Sentence: 3    
tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca<cā> grahaṇād ity anuyuñjīta //
   
tataḥ pūrvasya+ ahnaḥ pracāraṃ rātrau nivāsaṃ ca<cā> grahaṇād ity anuyuñjīta //

Sentence: 4    
tasyāpasārapratisaṃdʰāne śuddʰaḥ syāt, anyatʰā karmaprāptaḥ //
   
tasya+ apasāra-pratisaṃdʰāne śuddʰaḥ syāt, anyatʰā karma-prāptaḥ //

Sentence: 5    
trirātrād ūrdʰvam agrāhyaḥ śaṅkitakaḥ pr̥ccʰābʰāvād anyatropakaraṇadarśanāt //
   
tri-rātrād ūrdʰvam agrāhyaḥ śaṅkitakaḥ pr̥ccʰā-abʰāvād anyatra+ upakaraṇa-darśanāt //

Sentence: 6    
acoraṃ cora ity abʰivyāharataś corasamo daṇḍaḥ, coraṃ praccʰādayataś ca //
   
acoraṃ cora ity abʰivyāharataś cora-samo daṇḍaḥ, coraṃ praccʰādayataś ca //

Sentence: 7    
coreṇābʰiśasto vairadveṣābʰyām apadiṣṭakaḥ śuddʰaḥ syāt //
   
coreṇa+ abʰiśasto vaira-dveṣābʰyām apadiṣṭakaḥ śuddʰaḥ syāt //

Sentence: 8    
śuddʰaṃ parivāsayataḥ pūrvaḥ sāhasadaṇḍaḥ //
   
śuddʰaṃ parivāsayataḥ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 9    
śaṅkāniṣpannam upakaraṇamantrisahāyarūpavaiyāvr̥tyakarān niṣpādayet //
   
śaṅkā-niṣpannam upakaraṇa-mantri-sahāya-rūpa-vaiyāvr̥tya-karān niṣpādayet //

Sentence: 10    
karmaṇaś ca pradeśadravyādānāṃśavibʰāgaiḥ pratisamānayet //
   
karmaṇaś ca pradeśa-dravya-ādāna-aṃśa-vibʰāgaiḥ pratisamānayet //

Sentence: 11    
eteṣāṃ kāraṇānām anabʰisaṃdʰāne vipralapantam acoraṃ vidyāt //
   
eteṣāṃ kāraṇānām anabʰisaṃdʰāne vipralapantam acoraṃ vidyāt //

Sentence: 12    
dr̥śyate hy acoro 'pi coramārge yadr̥ccʰayā saṃnipāte coraveṣaśastrabʰāṇḍasāmānyena gr̥hyamāṇaś corabʰāṇḍasyopavāsena , yatʰāṇimāṇḍavyaḥ karmakleśabʰayād acoraḥ "coro 'smi" iti bruvāṇaḥ //
   
dr̥śyate hy acoro+ api cora-mārge yadr̥ccʰayā saṃnipāte cora-veṣa-śastra-bʰāṇḍa-sāmānyena gr̥hyamāṇaś cora-bʰāṇḍasya+ upavāsena , yatʰā+ aṇi-māṇḍavyaḥ karma-kleśa-bʰayād acoraḥ "coro+ asmi" iti bruvāṇaḥ //

Sentence: 13    
tasmāt samāptakaraṇaṃ niyamayet //
   
tasmāt samāpta-karaṇaṃ niyamayet //

Sentence: 14    
mandāparādʰaṃ bālaṃ vr̥ddʰaṃ vyādʰitaṃ mattam unmattaṃ kṣutpipāsādʰvaklāntam atyāśitam āmakāśitaṃ durbalaṃ na karma kārayet //
   
manda-aparādʰaṃ bālaṃ vr̥ddʰaṃ vyādʰitaṃ mattam unmattaṃ kṣut-pipāsā-adʰva-klāntam atyāśitam āmaka-aśitaṃ durbalaṃ na karma kārayet //

Sentence: 15    
tulya śīlapuṃścalīprāpāvikakatʰāvakāśabʰojanadātr̥bʰir apasarpayet //
   
tulya śīla-puṃścalī-prāpāvika-katʰā-avakāśa-bʰojana-dātr̥bʰir apasarpayet //

Sentence: 16    
evam atisaṃdadʰyāt, yatʰā nikṣepāpahāre vyākʰyātam //
   
evam atisaṃdadʰyāt, yatʰā nikṣepa-apahāre vyākʰyātam //

Sentence: 17    
āptadoṣaṃ karma kārayet, na tv eva striyaṃ garbʰiṇīṃ sūtikāṃ māsāvaraprajātām //
   
āpta-doṣaṃ karma kārayet, na tv eva striyaṃ garbʰiṇīṃ sūtikāṃ māsa-avara-prajātām //

Sentence: 18    
striyās tv ardʰakarma, vākyānuyogo //
   
striyās tv ardʰa-karma, vākya-anuyogo //

Sentence: 19    
brāhmaṇasya sattriparigrahaḥ śrutavatas tapasvinaś ca //
   
brāhmaṇasya sattri-parigrahaḥ śrutavatas tapasvinaś ca //

Sentence: 20    
tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituś ca, karmaṇā vyāpādanena ca //
   
tasya+ atikrama uttamo daṇḍaḥ kartuḥ kārayituś ca, karmaṇā vyāpādanena ca //

Sentence: 21    
vyāvahārikaṃ karmacatuṣkaṃ - ṣaḍ daṇḍāḥ, sapta kaśāḥ, dvāv uparinibandʰau, udakanālikā ca //
   
vyāvahārikaṃ karma-catuṣkaṃ - ṣaḍ daṇḍāḥ, sapta kaśāḥ, dvāv upari-nibandʰau, udaka-nālikā ca //

Sentence: 22    
paraṃ pāpakarmaṇāṃ nava vetralatāḥ, dvādaśa kaśāḥ, dvāv ūruveṣṭau, viṃśatir naktamālalatāḥ, dvātriṃśattalāḥ, dvau vr̥ścikabandʰau, ullaṃbane ca dve, sūcī hastasya, yavāgūpītasya ekaparvadahanam aṅgulyāḥ, snehapītasya pratāpanam ekam ahaḥ, śiśirarātrau balbajāgraśayyā ca //
   
paraṃ pāpa-karmaṇāṃ nava vetra-latāḥ, dvādaśa kaśāḥ, dvāv ūru-veṣṭau, viṃśatir nakta-māla-latāḥ, dvātriṃśat-talāḥ, dvau vr̥ścika-bandʰau, ullaṃbane ca dve, sūcī hastasya, yavāgū-pītasya eka-parva-dahanam aṅgulyāḥ, sneha-pītasya pratāpanam ekam ahaḥ, śiśira-rātrau balbaja-agra-śayyā ca //

Sentence: 23    
ity aṣṭādaśakaṃ karma //
   
ity aṣṭādaśakaṃ karma //

Sentence: 24    
tasyopakaraṇaṃ pramāṇaṃ praharaṇaṃ pradʰaraṇam avadʰāraṇaṃ ca kʰarapaṭṭād āgamayet //
   
tasya-upakaraṇaṃ pramāṇaṃ praharaṇaṃ pradʰaraṇam avadʰāraṇaṃ ca kʰara-paṭṭād āgamayet //

Sentence: 25    
divasāntaram ekaikaṃ ca karma kārayet //
   
divasa-antaram eka-ekaṃ ca karma kārayet //

Sentence: 26    
pūrvakr̥tāpadānaṃ pratijñāyāpaharantam ekadeśadr̥ṣṭadravyaṃ karmaṇā rūpeṇa gr̥hītaṃ rājakośam avastr̥ṇantaṃ karmavadʰyaṃ rājavacanāt samastaṃ vyastam abʰyastaṃ karma kārayet //
   
pūrva-kr̥ta-apadānaṃ pratijñāya+ apaharantam eka-deśa-dr̥ṣṭa-dravyaṃ karmaṇā rūpeṇa gr̥hītaṃ rāja-kośam avastr̥ṇantaṃ karma-vadʰyaṃ rāja-vacanāt samastaṃ vyastam abʰyastaṃ karma kārayet //

Sentence: 27    
sarvāparādʰeṣv apīḍanīyo brāhmaṇaḥ //
   
sarva-aparādʰeṣv apīḍanīyo brāhmaṇaḥ //

Sentence: 28    
tasyābʰiśastāṅko lalāṭe syād vyavahārapatanāya, steyo śvā, manuṣyavadʰe kabandʰaḥ, gurutalpe bʰagam, surāpāne madyadʰvajaḥ //
   
tasya+ abʰiśasta-aṅko lalāṭe syād vyavahāra-patanāya, steyo śvā, manuṣya-vadʰe kabandʰaḥ, guru-talpe bʰagam, surā-pāne madya-dʰvajaḥ //


Sentence: 29ab    
brāhmaṇaṃ pāpakarmāṇam udgʰuṣyāṅkakr̥tavraṇam /
   
brāhmaṇaṃ pāpa-karmāṇam udgʰuṣya+ aṅka-kr̥ta-vraṇam /

Sentence: 29cd    
kuryān nirviṣayaṃ rājā vāsayed ākareṣu // E
   
kuryān nirviṣayaṃ rājā vāsayed ākareṣu // E




Chapter: 9 
(Keeping a watch over officers of all departments)


Sentence: 1    
samāhartr̥pradeṣṭāraḥ pūrvam adʰyakṣāṇām adʰyakṣapuruṣāṇāṃ ca niyamanaṃ kuryuḥ //
   
samāhartr̥-pradeṣṭāraḥ pūrvam adʰyakṣāṇām adʰyakṣa-puruṣāṇāṃ ca niyamanaṃ kuryuḥ //

Sentence: 2    
kʰanisārakarmāntebʰyaḥ sāraṃ ratnaṃ vāpaharataḥ śuddʰavadʰaḥ //
   
kʰani-sāra-karma-antebʰyaḥ sāraṃ ratnaṃ vā+ apaharataḥ śuddʰa-vadʰaḥ //

Sentence: 3    
pʰalgudravyakarmāntebʰyaḥ pʰalgu dravyam upaskaraṃ pūrvaḥ sāhasadaṇḍaḥ //
   
pʰalgu-dravya-karma-antebʰyaḥ pʰalgu dravyam upaskaraṃ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 4    
paṇyabʰūmibʰyo rājapaṇyaṃ māṣamūlyād ūrdʰvam āpādamūlyād ity apaharato dvādaśapaṇo daṇḍaḥ, ādvipādamūlyād iti caturviṃśatipaṇaḥ, ātripādamūlyād iti ṣaṭtriṃśatpaṇaḥ, āpaṇamūlyād ity aṣṭacatvāriṃśatpaṇaḥ, ādvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ, ācatuṣpaṇamūlyād iti madʰyamaḥ, āṣṭapaṇamūlyād ity uttamaḥ, ādaśapaṇamūlyād iti vadʰaḥ //
   
paṇya-bʰūmibʰyo rāja-paṇyaṃ māṣa-mūlyād ūrdʰvam āpāda-mūlyād ity apaharato dvādaśa-paṇo daṇḍaḥ, ā-dvi-pāda-mūlyād iti catur-viṃśati-paṇaḥ, ā-tri-pāda-mūlyād iti ṣaṭ-triṃśat-paṇaḥ, ā-paṇa-mūlyād ity aṣṭa-catvāriṃśat-paṇaḥ, ā-dvi-paṇa-mūlyād iti pūrvaḥ sāhasa-daṇḍaḥ, ā-catuṣpaṇa-mūlyād iti madʰyamaḥ, ā-aṣṭa-paṇa-mūlyād ity uttamaḥ, ā-daśa-paṇa-mūlyād iti vadʰaḥ //

Sentence: 5    
koṣṭʰapaṇyakupyāyudʰāgārebʰyaḥ kupyabʰāṇḍopaskarāpahāreṣv ardʰamūlyeṣu eta eva daṇḍāḥ //
   
koṣṭʰa-paṇya-kupya-āyudʰa-agārebʰyaḥ kupya-bʰāṇḍa-upaskara-apahāreṣv ardʰa-mūlyeṣu eta eva daṇḍāḥ //

Sentence: 6    
kośabʰāṇḍāgārākṣaśālābʰyaś caturbʰāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
   
kośa-bʰāṇḍa-agāra-akṣa-śālābʰyaś catur-bʰāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ //

Sentence: 7    
corāṇām abʰipradʰarṣaṇe citro gʰātaḥ //
   
corāṇām abʰipradʰarṣaṇe citro gʰātaḥ //

Sentence: 8    
iti rājaparigraheṣu vyākʰyātam //
   
iti rāja-parigraheṣu vyākʰyātam //

Sentence: 9    
bāhyeṣu tu - praccʰannam ahani kṣetrakʰalaveśmāpaṇebʰyaḥ kupyabʰāṇḍam upaskaraṃ māṣamūlyād ūrdʰvam āpādamūlyād ity apaharatas tripaṇo daṇḍaḥ, gomayapradehena pralipyāvagʰoṣaṇam ādvipādamūlyād iti ṣaṭpaṇaḥ, gomayabʰasmanā pralipyāvagʰoṣaṇam, ātripādamūlyād iti navapaṇaḥ, gomayabʰasmanā pralipyāvagʰoṣaṇam, śarāvamekʰalayā vāpaṇamūlyād iti dvādaśapaṇaḥ, muṇḍanaṃ pravrājanaṃ vādvipaṇamūlyād iti caturviṃśatipaṇaḥ, muṇḍasyeṣṭakāśakalena pravrājanaṃ vācatuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa āpañcapaṇamūlyād ity aṣṭacatvāriṃśatpaṇaḥ, ādaśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa āviṃśatipaṇamūlyād it dviśata ātriṃśatpaṇamūlyād iti pañcaśata ācatvāriṃśatpaṇamūlyād iti sāhasra āpañcāśatpaṇamūlyād iti vadʰaḥ //
   
bāhyeṣu tu - praccʰannam ahani kṣetra-kʰala-veśma-āpaṇebʰyaḥ kupya-bʰāṇḍam upaskaraṃ māṣa-mūlyād ūrdʰvam ā-pāda-mūlyād ity apaharatas tri-paṇo daṇḍaḥ, gomaya-pradehena pralipya+ avagʰoṣaṇam ā-dvi-pāda-mūlyād iti ṣaṭ-paṇaḥ, gomaya-bʰasmanā pralipya+ avagʰoṣaṇam, ā-tri-pāda-mūlyād iti nava-paṇaḥ, gomaya-bʰasmanā pralipya+ avagʰoṣaṇam, śarāva-mekʰalayā vā+ ā-paṇa-mūlyād iti dvādaśa-paṇaḥ, muṇḍanaṃ pravrājanaṃ vā+ ā-dvi-paṇa-mūlyād iti catur-viṃśati-paṇaḥ, muṇḍasya+ iṣṭakā-śakalena pravrājanaṃ vā+ ā-catuṣ-paṇa-mūlyād iti ṣaṭ-triṃśat-paṇaḥ ā-pañca-paṇa-mūlyād ity aṣṭa-catvāriṃśat-paṇaḥ, ā-daśa-paṇa-mūlyād iti pūrvaḥ sāhasa-daṇḍaḥ ā-viṃśati-paṇa-mūlyād it dviśataḥ ā-triṃśat-paṇa-mūlyād iti pañca-śataḥ ā-catvāriṃśat-paṇa-mūlyād iti sāhasraḥ ā-pañcāśat-paṇa-mūlyād iti vadʰaḥ //

Sentence: 10    
prasahya divā rātrau vāntaryāmikam apaharato 'rdʰamūlyeṣu eta eva daṇḍāḥ //
   
prasahya divā rātrau vā+ āntaryāmikam apaharato+ ardʰa-mūlyeṣu eta eva daṇḍāḥ //

Sentence: 11    
prasahya divā rātrau sa-śastrasyāpaharataś caturbʰāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
   
prasahya divā rātrau sa-śastrasya+ apaharataś catur-bʰāga-mūlyeṣu eta eva dvi-guṇā daṇḍāḥ //

Sentence: 12    
kuṭuṃbikādʰyakṣamukʰyasvāmināṃ kūṭaśāsanamudrākarmasu pūrvamadʰyottamavadʰā daṇḍāḥ, yatʰāparādʰaṃ //
   
kuṭuṃbika-adʰyakṣa-mukʰya-svāmināṃ kūṭa-śāsana-mudrā-karmasu pūrva-madʰya-uttama-vadʰā daṇḍāḥ, yatʰā-aparādʰaṃ //

Sentence: 13    
dʰarmastʰaś ced vivadamānaṃ puruṣaṃ tarjayati bʰartsayaty apasārayaty abʰigrasate pūrvam asmai sāhasadaṇḍaṃ kuryāt, vākpāruṣye dviguṇam //
   
dʰarmastʰaś ced vivadamānaṃ puruṣaṃ tarjayati bʰartsayaty apasārayaty abʰigrasate pūrvam asmai sāhasa-daṇḍaṃ kuryāt, vāk-pāruṣye dvi-guṇam //

Sentence: 14    
pr̥ccʰyaṃ na pr̥ccʰati, apr̥ccʰyaṃ pr̥ccʰati, pr̥ṣṭvā visr̥jati, śikṣayati, smārayati, pūrvaṃ dadāti , iti madʰyamam asmai sāhasadaṇḍaṃ kuryāt //
   
pr̥ccʰyaṃ na pr̥ccʰati, apr̥ccʰyaṃ pr̥ccʰati, pr̥ṣṭvā visr̥jati, śikṣayati, smārayati, pūrvaṃ dadāti , iti madʰyamam asmai sāhasa-daṇḍaṃ kuryāt //

Sentence: 15    
deyaṃ deśaṃ na pr̥ccʰati, adeyaṃ deśaṃ pr̥ccʰati, kāryam adeśenātivāhayati, cʰalenātiharati, kālaharaṇena śrāntam apavāhayati, mārgāpannaṃ vākyam utkramayati, matisāhāyyaṃ sākṣibʰyo dadāti, tāritānuśiṣṭaṃ kāryaṃ punar api gr̥hṇāti, uttamam asmai sāhasadaṇḍaṃ kuryāt //
   
deyaṃ deśaṃ na pr̥ccʰati, adeyaṃ deśaṃ pr̥ccʰati, kāryam adeśena+ ativāhayati, cʰalena+ atiharati, kāla-haraṇena śrāntam apavāhayati, mārga-āpannaṃ vākyam utkramayati, mati-sāhāyyaṃ sākṣibʰyo dadāti, tārita-anuśiṣṭaṃ kāryaṃ punar api gr̥hṇāti, uttamam asmai sāhasa-daṇḍaṃ kuryāt //

Sentence: 16    
punaraparādʰe dviguṇaṃ stʰānād vyavaropaṇaṃ ca //
   
punar-aparādʰe dvi-guṇaṃ stʰānād vyavaropaṇaṃ ca //

Sentence: 17    
lekʰakaś ced uktaṃ na likʰati, anuktaṃ likʰati, duruktam upalikʰati, sūktam ullikʰati, artʰotpattiṃ vikalpayati, iti pūrvam asmai sāhasadaṇḍaṃ kuryād, yatʰāparādʰaṃ //
   
lekʰakaś ced uktaṃ na likʰati, anuktaṃ likʰati, duruktam upalikʰati, sūktam ullikʰati, artʰa-utpattiṃ vikalpayati, iti pūrvam asmai sāhasa-daṇḍaṃ kuryād, yatʰā-aparādʰaṃ //

Sentence: 18    
dʰarmastʰaḥ pradeṣṭā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt, hīnātiriktāṣṭaguṇaṃ //
   
dʰarmastʰaḥ pradeṣṭā hairaṇya-daṇḍam adaṇḍye kṣipati kṣepa-dvi-guṇam asmai daṇḍaṃ kuryāt, hīna-atirikta-aṣṭa-guṇaṃ //

Sentence: 19    
śarīradaṇḍaṃ kṣipati śārīram eva daṇḍaṃ bʰajeta, niṣkrayadviguṇaṃ //
   
śarīra-daṇḍaṃ kṣipati śārīram eva daṇḍaṃ bʰajeta, niṣkraya-dvi-guṇaṃ //

Sentence: 20    
yaṃ bʰūtam artʰaṃ nāśayati abʰūtam artʰaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
   
yaṃ bʰūtam artʰaṃ nāśayati abʰūtam artʰaṃ karoti tad-aṣṭa-guṇaṃ daṇḍaṃ dadyāt //

Sentence: 21    
dʰarmastʰīye cārake bandʰanāgāre śayyāsanabʰojanoccārasaṃcārarodʰabandʰaneṣu tripaṇottarā daṇḍāḥ kartuḥ kārayituś ca //
   
dʰarmastʰīye cārake bandʰana-agāre śayyā-āsana-bʰojana-uccāra-saṃcāra-rodʰa-bandʰaneṣu tri-paṇa-uttarā daṇḍāḥ kartuḥ kārayituś ca //

Sentence: 22    
cārakād abʰiyuktaṃ muñcato niṣpātayato madʰyamaḥ sāhasadaṇḍaḥ, abʰiyogadānaṃ ca, bandʰanāgārāt sarvasvaṃ vadʰaś ca //
   
cārakād abʰiyuktaṃ muñcato niṣpātayato madʰyamaḥ sāhasa-daṇḍaḥ, abʰiyoga-dānaṃ ca, bandʰana-agārāt sarva-svaṃ vadʰaś ca //

Sentence: 23    
bandʰanāgārādʰyakṣasya saṃruddʰakam anākʰyāya cārayataś caturviṃśatipaṇo daṇḍaḥ, karma kārayato dviguṇaḥ, stʰānānyatvaṃ gamayato 'nnapānaṃ rundʰataḥ ṣaṇṇavatir daṇḍaḥ, parikleśayata utkoṭayato madʰyamaḥ sāhasadaṇḍaḥ, gʰnataḥ sāhasraḥ //
   
bandʰana-agāra-adʰyakṣasya saṃruddʰakam anākʰyāya cārayataś catur-viṃśati-paṇo daṇḍaḥ, karma kārayato dvi-guṇaḥ, stʰāna-anyatvaṃ gamayato+ anna-pānaṃ rundʰataḥ ṣaṇ-ṇavatir daṇḍaḥ, parikleśayata utkoṭayato madʰyamaḥ sāhasa-daṇḍaḥ, gʰnataḥ sāhasraḥ //

Sentence: 24    
parigr̥hītāṃ dāsīm āhitikāṃ saṃruddʰikām adʰicarataḥ pūrvaḥ sāhasadaṇḍaḥ, coraḍāmarikabʰāryāṃ madʰyamaḥ, saṃruddʰikām āryām uttamaḥ //
   
parigr̥hītāṃ dāsīm āhitikāṃ saṃruddʰikām adʰicarataḥ pūrvaḥ sāhasa-daṇḍaḥ, cora-ḍāmarika-bʰāryāṃ madʰyamaḥ, saṃruddʰikām āryām uttamaḥ //

Sentence: 25    
saṃruddʰasya tatraiva gʰātaḥ //
   
saṃruddʰasya tatra+ eva gʰātaḥ //

Sentence: 26    
tad evākṣaṇagr̥hītāyām āryāyāṃ vidyāt, dāsyāṃ pūrvaḥ sāhasadaṇḍaḥ //
   
tad eva+ akṣaṇa-gr̥hītāyām āryāyāṃ vidyāt, dāsyāṃ pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 27    
cārakam abʰittvā niṣpātayato madʰyamaḥ, bʰittvā vadʰaḥ, bandʰanāgārāt sarvasvaṃ vadʰaś ca //
   
cārakam abʰittvā niṣpātayato madʰyamaḥ, bʰittvā vadʰaḥ, bandʰana-agārāt sarva-svaṃ vadʰaś ca //


Sentence: 28ab    
evam artʰacarān pūrvaṃ rājā daṇḍena śodʰayet /
   
evam artʰa-carān pūrvaṃ rājā daṇḍena śodʰayet /

Sentence: 28cd    
śodʰayeyuś ca śuddʰās te paurajānapadān damaiḥ // E
   
śodʰayeyuś ca śuddʰās te paura-jānapadān damaiḥ // E




Chapter: 10 
(Redemption from the cutting of individual limbs)


Sentence: 1    
tīrtʰagʰātagrantʰibʰedordʰvakarāṇāṃ pratʰame 'parādʰe saṃdeśaccʰedanaṃ catuṣpañcāśatpaṇo daṇḍaḥ, dvitīye cʰedanaṃ paṇasya śatyo daṇḍaḥ, tr̥tīye dakṣiṇahastavadʰaś catuḥśato daṇḍaḥ, caturtʰe yatʰākāmī vadʰaḥ //
   
tīrtʰa-gʰāta-grantʰi-bʰeda-ūrdʰva-karāṇāṃ pratʰame+ aparādʰe saṃdeśac-cʰedanaṃ catuṣ-pañcāśat-paṇo daṇḍaḥ, dvitīye cʰedanaṃ paṇasya śatyo daṇḍaḥ, tr̥tīye dakṣiṇa-hasta-vadʰaś catuḥ-śato daṇḍaḥ, caturtʰe yatʰā-kāmī vadʰaḥ //

Sentence: 2    
pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ, nāsāgraccʰedanaṃ caṇḍālāraṇyacarāṇām ardʰadaṇḍāḥ //
   
pañca-viṃśati-paṇa-avareṣu kukkuṭa-nakula-mārjāra-śva-sūkara-steyeṣu hiṃsāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ, nāsa-agrac-cʰedanaṃ caṇḍāla-araṇya-carāṇām ardʰa-daṇḍāḥ //

Sentence: 3    
pāśajālakūṭāvapāteṣu baddʰānāṃ mr̥gapaśupakṣivyālamatsyānām ādāne tac ca tāvac ca daṇḍaḥ //
   
pāśa-jāla-kūṭa-avapāteṣu baddʰānāṃ mr̥ga-paśu-pakṣi-vyāla-matsyānām ādāne tac ca tāvac ca daṇḍaḥ //

Sentence: 4    
mr̥gadravyavanān mr̥gadravyāpahāre śātyo daṇḍaḥ //
   
mr̥ga-dravya-vanān mr̥ga-dravya-apahāre śātyo daṇḍaḥ //

Sentence: 5    
biṃbavihāramr̥gapakṣisteye hiṃsāyāṃ dviguṇo daṇḍaḥ //
   
biṃba-vihāra-mr̥ga-pakṣi-steye hiṃsāyāṃ dvi-guṇo daṇḍaḥ //

Sentence: 6    
kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ, stʰūlakadravyāpahāre dviśataḥ, kr̥ṣidravyāpahāre ca //
   
kāru-śilpi-kuśīlava-tapasvināṃ kṣudraka-dravya-apahāre śatyo daṇḍaḥ, stʰūlaka-dravya-apahāre dvi-śataḥ, kr̥ṣi-dravya-apahāre ca //

Sentence: 7    
durgam akr̥tapraveśasya praviśataḥ prākāraccʰidrād nikṣepaṃ gr̥hītvāpasarataḥ kāṇḍarāvadʰo, dviśāto daṇḍaḥ //
   
durgam akr̥ta-praveśasya praviśataḥ prākārac-cʰidrād nikṣepaṃ gr̥hītvā+ apasarataḥ kāṇḍarā-vadʰo, dvi-śāto daṇḍaḥ //

Sentence: 8    
cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadʰaḥ, triśato daṇḍaḥ //
   
cakra-yuktaṃ nāvaṃ kṣudra-paśuṃ vā+ apaharata eka-pāda-vadʰaḥ, tri-śato daṇḍaḥ //

Sentence: 9    
kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadʰaḥ, catuḥśato daṇḍaḥ //
   
kūṭa-kākaṇy-akṣa-arālā-śalākā-hasta-viṣama-kāriṇa eka-hasta-vadʰaḥ, catuḥ-śato daṇḍaḥ //

Sentence: 10    
stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgr̥hītāyāś ca karṇanāsāccʰedanam, pañcaśato daṇḍaḥ, puṃṣo dviguṇaḥ //
   
stena-pāradārikayoḥ sācivya-karmaṇi striyāḥ saṃgr̥hītāyāś ca karṇa-nāsāc-cʰedanam, pañca-śato daṇḍaḥ, puṃṣo dvi-guṇaḥ //

Sentence: 11    
mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabʰāṇḍaṃ vikrīṇānasya dvipādavadʰaḥ, ṣaṭcʰato daṇḍaḥ //
   
mahā-paśum ekaṃ dāsaṃ dāsīṃ vā+ apaharataḥ preta-bʰāṇḍaṃ vikrīṇānasya dvi-pāda-vadʰaḥ, ṣaṭ-cʰato daṇḍaḥ //

Sentence: 12    
varṇottamānāṃ gurūṇāṃ ca hastapādalaṅgʰane rājayānavāhanādyārohaṇe caikahastapādavadʰaḥ, saptaśato daṇḍaḥ //
   
varṇa-uttamānāṃ gurūṇāṃ ca hasta-pāda-laṅgʰane rāja-yāna-vāhana-ādy-ārohaṇe ca+ eka-hasta-pāda-vadʰaḥ, sapta-śato daṇḍaḥ //

Sentence: 13    
śūdrasya brāhmaṇavādino devadravyam avastr̥ṇato rājadviṣṭam ādiśato dvinetrabʰedinaś ca yogāñjanenāndʰatvam, aṣṭaśato daṇḍaḥ //
   
śūdrasya brāhmaṇa-vādino deva-dravyam avastr̥ṇato rāja-dviṣṭam ādiśato dvi-netra-bʰedinaś ca yoga-añjanena+ andʰatvam, aṣṭa-śato daṇḍaḥ //

Sentence: 14    
coraṃ pāradārikaṃ mokṣayato rājaśāsanam ūnam atiriktaṃ likʰataḥ kanyāṃ dāsīṃ sa-hiraṇyam aparahataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaś ca vāmahastadvipādavadʰo, navaśato daṇḍaḥ //
   
coraṃ pāradārikaṃ mokṣayato rāja-śāsanam ūnam atiriktaṃ likʰataḥ kanyāṃ dāsīṃ sa-hiraṇyam aparahataḥ kūṭa-vyavahāriṇo vimāṃsa-vikrayiṇaś ca vāma-hasta-dvi-pāda-vadʰo, nava-śato daṇḍaḥ //

Sentence: 15    
mānuṣamāṃsavikraye vadʰaḥ //
   
mānuṣa-māṃsa-vikraye vadʰaḥ //

Sentence: 16    
devapaśupratimāmanuṣyakṣetragr̥hahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ, śuddʰavadʰo //
   
deva-paśu-pratimā-manuṣya-kṣetra-gr̥ha-hiraṇya-suvarṇa-ratna-sasya-apahāriṇa uttamo daṇḍaḥ, śuddʰa-vadʰo //


Sentence: 17ab    
puruṣaṃ cāparādʰaṃ ca kāraṇaṃ gurulāgʰavam /
   
puruṣaṃ ca+ aparādʰaṃ ca kāraṇaṃ guru-lāgʰavam /

Sentence: 17cd    
anubandʰaṃ tadātvaṃ ca deśakālau samīkṣya ca //
   
anubandʰaṃ tadātvaṃ ca deśa-kālau samīkṣya ca //

Sentence: 18ab    
uttamāvaramadʰyatvaṃ pradeṣṭā daṇḍakarmaṇi /
   
uttama-avara-madʰyatvaṃ pradeṣṭā daṇḍa-karmaṇi /

Sentence: 18cd    
rājñaś ca prakr̥tīnāṃ ca kalpayed antarā stʰitaḥ // E
   
rājñaś ca prakr̥tīnāṃ ca kalpayed antarā stʰitaḥ // E




Chapter: 11 
(Law of capital punishment, simple and with torture)


Sentence: 1    
kalahe gʰnataḥ puruṣaṃ citro gʰātaḥ //
   
kalahe gʰnataḥ puruṣaṃ citro gʰātaḥ //

Sentence: 2    
saptarātrasyāntarmr̥te śuddʰavadʰaḥ, pakṣasyāntar uttamaḥ, māsasyāntaḥ pañcaśataḥ samuttʰānavyayaś ca //
   
sapta-rātrasya+ antar-mr̥te śuddʰa-vadʰaḥ, pakṣasya+ antar uttamaḥ, māsasya+ antaḥ pañca-śataḥ samuttʰāna-vyayaś ca //

Sentence: 3    
śastreṇa praharata uttamo daṇḍaḥ //
   
śastreṇa praharata uttamo daṇḍaḥ //

Sentence: 4    
madena hastavadʰaḥ, mohena dviśataḥ //
   
madena hasta-vadʰaḥ, mohena dvi-śataḥ //

Sentence: 5    
vadʰe vadʰaḥ //
   
vadʰe vadʰaḥ //

Sentence: 6    
prahāreṇa garbʰaṃ pātayata uttamo daṇḍaḥ, bʰaiṣajyena madʰyamaḥ, parikleśena pūrvaḥ sāhasadaṇḍaḥ //
   
prahāreṇa garbʰaṃ pātayata uttamo daṇḍaḥ, bʰaiṣajyena madʰyamaḥ, parikleśena pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 7    
prasabʰastrīpuruṣagʰātakābʰisārakanigrāhakāvagʰoṣakāvaskandakopavedʰakān patʰiveśmapratirodʰakān rājahastyaśvaratʰānāṃ hiṃsakān stenān śūlān ārohayeyuḥ //
   
prasabʰa-strī-puruṣa-gʰātaka-abʰisāraka-nigrāhaka-avagʰoṣaka-avaskandaka-upavedʰakān patʰi-veśma-pratirodʰakān rāja-hasty-aśva-ratʰānāṃ hiṃsakān stenān śūlān ārohayeyuḥ //

Sentence: 8    
yaś cainān dahed apanayed sa tam eva daṇḍaṃ labʰeta, sāhasam uttamaṃ //
   
yaś ca+ enān dahed apanayed sa tam eva daṇḍaṃ labʰeta, sāhasam uttamaṃ //

Sentence: 9    
hiṃsrastenānāṃ bʰaktavāsopakaraṇāgnimantradānavaiyāvr̥tyakarmasūttamo daṇḍaḥ, paribʰāṣaṇam avijñāte //
   
hiṃsra-stenānāṃ bʰakta-vāsa-upakaraṇa-agni-mantra-dāna-vaiyāvr̥tya-karmasu+ uttamo daṇḍaḥ, paribʰāṣaṇam avijñāte //

Sentence: 10    
hiṃsrastenānāṃ putradāram asamantraṃ visr̥jet, samantram ādadīta //
   
hiṃsra-stenānāṃ putra-dāram asamantraṃ visr̥jet, samantram ādadīta //

Sentence: 11    
rājyakāmukam antaḥpurapradʰarṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ śirohastapradīpikaṃ gʰātayet //
   
rājya-kāmukam antaḥpura-pradʰarṣakam aṭavy-amitra-utsāhakaṃ durga-rāṣṭra-daṇḍa-kopakaṃ śiro-hasta-pradīpikaṃ gʰātayet //

Sentence: 12    
brāhmaṇaṃ tamaḥ praveśayet //
   
brāhmaṇaṃ tamaḥ praveśayet //

Sentence: 13    
mātr̥pitr̥putrabʰrātrācāryatapasvigʰātakaṃ vātvakśiraḥprādīpikaṃ gʰātayet //
   
mātr̥-pitr̥-putra-bʰrātr-ācārya-tapasvi-gʰātakaṃ vā+ a-tvak-śiraḥ-prādīpikaṃ gʰātayet //

Sentence: 14    
teṣām ākrośe jihvāccʰedaḥ, aṅgābʰiradane tadaṅgān mocyaḥ //
   
teṣām ākrośe jihvāc-cʰedaḥ, aṅga-abʰiradane tad-aṅgān mocyaḥ //

Sentence: 15    
yadr̥ccʰāgʰāte puṃsaḥ paśuyūtʰasteye ca śuddʰavadʰaḥ //
   
yadr̥ccʰā-gʰāte puṃsaḥ paśu-yūtʰa-steye ca śuddʰa-vadʰaḥ //

Sentence: 16    
daśāvaraṃ ca yūtʰaṃ vidyāt //
   
daśa-avaraṃ ca yūtʰaṃ vidyāt //

Sentence: 17    
udakadʰāraṇaṃ setuṃ bʰindatas tatraivāpsu nimajjanam, anudakam uttamaḥ sāhasadaṇḍaḥ, bʰagnotsr̥ṣṭakaṃ madʰyamaḥ //
   
udaka-dʰāraṇaṃ setuṃ bʰindatas tatra+ eva+ apsu nimajjanam, anudakam uttamaḥ sāhasa-daṇḍaḥ, bʰagna-utsr̥ṣṭakaṃ madʰyamaḥ //

Sentence: 18    
viṣadāyakaṃ puruṣaṃ striyaṃ ca puruṣagʰnīm apaḥ praveśayed agarbʰiṇīm, garbʰiṇīṃ māsāvaraprajātām //
   
viṣa-dāyakaṃ puruṣaṃ striyaṃ ca puruṣagʰnīm apaḥ praveśayed agarbʰiṇīm, garbʰiṇīṃ māsa-avara-prajātām //

Sentence: 19    
patiguruprajāgʰātikām agniviṣadāṃ saṃdʰiccʰedikāṃ gobʰiḥ pāṭayet //
   
pati-guru-prajā-gʰātikām agni-viṣadāṃ saṃdʰic-cʰedikāṃ gobʰiḥ pāṭayet //

Sentence: 20    
vivītakṣetrakʰalaveśmadravyahastivanādīpikam agninā dāhayet //
   
vivīta-kṣetra-kʰala-veśma-dravya-hasti-vana-ādīpikam agninā dāhayet //

Sentence: 21    
rājākrośakamantrabʰedakayor aniṣṭapravr̥ttikasya brāhmaṇamahānasāvalehinaś ca jihvām utpāṭayet //
   
rāja-ākrośaka-mantra-bʰedakayor aniṣṭa-pravr̥ttikasya brāhmaṇa-mahānasa-avalehinaś ca jihvām utpāṭayet //

Sentence: 22    
praharaṇāvaraṇastenam anāyudʰīyam iṣubʰir gʰātayet //
   
praharaṇa-āvaraṇa-stenam anāyudʰīyam iṣubʰir gʰātayet //

Sentence: 23    
āyudʰīyasyottamaḥ //
   
āyudʰīyasya+ uttamaḥ //

Sentence: 24    
meḍʰrapʰalopagʰātinas tad eva ccʰedayet //
   
meḍʰra-pʰala-upagʰātinas tad eva cʰedayet //

Sentence: 25    
jihvānāsopagʰāte saṃdaṃśavadʰaḥ //
   
jihvā-nāsa-upagʰāte saṃdaṃśa-vadʰaḥ //


Sentence: 26ab    
ete śāstreṣv anugatāḥ kleśadaṇḍā mahātmanām /
   
ete śāstreṣv anugatāḥ kleśa-daṇḍā mahātmanām /

Sentence: 26cd    
akliṣṭānāṃ tu pāpānāṃ dʰarmyaḥ śuddʰavadʰaḥ smr̥taḥ // E
   
akliṣṭānāṃ tu pāpānāṃ dʰarmyaḥ śuddʰa-vadʰaḥ smr̥taḥ // E




Chapter: 12 
(Violation of maidens)


Sentence: 1    
savarṇām aprāptapʰalāṃ prakurvato hastavadʰaḥ, catuḥśato daṇḍaḥ //
   
savarṇām aprāpta-pʰalāṃ prakurvato hasta-vadʰaḥ, catuḥ-śato daṇḍaḥ //

Sentence: 2    
mr̥tāyāṃ vadʰaḥ //
   
mr̥tāyāṃ vadʰaḥ //

Sentence: 3    
prāptapʰalāṃ prakurvato madʰyamāpradeśinīvadʰo, dviśato daṇḍaḥ //
   
prāpta-pʰalāṃ prakurvato madʰyamā-pradeśinī-vadʰo, dvi-śato daṇḍaḥ //

Sentence: 4    
pituś cāvahīnaṃ dadyāt //
   
pituś ca+ avahīnaṃ dadyāt //

Sentence: 5    
na ca prākāmyam akāmāyāṃ labbʰeta //
   
na ca prākāmyam akāmāyāṃ labbʰeta //

Sentence: 6    
sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ, striyās tv ardʰadaṇḍaḥ //
   
sakāmāyāṃ catuṣ-pañcāśat-paṇo daṇḍaḥ, striyās tv ardʰa-daṇḍaḥ //

Sentence: 7    
paraśulkāvaruddʰāyāṃ hastavadʰaḥ, catuḥśato daṇḍaḥ, śulkadānaṃ ca //
   
para-śulka-avaruddʰāyāṃ hasta-vadʰaḥ, catuḥ-śato daṇḍaḥ, śulka-dānaṃ ca //

Sentence: 8    
saptārtavaprajātāṃ varaṇād ūrdʰvam alabʰamānaḥ prakr̥tya prākāmī syāt, na ca pitur avahīnaṃ dadyāt //
   
sapta-ārtava-prajātāṃ varaṇād ūrdʰvam alabʰamānaḥ prakr̥tya prākāmī syāt, na ca pitur avahīnaṃ dadyāt //

Sentence: 9    
r̥tupratirodʰibʰiḥ svāmyād apakrāmati //
   
r̥tu-pratirodʰibʰiḥ svāmyād apakrāmati //

Sentence: 10    
trivarṣaprajātārtavāyās tulyo gantum adoṣaḥ, tataḥ param atulyo 'py analaṃkr̥tāyāḥ //
   
tri-varṣa-prajāta-ārtavāyās tulyo gantum adoṣaḥ, tataḥ param atulyo+ apy analaṃkr̥tāyāḥ //

Sentence: 11    
pitr̥dravyādāne steyaṃ bʰajeta //
   
pitr̥-dravya-ādāne steyaṃ bʰajeta //

Sentence: 12    
param uddiśyānyasya vindato dviśato daṇḍaḥ //
   
param uddiśya+ anyasya vindato dvi-śato daṇḍaḥ //

Sentence: 13    
na ca prākāṃyam akāmāyāṃ labʰeta //
   
na ca prākāṃyam akāmāyāṃ labʰeta //

Sentence: 14    
kanyām anyāṃ darśayitvānyāṃ prayaccʰataḥ śatyo daṇḍas tulyāyām, hīnāyāṃ dviguṇaḥ //
   
kanyām anyāṃ darśayitvā+ anyāṃ prayaccʰataḥ śatyo daṇḍas tulyāyām, hīnāyāṃ dvi-guṇaḥ //

Sentence: 15    
prakarmaṇy akumāryāś catuṣpañcāśatpaṇo daṇḍaḥ, śulkavyayakarmaṇī ca pratidadyāt //
   
prakarmaṇy akumāryāś catuṣ-pañcāśat-paṇo daṇḍaḥ, śulka-vyaya-karmaṇī ca pratidadyāt //

Sentence: 16    
avastʰāya tajjātaṃ paścātkr̥tā dviguṇaṃ dadyāt //
   
avastʰāya taj-jātaṃ paścāt-kr̥tā dvi-guṇaṃ dadyāt //

Sentence: 17    
anyaśoṇitopadʰāne dviśato daṇḍaḥ, mitʰyābʰiśaṃsinaś ca puṃsaḥ //
   
anya-śoṇita-upadʰāne dviśato daṇḍaḥ, mitʰyā-abʰiśaṃsinaś ca puṃsaḥ //

Sentence: 18    
śulkavyayakarmaṇī ca jīyeta //
   
śulka-vyaya-karmaṇī ca jīyeta //

Sentence: 19    
na ca prākāṃyam akāmāyāṃ labʰeta //
   
na ca prākāṃyam akāmāyāṃ labʰeta //

Sentence: 20    
strīprakr̥tā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt, prakartrī dviguṇam //
   
strī-prakr̥tā sakāmā samānā dvādaśa-paṇaṃ daṇḍaṃ dadyāt, prakartrī dvi-guṇam //

Sentence: 21    
akāmāyāḥ śatyo daṇḍa ātmarāgārtʰam, śulkadānaṃ ca //
   
akāmāyāḥ śatyo daṇḍa ātma-rāga-artʰam, śulka-dānaṃ ca //

Sentence: 22    
svayaṃ prakr̥tā rājadāsyaṃ gaccʰet //
   
svayaṃ prakr̥tā rāja-dāsyaṃ gaccʰet //

Sentence: 23    
bahirgrāmasya prakr̥tāyāṃ mitʰyābʰiśaṃsane ca dviguṇo daṇḍaḥ //
   
bahir-grāmasya prakr̥tāyāṃ mitʰyā-abʰiśaṃsane ca dvi-guṇo daṇḍaḥ //

Sentence: 24    
prasahya kanyām apaharato dviśataḥ, sa-suvarṇām uttamaḥ //
   
prasahya kanyām apaharato dvi-śataḥ, sa-suvarṇām uttamaḥ //

Sentence: 25    
bahūnāṃ kanyāpahāriṇāṃ pr̥tʰag yatʰoktā daṇḍāḥ //
   
bahūnāṃ kanyā-apahāriṇāṃ pr̥tʰag yatʰā-uktā daṇḍāḥ //

Sentence: 26    
gaṇikāduhitaraṃ prakurvataś catuṣpañcāśatpaṇo daṇḍaḥ, śulkaṃ mātur bʰogaḥ ṣoḍaśaguṇaḥ //
   
gaṇikā-duhitaraṃ prakurvataś catuṣ-pañcāśat-paṇo daṇḍaḥ, śulkaṃ mātur bʰogaḥ ṣoḍaśa-guṇaḥ //

Sentence: 27    
dāsasya dāsyā duhitaram adāsīṃ prakurvataś caturviṃśatipaṇo daṇḍaḥ śulkābandʰyadānaṃ ca //
   
dāsasya dāsyā duhitaram adāsīṃ prakurvataś catur-viṃśati-paṇo daṇḍaḥ śulka-ābandʰya-dānaṃ ca //

Sentence: 28    
niṣkrayānurūpāṃ dāsīṃ prakurvato dvādaśapaṇo daṇḍo vastrābandʰyadānaṃ ca //
   
niṣkraya-anurūpāṃ dāsīṃ prakurvato dvādaśa-paṇo daṇḍo vastra-ābandʰya-dānaṃ ca //

Sentence: 29    
sācivyāvakāśadāne kartr̥samo daṇḍaḥ //
   
sācivya-avakāśa-dāne kartr̥-samo daṇḍaḥ //

Sentence: 30    
proṣitapatikām apacarantīṃ patibandʰus tatpuruṣo saṃgr̥hṇīyāt //
   
proṣita-patikām apacarantīṃ pati-bandʰus tat-puruṣo saṃgr̥hṇīyāt //

Sentence: 31    
saṃgr̥hītā patim ākāṅkṣeta //
   
saṃgr̥hītā patim ākāṅkṣeta //

Sentence: 32    
patiś cet kṣameta visr̥jyetobʰayam //
   
patiś cet kṣameta visr̥jyeta+ ubʰayam //

Sentence: 33    
akṣamāyāṃ striyāḥ karṇanāsāccʰedanam, vadʰaṃ jāraś ca prāpnuyāt //
   
akṣamāyāṃ striyāḥ karṇa-nāsa-āccʰedanam, vadʰaṃ jāraś ca prāpnuyāt //

Sentence: 34    
jāraṃ cora ity abʰiharataḥ pañcaśato daṇḍaḥ, hiraṇyena muñcatas tadaṣṭaguṇaḥ //
   
jāraṃ cora ity abʰiharataḥ pañca-śato daṇḍaḥ, hiraṇyena muñcatas tad-aṣṭa-guṇaḥ //

Sentence: 35    
keśākeśikaṃ saṃgrahaṇam, upaliṅganād śarīropabʰogānām, tajjātebʰyaḥ (tajjñātebʰyaḥ? cf. n. 12-60), strīvacanād //
   
keśākeśikaṃ saṃgrahaṇam, upaliṅganād śarīra-upabʰogānām, taj-jātebʰyaḥ (taj-jñātebʰyaḥ? cf. n. 12-60), strī-vacanād //

Sentence: 36    
paracakrāṭavīhr̥tām ogʰapravyūḍʰām araṇyeṣu durbʰikṣe tyaktāṃ pretabʰāvotsr̥ṣṭāṃ parastriyaṃ nistārayitvā yatʰāsaṃbʰāṣitaṃ samupabʰuñjīta //
   
para-cakra-aṭavī-hr̥tām ogʰa-pravyūḍʰām araṇyeṣu durbʰikṣe tyaktāṃ preta-bʰāva-utsr̥ṣṭāṃ para-striyaṃ nistārayitvā yatʰā-saṃbʰāṣitaṃ samupabʰuñjīta //

Sentence: 37    
jātiviśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt //
   
jāti-viśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt //


Sentence: 38ab    
corahastān nadīvegād durbʰikṣād deśavibʰramāt /
   
cora-hastān nadī-vegād durbʰikṣād deśa-vibʰramāt /

Sentence: 38cd    
nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mr̥teti //
   
nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mr̥tā+ iti //

Sentence: 39ab    
bʰuñjīta striyam anyeṣāṃ yatʰāsaṃbʰāṣitaṃ naraḥ /
   
bʰuñjīta striyam anyeṣāṃ yatʰā-saṃbʰāṣitaṃ naraḥ /

Sentence: 39cd    
na tu rājapratāpena pramuktāṃ svajanena //
   
na tu rāja-pratāpena pramuktāṃ svajanena //

Sentence: 40ab    
na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca /
   
na ca+ uttamāṃ na ca+ akāmāṃ pūrva-apatyavatīṃ na ca /

Sentence: 40cd    
īdr̥śīṃ tv anurūpeṇa niṣkrayeṇāpavāhayet // E
   
īdr̥śīṃ tv anurūpeṇa niṣkrayeṇa+ apavāhayet // E




Chapter: 13 
(Punishments for transgressions)


Sentence: 1    
brāhmaṇam apeyam abʰakṣyaṃ grāsayata uttamo daṇḍaḥ, kṣatriyaṃ madʰyamaḥ, vaiśyaṃ pūrvaḥ sāhasadaṇḍaḥ, śūdraṃ catuṣpañcāśatpaṇo daṇḍaḥ //
   
brāhmaṇam apeyam abʰakṣyaṃ grāsayata uttamo daṇḍaḥ, kṣatriyaṃ madʰyamaḥ, vaiśyaṃ pūrvaḥ sāhasa-daṇḍaḥ, śūdraṃ catuṣ-pañcāśat-paṇo daṇḍaḥ //

Sentence: 2    
svayaṃ grasitāro nirviṣayāḥ kāryāḥ //
   
svayaṃ grasitāro nirviṣayāḥ kāryāḥ //

Sentence: 3    
paragr̥hābʰigamane divā pūrvaḥ sāhasadaṇḍaḥ, rātrau madʰyamaḥ //
   
para-gr̥ha-abʰigamane divā pūrvaḥ sāhasa-daṇḍaḥ, rātrau madʰyamaḥ //

Sentence: 4    
divā rātrau saśastrasya praviśata uttamo daṇḍaḥ //
   
divā rātrau saśastrasya praviśata uttamo daṇḍaḥ //

Sentence: 5    
bʰikṣukavaidehakau mattonmattau balād āpadi cātisaṃnikr̥ṣṭāḥ pravr̥ttapraveśāś cādaṇḍyāḥ, anyatra pratiṣedʰāt //
   
bʰikṣuka-vaidehakau matta-unmattau balād āpadi ca+ atisaṃnikr̥ṣṭāḥ pravr̥tta-praveśāś ca+ adaṇḍyāḥ, anyatra pratiṣedʰāt //

Sentence: 6    
svaveśmano virātrād ūrdʰvaṃ parivāram ārohataḥ pūrvaḥ sāhasadaṇḍaḥ, paraveśmano madʰyamaḥ, grāmārāmavāṭabʰedinaś ca //
   
sva-veśmano virātrād ūrdʰvaṃ parivāram ārohataḥ pūrvaḥ sāhasa-daṇḍaḥ, para-veśmano madʰyamaḥ, grāma-ārāma-vāṭa-bʰedinaś ca //

Sentence: 7    
grāmeṣv antaḥ sārtʰikā jñātasārā vaseyuḥ //
   
grāmeṣv antaḥ sārtʰikā jñāta-sārā vaseyuḥ //

Sentence: 8    
muṣitaṃ pravāsitaṃ caiṣām anirgataṃ rātrau grāmasvāmī dadyāt //
   
muṣitaṃ pravāsitaṃ ca+ eṣām anirgataṃ rātrau grāma-svāmī dadyāt //

Sentence: 9    
grāmāntareṣu muṣitaṃ pravāsitaṃ vivītādʰyakṣo dadyāt //
   
grāma-antareṣu muṣitaṃ pravāsitaṃ vivīta-adʰyakṣo dadyāt //

Sentence: 10    
avivītānāṃ corarajjukaḥ //
   
avivītānāṃ cora-rajjukaḥ //

Sentence: 11    
tatʰāpy aguptānāṃ sīmāvarodʰena vicayaṃ dadyuḥ //
   
tatʰā+ apy aguptānāṃ sīma-avarodʰena vicayaṃ dadyuḥ //

Sentence: 12    
asīmāvarodʰe pañcagrāmī daśagrāmī //
   
asīma-avarodʰe pañca-grāmī daśa-grāmī //

Sentence: 13    
durbalaṃ veśma śakaṭam anuttabdʰam ūrdʰastaṃbʰaṃ śastram anapāśrayam apraticcʰannaṃ śvabʰraṃ kūpaṃ kūṭāvapātaṃ kr̥tvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
   
durbalaṃ veśma śakaṭam anuttabdʰam ūrdʰa-staṃbʰaṃ śastram anapāśrayam apraticcʰannaṃ śvabʰraṃ kūpaṃ kūṭa-avapātaṃ kr̥tvā hiṃsāyāṃ daṇḍa-pāruṣyaṃ vidyāt //

Sentence: 14    
vr̥kṣaccʰedane daṃyaraśmiharaṇe catuṣpadānām adāntasevane vāhane kāṣṭʰaloṣṭapāṣāṇadaṇḍabāṇabāhuvikṣepaṇeṣu yāne hastinā ca smagʰaṭṭane "apehi" iti prakośann adaṇḍyaḥ //
   
vr̥kṣac-cʰedane daṃya-raśmi-haraṇe catuṣpadānām adānta-sevane vāhane kāṣṭʰa-loṣṭa-pāṣāṇa-daṇḍa-bāṇa-bāhu-vikṣepaṇeṣu yāne hastinā ca smagʰaṭṭane "apehi" iti prakośann adaṇḍyaḥ //

Sentence: 15    
hastinā roṣitena hato droṇānnaṃ madyakuṃbʰaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
   
hastinā roṣitena hato droṇa-annaṃ madya-kuṃbʰaṃ mālya-anulepanaṃ danta-pramārjanaṃ ca paṭaṃ dadyāt //

Sentence: 16    
aśvamedʰāvabʰr̥tʰasnānena tulyo hastinā vadʰa iti pādaprakṣālanam //
   
aśva-medʰa-avabʰr̥tʰa-snānena tulyo hastinā vadʰa iti pāda-prakṣālanam //

Sentence: 17    
udāsīnavadʰe yātur uttamo daṇḍaḥ //
   
udāsīna-vadʰe yātur uttamo daṇḍaḥ //

Sentence: 18    
śr̥ṅgiṇā daṃṣṭriṇā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasadaṇḍaḥ, pratikruṣṭasya dviguṇaḥ //
   
śr̥ṅgiṇā daṃṣṭriṇā hiṃsyamānam amokṣayataḥ svāminaḥ pūrvaḥ sāhasa-daṇḍaḥ, pratikruṣṭasya dvi-guṇaḥ //

Sentence: 19    
śr̥ṅgidaṃṣṭribʰyām anyonyaṃ gʰātayatas tac ca tāvac ca daṇḍaḥ //
   
śr̥ṅgi-daṃṣṭribʰyām anyonyaṃ gʰātayatas tac ca tāvac ca daṇḍaḥ //

Sentence: 20    
devapaśum r̥ṣabʰam ukṣāṇaṃ gokumārīṃ vāhayataḥ pañcaśato daṇḍaḥ, pravāsayata uttamaḥ //
   
deva-paśum r̥ṣabʰam ukṣāṇaṃ go-kumārīṃ vāhayataḥ pañca-śato daṇḍaḥ, pravāsayata uttamaḥ //

Sentence: 21    
lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām adāne tac ca tāvac ca daṇḍaḥ, pravāsane ca, anyatra devapitr̥kāryebʰyaḥ //
   
loma-doha-vāhana-prajanana-upakāriṇāṃ kṣudra-paśūnām adāne tac ca tāvac ca daṇḍaḥ, pravāsane ca, anyatra deva-pitr̥-kāryebʰyaḥ //

Sentence: 22    
cʰinnanasyaṃ bʰagnayugaṃ tiryakpratimukʰāgataṃ pratyāsarad cakrayuktaṃ yātā paśumanuṣyasaṃbādʰe hiṃsāyām adaṇḍyaḥ //
   
cʰinna-nasyaṃ bʰagna-yugaṃ tiryak-pratimukʰa-āgataṃ pratyāsarad cakra-yuktaṃ yātā paśu-manuṣya-saṃbādʰe hiṃsāyām adaṇḍyaḥ //

Sentence: 23    
anyatʰā yatʰoktaṃ mānuṣaprāṇihiṃsāyāṃ daṇḍam abʰyāvahet //
   
anyatʰā yatʰā-uktaṃ mānuṣa-prāṇi-hiṃsāyāṃ daṇḍam abʰyāvahet //

Sentence: 24    
amānuṣaprāṇivadʰe prāṇidānaṃ ca //
   
amānuṣa-prāṇi-vadʰe prāṇi-dānaṃ ca //

Sentence: 25    
bāle yātari yānastʰaḥ svāmī daṇḍyaḥ, asvāmini yānastʰaḥ, prāptavyavahāro yātā //
   
bāle yātari yānastʰaḥ svāmī daṇḍyaḥ, asvāmini yānastʰaḥ, prāpta-vyavahāro yātā //

Sentence: 26    
bālādʰiṣṭʰitam apuruṣaṃ yānaṃ rājā haret //
   
bāla-adʰiṣṭʰitam apuruṣaṃ yānaṃ rājā haret //

Sentence: 27    
kr̥tyābʰicārābʰyāṃ yatparam āpādayet tadāpādayitavyaḥ //
   
kr̥tya-abʰicārābʰyāṃ yat-param āpādayet tad-āpādayitavyaḥ //

Sentence: 28    
kāmaṃ bʰāryāyām aniccʰantyāṃ kanyāyāṃ dārārtʰino bʰartari bʰāryāyā saṃvadanakaraṇam //
   
kāmaṃ bʰāryāyām aniccʰantyāṃ kanyāyāṃ dāra-artʰino bʰartari bʰāryāyā saṃvadana-karaṇam //

Sentence: 29    
anyatʰāhiṃsāyāṃ madʰyamaḥ sāhasadaṇḍaḥ //
   
anyatʰā-hiṃsāyāṃ madʰyamaḥ sāhasa-daṇḍaḥ //

Sentence: 30    
mātāpitror bʰaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bʰaginīṃ vādʰicaratas triliṅgaccʰedanaṃ vadʰaś ca //
   
mātā-pitror bʰaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bʰaginīṃ vā+ adʰicaratas tri-liṅgac-cʰedanaṃ vadʰaś ca //

Sentence: 31    
sakāmā tad eva labʰeta, dāsaparicārakāhitakabʰuktā ca //
   
sakāmā tad eva labʰeta, dāsa-paricāraka-āhitaka-bʰuktā ca //

Sentence: 32    
brāhmaṇyām aguptāyāṃ kṣatriyasyottamaḥ, sarvasvaṃ vaiśyasya, śūdraḥ kaṭāgninā dahyeta //
   
brāhmaṇyām aguptāyāṃ kṣatriyasya+ uttamaḥ, sarva-svaṃ vaiśyasya, śūdraḥ kaṭa-agninā dahyeta //

Sentence: 33    
sarvatra rājabʰāryāgamane kuṃbʰīpākaḥ //
   
sarvatra rāja-bʰāryā-gamane kuṃbʰī-pākaḥ //

Sentence: 34    
śvapākīgamane kr̥takabandʰāṅkaḥ paraviṣayaṃ gaccʰet, śvapākatvaṃ śūdraḥ //
   
śva-pākī-gamane kr̥ta-kabandʰa-aṅkaḥ para-viṣayaṃ gaccʰet, śva-pākatvaṃ śūdraḥ //

Sentence: 35    
śvapākasyāryāgamane vadʰaḥ, striyāḥ karṇanāsāccʰedanam //
   
śva-pākasya+ āryā-gamane vadʰaḥ, striyāḥ karṇa-nāsa-āccʰedanam //

Sentence: 36    
pravrajitāgamane caturviṃśatipaṇo daṇḍaḥ //
   
pravrajitā-gamane catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 37    
sakāmā tad eva labʰeta //
   
sakāmā tad eva labʰeta //

Sentence: 38    
rūpājīvāyāḥ prasahyopabʰoge dvādaśapaṇo daṇḍaḥ //
   
rūpa-ājīvāyāḥ prasahya-upabʰoge dvādaśa-paṇo daṇḍaḥ //

Sentence: 39    
bahūnām ekām adʰicaratāṃ pr̥tʰak caturviṃśatipaṇo daṇḍaḥ //
   
bahūnām ekām adʰicaratāṃ pr̥tʰak catur-viṃśati-paṇo daṇḍaḥ //

Sentence: 40    
striyam ayonau gaccʰataḥ pūrvaḥ sāhasadaṇḍaḥ, puruṣam adʰimehataś ca //
   
striyam ayonau gaccʰataḥ pūrvaḥ sāhasa-daṇḍaḥ, puruṣam adʰimehataś ca //


Sentence: 41ab    
maitʰune dvādaśapaṇas tiryagyoniṣv anātmanaḥ /
   
maitʰune dvādaśa-paṇas tiryag-yoniṣv anātmanaḥ /

Sentence: 41cd    
daivatapratimānāṃ ca gamane dviguṇaḥ smr̥taḥ //
   
daivata-pratimānāṃ ca gamane dvi-guṇaḥ smr̥taḥ //

Sentence: 42ab    
adaṇḍyadaṇḍane rājño daṇḍas triṃśadguṇo 'ṃbʰasi /
   
adaṇḍya-daṇḍane rājño daṇḍas triṃśad-guṇo+ aṃbʰasi /

Sentence: 42cd    
varuṇāya pradātavyo brāhmaṇebʰyas tataḥ param //
   
varuṇāya pradātavyo brāhmaṇebʰyas tataḥ param //

Sentence: 43ab    
tena tat pūyate pāpaṃ rājño daṇḍāpacārajam /
   
tena tat pūyate pāpaṃ rājño daṇḍa-apacārajam /

Sentence: 43cd    
śāstā hi varuṇo rājñāṃ mitʰyā vyācaratāṃ nr̥ṣu // E
   
śāstā hi varuṇo rājñāṃ mitʰyā vyācaratāṃ nr̥ṣu // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.