TITUS
Kautiliya Arthasastra
Part No. 14
Book: 5
(Infliction
of
secret
punishment)
Chapter: 1
Sentence: 1
durgarāṣṭrayoḥ
kaṇṭakaśodʰanam
uktam
//
durga-rāṣṭrayoḥ
kaṇṭaka-śodʰanam
uktam
//
Sentence: 2
rājarājyayor
vakṣyāmaḥ
//
rāja-rājyayor
vakṣyāmaḥ
//
Sentence: 3
rājānam
avagr̥hyopajīvinaḥ
śatrusādʰāraṇā
vā
ye
mukʰyās
teṣu
gūḍʰapuruṣapraṇidʰiḥ
kr̥tyapakṣopagraho
vā
siddʰiḥ
yatʰoktaṃ
purastād
,
upajāpo
'pasarpo
vā
yatʰā
pāragrāmike
vakṣyāmaḥ
//
rājānam
avagr̥hya+
upajīvinaḥ
śatru-sādʰāraṇā
vā
ye
mukʰyās
teṣu
gūḍʰa-puruṣa-praṇidʰiḥ
kr̥tya-pakṣa-upagraho
vā
siddʰiḥ
yatʰā-uktaṃ
purastād
,
upajāpo+
apasarpo
vā
yatʰā
pāragrāmike
vakṣyāmaḥ
//
Sentence: 4
rājyopagʰātinas
tu
vallabʰāḥ
saṃhatā
vā
ye
mukʰyāḥ
prakāśam
aśakyāḥ
pratiṣeddʰuṃ
dūṣyāḥ
teṣu
dʰarmarucir
upāṃśudaṇḍaṃ
prayuñjīta
//
rājya-upagʰātinas
tu
vallabʰāḥ
saṃhatā
vā
ye
mukʰyāḥ
prakāśam
aśakyāḥ
pratiṣeddʰuṃ
dūṣyāḥ
teṣu
dʰarma-rucir
upāṃśu-daṇḍaṃ
prayuñjīta
//
Sentence: 5
dūṣyamahāmātrabʰrātaram
asatkr̥taṃ
sattrī
protsāhya
rājānaṃ
darśayet
//
dūṣya-mahā-mātra-bʰrātaram
asat-kr̥taṃ
sattrī
protsāhya
rājānaṃ
darśayet
//
Sentence: 6
taṃ
rājā
dūṣyadravyopabʰogātisargeṇa
dūṣye
vikramayet
//
taṃ
rājā
dūṣya-dravya-upabʰoga-atisargeṇa
dūṣye
vikramayet
//
Sentence: 7
śastreṇa
rasena
vā
vikrāntaṃ
tatraiva
gʰātayed
"bʰrātr̥gʰātako
'yam
"
iti
//
śastreṇa
rasena
vā
vikrāntaṃ
tatra+
eva
gʰātayed
"bʰrātr̥-gʰātako+
ayam
"
iti
//
Sentence: 8
tena
pāraśavaḥ
paricārikāputraś
ca
vyākʰyātau
//
tena
pāraśavaḥ
paricārikā-putraś
ca
vyākʰyātau
//
Sentence: 9
dūṣyaṃmahāmātraṃ
vā
sattriprotsāhito
bʰrātā
dāyaṃ
yāceta
//
dūṣyaṃ-mahāmātraṃ
vā
sattri-protsāhito
bʰrātā
dāyaṃ
yāceta
//
Sentence: 10
taṃ
dūṣyagr̥hapratidvāri
rātrāv
upaśayānam
anyatra
vā
vasantaṃ
tīkṣṇo
hantā
brūyād
"hato
'yaṃ
dāyakāmukaḥ
"
iti
//
taṃ
dūṣya-gr̥ha-pratidvāri
rātrāv
upaśayānam
anyatra
vā
vasantaṃ
tīkṣṇo
hantā
brūyād
"hato+
ayaṃ
dāya-kāmukaḥ
"
iti
//
Sentence: 11
tato
hatapakṣam
upagr̥hyetaraṃ
nigr̥hṇīyāt
//
tato
hata-pakṣam
upagr̥hya+
itaraṃ
nigr̥hṇīyāt
//
Sentence: 12
dūṣyasamīpastʰā
vā
sattriṇo
bʰrātaraṃ
dāyaṃ
yācamānaṃ
gʰātena
paribʰartsayeyuḥ
//
dūṣya-samīpastʰā
vā
sattriṇo
bʰrātaraṃ
dāyaṃ
yācamānaṃ
gʰātena
paribʰartsayeyuḥ
//
Sentence: 13
taṃ
rātrau
iti
samānam
//
taṃ
rātrau
iti
samānam
//
Sentence: 14
dūṣyamahāmātrayor
vā
yaḥ
putraḥ
pituḥ
pitā
vā
putrasya
dārān
adʰicarati
,
bʰrātā
vā
bʰrātuḥ
,
tayoḥ
kāpaṭikamukʰaḥ
kalahaḥ
pūrveṇa
vyākʰyātaḥ
//
dūṣya-mahā-mātrayor
vā
yaḥ
putraḥ
pituḥ
pitā
vā
putrasya
dārān
adʰicarati
,
bʰrātā
vā
bʰrātuḥ
,
tayoḥ
kāpaṭika-mukʰaḥ
kalahaḥ
pūrveṇa
vyākʰyātaḥ
//
Sentence: 15
dūṣyamahāmātraputram
ātmasaṃbʰāvitaṃ
vā
sattrī
"rājaputras
tvam
,
śatrubʰayād
iha
nyasto
'si
"
ity
upajapet
//
dūṣya-mahā-mātra-putram
ātma-saṃbʰāvitaṃ
vā
sattrī
"rāja-putras
tvam
,
śatru-bʰayād
iha
nyasto+
asi
"
ity
upajapet
//
Sentence: 16
pratipannaṃ
rājā
rahasi
pūjayet
"prāptayauvarājyakālaṃ
tvāṃ
mahāmātrabʰayān
nābʰiṣiñcāmi
"
iti
//
pratipannaṃ
rājā
rahasi
pūjayet
"prāpta-yauvarājya-kālaṃ
tvāṃ
mahā-mātra-bʰayān
na+
abʰiṣiñcāmi
"
iti
//
Sentence: 17
taṃ
sattrī
mahāmātravadʰe
yojayet
//
taṃ
sattrī
mahā-mātra-vadʰe
yojayet
//
Sentence: 18
vikrāntaṃ
tatraiva
gʰātayet
"pitr̥gʰātako
'yam
"
iti
//
vikrāntaṃ
tatra+
eva
gʰātayet
"pitr̥-gʰātako+
ayam
"
iti
//
Sentence: 19
bʰikṣukī
vā
dūṣyabʰāryāṃ
sāṃvadanikībʰir
auṣadʰībʰiḥ
saṃvāsya
rasenātisaṃdadʰyāt
//
bʰikṣukī
vā
dūṣya-bʰāryāṃ
sāṃvadanikībʰir
auṣadʰībʰiḥ
saṃvāsya
rasena+
atisaṃdadʰyāt
//
Sentence: 20
ity
āpyaprayogaḥ
//
ity
āpya-prayogaḥ
//
Sentence: 21
dūṣyamahāmātram
aṭavīṃ
paragrāmaṃ
vā
hantuṃ
kāntāravyavahite
vā
deśe
rāṣṭrapālam
antapālaṃ
vā
stʰāpayituṃ
nāgarastʰānaṃ
vā
kupitam
avagrāhituṃ
sārtʰātivāhyaṃ
pratyante
vā
sa
-pratyādeyam
ādātuṃ
pʰalgubalaṃ
tīkṣṇayuktaṃ
preṣayet
//
dūṣya-mahā-mātram
aṭavīṃ
para-grāmaṃ
vā
hantuṃ
kāntāra-vyavahite
vā
deśe
rāṣṭra-pālam
anta-pālaṃ
vā
stʰāpayituṃ
nāgara-stʰānaṃ
vā
kupitam
avagrāhituṃ
sārtʰa-ativāhyaṃ
pratyante
vā
sa-pratyādeyam
ādātuṃ
pʰalgu-balaṃ
tīkṣṇa-yuktaṃ
preṣayet
//
Sentence: 22
rātrau
divā
vā
yuddʰe
pravr̥tte
tīkṣṇāḥ
pratirodʰakavyañjanā
vā
hanyuḥ
"abʰiyoge
hataḥ
"
iti
//
rātrau
divā
vā
yuddʰe
pravr̥tte
tīkṣṇāḥ
pratirodʰaka-vyañjanā
vā
hanyuḥ
"abʰiyoge
hataḥ
"
iti
//
Sentence: 23
yātrāvihāragato
vā
dūṣyamahāmātrān
darśanāyāhvayet
//
yātrā-vihāra-gato
vā
dūṣya-mahā-mātrān
darśanāya+
āhvayet
//
Sentence: 24
te
gūḍʰaśastrais
tīkṣṇaiḥ
saha
praviṣṭā
madʰyamakakṣyāyām
ātmavicayam
antaḥpraveśanārtʰaṃ
dadyuḥ
//
te
gūḍʰa-śastrais
tīkṣṇaiḥ
saha
praviṣṭā
madʰyama-kakṣyāyām
ātma-vicayam
antaḥ-praveśana-artʰaṃ
dadyuḥ
//
Sentence: 25
tato
dauvārikābʰigr̥hītās
tīkṣṇāḥ
"dūṣyaprayuktāḥ
sma
"
iti
brūyuḥ
//
tato
dauvārika-abʰigr̥hītās
tīkṣṇāḥ
"dūṣya-prayuktāḥ
sma
"
iti
brūyuḥ
//
Sentence: 26
te
tadabʰivikʰyāpya
dūṣyān
hanyuḥ
//
te
tad-abʰivikʰyāpya
dūṣyān
hanyuḥ
//
Sentence: 27
tīkṣṇastʰāne
cānye
vadʰyāḥ
//
tīkṣṇa-stʰāne
ca+
anye
vadʰyāḥ
//
Sentence: 28
bahirvihāragato
vā
dūṣyān
āsannāvāsān
pūjayet
//
bahir-vihāra-gato
vā
dūṣyān
āsanna-āvāsān
pūjayet
//
Sentence: 29
teṣāṃ
devīvyañjanā
vā
duḥstrī
rātrāv
āvāseṣu
gr̥hyeteti
samānaṃ
pūrveṇa
//
teṣāṃ
devī-vyañjanā
vā
duḥstrī
rātrāv
āvāseṣu
gr̥hyeta+
iti
samānaṃ
pūrveṇa
//
Sentence: 30
dūṣyamahāmātraṃ
vā
"sūdo
bʰakṣakāro
vā
te
śobʰanaḥ
"
iti
stavena
bʰakṣyabʰojyaṃ
yāceta
,
bahir
vā
kvacid
adʰvagataḥ
pānīyam
//
dūṣya-mahā-mātraṃ
vā
"sūdo
bʰakṣa-kāro
vā
te
śobʰanaḥ
"
iti
stavena
bʰakṣya-bʰojyaṃ
yāceta
,
bahir
vā
kvacid
adʰva-gataḥ
pānīyam
//
Sentence: 31
tadubʰayaṃ
rasena
yojayitvā
pratisvādane
tāv
evopayojayet
//
tad-ubʰayaṃ
rasena
yojayitvā
pratisvādane
tāv
eva+
upayojayet
//
Sentence: 32
tadabʰivikʰyāpya
"rasadau
"
iti
gʰātayet
//
tad-abʰivikʰyāpya
"rasadau
"
iti
gʰātayet
//
Sentence: 33
abʰicāraśīlaṃ
vā
siddʰavyañjano
"godʰākūrmakarkaṭakakūṭānāṃ
lakṣaṇyānām
anyatamaprāśanena
manoratʰān
avāpsyasi
"
iti
grāhayet
//
abʰicāra-śīlaṃ
vā
siddʰa-vyañjano
"godʰā-kūrma-karkaṭaka-kūṭānāṃ
lakṣaṇyānām
anyatama-prāśanena
manoratʰān
avāpsyasi
"
iti
grāhayet
//
Sentence: 34
pratipannaṃ
karmaṇi
rasena
lohamusalair
vā
gʰātayet
"karmavyāpadā
hataḥ
"
iti
//
pratipannaṃ
karmaṇi
rasena
loha-musalair
vā
gʰātayet
"karma-vyāpadā
hataḥ
"
iti
//
Sentence: 35
cikitsakavyañjano
vā
daurātmikam
asādʰyaṃ
vā
vyādʰiṃ
dūṣyasya
stʰāpayitvā
bʰaiṣajyāhārayogeṣu
rasenātisaṃdadʰyāt
//
cikitsaka-vyañjano
vā
daurātmikam
asādʰyaṃ
vā
vyādʰiṃ
dūṣyasya
stʰāpayitvā
bʰaiṣajya-āhāra-yogeṣu
rasena+
atisaṃdadʰyāt
//
Sentence: 36
sūdārālikavyañjanā
vā
praṇihitā
dūṣyaṃ
rasenātisaṃdadʰyuḥ
//
sūda-ārālika-vyañjanā
vā
praṇihitā
dūṣyaṃ
rasena+
atisaṃdadʰyuḥ
//
Sentence: 37
ity
upaniṣatpratiṣedʰaḥ
//
ity
upaniṣat-pratiṣedʰaḥ
//
Sentence: 38
ubʰayadūṣyapratiṣedʰas
tu
//
ubʰaya-dūṣya-pratiṣedʰas
tu
//
Sentence: 39
yatra
dūṣyaḥ
pratiṣeddʰavyas
tatra
dūṣyam
eva
pʰalgubalatīkṣṇayuktaṃ
preṣayet
,
gaccʰa
,
amuṣmin
durge
rāṣṭre
vā
sainyam
uttʰāpaya
hiraṇyaṃ
vā
,
vallabʰād
vā
hiraṇyam
āhāraya
,
vallabʰakanyāṃ
vā
prasahyānaya
,
durgasetuvaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmaṇām
anyatamad
vā
kāraya
rāṣṭrapālyam
antapālyaṃ
vā
yaś
ca
tvā
pratiṣedʰayen
na
vā
te
sāhāyyaṃ
dadyāt
sa
bandʰavyaḥ
syāt
"
iti
//
yatra
dūṣyaḥ
pratiṣeddʰavyas
tatra
dūṣyam
eva
pʰalgu-bala-tīkṣṇa-yuktaṃ
preṣayet
,
gaccʰa
,
amuṣmin
durge
rāṣṭre
vā
sainyam
uttʰāpaya
hiraṇyaṃ
vā
,
vallabʰād
vā
hiraṇyam
āhāraya
,
vallabʰa-kanyāṃ
vā
prasahya+
ānaya
,
durga-setu-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karmaṇām
anyatamad
vā
kāraya
rāṣṭra-pālyam
anta-pālyaṃ
vā
yaś
ca
tvā
pratiṣedʰayen
na
vā
te
sāhāyyaṃ
dadyāt
sa
bandʰavyaḥ
syāt
"
iti
//
Sentence: 40
tatʰaivetareṣāṃ
preṣayed
"amuṣyāvinayaḥ
pratiṣeddʰavyaḥ
"
iti
//
tatʰaiva+
itareṣāṃ
preṣayed
"amuṣya+
avinayaḥ
pratiṣeddʰavyaḥ
"
iti
//
Sentence: 41
tam
eteṣu
kalahastʰāneṣu
karmapratigʰāteṣu
vā
vivadamānaṃ
tīkṣṇāḥ
śastraṃ
pātayitvā
praccʰannaṃ
hanyuḥ
//
tam
eteṣu
kalaha-stʰāneṣu
karma-pratigʰāteṣu
vā
vivadamānaṃ
tīkṣṇāḥ
śastraṃ
pātayitvā
praccʰannaṃ
hanyuḥ
//
Sentence: 42
tena
doṣeṇetare
niyantavyāḥ
//
tena
doṣeṇa+
itare
niyantavyāḥ
//
Sentence: 43
purāṇāṃ
grāmāṇāṃ
kulānāṃ
vā
dūṣyāṇāṃ
sīmākṣetrakʰalaveśmamaryādāsu
dravyopakaraṇasasyavāhanahiṃsāsu
prekṣākr̥tyotsaveṣu
vā
samutpanne
kalahe
tīkṣṇair
utpādite
vā
tīkṣṇāḥ
śastraṃ
pātayitvā
brūyuḥ
"evaṃ
kriyante
ye
'munā
kalahāyante
:
iti
//
purāṇāṃ
grāmāṇāṃ
kulānāṃ
vā
dūṣyāṇāṃ
sīmā-kṣetra-kʰala-veśma-maryādāsu
dravya-upakaraṇa-sasya-vāhana-hiṃsāsu
prekṣā-kr̥tya+
utsaveṣu
vā
samutpanne
kalahe
tīkṣṇair
utpādite
vā
tīkṣṇāḥ
śastraṃ
pātayitvā
brūyuḥ
"evaṃ
kriyante
ye+
amunā
kalahāyante
:
iti
//
Sentence: 44
tena
doṣeṇetare
niyantavyāḥ
//
tena
doṣeṇa+
itare
niyantavyāḥ
//
Sentence: 45
yeṣāṃ
vā
dūṣyāṇāṃ
jātamūlāḥ
kalahās
teṣāṃ
kṣetrakʰalaveśmāny
ādīpayitvā
bandʰusaṃbandʰiṣu
vāhaneṣu
vā
tīkṣṇāḥ
śastraṃ
pātayitvā
tatʰaiva
brūyuḥ
"amunā
prayuktāḥ
smaḥ
"
iti
//
yeṣāṃ
vā
dūṣyāṇāṃ
jāta-mūlāḥ
kalahās
teṣāṃ
kṣetra-kʰala-veśmāny
ādīpayitvā
bandʰu-saṃbandʰiṣu
vāhaneṣu
vā
tīkṣṇāḥ
śastraṃ
pātayitvā
tatʰaiva
brūyuḥ
"amunā
prayuktāḥ
smaḥ
"
iti
//
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.