TITUS
Kautiliya Arthasastra
Part No. 16
Previous part

Book: 5 
Chapter: 1 
Sentence: 47    durgarāṣṭradūṣyān sattriṇaḥ parasparasyāveśanikān kārayeyuḥ //
   
durga-rāṣṭra-dūṣyān sattriṇaḥ parasparasya+ āveśanikān kārayeyuḥ //

Sentence: 48    
tatra rasadā rasaṃ dadyuḥ //
   
tatra rasadā rasaṃ dadyuḥ //

Sentence: 49    
tena doṣeṇetare niyantavyāḥ //
   
tena doṣeṇa+ itare niyantavyāḥ //

Sentence: 50    
bʰikṣukī dūṣyarāṣṭramukʰyaṃ "dūṣyarāṣṭramukʰyasya bʰāryā snuṣā duhitā kāmayate" ity upajapet //
   
bʰikṣukī dūṣya-rāṣṭra-mukʰyaṃ "dūṣya-rāṣṭra-mukʰyasya bʰāryā snuṣā duhitā kāmayate" ity upajapet //

Sentence: 51    
pratipannasyābʰaraṇam ādāya svāmine darśayet "asau te mukʰyo yauvanotsikto bʰāryāṃ snuṣāṃ duhitaraṃ vābʰimanyate" iti //
   
pratipannasya+ ābʰaraṇam ādāya svāmine darśayet "asau te mukʰyo yauvana-utsikto bʰāryāṃ snuṣāṃ duhitaraṃ vā+ abʰimanyate" iti //

Sentence: 52    
tayoḥ kalaho rātrau iti samānam //
   
tayoḥ kalaho rātrau iti samānam //

Sentence: 53    
dūṣyadaṇḍopanateṣu tu - yuvarājaḥ senāpatir kiṃcid apakr̥tyāpakrānto vikrameta //
   
dūṣya-daṇḍa-upanateṣu tu - yuva-rājaḥ senā-patir kiṃcid apakr̥tya+ apakrānto vikrameta //

Sentence: 54    
tato rājā dūṣyadaṇḍopanatān eva preṣayet pʰalgubalatīkṣṇayuktān iti samānāḥ sarva eva yogāḥ //
   
tato rājā dūṣya-daṇḍa-upanatān eva preṣayet pʰalgu-bala-tīkṣṇa-yuktān iti samānāḥ sarva eva yogāḥ //

Sentence: 55    
teṣāṃ ca putreṣv anukṣiyatsu yo nirvikāraḥ sa pitr̥dāyaṃ labʰeta //
   
teṣāṃ ca putreṣv anukṣiyatsu yo nirvikāraḥ sa pitr̥-dāyaṃ labʰeta //

Sentence: 56    
evam asya putrapautrān anuvartate rājyam apāstapuruṣadoṣam //
   
evam asya putra-pautrān anuvartate rājyam apāsta-puruṣa-doṣam //


Sentence: 57ab    
svapakṣe parapakṣe tūṣṇīṃ daṇḍaṃ prayojayet /
   
sva-pakṣe para-pakṣe tūṣṇīṃ daṇḍaṃ prayojayet /

Sentence: 57cd    
āyatyāṃ ca tadātve ca kṣamāvān aviśaṅkitaḥ // E
   
āyatyāṃ ca tadātve ca kṣamāvān aviśaṅkitaḥ // E




Chapter: 2 
(Replenishment of the treasury)


Sentence: 1    
kośam akośaḥ pratyutpannārtʰakr̥ccʰraḥ saṃgr̥hṇīyāt //
   
kośam akośaḥ pratyutpanna-artʰa-kr̥ccʰraḥ saṃgr̥hṇīyāt //

Sentence: 2    
janapadaṃ mahāntam alpapramāṇaṃ vādevamātr̥kaṃ prabʰūtadʰānyaṃ dʰānyasyāṃśaṃ tr̥tīyaṃ caturtʰaṃ yāceta, yatʰāsāraṃ madʰyam avaraṃ //
   
jana-padaṃ mahāntam alpa-pramāṇaṃ vā+ adeva-mātr̥kaṃ prabʰūta-dʰānyaṃ dʰānyasya+ aṃśaṃ tr̥tīyaṃ caturtʰaṃ yāceta, yatʰā-sāraṃ madʰyam avaraṃ //

Sentence: 3    
durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmopakāriṇaṃ pratyantam alpapramāṇaṃ na yāceta //
   
durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karma-upakāriṇaṃ pratyantam alpa-pramāṇaṃ na yāceta //

Sentence: 4    
dʰānyapaśuhiraṇyādi niviśamānāya dadyāt //
   
dʰānya-paśu-hiraṇya-ādi niviśamānāya dadyāt //

Sentence: 5    
caturtʰam aṃśaṃ dʰānyānāṃ bījabʰaktaśuddʰaṃ ca hiraṇyena krīṇīyāt //
   
caturtʰam aṃśaṃ dʰānyānāṃ bīja-bʰakta-śuddʰaṃ ca hiraṇyena krīṇīyāt //

Sentence: 6    
araṇyajātaṃ śrotriyasvaṃ ca pariharet //
   
araṇya-jātaṃ śrotriya-svaṃ ca pariharet //

Sentence: 7    
tad apy anugraheṇa krīṇīyāt //
   
tad apy anugraheṇa krīṇīyāt //

Sentence: 8    
tasyākaraṇe samāhartr̥puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //
   
tasya+ akaraṇe samāhartr̥-puruṣā grīṣme karṣakāṇām udvāpaṃ kārayeyuḥ //

Sentence: 9    
pramādāvaskannasyātyayaṃ dviguṇam udāharanto bījakāle bījalekʰyaṃ kuryuḥ //
   
pramāda-avaskannasya+ atyayaṃ dvi-guṇam udāharanto bīja-kāle bīja-lekʰyaṃ kuryuḥ //

Sentence: 10    
niṣpanne haritapakvādānaṃ vārayeyuḥ, anyatra śākakaṭabʰaṅgamuṣṭibʰyāṃ devapitr̥pūjādānārtʰaṃ gavārtʰaṃ //
   
niṣpanne harita-pakva-ādānaṃ vārayeyuḥ, anyatra śāka-kaṭa-bʰaṅga-muṣṭibʰyāṃ deva-pitr̥-pūjā-dāna-artʰaṃ gava-artʰaṃ //

Sentence: 11    
bʰikṣukagrāmabʰr̥takārtʰaṃ ca rāśimūlaṃ parihareyuḥ //
   
bʰikṣuka-grāma-bʰr̥taka-artʰaṃ ca rāśi-mūlaṃ parihareyuḥ //

Sentence: 12    
svasasyāpahāriṇaḥ pratipāto 'ṣṭaguṇaḥ //
   
sva-sasya-apahāriṇaḥ pratipāto+ aṣṭa-guṇaḥ //

Sentence: 13    
parasasyāpahāriṇaḥ pañcāśadguṇaḥ sītātyayaḥ, svavargasya, bāhyasya tu vadʰaḥ //
   
para-sasya-apahāriṇaḥ pañcāśad-guṇaḥ sītā-atyayaḥ, sva-vargasya, bāhyasya tu vadʰaḥ //

Sentence: 14    
caturtʰam aṃśaṃ dʰānyānāṃ ṣaṣṭʰaṃ vanyānāṃ tūlalākṣākṣaumavalkakārpāsaraumakauśeyakauṣadʰagandʰapuṣpapʰalaśākapaṇyānāṃ kāṣṭʰaveṇumāṃsavallūrāṇāṃ ca gr̥hṇīyuḥ, dantājinasyārdʰam //
   
caturtʰam aṃśaṃ dʰānyānāṃ ṣaṣṭʰaṃ vanyānāṃ tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadʰa-gandʰa-puṣpa-pʰala-śāka-paṇyānāṃ kāṣṭʰa-veṇu-māṃsa-vallūrāṇāṃ ca gr̥hṇīyuḥ, danta-ajinasya+ ardʰam //

Sentence: 15    
tad anisr̥ṣṭaṃ vikrīṇānasya pūrvaḥ sāhasadaṇḍaḥ //
   
tad anisr̥ṣṭaṃ vikrīṇānasya pūrvaḥ sāhasa-daṇḍaḥ //

Sentence: 16    
iti karṣakeṣu praṇayaḥ //
   
iti karṣakeṣu praṇayaḥ //

Sentence: 17    
suvarṇarajatavajramaṇimuktāpravālāśvahastipaṇyāḥ pañcāśatkarāḥ //
   
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ pañcāśat-karāḥ //

Sentence: 18    
sūtravastratāmravr̥ttakaṃsagandʰabʰaiṣajyaśīdʰupaṇyāś catvāriṃśatkarāḥ //
   
sūtra-vastra-tāmra-vr̥tta-kaṃsa-gandʰa-bʰaiṣajya-śīdʰu-paṇyāś catvāriṃśat-karāḥ //

Sentence: 19    
dʰānyarasalohapaṇyāḥ śakaṭavyavahāriṇaś ca triṃśatkarāḥ //
   
dʰānya-rasa-loha-paṇyāḥ śakaṭa-vyavahāriṇaś ca triṃśat-karāḥ //

Sentence: 20    
kācavyavahāriṇo mahākāravaś ca viṃśatikarāḥ //
   
kāca-vyavahāriṇo mahā-kāravaś ca viṃśati-karāḥ //

Sentence: 21    
kṣudrakāravo bandʰakīpoṣakāś ca daśakarāḥ //
   
kṣudra-kāravo bandʰakī-poṣakāś ca daśa-karāḥ //

Sentence: 22    
kāṣṭʰaveṇupāṣāṇamr̥dbʰāṇḍapakvānnaharitapaṇyāḥ pañcakarāḥ //
   
kāṣṭʰa-veṇu-pāṣāṇa-mr̥d-bʰāṇḍa-pakva-anna-harita-paṇyāḥ pañca-karāḥ //

Sentence: 23    
kuśīlavā rūpājīvāś ca vetanārdʰaṃ dadyuḥ //
   
kuśīlavā rūpa-ājīvāś ca vetana-ardʰaṃ dadyuḥ //

Sentence: 24    
hiraṇyakaraṃ karmaṇyān āhārayeyuḥ, na caiṣāṃ kaṃcid aparādʰaṃ parihareyuḥ //
   
hiraṇya-karaṃ karmaṇyān āhārayeyuḥ, na ca+ eṣāṃ kaṃcid aparādʰaṃ parihareyuḥ //

Sentence: 25    
te hy aparigr̥hītam abʰinīya vikrīṇīran //
   
te hy aparigr̥hītam abʰinīya vikrīṇīran //

Sentence: 26    
iti vyavahāriṣu praṇayaḥ //
   
iti vyavahāriṣu praṇayaḥ //

Sentence: 27    
kukkuṭasūkaram ardʰaṃ dadyāt, kṣudrapaśavaḥ ṣaḍbʰāgam, gomahiṣāśvatarakʰaroṣṭrāś ca daśabʰāgam //
   
kukkuṭa-sūkaram ardʰaṃ dadyāt, kṣudra-paśavaḥ ṣaḍ-bʰāgam, go-mahiṣa-aśvatara-kʰara-uṣṭrāś ca daśa-bʰāgam //
   
Sentence: 28    
bandʰakīpoṣakā rājapreṣyābʰiḥ paramarūpayauvanābʰiḥ kośaṃ saṃhareyuḥ //
   
bandʰakī-poṣakā rāja-preṣyābʰiḥ parama-rūpa-yauvanābʰiḥ kośaṃ saṃhareyuḥ //

Sentence: 29    
iti yonipoṣakeṣu praṇayaḥ //
   
iti yoni-poṣakeṣu praṇayaḥ //

Sentence: 30    
sakr̥d eva na dviḥ prayojyaḥ //
   
sakr̥d eva na dviḥ prayojyaḥ //

Sentence: 31    
tasyākaraṇe samāhartā kāryam apadiśya paurajānapadān bʰikṣeta //
   
tasya+ akaraṇe samāhartā kāryam apadiśya paura-jānapadān bʰikṣeta //

Sentence: 32    
yogapuruṣāś cātra pūrvam atimātraṃ dadyuḥ //
   
yoga-puruṣāś ca+ atra pūrvam atimātraṃ dadyuḥ //

Sentence: 33    
etena pradeśena rājā paurajānapadān bʰikṣeta //
   
etena pradeśena rājā paura-jānapadān bʰikṣeta //

Sentence: 34    
kāpaṭikāś cainān alpaṃ prayaccʰataḥ kutsayeyuḥ //
   
kāpaṭikāś ca+ enān alpaṃ prayaccʰataḥ kutsayeyuḥ //

Sentence: 35    
sārato hiraṇyam āḍʰyān yāceta, yatʰopakāraṃ , svavaśā yad upahareyuḥ //
   
sārato hiraṇyam āḍʰyān yāceta, yatʰā-upakāraṃ , sva-vaśā yad upahareyuḥ //

Sentence: 36    
stʰānaccʰatraveṣṭanavibʰūṣāś caiṣāṃ hiraṇyena prayaccʰet //
   
stʰānac-cʰatra-veṣṭana-vibʰūṣāś ca+ eṣāṃ hiraṇyena prayaccʰet //

Sentence: 37    
pāṣaṇḍasaṃgʰadravyam aśrotriyopabʰogyaṃ devadravyaṃ kr̥tyakarāḥ pretasya dagdʰagr̥hasya haste nyastam ity upahareyuḥ //
   
pāṣaṇḍa-saṃgʰa-dravyam aśrotriya-upabʰogyaṃ deva-dravyaṃ kr̥tya-karāḥ pretasya dagdʰa-gr̥hasya haste nyastam ity upahareyuḥ //

Sentence: 38    
devatādʰyakṣo durgarāṣṭradevatānāṃ yatʰāsvam ekastʰaṃ kośaṃ kuryāt, tatʰaiva copaharet //
   
devatā-adʰyakṣo durga-rāṣṭra-devatānāṃ yatʰā-svam ekastʰaṃ kośaṃ kuryāt, tatʰaiva ca+ upaharet //

Sentence: 39    
daivatacaityaṃ siddʰapuṇyastʰānam aupapādikaṃ rātrāv uttʰāpya yātrāsamājābʰyām ājīvet //
   
daivata-caityaṃ siddʰa-puṇya-stʰānam aupapādikaṃ rātrāv uttʰāpya yātrā-samājābʰyām ājīvet //

Sentence: 40    
caityopavanavr̥kṣeṇa devatābʰigamanam anārtavapuṣpapʰalayuktena kʰyāpayet //
   
caitya-upavana-vr̥kṣeṇa devatā-abʰigamanam anārtava-puṣpa-pʰala-yuktena kʰyāpayet //

Sentence: 41    
manuṣyakaraṃ vr̥kṣe rakṣobʰayaṃ prarūpayitvā siddʰavyañjanāḥ paurajānapadānāṃ hiraṇyena pratikuryuḥ //
   
manuṣya-karaṃ vr̥kṣe rakṣo-bʰayaṃ prarūpayitvā siddʰa-vyañjanāḥ paura-jānapadānāṃ hiraṇyena pratikuryuḥ //

Sentence: 42    
suruṅgāyukte kūpe nāgam aniyataśiraskaṃ hiraṇyopahāreṇa darśayet //
   
suruṅgā-yukte kūpe nāgam aniyata-śiraskaṃ hiraṇya-upahāreṇa darśayet //

Sentence: 43    
nāgapratimāyām antaścʰannāyāṃ caityaccʰidre valmīkaccʰidre sarpadarśanam āhāreṇa pratibaddʰasaṃjñaṃ kr̥tvā śraddadʰānānāṃ darśayet //
   
nāga-pratimāyām antaś-cʰannāyāṃ caityac-cʰidre valmīkac-cʰidre sarpa-darśanam āhāreṇa pratibaddʰa-saṃjñaṃ kr̥tvā śraddadʰānānāṃ darśayet //

Sentence: 44    
aśraddadʰānānām ācamanaprokṣaṇeṣu rasam upacārya devatābʰiśāpaṃ brūyāt, abʰityaktaṃ daṃśayitvā //
   
aśraddadʰānānām ācamana-prokṣaṇeṣu rasam upacārya devatā-abʰiśāpaṃ brūyāt, abʰityaktaṃ daṃśayitvā //

Sentence: 45    
yogadarśanapratīkāreṇa kośābʰisaṃharaṇaṃ kuryāt //
   
yoga-darśana-pratīkāreṇa kośa-abʰisaṃharaṇaṃ kuryāt //

Sentence: 46    
vaidehakavyañjano prabʰūtapaṇyāntevāsī vyavahareta //
   
vaidehaka-vyañjano prabʰūta-paṇya-antevāsī vyavahareta //

Sentence: 47    
sa yadā paṇyamūlye nikṣepaprayogair upacitaḥ syāt tadainaṃ rātrau moṣayet //
   
sa yadā paṇya-mūlye nikṣepa-prayogair upacitaḥ syāt tadā+ enaṃ rātrau moṣayet //

Sentence: 48    
etena rūpadarśakaḥ suvarṇakāraś ca vyākʰyātau //
   
etena rūpa-darśakaḥ suvarṇa-kāraś ca vyākʰyātau //

Sentence: 49    
vaidehakavyañjano prakʰyātavyavahāraḥ prahavaṇanimittaṃ yācitakam avakrītakaṃ rūpyasuvarṇabʰāṇḍam anekaṃ gr̥hṇīyāt //
   
vaidehaka-vyañjano prakʰyāta-vyavahāraḥ prahavaṇa-nimittaṃ yācitakam avakrītakaṃ rūpya-suvarṇa-bʰāṇḍam anekaṃ gr̥hṇīyāt //

Sentence: 50    
samāje sarvapaṇyasaṃdohena prabʰūtaṃ hiraṇyasuvarṇam r̥ṇaṃ gr̥hṇīyāt, pratibʰāṇḍamūlyaṃ ca //
   
samāje sarva-paṇya-saṃdohena prabʰūtaṃ hiraṇya-suvarṇam r̥ṇaṃ gr̥hṇīyāt, pratibʰāṇḍa-mūlyaṃ ca //

Sentence: 51    
tad ubʰayaṃ rātrau moṣayet //
   
tad ubʰayaṃ rātrau moṣayet //

Sentence: 52    
sādʰvīvyañjanābʰiḥ strībʰir dūṣyān unmādayitvā tāsām eva veśmasv abʰigr̥hya sarvasvāny āhareyuḥ //
   
sādʰvī-vyañjanābʰiḥ strībʰir dūṣyān unmādayitvā tāsām eva veśmasv abʰigr̥hya sarva-svāny āhareyuḥ //

Sentence: 53    
dūṣyakulyānāṃ vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //
   
dūṣya-kulyānāṃ vivāde pratyutpanne rasadāḥ praṇihitā rasaṃ dadyuḥ //

Sentence: 54    
tena doṣeṇetare paryādātavyāḥ //
   
tena doṣeṇa+ itare paryādātavyāḥ //

Sentence: 55    
dūṣyam abʰityakto śraddʰeyāpadeśaṃ paṇyaṃ hiraṇyanikṣepam r̥ṇaprayogaṃ dāyaṃ yāceta //
   
dūṣyam abʰityakto śraddʰeya-apadeśaṃ paṇyaṃ hiraṇya-nikṣepam r̥ṇa-prayogaṃ dāyaṃ yāceta //

Sentence: 56    
dāsaśabdena dūṣyam ālambeta, bʰāryām asya snuṣāṃ duhitaraṃ dāsīśabdena bʰāryāśabdena //
   
dāsa-śabdena dūṣyam ālambeta, bʰāryām asya snuṣāṃ duhitaraṃ dāsī-śabdena bʰāryā-śabdena //

Sentence: 57    
taṃ dūṣyagr̥hapratidvāri rātrāv upaśayānam anyatra vasantaṃ tīkṣṇo hatvā brūyāt "hato 'yam artʰakāmukaḥ" iti //
   
taṃ dūṣya-gr̥ha-pratidvāri rātrāv upaśayānam anyatra vasantaṃ tīkṣṇo hatvā brūyāt "hato+ ayam artʰa-kāmukaḥ" iti //

Sentence: 58    
tena doṣeṇetare paryādātavyāḥ //
   
tena doṣeṇa+ itare paryādātavyāḥ //

Sentence: 59    
siddʰavyañjano dūṣyaṃ jambʰakavidyābʰiḥ pralobʰayitvā brūyāt "akṣayahiraṇyaṃ rājadvārikaṃ strīhr̥dayam arivyādʰikaram āyuṣyaṃ putrīyaṃ karma jānāmi" iti //
   
siddʰa-vyañjano dūṣyaṃ jambʰaka-vidyābʰiḥ pralobʰayitvā brūyāt "akṣaya-hiraṇyaṃ rāja-dvārikaṃ strī-hr̥dayam ari-vyādʰi-karam āyuṣyaṃ putrīyaṃ karma jānāmi" iti //

Sentence: 60    
pratipannaṃ caityastʰāne rātrau prabʰūtasurāmāṃsagandʰam upahāraṃ kārayet //
   
pratipannaṃ caitya-stʰāne rātrau prabʰūta-surā-māṃsa-gandʰam upahāraṃ kārayet //

Sentence: 61    
ekarūpaṃ cātra hiraṇyaṃ pūrvanikʰātaṃ pretāṅgaṃ pretaśiśur yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //
   
eka-rūpaṃ ca+ atra hiraṇyaṃ pūrva-nikʰātaṃ preta-aṅgaṃ preta-śiśur yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt //

Sentence: 62    
"prabʰūtahiraṇyahetoḥ punar upahāraḥ kartavya iti svayam evaitena hiraṇyena śvobʰūte prabʰūtam aupahārikaṃ krīṇīhi" iti //
   
"prabʰūta-hiraṇya-hetoḥ punar upahāraḥ kartavya iti svayam eva+ etena hiraṇyena śvo-bʰūte prabʰūtam aupahārikaṃ krīṇīhi" iti //

Sentence: 63    
sa tena hiraṇyenaupahārikakraye gr̥hyeta //
   
sa tena hiraṇyena+ aupahārika-kraye gr̥hyeta //

Sentence: 64    
mātr̥vyañjanayā "putro me tvayā hataḥ" ity avakupitā syāt //
   
mātr̥-vyañjanayā "putro me tvayā hataḥ" ity avakupitā syāt //

Sentence: 65    
saṃsiddʰam evāsya rātriyāge vanayāge vanakrīḍāyāṃ pravr̥ttāyāṃ tīkṣṇā viśasyābʰityaktam atinayeyuḥ //
   
saṃsiddʰam eva+ asya rātri-yāge vana-yāge vana-krīḍāyāṃ pravr̥ttāyāṃ tīkṣṇā viśasya+ abʰityaktam atinayeyuḥ //

Sentence: 66    
dūṣyasya bʰr̥takavyañjano vetanahiraṇye kūṭarūpaṃ prakṣipya prarūpayet //
   
dūṣyasya bʰr̥taka-vyañjano vetana-hiraṇye kūṭa-rūpaṃ prakṣipya prarūpayet //

Sentence: 67    
karmakaravyañjano gr̥he karma kurvāṇaḥ stenakūṭarūpakārakopakaraṇam upanidadʰyāt, cikitsakavyañjano garam agadāpadeśena //
   
karma-kara-vyañjano gr̥he karma kurvāṇaḥ stena-kūṭa-rūpa-kāraka-upakaraṇam upanidadʰyāt, cikitsaka-vyañjano garam agada-apadeśena //

Sentence: 68    
pratyāsanno dūṣyasya sattrī praṇihitam abʰiṣekabʰāṇḍam amitraśāsanaṃ ca kāpaṭikamukʰenācakṣīta, kāraṇaṃ ca brūyāt //
   
pratyāsanno dūṣyasya sattrī praṇihitam abʰiṣeka-bʰāṇḍam amitra-śāsanaṃ ca kāpaṭika-mukʰena+ ācakṣīta, kāraṇaṃ ca brūyāt //

Sentence: 69    
evaṃ dūṣyeṣv adʰārmikeṣu ca varteta, netareṣu //
   
evaṃ dūṣyeṣv adʰārmikeṣu ca varteta, na+ itareṣu //


Sentence: 70ab    
pakvaṃ pakvam ivārāmāt pʰalaṃ rājyād avāpnuyāt /
   
pakvaṃ pakvam iva+ ārāmāt pʰalaṃ rājyād avāpnuyāt /

Sentence: 70cd    
ātmaccʰedabʰayād āmaṃ varjayet kopakārakam // E
   
ātmac-cʰeda-bʰayād āmaṃ varjayet kopa-kārakam // E




Chapter: 3 
(Salaries of state servants)


Sentence: 1    
durgajanapadaśaktyā bʰr̥tyakarma samudayapādena stʰāpayet, kāryasādʰanasahena bʰr̥tyalābʰena //
   
durga-jana-pada-śaktyā bʰr̥tya-karma samudaya-pādena stʰāpayet, kārya-sādʰana-sahena bʰr̥tya-lābʰena //

Sentence: 2    
śarīram avekṣeta, na dʰarmārtʰau pīḍayet //
   
śarīram avekṣeta, na dʰarma-artʰau pīḍayet //

Sentence: 3    
r̥tvigācāryamantripurohitasenāpatiyuvarājarājamātr̥rājamahiṣyo 'ṣṭacatvāriṃśatsāhasrāḥ //
   
r̥tvig-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātr̥-rāja-mahiṣyo+ aṣṭa-catvāriṃśat-sāhasrāḥ //

Sentence: 4    
etāvatā bʰaraṇenānāspadyatvam akopakaṃ caiṣāṃ bʰavati //
   
etāvatā bʰaraṇena+ anāspadyatvam akopakaṃ ca+ eṣāṃ bʰavati //

Sentence: 5    
dauvārikāntarvaṃśikapraśāstr̥samāhartr̥saṃnidʰātāraś caturviṃśatisāhasrāḥ //
   
dauvārika-antar-vaṃśika-praśāstr̥-samāhartr̥-saṃnidʰātāraś catur-viṃśati-sāhasrāḥ //

Sentence: 6    
etāvatā karmaṇyā bʰavanti //
   
etāvatā karmaṇyā bʰavanti //

Sentence: 7    
kumārakumāramātr̥nāyakapauravyāvahārikakārmāntikamantripariṣadrāṣṭrāntapālāś ca dvādaśasāhasrāḥ //
   
kumāra-kumāra-mātr̥-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāś ca dvādaśa-sāhasrāḥ //

Sentence: 8    
svāmiparibandʰabalasahāyā hy etāvatā bʰavanti //
   
svāmi-paribandʰa-bala-sahāyā hy etāvatā bʰavanti //

Sentence: 9    
śreṇīmukʰyā hastyaśvaratʰamukʰyāḥ pradeṣṭāraś cāṣṭasāhasrāḥ //
   
śreṇī-mukʰyā hasty-aśva-ratʰa-mukʰyāḥ pradeṣṭāraś ca+ aṣṭa-sāhasrāḥ //

Sentence: 10    
svavargānukarṣiṇo hy etāvatā bʰavanti //
   
sva-varga-anukarṣiṇo hy etāvatā bʰavanti //

Sentence: 11    
pattyaśvaratʰahastyadʰyakṣā dravyahastivanapālāś ca catuḥsāhasrāḥ //
   
patty-aśva-ratʰa-hasty-adʰyakṣā dravya-hasti-vana-pālāś ca catuḥ-sāhasrāḥ //

Sentence: 12    
ratʰikānīkastʰacikitsakāśvadamakavardʰakayo yonipoṣakāś ca dvisāhasrāḥ //
   
ratʰika-anīkastʰa-cikitsaka-aśva-damaka-vardʰakayo yoni-poṣakāś ca dvi-sāhasrāḥ //

Sentence: 13    
kārtāntikanaimittikamauhūrtikapaurāṇikasūtamāgadʰāḥ purohitapuruṣāḥ sarvādʰyakṣāś ca sāhasrāḥ //
   
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadʰāḥ purohita-puruṣāḥ sarva-adʰyakṣāś ca sāhasrāḥ //

Sentence: 14    
śilpavantaḥ pādātāḥ saṃkʰyāyakalekʰakādivargaś ca pañcaśatāḥ //
   
śilpavantaḥ pādātāḥ saṃkʰyāyaka-lekʰaka-ādi-vargaś ca pañca-śatāḥ //

Sentence: 15    
kuśīlavās tv ardʰatr̥tīyaśatāḥ, dviguṇavetanāś caiṣāṃ tūryakarāḥ //
   
kuśīlavās tv ardʰa-tr̥tīya-śatāḥ, dvi-guṇa-vetanāś ca+ eṣāṃ tūrya-karāḥ //

Sentence: 16    
kāruśilpino viṃśatiśatikāḥ //
   
kāru-śilpino viṃśati-śatikāḥ //

Sentence: 17    
catuṣpadadvipadaparicārakapārikarmikaupastʰāyikapālakaviṣṭibandʰakāḥ ṣaṣṭivetanāḥ, āryayuktārohakamāṇavakaśailakʰanakāḥ sarvopastʰāyinaś ca //
   
catuṣpada-dvipada-paricāraka-pārikarmika-aupastʰāyika-pālaka-viṣṭi-bandʰakāḥ ṣaṣṭi-vetanāḥ, ārya-yukta-ārohaka-māṇavaka-śaila-kʰanakāḥ sarva-upastʰāyinaś ca //

Sentence: 18    
ācāryā vidyāvantaś ca pūjāvetanāni yatʰārhaṃ labʰeran pañcaśatāvaraṃ sahasraparam //
   
ācāryā vidyāvantaś ca pūjā-vetanāni yatʰā-arhaṃ labʰeran pañca-śata-avaraṃ sahasra-param //

Sentence: 19    
daśapaṇiko yojane dūto madʰyamaḥ, daśottare dviguṇavetana āyojanaśatād iti //
   
daśa-paṇiko yojane dūto madʰyamaḥ, daśa-uttare dvi-guṇa-vetana ā-yojana-śatād iti //

Sentence: 20    
samānavidyebʰyas triguṇavetano rājā rājasūyādiṣu kratuṣu //
   
samāna-vidyebʰyas tri-guṇa-vetano rājā rāja-sūya-ādiṣu kratuṣu //

Sentence: 21    
rājñaḥ sāratʰiḥ sāhasraḥ //
   
rājñaḥ sāratʰiḥ sāhasraḥ //

Sentence: 22    
kāpaṭikodāstʰitagr̥hapatikavaidehakatāpasavyañjanāḥ sāhasrāḥ //
   
kāpaṭika-udāstʰita-gr̥ha-patika-vaidehaka-tāpasa-vyañjanāḥ sāhasrāḥ //

Sentence: 23    
grāmabʰr̥takasattritīkṣṇarasadabʰikṣukyaḥ pañcaśatāḥ //
   
grāma-bʰr̥taka-sattri-tīkṣṇa-rasada-bʰikṣukyaḥ pañca-śatāḥ //

Sentence: 24    
cārasaṃcāriṇo 'rdʰatr̥tīyaśatāḥ, prayāsavr̥ddʰavetanā //
   
cāra-saṃcāriṇo+ ardʰa-tr̥tīya-śatāḥ, prayāsa-vr̥ddʰa-vetanā //

Sentence: 25    
śatavargasahasravargāṇām adʰyakṣā bʰaktavetanalābʰam ādeśaṃ vikṣepaṃ ca kuryuḥ //
   
śata-varga-sahasra-vargāṇām adʰyakṣā bʰakta-vetana-lābʰam ādeśaṃ vikṣepaṃ ca kuryuḥ //

Sentence: 26    
avikṣepo rājaparigrahadurgarāṣṭrarakṣāvekṣaṇeṣu ca //
   
avikṣepo rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu ca //

Sentence: 27    
nityamukʰyāḥ syur anekamukʰyāś ca //
   
nitya-mukʰyāḥ syur aneka-mukʰyāś ca //

Sentence: 28    
karmasu mr̥tānāṃ putradārā bʰaktavetanaṃ labʰeran //
   
karmasu mr̥tānāṃ putra-dārā bʰakta-vetanaṃ labʰeran //

Sentence: 29    
bālavr̥ddʰavyādʰitāś caiṣām anugrāhyāḥ //
   
bāla-vr̥ddʰa-vyādʰitāś ca+ eṣām anugrāhyāḥ //

Sentence: 30    
pretavyādʰitasūtikākr̥tyeṣu caiṣām artʰamānakarma kuryāt //
   
preta-vyādʰita-sūtikā-kr̥tyeṣu ca+ eṣām artʰa-māna-karma kuryāt //

Sentence: 31    
alpakośaḥ kupyapaśukṣetrāṇi dadyāt, alpaṃ ca hiraṇyam //
   
alpa-kośaḥ kupya-paśu-kṣetrāṇi dadyāt, alpaṃ ca hiraṇyam //

Sentence: 32    
śūnyaṃ niveśayitum abʰyuttʰito hiraṇyam eva dadyāt, na grāmaṃ grāmasaṃjātavyavahārastʰāpanārtʰam //
   
śūnyaṃ niveśayitum abʰyuttʰito hiraṇyam eva dadyāt, na grāmaṃ grāma-saṃjāta-vyavahāra-stʰāpana-artʰam //

Sentence: 33    
etena bʰr̥tānām abʰr̥tānāṃ ca vidyākarmabʰyāṃ bʰaktavetanaviśeṣaṃ ca kuryāt //
   
etena bʰr̥tānām abʰr̥tānāṃ ca vidyā-karmabʰyāṃ bʰakta-vetana-viśeṣaṃ ca kuryāt //

Sentence: 34    
ṣaṣṭivetanasyāḍʰakaṃ kr̥tvā hiraṇyānurūpaṃ bʰaktaṃ kuryāt //
   
ṣaṣṭi-vetanasya+ āḍʰakaṃ kr̥tvā hiraṇya-anurūpaṃ bʰaktaṃ kuryāt //

Sentence: 35    
pattyaśvaratʰadvipāḥ sūryodaye bahiḥ saṃdʰidivasavarjaṃ śilpayogyāḥ kuryuḥ //
   
patty-aśva-ratʰa-dvipāḥ sūrya-udaye bahiḥ saṃdʰi-divasa-varjaṃ śilpa-yogyāḥ kuryuḥ //

Sentence: 36    
teṣu rājā nityayuktaḥ syāt, abʰīkṣṇaṃ caiṣāṃ śilpadarśanaṃ kuryāt //
   
teṣu rājā nitya-yuktaḥ syāt, abʰīkṣṇaṃ ca+ eṣāṃ śilpa-darśanaṃ kuryāt //

Sentence: 37    
kr̥tanarendrāṅkaṃ śastrāvaraṇam āyudʰāgāraṃ praveśayet //
   
kr̥ta-nara-indra-aṅkaṃ śastra-āvaraṇam āyudʰa-agāraṃ praveśayet //

Sentence: 38    
aśastrāś careyuḥ, anyatra mudrānujñātāt //
   
aśastrāś careyuḥ, anyatra mudrā-anujñātāt //

Sentence: 39    
naṣṭaṃvinaṣṭaṃ dviguṇaṃ dadyāt //
   
naṣṭaṃ-vinaṣṭaṃ dvi-guṇaṃ dadyāt //

Sentence: 40    
vidʰvastagaṇanāṃ ca kuryāt //
   
vidʰvasta-gaṇanāṃ ca kuryāt //

Sentence: 41    
sārtʰikānāṃ śastrāvaraṇam antapālā gr̥hṇīyuḥ, samudram avacārayeyur //
   
sārtʰikānāṃ śastra-āvaraṇam anta-pālā gr̥hṇīyuḥ, samudram avacārayeyur //

Sentence: 42    
yātrām abʰyuttʰito senām udyojayet //
   
yātrām abʰyuttʰito senām udyojayet //

Sentence: 43    
tato vaidehakavyañjanāḥ sarvapaṇyāny āyudʰīyebʰyo yātrākāle dviguṇapratyādeyāni dadyuḥ //
   
tato vaidehaka-vyañjanāḥ sarva-paṇyāny āyudʰīyebʰyo yātrā-kāle dvi-guṇa-pratyādeyāni dadyuḥ //

Sentence: 44    
evaṃ rājapaṇyayogavikrayo vetanapratyādānaṃ ca bʰavati //
   
evaṃ rāja-paṇya-yoga-vikrayo vetana-pratyādānaṃ ca bʰavati //

Sentence: 45    
evam avekṣitāyavyayaḥ kośadaṇḍavyasanaṃ nāvāpnoti //
   
evam avekṣita-āya-vyayaḥ kośa-daṇḍa-vyasanaṃ na+ avāpnoti //

Sentence: 46    
iti bʰaktavetanavikalpaḥ //
   
iti bʰakta-vetana-vikalpaḥ //


Sentence: 47ab    
sattriṇaś cāyudʰīyānāṃ veśyāḥ kārukuśīlavāḥ /
   
sattriṇaś ca+ āyudʰīyānāṃ veśyāḥ kāru-kuśīlavāḥ /

Sentence: 47cd    
daṇḍavr̥ddʰāś ca jānīyuḥ śaucāśaucam atandritāḥ // E
   
daṇḍa-vr̥ddʰāś ca jānīyuḥ śauca-aśaucam atandritāḥ // E




Chapter: 4 
(Proper conduct for a dependant)


Sentence: 1    
lokayātrāvid rājānam ātmadravyaprakr̥tisaṃpannaṃ priyahitadvāreṇāśrayeta //
   
loka-yātrāvid rājānam ātma-dravya-prakr̥ti-saṃpannaṃ priya-hita-dvāreṇa+ āśrayeta //

Sentence: 2    
yaṃ manyeta "yatʰāham āśrayepsur evam asau vinayepsur ābʰigāmikaguṇayuktaḥ" iti, dravyaprakr̥tihīnam apy enam āśrayeta, na tv evānātmasaṃpannam //
   
yaṃ manyeta "yatʰā+ aham āśraya-īpsur evam asau vinaya-īpsur ābʰigāmika-guṇa-yuktaḥ" iti, dravya-prakr̥ti-hīnam apy enam āśrayeta, na tv eva+ anātma-saṃpannam //

Sentence: 3    
anātmavā hi nītiśāstradveṣād anartʰyasaṃyogād prāpyāpi mahad aiśvaryaṃ na bʰavati //
   
anātmavā hi nīti-śāstra-dveṣād anartʰya-saṃyogād prāpya+ api mahad aiśvaryaṃ na bʰavati //

Sentence: 4    
ātmavati labdʰāvakāśaḥ śāstrānuyogaṃ dadyāt //
   
ātmavati labdʰa-avakāśaḥ śāstra-anuyogaṃ dadyāt //

Sentence: 5    
avisaṃvādādd hi stʰānastʰairyam avāpnoti //
   
avisaṃvādādd hi stʰāna-stʰairyam avāpnoti //

Sentence: 6    
matikarmasu pr̥ṣṭʰas tadātve cāyatyāṃ ca dʰarmārtʰasaṃyuktaṃ samartʰaṃ pravīṇavad apariṣadbʰīruḥ katʰayet //
   
mati-karmasu pr̥ṣṭʰas tadātve ca+ āyatyāṃ ca dʰarma-artʰa-saṃyuktaṃ samartʰaṃ pravīṇavad apariṣad-bʰīruḥ katʰayet //

Sentence: 7    
īpsitaḥ paṇeta "dʰarmārtʰānuyogam aviśiṣṭeṣu balavatsaṃyukteṣu daṇḍadʰāraṇaṃ matsaṃyoge tadātve ca daṇḍadʰāraṇam iti na kuryāḥ, pakṣaṃ vr̥ttiṃ guhyaṃ ca me nopahanyāḥ, saṃjñayā ca tvāṃ kāmakrodʰadaṇḍaneṣu vārayeyam" iti //
   
īpsitaḥ paṇeta "dʰarma-artʰa-anuyogam aviśiṣṭeṣu balavat-saṃyukteṣu daṇḍa-dʰāraṇaṃ mat-saṃyoge tadātve ca daṇḍa-dʰāraṇam iti na kuryāḥ, pakṣaṃ vr̥ttiṃ guhyaṃ ca me na+ upahanyāḥ, saṃjñayā ca tvāṃ kāma-krodʰa-daṇḍaneṣu vārayeyam" iti //

Sentence: 8    
ādiṣṭaḥ pradiṣṭāyāṃ bʰūmāv anujñātaḥ praviśet, upaviśec ca pārśvataḥ saṃnikr̥ṣṭaviprakr̥ṣṭaḥ parāsanam //
   
ādiṣṭaḥ pradiṣṭāyāṃ bʰūmāv anujñātaḥ praviśet, upaviśec ca pārśvataḥ saṃnikr̥ṣṭa-viprakr̥ṣṭaḥ para-āsanam //

Sentence: 9    
vigr̥hya katʰanam asabʰyam apratyakṣam aśraddʰeyam anr̥taṃ ca vākyam uccair anarmaṇi hāsaṃ vātaṣṭʰīvane ca śabdavatī na kuryāt //
   
vigr̥hya katʰanam asabʰyam apratyakṣam aśraddʰeyam anr̥taṃ ca vākyam uccair anarmaṇi hāsaṃ vāta-ṣṭʰīvane ca śabdavatī na kuryāt //

Sentence: 10    
mitʰaḥ katʰanam anyena, janavāde dvandvakatʰanam, rājño veṣam uddʰatakuhakānāṃ ca, ratnātiśayaprakāśābʰyartʰanam, ekākṣyoṣṭʰanirbʰogaṃ bʰrukuṭīkarma vākyāvakṣepaṇaṃ ca bruvati, balavat saṃyuktavirodʰam, strībʰiḥ strīdarśibʰiḥ sāmantadūtair dveṣyapakṣāvakṣiptān artʰyaiś ca pratisaṃsargam ekārtʰacaryāṃ saṃgʰātaṃ ca varjayet //
   
mitʰaḥ katʰanam anyena, jana-vāde dvandva-katʰanam, rājño veṣam uddʰata-kuhakānāṃ ca, ratna-atiśaya-prakāśa-abʰyartʰanam, eka-akṣy-oṣṭʰa-nirbʰogaṃ bʰrukuṭī-karma vākya-avakṣepaṇaṃ ca bruvati, balavat saṃyukta-virodʰam, strībʰiḥ strī-darśibʰiḥ sāmanta-dūtair dveṣya-pakṣa-avakṣiptān artʰyaiś ca pratisaṃsargam eka-artʰa-caryāṃ saṃgʰātaṃ ca varjayet //


Sentence: 11ab    
ahīnakālaṃ rājārtʰaṃ svārtʰaṃ priyahitaiḥ saha /
   
ahīna-kālaṃ rāja-artʰaṃ sva-artʰaṃ priya-hitaiḥ saha /

Sentence: 11cd    
parārtʰaṃ deśakāle ca brūyād dʰarmārtʰasaṃhitam //
   
para-artʰaṃ deśa-kāle ca brūyād dʰarma-artʰa-saṃhitam //

Sentence: 12ab    
pr̥ṣṭaḥ priyahitaṃ brūyān na brūyād ahitaṃ priyam /
   
pr̥ṣṭaḥ priya-hitaṃ brūyān na brūyād ahitaṃ priyam /

Sentence: 12cd    
apriyaṃ hitaṃ brūyāc cʰr̥ṇvato 'numato mitʰaḥ //
   
apriyaṃ hitaṃ brūyāt śr̥ṇvato+ anumato mitʰaḥ //

Sentence: 13ab    
tūṣṇīṃ prativākye syād veṣyādīṃś ca na varṇayet /
   
tūṣṇīṃ prativākye syād veṣya-ādīṃś ca na varṇayet /

Sentence: 13cd    
apriyā api dakṣāḥ syus tadbʰāvād ye bahiṣkr̥tāḥ //
   
apriyā api dakṣāḥ syus tad-bʰāvād ye bahiṣ-kr̥tāḥ //

Sentence: 14ab    
anartʰyāś ca priyā dr̥ṣṭāś cittajñānānuvartinaḥ /
   
anartʰyāś ca priyā dr̥ṣṭāś citta-jñāna-anuvartinaḥ /

Sentence: 14cd    
abʰihāsyeṣv abʰihased gʰorahāsāṃś ca varjayet // E
   
abʰihāsyeṣv abʰihased gʰora-hāsāṃś ca varjayet // E

Sentence: 15ab    
parāt saṃkrāmayed gʰoraṃ na ca gʰoraṃ pare vadet /
   
parāt saṃkrāmayed gʰoraṃ na ca gʰoraṃ pare vadet /

Sentence: 15cd    
titikṣetātmanaś caiva kṣamāvān pr̥tʰivīsamaḥ //
   
titikṣeta+ ātmanaś caiva kṣamāvān pr̥tʰivī-samaḥ //

Sentence: 16ab    
ātmarakṣā hi satataṃ pūrvaṃ kāryā vijānatā /
   
ātma-rakṣā hi satataṃ pūrvaṃ kāryā vijānatā /

Sentence: 16cd    
agnāv iva hi saṃproktā vr̥ttī rājopajīvinām //
   
agnāv iva hi saṃproktā vr̥ttī rājā+ upajīvinām //

Sentence: 17ab    
ekadeśaṃ dahed agniḥ śarīraṃ paraṃ gataḥ /
   
eka-deśaṃ dahed agniḥ śarīraṃ paraṃ gataḥ /

Sentence: 17cd    
sa-putradāraṃ rājā tu gʰātayed ardʰayeta // E
   
sa-putra-dāraṃ rājā tu gʰātayed ardʰayeta // E




Chapter: 5 
(Proper behaviour for a courtier)


Sentence: 1    
niyuktaḥ karmasu vyayaviśuddʰam udayaṃ darśayet //
   
niyuktaḥ karmasu vyaya-viśuddʰam udayaṃ darśayet //

Sentence: 2    
ābʰyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ kāryaṃ "idam evam" iti viśeṣayec ca //
   
ābʰyantaraṃ bāhyaṃ guhyaṃ prakāśyam ātyayikam upekṣitavyaṃ kāryaṃ "idam evam" iti viśeṣayec ca //

Sentence: 3    
mr̥gayādyūtamadyastrīṣu prasaktaṃ nainam anuvarteta praśaṃsābʰiḥ //
   
mr̥gayā-dyūta-madya-strīṣu prasaktaṃ na+ enam anuvarteta praśaṃsābʰiḥ //

Sentence: 4    
āsannaś cāsya vyasanopagʰāte prayateta, paropajāpātisaṃdʰānopadʰibʰyaś ca rakṣet //
   
āsannaś ca+ asya vyasana-upagʰāte prayateta, para-upajāpa-atisaṃdʰāna-upadʰibʰyaś ca rakṣet //

Sentence: 5    
iṅgitākārau cāsya lakṣayet //
   
iṅgita-ākārau ca+ asya lakṣayet //

Sentence: 6    
kāmadveṣaharṣadainyavyavasāyabʰayadvandvaviparyāsam iṅgitākārābʰyāṃ hi mantrasaṃvaraṇārtʰam ācarati prājñaḥ //
   
kāma-dveṣa-harṣa-dainya-vyavasāya-bʰaya-dvandva-viparyāsam iṅgita-ākārābʰyāṃ hi mantra-saṃvaraṇa-artʰam ācarati prājñaḥ //

Sentence: 7    
darśane prasīdati, vākyaṃ pratigr̥hṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkāstʰāne nātiśaṅkate, katʰāyāṃ ramate, parijñāpyeṣv avekṣate, patʰyam uktaṃ sahate, smayamāno niyuṅkte, hastena spr̥śati, ślāgʰye nopahasati, parokṣaṃ guṇaṃ bravīti, bʰakṣyeṣu smarati, saha vihāraṃ yāti, vyasane 'bʰyupapadyate, tadbʰaktīn pūjayati, guhyam ācaṣṭe, mānaṃ vardʰayati, artʰaṃ karoti, anartʰaṃ pratihanti - iti tuṣṭajñānam //
   
darśane prasīdati, vākyaṃ pratigr̥hṇāti, āsanaṃ dadāti, vivikto darśayate, śaṅkā-stʰāne na+ atiśaṅkate, katʰāyāṃ ramate, parijñāpyeṣv avekṣate, patʰyam uktaṃ sahate, smayamāno niyuṅkte, hastena spr̥śati, ślāgʰye na+ upahasati, parokṣaṃ guṇaṃ bravīti, bʰakṣyeṣu smarati, saha vihāraṃ yāti, vyasane+ abʰyupapadyate, tad-bʰaktīn pūjayati, guhyam ācaṣṭe, mānaṃ vardʰayati, artʰaṃ karoti, anartʰaṃ pratihanti - iti tuṣṭa-jñānam //

Sentence: 8    
etad eva viparītam atuṣṭasya, bʰūyaś ca vakṣyāmaḥ //
   
etad eva viparītam atuṣṭasya, bʰūyaś ca vakṣyāmaḥ //

Sentence: 9    
saṃdarśane kopaḥ, vākyasyāśravaṇapratiṣedʰau, āsanacakṣuṣor adānam, varṇasvarabʰedaḥ, ekākṣibʰrukuṭyoṣṭʰanirbʰogaḥ, svedaśvāsasmitānām astʰānotpattiḥ, paramantraṇam, akasmādvrajanam, vardʰanam anyasya, bʰūmigātravilekʰanam, anyasyopatodanam, vidyāvarṇadeśakutsā, samadoṣanindā, pratidoṣanindā, pratilomastavaḥ, sukr̥tānavekṣaṇam, duṣkr̥tānukīrtanam, pr̥ṣṭʰāvadʰānam, atityāgaḥ, mitʰyābʰibʰāṣaṇam, rājadarśināṃ ca tadvr̥ttānyatvam //
   
saṃdarśane kopaḥ, vākyasya+ aśravaṇa-pratiṣedʰau, āsana-cakṣuṣor adānam, varṇa-svara-bʰedaḥ, eka-akṣi-bʰrukuṭy-oṣṭʰa-nirbʰogaḥ, sveda-śvāsa-smitānām astʰāna-utpattiḥ, para-mantraṇam, akasmād-vrajanam, vardʰanam anyasya, bʰūmi-gātra-vilekʰanam, anyasya+ upatodanam, vidyā-varṇa-deśa-kutsā, sama-doṣa-nindā, pratidoṣa-nindā, pratiloma-stavaḥ, sukr̥ta-anavekṣaṇam, duṣkr̥ta-anukīrtanam, pr̥ṣṭʰa-avadʰānam, atityāgaḥ, mitʰyā-abʰibʰāṣaṇam, rāja-darśināṃ ca tad-vr̥tta-anyatvam //

Sentence: 10    
vr̥ttivikāraṃ cāvekṣetāpy amānuṣāṇām //
   
vr̥tti-vikāraṃ ca+ avekṣeta+ apy amānuṣāṇām //

Sentence: 11    
"ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco 'pasavyam" iti kaṇiṅko bʰāradvājaḥ, "tr̥ṇam" iti dīrgʰaś cārāyaṇaḥ, "śītā śāṭī" iti gʰoṭamukʰaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratʰāśvaṃ prāśaṃsīt" iti piśunaḥ, pratiravaṇe śunaḥ piśunaputraḥ //
   
"ayam uccaiḥ siñcati" iti kātyāyanaḥ pravavrāja, "krauñco+ apasavyam" iti kaṇiṅko bʰāradvājaḥ, "tr̥ṇam" iti dīrgʰaś cārāyaṇaḥ, "śītā śāṭī" iti gʰoṭa-mukʰaḥ, "hastī pratyaukṣīt" iti kiñjalkaḥ, "ratʰa-aśvaṃ prāśaṃsīt" iti piśunaḥ, prati-ravaṇe śunaḥ piśuna-putraḥ //

Sentence: 12    
artʰamānāvakṣepe ca parityāgaḥ //
   
artʰa-māna-avakṣepe ca parityāgaḥ //

Sentence: 13    
svāmiśīlam ātmanaś ca kilbiṣam upalabʰya pratikurvīta //
   
svāmi-śīlam ātmanaś ca kilbiṣam upalabʰya pratikurvīta //

Sentence: 14    
mitram upakr̥ṣṭaṃ vāsya gaccʰet //
   
mitram upakr̥ṣṭaṃ vā+ asya gaccʰet //


Sentence: 15ab    
tatrastʰo doṣanirgʰātaṃ mitrair bʰartari cācaret /
   
tatrastʰo doṣa-nirgʰātaṃ mitrair bʰartari ca+ ācaret /

Sentence: 15cd    
tato bʰartari jīve mr̥te punar āvrajet // E
   
tato bʰartari jīve mr̥te punar āvrajet // E




Chapter: 6 
(Continuous sovereignty)
(Continuance of the kingdom)


Sentence: 1    
rājavyasanam evam amātyaḥ pratikurvīta //
   
rāja-vyasanam evam amātyaḥ pratikurvīta //

Sentence: 2    
prāg eva maraṇābādʰabʰayād rājñaḥ priyahitopagraheṇa māsadvimāsāntaraṃ darśanaṃ stʰāpayed "deśapīḍāpaham amitrāpaham āyuṣyaṃ putrīyaṃ karma rājā sādʰayati" ity apadeśena //
   
prāg eva maraṇa-ābādʰa-bʰayād rājñaḥ priya-hita-upagraheṇa māsa-dvi-māsa-antaraṃ darśanaṃ stʰāpayed "deśa-pīḍā-apaham amitra-apaham āyuṣyaṃ putrīyaṃ karma rājā sādʰayati" ity apadeśena //

Sentence: 3    
rājavyañjanam arūpavelāyāṃ prakr̥tīnāṃ darśayet, mitrāmitradūtānāṃ ca //
   
rāja-vyañjanam arūpa-velāyāṃ prakr̥tīnāṃ darśayet, mitra-amitra-dūtānāṃ ca //

Sentence: 4    
taiś ca yatʰocitāṃ saṃbʰāṣām amātyamukʰo gaccʰet //
   
taiś ca yatʰā-ucitāṃ saṃbʰāṣām amātya-mukʰo gaccʰet //

Sentence: 5    
dauvārikāntarvaṃśikamukʰaś ca yatʰoktaṃ rājapraṇidʰim anuvartayet //
   
dauvārika-antar-vaṃśika-mukʰaś ca yatʰā-uktaṃ rāja-praṇidʰim anuvartayet //

Sentence: 6    
apakāriṣu ca heḍaṃ prasādaṃ prakr̥tikāntaṃ darśayet, prasādam evopakāriṣu //
   
apakāriṣu ca heḍaṃ prasādaṃ prakr̥ti-kāntaṃ darśayet, prasādam eva+ upakāriṣu //

Sentence: 7    
āptapuruṣādʰiṣṭʰitau durgapratyantastʰau kośadaṇḍāv ekastʰau kārayet, kulyakumāramukʰyāṃś cānyāpadeśena //
   
āpta-puruṣa-adʰiṣṭʰitau durga-pratyantastʰau kośa-daṇḍāv ekastʰau kārayet, kulya-kumāra-mukʰyāṃś ca+ anya-apadeśena //

Sentence: 8    
yaś ca mukʰyaḥ pakṣavān durgāṭavīstʰo vaiguṇyaṃ bʰajeta tam upagrāhayet //
   
yaś ca mukʰyaḥ pakṣavān durga-aṭavīstʰo vaiguṇyaṃ bʰajeta tam upagrāhayet //

Sentence: 9    
bahvābādʰaṃ yātrāṃ preṣayet, mitrakulaṃ //
   
bahv-ābādʰaṃ yātrāṃ preṣayet, mitra-kulaṃ //

Sentence: 10    
yasmāc ca sāmantād ābādʰaṃ paśyet tam utsavavivāhahastibandʰanāśvapaṇyabʰūmipradānāpadeśenāvagrāhayet, svamitreṇa //
   
yasmāc ca sāmantād ābādʰaṃ paśyet tam utsava-vivāha-hasti-bandʰana-aśva-paṇya-bʰūmi-pradāna-apadeśena+ avagrāhayet, sva-mitreṇa //

Sentence: 11    
tataḥ saṃdʰim adūṣyaṃ kārayet //
   
tataḥ saṃdʰim adūṣyaṃ kārayet //

Sentence: 12    
āṭavikāmitrair vairaṃ grāhayet //
   
āṭavika-amitrair vairaṃ grāhayet //

Sentence: 13    
tatkulīnam aparuddʰaṃ bʰūṃyekadeśenopagrāhayet //
   
tat-kulīnam aparuddʰaṃ bʰūṃy-eka-deśena+ upagrāhayet //

Sentence: 14    
kulyakumāramukʰyopagrahaṃ kr̥tvā kumāram abʰiṣiktam eva darśayet //
   
kulya-kumāra-mukʰya-upagrahaṃ kr̥tvā kumāram abʰiṣiktam eva darśayet //

Sentence: 15    
dāṇḍakarmikavad rājyakaṇṭakān uddʰr̥tya rājyaṃ kārayet //
   
dāṇḍa-karmikavad rājya-kaṇṭakān uddʰr̥tya rājyaṃ kārayet //

Sentence: 16    
yadi kaścin mukʰyaḥ sāmantādīnām anyatamaḥ kopaṃ bʰajeta taṃ "ehi, rājānaṃ tvā kariṣyāmi" ity āvāhayitvā gʰātayet //
   
yadi kaścin mukʰyaḥ sāmanta-ādīnām anyatamaḥ kopaṃ bʰajeta taṃ "ehi, rājānaṃ tvā kariṣyāmi" ity āvāhayitvā gʰātayet //

Sentence: 17    
āpatpratīkāreṇa sādʰayet //
   
āpat-pratīkāreṇa sādʰayet //

Sentence: 18    
yuvarāje krameṇa rājyabʰāram āropya rājavyasanaṃ kʰyāpayet //
   
yuva-rāje krameṇa rājya-bʰāram āropya rāja-vyasanaṃ kʰyāpayet //

Sentence: 19    
parabʰūmau rājavyasane mitreṇāmitravyañjanena śatroḥ saṃdʰim avastʰāpyāpagaccʰet //
   
para-bʰūmau rāja-vyasane mitreṇa+ amitra-vyañjanena śatroḥ saṃdʰim avastʰāpya+ apagaccʰet //

Sentence: 20    
sāmantādīnām anyatamaṃ vāsya durge stʰāpayitvāpagaccʰet //
   
sāmanta-ādīnām anyatamaṃ vā+ asya durge stʰāpayitvā+ apagaccʰet //

Sentence: 21    
kumāram abʰiṣicya prativyūheta //
   
kumāram abʰiṣicya prativyūheta //

Sentence: 22    
pareṇābʰiyukto yatʰoktam āpatpratīkāraṃ kuryāt //
   
pareṇa+ abʰiyukto yatʰā-uktam āpat-pratīkāraṃ kuryāt //

Sentence: 23    
evam ekaiśvaryam amātyaḥ kārayed iti kauṭilyaḥ //
   
evam eka-aiśvaryam amātyaḥ kārayed iti kauṭilyaḥ //

Sentence: 24    
"naivam" iti bʰāradvājaḥ //
   
"na+ evam" iti bʰāradvājaḥ //

Sentence: 25    
"pramriyamāṇe rājany amātyaḥ kulyakumāramukʰyān parasparaṃ mukʰyeṣu vikramayet //
   
"pramriyamāṇe rājany amātyaḥ kulya-kumāra-mukʰyān parasparaṃ mukʰyeṣu vikramayet //

Sentence: 26    
vikrāntaṃ prakr̥tikopena gʰātayet //
   
vikrāntaṃ prakr̥ti-kopena gʰātayet //

Sentence: 27    
kulyakumāramukʰyān upāṃśudaṇḍena sādʰayitvā svayaṃ rājyaṃ gr̥hṇīyāt //
   
kulya-kumāra-mukʰyān upāṃśu-daṇḍena sādʰayitvā svayaṃ rājyaṃ gr̥hṇīyāt //

Sentence: 28    
rājyakāraṇādd hi pitā putrān putrāś ca pitaram abʰidruhyanti, kim aṅga punar amātyaprakr̥tir hy ekapragraho rājyasya //
   
rājya-kāraṇādd hi pitā putrān putrāś ca pitaram abʰidruhyanti, kim aṅga punar amātya-prakr̥tir hy eka-pragraho rājyasya //

Sentence: 29    
tat svayam upastʰitaṃ nāvamanyeta //
   
tat svayam upastʰitaṃ na+ avamanyeta //

Sentence: 30    
"svayam ārūḍʰā hi strī tyajyamānābʰiśapati" iti lokapravādaḥ //
   
"svayam ārūḍʰā hi strī tyajyamānā+ abʰiśapati" iti loka-pravādaḥ //


Sentence: 31ab    
kālaś ca sakr̥d abʰyeti yaṃ naraṃ kālakāṅkṣiṇam /
   
kālaś ca sakr̥d abʰyeti yaṃ naraṃ kāla-kāṅkṣiṇam /

Sentence: 31cd    
durlabʰaḥ sa punas tasya kālaḥ karma cikīrṣataḥ //
   
durlabʰaḥ sa punas tasya kālaḥ karma cikīrṣataḥ //


Sentence: 32    
prakr̥tikopakam adʰarmiṣṭʰam anaikāntikaṃ caitad iti kauṭilyaḥ //
   
prakr̥ti-kopakam adʰarmiṣṭʰam anaikāntikaṃ ca+ etad iti kauṭilyaḥ //

Sentence: 33    
rājaputram ātmasaṃpannaṃ rājye stʰāpayet //
   
rāja-putram ātma-saṃpannaṃ rājye stʰāpayet //

Sentence: 34    
saṃpannābʰāve 'vyasaninaṃ kumāraṃ rājakanyāṃ garbʰiṇīṃ devīṃ puraskr̥tya mahāmātrān saṃnipātya brūyāt "ayaṃ vo nikṣepaḥ, pitaram asyāvekṣadʰvaṃ sattvābʰijanam ātmanaś ca, dʰvajamātro 'yaṃ bʰavanta eva svāminaḥ, katʰaṃ kriyatām" iti //
   
saṃpanna-abʰāve+ avyasaninaṃ kumāraṃ rāja-kanyāṃ garbʰiṇīṃ devīṃ puras-kr̥tya mahā-mātrān saṃnipātya brūyāt "ayaṃ vo nikṣepaḥ, pitaram asya+ avekṣadʰvaṃ sattva-abʰijanam ātmanaś ca, dʰvaja-mātro+ ayaṃ bʰavanta eva svāminaḥ, katʰaṃ kriyatām" iti //

Sentence: 35    
tatʰā bruvāṇaṃ yogapuruṣā brūyuḥ "ko 'nyo bʰavatpurogād asmād rājñaś cāturvarṇyam arhati pālayitum" iti //
   
tatʰā bruvāṇaṃ yoga-puruṣā brūyuḥ "ko+ anyo bʰavat-purogād asmād rājñaś cāturvarṇyam arhati pālayitum" iti //

Sentence: 36    
"tatʰā" ity amātyaḥ kumāraṃ rājakanyāṃ garbʰiṇīṃ devīṃ vādʰikurvīta, bandʰusaṃbandʰināṃ mitrāmitradūtānāṃ ca darśayet //
   
"tatʰā" ity amātyaḥ kumāraṃ rāja-kanyāṃ garbʰiṇīṃ devīṃ vā+ adʰikurvīta, bandʰu-saṃbandʰināṃ mitra-amitra-dūtānāṃ ca darśayet //

Sentence: 37    
bʰaktavetanaviśeṣam amātyānām āyudʰīyānāṃ ca kārayet, "bʰūyaś cāyaṃ vr̥ddʰaḥ kariṣyati" iti brūyāt //
   
bʰakta-vetana-viśeṣam amātyānām āyudʰīyānāṃ ca kārayet, "bʰūyaś ca+ ayaṃ vr̥ddʰaḥ kariṣyati" iti brūyāt //

Sentence: 38    
evaṃ durgarāṣṭramukʰyān ābʰāṣeta, yatʰārhaṃ ca mitrāmitrapakṣam //
   
evaṃ durga-rāṣṭra-mukʰyān ābʰāṣeta, yatʰā-arhaṃ ca mitra-amitra-pakṣam //

Sentence: 39    
vinayakarmaṇi ca kumārasya prayateta //
   
vinaya-karmaṇi ca kumārasya prayateta //

Sentence: 40    
kanyāyāṃ samānajātīyād apatyam utpādya vābʰiṣiñcet //
   
kanyāyāṃ samāna-jātīyād apatyam utpādya vā+ abʰiṣiñcet //

Sentence: 41    
mātuś cittakṣobʰabʰayāt kulyam alpasattvaṃ cʰātraṃ ca lakṣaṇyam upanidadʰyāt //
   
mātuś citta-kṣobʰa-bʰayāt kulyam alpa-sattvaṃ cʰātraṃ ca lakṣaṇyam upanidadʰyāt //

Sentence: 42    
r̥tau caināṃ rakṣet //
   
r̥tau ca+ enāṃ rakṣet //

Sentence: 43    
na cātmārtʰaṃ kaṃcid utkr̥ṣṭam upabʰogaṃ kārayet //
   
na ca+ ātma-artʰaṃ kaṃcid utkr̥ṣṭam upabʰogaṃ kārayet //

Sentence: 44    
rājārtʰaṃ tu yānavāhanābʰaraṇavastrastrīveśmaparivāpān kārayet //
   
rāja-artʰaṃ tu yāna-vāhana-ābʰaraṇa-vastra-strī-veśma-parivāpān kārayet //


Sentence: 45ab    
yauvanastʰaṃ ca yāceta viśramaṃ cittakāraṇāt /
   
yauvanastʰaṃ ca yāceta viśramaṃ citta-kāraṇāt /

Sentence: 45cd    
parityajed atuṣyantaṃ tuṣyantaṃ cānupālayet //
   
parityajed atuṣyantaṃ tuṣyantaṃ ca+ anupālayet //

Sentence: 46ab    
nivedya putrarakṣārtʰaṃ gūḍʰasāraparigrahān /
   
nivedya putra-rakṣā-artʰaṃ gūḍʰa-sāra-parigrahān /

Sentence: 46cd    
araṇyaṃ dīrgʰasattraṃ sevetārucyatāṃ gataḥ //
   
araṇyaṃ dīrgʰa-sattraṃ seveta+ ārucyatāṃ gataḥ //

Sentence: 47ab    
mukʰyair avagr̥hītaṃ rājānaṃ tatpriyāśritaḥ /
   
mukʰyair avagr̥hītaṃ rājānaṃ tat-priya-āśritaḥ /

Sentence: 47cd    
itihāsapurāṇābʰyāṃ bodʰayed artʰaśāstravit //
   
itihāsa-purāṇābʰyāṃ bodʰayed artʰa-śāstravit //

Sentence: 48ab    
siddʰavyañjanarūpo yogam āstʰāya pārtʰivam /
   
siddʰa-vyañjana-rūpo yogam āstʰāya pārtʰivam /

Sentence: 48cd    
labʰeta labdʰvā dūṣyeṣu dāṇḍakarmikam ācaret // E
   
labʰeta labdʰvā dūṣyeṣu dāṇḍakarmikam ācaret // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.