TITUS
Kautiliya Arthasastra
Part No. 14
Previous part

Book: 5 
(Infliction of secret punishment)


Chapter: 1 

Sentence: 1    durgarāṣṭrayoḥ kaṇṭakaśodʰanam uktam //
   
durga-rāṣṭrayoḥ kaṇṭaka-śodʰanam uktam //

Sentence: 2    
rājarājyayor vakṣyāmaḥ //
   
rāja-rājyayor vakṣyāmaḥ //

Sentence: 3    
rājānam avagr̥hyopajīvinaḥ śatrusādʰāraṇā ye mukʰyās teṣu gūḍʰapuruṣapraṇidʰiḥ kr̥tyapakṣopagraho siddʰiḥ yatʰoktaṃ purastād, upajāpo 'pasarpo yatʰā pāragrāmike vakṣyāmaḥ //
   
rājānam avagr̥hya+ upajīvinaḥ śatru-sādʰāraṇā ye mukʰyās teṣu gūḍʰa-puruṣa-praṇidʰiḥ kr̥tya-pakṣa-upagraho siddʰiḥ yatʰā-uktaṃ purastād, upajāpo+ apasarpo yatʰā pāragrāmike vakṣyāmaḥ //

Sentence: 4    
rājyopagʰātinas tu vallabʰāḥ saṃhatā ye mukʰyāḥ prakāśam aśakyāḥ pratiṣeddʰuṃ dūṣyāḥ teṣu dʰarmarucir upāṃśudaṇḍaṃ prayuñjīta //
   
rājya-upagʰātinas tu vallabʰāḥ saṃhatā ye mukʰyāḥ prakāśam aśakyāḥ pratiṣeddʰuṃ dūṣyāḥ teṣu dʰarma-rucir upāṃśu-daṇḍaṃ prayuñjīta //

Sentence: 5    
dūṣyamahāmātrabʰrātaram asatkr̥taṃ sattrī protsāhya rājānaṃ darśayet //
   
dūṣya-mahā-mātra-bʰrātaram asat-kr̥taṃ sattrī protsāhya rājānaṃ darśayet //

Sentence: 6    
taṃ rājā dūṣyadravyopabʰogātisargeṇa dūṣye vikramayet //
   
taṃ rājā dūṣya-dravya-upabʰoga-atisargeṇa dūṣye vikramayet //

Sentence: 7    
śastreṇa rasena vikrāntaṃ tatraiva gʰātayed "bʰrātr̥gʰātako 'yam" iti //
   
śastreṇa rasena vikrāntaṃ tatra+ eva gʰātayed "bʰrātr̥-gʰātako+ ayam" iti //

Sentence: 8    
tena pāraśavaḥ paricārikāputraś ca vyākʰyātau //
   
tena pāraśavaḥ paricārikā-putraś ca vyākʰyātau //

Sentence: 9    
dūṣyaṃmahāmātraṃ sattriprotsāhito bʰrātā dāyaṃ yāceta //
   
dūṣyaṃ-mahāmātraṃ sattri-protsāhito bʰrātā dāyaṃ yāceta //

Sentence: 10    
taṃ dūṣyagr̥hapratidvāri rātrāv upaśayānam anyatra vasantaṃ tīkṣṇo hantā brūyād "hato 'yaṃ dāyakāmukaḥ" iti //
   
taṃ dūṣya-gr̥ha-pratidvāri rātrāv upaśayānam anyatra vasantaṃ tīkṣṇo hantā brūyād "hato+ ayaṃ dāya-kāmukaḥ" iti //

Sentence: 11    
tato hatapakṣam upagr̥hyetaraṃ nigr̥hṇīyāt //
   
tato hata-pakṣam upagr̥hya+ itaraṃ nigr̥hṇīyāt //

Sentence: 12    
dūṣyasamīpastʰā sattriṇo bʰrātaraṃ dāyaṃ yācamānaṃ gʰātena paribʰartsayeyuḥ //
   
dūṣya-samīpastʰā sattriṇo bʰrātaraṃ dāyaṃ yācamānaṃ gʰātena paribʰartsayeyuḥ //

Sentence: 13    
taṃ rātrau iti samānam //
   
taṃ rātrau iti samānam //

Sentence: 14    
dūṣyamahāmātrayor yaḥ putraḥ pituḥ pitā putrasya dārān adʰicarati, bʰrātā bʰrātuḥ, tayoḥ kāpaṭikamukʰaḥ kalahaḥ pūrveṇa vyākʰyātaḥ //
   
dūṣya-mahā-mātrayor yaḥ putraḥ pituḥ pitā putrasya dārān adʰicarati, bʰrātā bʰrātuḥ, tayoḥ kāpaṭika-mukʰaḥ kalahaḥ pūrveṇa vyākʰyātaḥ //

Sentence: 15    
dūṣyamahāmātraputram ātmasaṃbʰāvitaṃ sattrī "rājaputras tvam, śatrubʰayād iha nyasto 'si" ity upajapet //
   
dūṣya-mahā-mātra-putram ātma-saṃbʰāvitaṃ sattrī "rāja-putras tvam, śatru-bʰayād iha nyasto+ asi" ity upajapet //

Sentence: 16    
pratipannaṃ rājā rahasi pūjayet "prāptayauvarājyakālaṃ tvāṃ mahāmātrabʰayān nābʰiṣiñcāmi" iti //
   
pratipannaṃ rājā rahasi pūjayet "prāpta-yauvarājya-kālaṃ tvāṃ mahā-mātra-bʰayān na+ abʰiṣiñcāmi" iti //

Sentence: 17    
taṃ sattrī mahāmātravadʰe yojayet //
   
taṃ sattrī mahā-mātra-vadʰe yojayet //

Sentence: 18    
vikrāntaṃ tatraiva gʰātayet "pitr̥gʰātako 'yam" iti //
   
vikrāntaṃ tatra+ eva gʰātayet "pitr̥-gʰātako+ ayam" iti //

Sentence: 19    
bʰikṣukī dūṣyabʰāryāṃ sāṃvadanikībʰir auṣadʰībʰiḥ saṃvāsya rasenātisaṃdadʰyāt //
   
bʰikṣukī dūṣya-bʰāryāṃ sāṃvadanikībʰir auṣadʰībʰiḥ saṃvāsya rasena+ atisaṃdadʰyāt //

Sentence: 20    
ity āpyaprayogaḥ //
   
ity āpya-prayogaḥ //

Sentence: 21    
dūṣyamahāmātram aṭavīṃ paragrāmaṃ hantuṃ kāntāravyavahite deśe rāṣṭrapālam antapālaṃ stʰāpayituṃ nāgarastʰānaṃ kupitam avagrāhituṃ sārtʰātivāhyaṃ pratyante sa-pratyādeyam ādātuṃ pʰalgubalaṃ tīkṣṇayuktaṃ preṣayet //
   
dūṣya-mahā-mātram aṭavīṃ para-grāmaṃ hantuṃ kāntāra-vyavahite deśe rāṣṭra-pālam anta-pālaṃ stʰāpayituṃ nāgara-stʰānaṃ kupitam avagrāhituṃ sārtʰa-ativāhyaṃ pratyante sa-pratyādeyam ādātuṃ pʰalgu-balaṃ tīkṣṇa-yuktaṃ preṣayet //

Sentence: 22    
rātrau divā yuddʰe pravr̥tte tīkṣṇāḥ pratirodʰakavyañjanā hanyuḥ "abʰiyoge hataḥ" iti //
   
rātrau divā yuddʰe pravr̥tte tīkṣṇāḥ pratirodʰaka-vyañjanā hanyuḥ "abʰiyoge hataḥ" iti //

Sentence: 23    
yātrāvihāragato dūṣyamahāmātrān darśanāyāhvayet //
   
yātrā-vihāra-gato dūṣya-mahā-mātrān darśanāya+ āhvayet //

Sentence: 24    
te gūḍʰaśastrais tīkṣṇaiḥ saha praviṣṭā madʰyamakakṣyāyām ātmavicayam antaḥpraveśanārtʰaṃ dadyuḥ //
   
te gūḍʰa-śastrais tīkṣṇaiḥ saha praviṣṭā madʰyama-kakṣyāyām ātma-vicayam antaḥ-praveśana-artʰaṃ dadyuḥ //

Sentence: 25    
tato dauvārikābʰigr̥hītās tīkṣṇāḥ "dūṣyaprayuktāḥ sma" iti brūyuḥ //
   
tato dauvārika-abʰigr̥hītās tīkṣṇāḥ "dūṣya-prayuktāḥ sma" iti brūyuḥ //

Sentence: 26    
te tadabʰivikʰyāpya dūṣyān hanyuḥ //
   
te tad-abʰivikʰyāpya dūṣyān hanyuḥ //

Sentence: 27    
tīkṣṇastʰāne cānye vadʰyāḥ //
   
tīkṣṇa-stʰāne ca+ anye vadʰyāḥ //

Sentence: 28    
bahirvihāragato dūṣyān āsannāvāsān pūjayet //
   
bahir-vihāra-gato dūṣyān āsanna-āvāsān pūjayet //

Sentence: 29    
teṣāṃ devīvyañjanā duḥstrī rātrāv āvāseṣu gr̥hyeteti samānaṃ pūrveṇa //
   
teṣāṃ devī-vyañjanā duḥstrī rātrāv āvāseṣu gr̥hyeta+ iti samānaṃ pūrveṇa //

Sentence: 30    
dūṣyamahāmātraṃ "sūdo bʰakṣakāro te śobʰanaḥ" iti stavena bʰakṣyabʰojyaṃ yāceta, bahir kvacid adʰvagataḥ pānīyam //
   
dūṣya-mahā-mātraṃ "sūdo bʰakṣa-kāro te śobʰanaḥ" iti stavena bʰakṣya-bʰojyaṃ yāceta, bahir kvacid adʰva-gataḥ pānīyam //

Sentence: 31    
tadubʰayaṃ rasena yojayitvā pratisvādane tāv evopayojayet //
   
tad-ubʰayaṃ rasena yojayitvā pratisvādane tāv eva+ upayojayet //

Sentence: 32    
tadabʰivikʰyāpya "rasadau" iti gʰātayet //
   
tad-abʰivikʰyāpya "rasadau" iti gʰātayet //

Sentence: 33    
abʰicāraśīlaṃ siddʰavyañjano "godʰākūrmakarkaṭakakūṭānāṃ lakṣaṇyānām anyatamaprāśanena manoratʰān avāpsyasi" iti grāhayet //
   
abʰicāra-śīlaṃ siddʰa-vyañjano "godʰā-kūrma-karkaṭaka-kūṭānāṃ lakṣaṇyānām anyatama-prāśanena manoratʰān avāpsyasi" iti grāhayet //

Sentence: 34    
pratipannaṃ karmaṇi rasena lohamusalair gʰātayet "karmavyāpadā hataḥ" iti //
   
pratipannaṃ karmaṇi rasena loha-musalair gʰātayet "karma-vyāpadā hataḥ" iti //

Sentence: 35    
cikitsakavyañjano daurātmikam asādʰyaṃ vyādʰiṃ dūṣyasya stʰāpayitvā bʰaiṣajyāhārayogeṣu rasenātisaṃdadʰyāt //
   
cikitsaka-vyañjano daurātmikam asādʰyaṃ vyādʰiṃ dūṣyasya stʰāpayitvā bʰaiṣajya-āhāra-yogeṣu rasena+ atisaṃdadʰyāt //

Sentence: 36    
sūdārālikavyañjanā praṇihitā dūṣyaṃ rasenātisaṃdadʰyuḥ //
   
sūda-ārālika-vyañjanā praṇihitā dūṣyaṃ rasena+ atisaṃdadʰyuḥ //

Sentence: 37    
ity upaniṣatpratiṣedʰaḥ //
   
ity upaniṣat-pratiṣedʰaḥ //

Sentence: 38    
ubʰayadūṣyapratiṣedʰas tu //
   
ubʰaya-dūṣya-pratiṣedʰas tu //

Sentence: 39    
yatra dūṣyaḥ pratiṣeddʰavyas tatra dūṣyam eva pʰalgubalatīkṣṇayuktaṃ preṣayet, gaccʰa, amuṣmin durge rāṣṭre sainyam uttʰāpaya hiraṇyaṃ , vallabʰād hiraṇyam āhāraya, vallabʰakanyāṃ prasahyānaya, durgasetuvaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmaṇām anyatamad kāraya rāṣṭrapālyam antapālyaṃ yaś ca tvā pratiṣedʰayen na te sāhāyyaṃ dadyāt sa bandʰavyaḥ syāt" iti //
   
yatra dūṣyaḥ pratiṣeddʰavyas tatra dūṣyam eva pʰalgu-bala-tīkṣṇa-yuktaṃ preṣayet, gaccʰa, amuṣmin durge rāṣṭre sainyam uttʰāpaya hiraṇyaṃ , vallabʰād hiraṇyam āhāraya, vallabʰa-kanyāṃ prasahya+ ānaya, durga-setu-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karmaṇām anyatamad kāraya rāṣṭra-pālyam anta-pālyaṃ yaś ca tvā pratiṣedʰayen na te sāhāyyaṃ dadyāt sa bandʰavyaḥ syāt" iti //

Sentence: 40    
tatʰaivetareṣāṃ preṣayed "amuṣyāvinayaḥ pratiṣeddʰavyaḥ" iti //
   
tatʰaiva+ itareṣāṃ preṣayed "amuṣya+ avinayaḥ pratiṣeddʰavyaḥ" iti //

Sentence: 41    
tam eteṣu kalahastʰāneṣu karmapratigʰāteṣu vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā praccʰannaṃ hanyuḥ //
   
tam eteṣu kalaha-stʰāneṣu karma-pratigʰāteṣu vivadamānaṃ tīkṣṇāḥ śastraṃ pātayitvā praccʰannaṃ hanyuḥ //

Sentence: 42    
tena doṣeṇetare niyantavyāḥ //
   
tena doṣeṇa+ itare niyantavyāḥ //

Sentence: 43    
purāṇāṃ grāmāṇāṃ kulānāṃ dūṣyāṇāṃ sīmākṣetrakʰalaveśmamaryādāsu dravyopakaraṇasasyavāhanahiṃsāsu prekṣākr̥tyotsaveṣu samutpanne kalahe tīkṣṇair utpādite tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante ye 'munā kalahāyante: iti //
   
purāṇāṃ grāmāṇāṃ kulānāṃ dūṣyāṇāṃ sīmā-kṣetra-kʰala-veśma-maryādāsu dravya-upakaraṇa-sasya-vāhana-hiṃsāsu prekṣā-kr̥tya+ utsaveṣu samutpanne kalahe tīkṣṇair utpādite tīkṣṇāḥ śastraṃ pātayitvā brūyuḥ "evaṃ kriyante ye+ amunā kalahāyante: iti //

Sentence: 44    
tena doṣeṇetare niyantavyāḥ //
   
tena doṣeṇa+ itare niyantavyāḥ //

Sentence: 45    
yeṣāṃ dūṣyāṇāṃ jātamūlāḥ kalahās teṣāṃ kṣetrakʰalaveśmāny ādīpayitvā bandʰusaṃbandʰiṣu vāhaneṣu tīkṣṇāḥ śastraṃ pātayitvā tatʰaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti //
   
yeṣāṃ dūṣyāṇāṃ jāta-mūlāḥ kalahās teṣāṃ kṣetra-kʰala-veśmāny ādīpayitvā bandʰu-saṃbandʰiṣu vāhaneṣu tīkṣṇāḥ śastraṃ pātayitvā tatʰaiva brūyuḥ "amunā prayuktāḥ smaḥ" iti //

Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.