TITUS
Kautiliya Arthasastra
Part No. 16
Book: 5
Chapter: 1
Sentence: 47
durgarāṣṭradūṣyān
vā
sattriṇaḥ
parasparasyāveśanikān
kārayeyuḥ
//
durga-rāṣṭra-dūṣyān
vā
sattriṇaḥ
parasparasya+
āveśanikān
kārayeyuḥ
//
Sentence: 48
tatra
rasadā
rasaṃ
dadyuḥ
//
tatra
rasadā
rasaṃ
dadyuḥ
//
Sentence: 49
tena
doṣeṇetare
niyantavyāḥ
//
tena
doṣeṇa+
itare
niyantavyāḥ
//
Sentence: 50
bʰikṣukī
vā
dūṣyarāṣṭramukʰyaṃ
"dūṣyarāṣṭramukʰyasya
bʰāryā
snuṣā
duhitā
vā
kāmayate
"
ity
upajapet
//
bʰikṣukī
vā
dūṣya-rāṣṭra-mukʰyaṃ
"dūṣya-rāṣṭra-mukʰyasya
bʰāryā
snuṣā
duhitā
vā
kāmayate
"
ity
upajapet
//
Sentence: 51
pratipannasyābʰaraṇam
ādāya
svāmine
darśayet
"asau
te
mukʰyo
yauvanotsikto
bʰāryāṃ
snuṣāṃ
duhitaraṃ
vābʰimanyate
"
iti
//
pratipannasya+
ābʰaraṇam
ādāya
svāmine
darśayet
"asau
te
mukʰyo
yauvana-utsikto
bʰāryāṃ
snuṣāṃ
duhitaraṃ
vā+
abʰimanyate
"
iti
//
Sentence: 52
tayoḥ
kalaho
rātrau
iti
samānam
//
tayoḥ
kalaho
rātrau
iti
samānam
//
Sentence: 53
dūṣyadaṇḍopanateṣu
tu
-
yuvarājaḥ
senāpatir
vā
kiṃcid
apakr̥tyāpakrānto
vikrameta
//
dūṣya-daṇḍa-upanateṣu
tu
-
yuva-rājaḥ
senā-patir
vā
kiṃcid
apakr̥tya+
apakrānto
vikrameta
//
Sentence: 54
tato
rājā
dūṣyadaṇḍopanatān
eva
preṣayet
pʰalgubalatīkṣṇayuktān
iti
samānāḥ
sarva
eva
yogāḥ
//
tato
rājā
dūṣya-daṇḍa-upanatān
eva
preṣayet
pʰalgu-bala-tīkṣṇa-yuktān
iti
samānāḥ
sarva
eva
yogāḥ
//
Sentence: 55
teṣāṃ
ca
putreṣv
anukṣiyatsu
yo
nirvikāraḥ
sa
pitr̥dāyaṃ
labʰeta
//
teṣāṃ
ca
putreṣv
anukṣiyatsu
yo
nirvikāraḥ
sa
pitr̥-dāyaṃ
labʰeta
//
Sentence: 56
evam
asya
putrapautrān
anuvartate
rājyam
apāstapuruṣadoṣam
//
evam
asya
putra-pautrān
anuvartate
rājyam
apāsta-puruṣa-doṣam
//
Sentence: 57ab
svapakṣe
parapakṣe
vā
tūṣṇīṃ
daṇḍaṃ
prayojayet
/
sva-pakṣe
para-pakṣe
vā
tūṣṇīṃ
daṇḍaṃ
prayojayet
/
Sentence: 57cd
āyatyāṃ
ca
tadātve
ca
kṣamāvān
aviśaṅkitaḥ
//
E
āyatyāṃ
ca
tadātve
ca
kṣamāvān
aviśaṅkitaḥ
//
E
Chapter: 2
(Replenishment
of
the
treasury)
Sentence: 1
kośam
akośaḥ
pratyutpannārtʰakr̥ccʰraḥ
saṃgr̥hṇīyāt
//
kośam
akośaḥ
pratyutpanna-artʰa-kr̥ccʰraḥ
saṃgr̥hṇīyāt
//
Sentence: 2
janapadaṃ
mahāntam
alpapramāṇaṃ
vādevamātr̥kaṃ
prabʰūtadʰānyaṃ
dʰānyasyāṃśaṃ
tr̥tīyaṃ
caturtʰaṃ
vā
yāceta
,
yatʰāsāraṃ
madʰyam
avaraṃ
vā
//
jana-padaṃ
mahāntam
alpa-pramāṇaṃ
vā+
adeva-mātr̥kaṃ
prabʰūta-dʰānyaṃ
dʰānyasya+
aṃśaṃ
tr̥tīyaṃ
caturtʰaṃ
vā
yāceta
,
yatʰā-sāraṃ
madʰyam
avaraṃ
vā
//
Sentence: 3
durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmopakāriṇaṃ
pratyantam
alpapramāṇaṃ
vā
na
yāceta
//
durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karma-upakāriṇaṃ
pratyantam
alpa-pramāṇaṃ
vā
na
yāceta
//
Sentence: 4
dʰānyapaśuhiraṇyādi
niviśamānāya
dadyāt
//
dʰānya-paśu-hiraṇya-ādi
niviśamānāya
dadyāt
//
Sentence: 5
caturtʰam
aṃśaṃ
dʰānyānāṃ
bījabʰaktaśuddʰaṃ
ca
hiraṇyena
krīṇīyāt
//
caturtʰam
aṃśaṃ
dʰānyānāṃ
bīja-bʰakta-śuddʰaṃ
ca
hiraṇyena
krīṇīyāt
//
Sentence: 6
araṇyajātaṃ
śrotriyasvaṃ
ca
pariharet
//
araṇya-jātaṃ
śrotriya-svaṃ
ca
pariharet
//
Sentence: 7
tad
apy
anugraheṇa
krīṇīyāt
//
tad
apy
anugraheṇa
krīṇīyāt
//
Sentence: 8
tasyākaraṇe
vā
samāhartr̥puruṣā
grīṣme
karṣakāṇām
udvāpaṃ
kārayeyuḥ
//
tasya+
akaraṇe
vā
samāhartr̥-puruṣā
grīṣme
karṣakāṇām
udvāpaṃ
kārayeyuḥ
//
Sentence: 9
pramādāvaskannasyātyayaṃ
dviguṇam
udāharanto
bījakāle
bījalekʰyaṃ
kuryuḥ
//
pramāda-avaskannasya+
atyayaṃ
dvi-guṇam
udāharanto
bīja-kāle
bīja-lekʰyaṃ
kuryuḥ
//
Sentence: 10
niṣpanne
haritapakvādānaṃ
vārayeyuḥ
,
anyatra
śākakaṭabʰaṅgamuṣṭibʰyāṃ
devapitr̥pūjādānārtʰaṃ
gavārtʰaṃ
vā
//
niṣpanne
harita-pakva-ādānaṃ
vārayeyuḥ
,
anyatra
śāka-kaṭa-bʰaṅga-muṣṭibʰyāṃ
deva-pitr̥-pūjā-dāna-artʰaṃ
gava-artʰaṃ
vā
//
Sentence: 11
bʰikṣukagrāmabʰr̥takārtʰaṃ
ca
rāśimūlaṃ
parihareyuḥ
//
bʰikṣuka-grāma-bʰr̥taka-artʰaṃ
ca
rāśi-mūlaṃ
parihareyuḥ
//
Sentence: 12
svasasyāpahāriṇaḥ
pratipāto
'ṣṭaguṇaḥ
//
sva-sasya-apahāriṇaḥ
pratipāto+
aṣṭa-guṇaḥ
//
Sentence: 13
parasasyāpahāriṇaḥ
pañcāśadguṇaḥ
sītātyayaḥ
,
svavargasya
,
bāhyasya
tu
vadʰaḥ
//
para-sasya-apahāriṇaḥ
pañcāśad-guṇaḥ
sītā-atyayaḥ
,
sva-vargasya
,
bāhyasya
tu
vadʰaḥ
//
Sentence: 14
caturtʰam
aṃśaṃ
dʰānyānāṃ
ṣaṣṭʰaṃ
vanyānāṃ
tūlalākṣākṣaumavalkakārpāsaraumakauśeyakauṣadʰagandʰapuṣpapʰalaśākapaṇyānāṃ
kāṣṭʰaveṇumāṃsavallūrāṇāṃ
ca
gr̥hṇīyuḥ
,
dantājinasyārdʰam
//
caturtʰam
aṃśaṃ
dʰānyānāṃ
ṣaṣṭʰaṃ
vanyānāṃ
tūla-lākṣā-kṣauma-valka-kārpāsa-rauma-kauśeya-kauṣadʰa-gandʰa-puṣpa-pʰala-śāka-paṇyānāṃ
kāṣṭʰa-veṇu-māṃsa-vallūrāṇāṃ
ca
gr̥hṇīyuḥ
,
danta-ajinasya+
ardʰam
//
Sentence: 15
tad
anisr̥ṣṭaṃ
vikrīṇānasya
pūrvaḥ
sāhasadaṇḍaḥ
//
tad
anisr̥ṣṭaṃ
vikrīṇānasya
pūrvaḥ
sāhasa-daṇḍaḥ
//
Sentence: 16
iti
karṣakeṣu
praṇayaḥ
//
iti
karṣakeṣu
praṇayaḥ
//
Sentence: 17
suvarṇarajatavajramaṇimuktāpravālāśvahastipaṇyāḥ
pañcāśatkarāḥ
//
suvarṇa-rajata-vajra-maṇi-muktā-pravāla-aśva-hasti-paṇyāḥ
pañcāśat-karāḥ
//
Sentence: 18
sūtravastratāmravr̥ttakaṃsagandʰabʰaiṣajyaśīdʰupaṇyāś
catvāriṃśatkarāḥ
//
sūtra-vastra-tāmra-vr̥tta-kaṃsa-gandʰa-bʰaiṣajya-śīdʰu-paṇyāś
catvāriṃśat-karāḥ
//
Sentence: 19
dʰānyarasalohapaṇyāḥ
śakaṭavyavahāriṇaś
ca
triṃśatkarāḥ
//
dʰānya-rasa-loha-paṇyāḥ
śakaṭa-vyavahāriṇaś
ca
triṃśat-karāḥ
//
Sentence: 20
kācavyavahāriṇo
mahākāravaś
ca
viṃśatikarāḥ
//
kāca-vyavahāriṇo
mahā-kāravaś
ca
viṃśati-karāḥ
//
Sentence: 21
kṣudrakāravo
bandʰakīpoṣakāś
ca
daśakarāḥ
//
kṣudra-kāravo
bandʰakī-poṣakāś
ca
daśa-karāḥ
//
Sentence: 22
kāṣṭʰaveṇupāṣāṇamr̥dbʰāṇḍapakvānnaharitapaṇyāḥ
pañcakarāḥ
//
kāṣṭʰa-veṇu-pāṣāṇa-mr̥d-bʰāṇḍa-pakva-anna-harita-paṇyāḥ
pañca-karāḥ
//
Sentence: 23
kuśīlavā
rūpājīvāś
ca
vetanārdʰaṃ
dadyuḥ
//
kuśīlavā
rūpa-ājīvāś
ca
vetana-ardʰaṃ
dadyuḥ
//
Sentence: 24
hiraṇyakaraṃ
karmaṇyān
āhārayeyuḥ
,
na
caiṣāṃ
kaṃcid
aparādʰaṃ
parihareyuḥ
//
hiraṇya-karaṃ
karmaṇyān
āhārayeyuḥ
,
na
ca+
eṣāṃ
kaṃcid
aparādʰaṃ
parihareyuḥ
//
Sentence: 25
te
hy
aparigr̥hītam
abʰinīya
vikrīṇīran
//
te
hy
aparigr̥hītam
abʰinīya
vikrīṇīran
//
Sentence: 26
iti
vyavahāriṣu
praṇayaḥ
//
iti
vyavahāriṣu
praṇayaḥ
//
Sentence: 27
kukkuṭasūkaram
ardʰaṃ
dadyāt
,
kṣudrapaśavaḥ
ṣaḍbʰāgam
,
gomahiṣāśvatarakʰaroṣṭrāś
ca
daśabʰāgam
//
kukkuṭa-sūkaram
ardʰaṃ
dadyāt
,
kṣudra-paśavaḥ
ṣaḍ-bʰāgam
,
go-mahiṣa-aśvatara-kʰara-uṣṭrāś
ca
daśa-bʰāgam
//
Sentence: 28
bandʰakīpoṣakā
rājapreṣyābʰiḥ
paramarūpayauvanābʰiḥ
kośaṃ
saṃhareyuḥ
//
bandʰakī-poṣakā
rāja-preṣyābʰiḥ
parama-rūpa-yauvanābʰiḥ
kośaṃ
saṃhareyuḥ
//
Sentence: 29
iti
yonipoṣakeṣu
praṇayaḥ
//
iti
yoni-poṣakeṣu
praṇayaḥ
//
Sentence: 30
sakr̥d
eva
na
dviḥ
prayojyaḥ
//
sakr̥d
eva
na
dviḥ
prayojyaḥ
//
Sentence: 31
tasyākaraṇe
vā
samāhartā
kāryam
apadiśya
paurajānapadān
bʰikṣeta
//
tasya+
akaraṇe
vā
samāhartā
kāryam
apadiśya
paura-jānapadān
bʰikṣeta
//
Sentence: 32
yogapuruṣāś
cātra
pūrvam
atimātraṃ
dadyuḥ
//
yoga-puruṣāś
ca+
atra
pūrvam
atimātraṃ
dadyuḥ
//
Sentence: 33
etena
pradeśena
rājā
paurajānapadān
bʰikṣeta
//
etena
pradeśena
rājā
paura-jānapadān
bʰikṣeta
//
Sentence: 34
kāpaṭikāś
cainān
alpaṃ
prayaccʰataḥ
kutsayeyuḥ
//
kāpaṭikāś
ca+
enān
alpaṃ
prayaccʰataḥ
kutsayeyuḥ
//
Sentence: 35
sārato
vā
hiraṇyam
āḍʰyān
yāceta
,
yatʰopakāraṃ
vā
,
svavaśā
vā
yad
upahareyuḥ
//
sārato
vā
hiraṇyam
āḍʰyān
yāceta
,
yatʰā-upakāraṃ
vā
,
sva-vaśā
vā
yad
upahareyuḥ
//
Sentence: 36
stʰānaccʰatraveṣṭanavibʰūṣāś
caiṣāṃ
hiraṇyena
prayaccʰet
//
stʰānac-cʰatra-veṣṭana-vibʰūṣāś
ca+
eṣāṃ
hiraṇyena
prayaccʰet
//
Sentence: 37
pāṣaṇḍasaṃgʰadravyam
aśrotriyopabʰogyaṃ
devadravyaṃ
vā
kr̥tyakarāḥ
pretasya
dagdʰagr̥hasya
vā
haste
nyastam
ity
upahareyuḥ
//
pāṣaṇḍa-saṃgʰa-dravyam
aśrotriya-upabʰogyaṃ
deva-dravyaṃ
vā
kr̥tya-karāḥ
pretasya
dagdʰa-gr̥hasya
vā
haste
nyastam
ity
upahareyuḥ
//
Sentence: 38
devatādʰyakṣo
durgarāṣṭradevatānāṃ
yatʰāsvam
ekastʰaṃ
kośaṃ
kuryāt
,
tatʰaiva
copaharet
//
devatā-adʰyakṣo
durga-rāṣṭra-devatānāṃ
yatʰā-svam
ekastʰaṃ
kośaṃ
kuryāt
,
tatʰaiva
ca+
upaharet
//
Sentence: 39
daivatacaityaṃ
siddʰapuṇyastʰānam
aupapādikaṃ
vā
rātrāv
uttʰāpya
yātrāsamājābʰyām
ājīvet
//
daivata-caityaṃ
siddʰa-puṇya-stʰānam
aupapādikaṃ
vā
rātrāv
uttʰāpya
yātrā-samājābʰyām
ājīvet
//
Sentence: 40
caityopavanavr̥kṣeṇa
vā
devatābʰigamanam
anārtavapuṣpapʰalayuktena
kʰyāpayet
//
caitya-upavana-vr̥kṣeṇa
vā
devatā-abʰigamanam
anārtava-puṣpa-pʰala-yuktena
kʰyāpayet
//
Sentence: 41
manuṣyakaraṃ
vā
vr̥kṣe
rakṣobʰayaṃ
prarūpayitvā
siddʰavyañjanāḥ
paurajānapadānāṃ
hiraṇyena
pratikuryuḥ
//
manuṣya-karaṃ
vā
vr̥kṣe
rakṣo-bʰayaṃ
prarūpayitvā
siddʰa-vyañjanāḥ
paura-jānapadānāṃ
hiraṇyena
pratikuryuḥ
//
Sentence: 42
suruṅgāyukte
vā
kūpe
nāgam
aniyataśiraskaṃ
hiraṇyopahāreṇa
darśayet
//
suruṅgā-yukte
vā
kūpe
nāgam
aniyata-śiraskaṃ
hiraṇya-upahāreṇa
darśayet
//
Sentence: 43
nāgapratimāyām
antaścʰannāyāṃ
caityaccʰidre
valmīkaccʰidre
vā
sarpadarśanam
āhāreṇa
pratibaddʰasaṃjñaṃ
kr̥tvā
śraddadʰānānāṃ
darśayet
//
nāga-pratimāyām
antaś-cʰannāyāṃ
caityac-cʰidre
valmīkac-cʰidre
vā
sarpa-darśanam
āhāreṇa
pratibaddʰa-saṃjñaṃ
kr̥tvā
śraddadʰānānāṃ
darśayet
//
Sentence: 44
aśraddadʰānānām
ācamanaprokṣaṇeṣu
rasam
upacārya
devatābʰiśāpaṃ
brūyāt
,
abʰityaktaṃ
vā
daṃśayitvā
//
aśraddadʰānānām
ācamana-prokṣaṇeṣu
rasam
upacārya
devatā-abʰiśāpaṃ
brūyāt
,
abʰityaktaṃ
vā
daṃśayitvā
//
Sentence: 45
yogadarśanapratīkāreṇa
vā
kośābʰisaṃharaṇaṃ
kuryāt
//
yoga-darśana-pratīkāreṇa
vā
kośa-abʰisaṃharaṇaṃ
kuryāt
//
Sentence: 46
vaidehakavyañjano
vā
prabʰūtapaṇyāntevāsī
vyavahareta
//
vaidehaka-vyañjano
vā
prabʰūta-paṇya-antevāsī
vyavahareta
//
Sentence: 47
sa
yadā
paṇyamūlye
nikṣepaprayogair
upacitaḥ
syāt
tadainaṃ
rātrau
moṣayet
//
sa
yadā
paṇya-mūlye
nikṣepa-prayogair
upacitaḥ
syāt
tadā+
enaṃ
rātrau
moṣayet
//
Sentence: 48
etena
rūpadarśakaḥ
suvarṇakāraś
ca
vyākʰyātau
//
etena
rūpa-darśakaḥ
suvarṇa-kāraś
ca
vyākʰyātau
//
Sentence: 49
vaidehakavyañjano
vā
prakʰyātavyavahāraḥ
prahavaṇanimittaṃ
yācitakam
avakrītakaṃ
vā
rūpyasuvarṇabʰāṇḍam
anekaṃ
gr̥hṇīyāt
//
vaidehaka-vyañjano
vā
prakʰyāta-vyavahāraḥ
prahavaṇa-nimittaṃ
yācitakam
avakrītakaṃ
vā
rūpya-suvarṇa-bʰāṇḍam
anekaṃ
gr̥hṇīyāt
//
Sentence: 50
samāje
vā
sarvapaṇyasaṃdohena
prabʰūtaṃ
hiraṇyasuvarṇam
r̥ṇaṃ
gr̥hṇīyāt
,
pratibʰāṇḍamūlyaṃ
ca
//
samāje
vā
sarva-paṇya-saṃdohena
prabʰūtaṃ
hiraṇya-suvarṇam
r̥ṇaṃ
gr̥hṇīyāt
,
pratibʰāṇḍa-mūlyaṃ
ca
//
Sentence: 51
tad
ubʰayaṃ
rātrau
moṣayet
//
tad
ubʰayaṃ
rātrau
moṣayet
//
Sentence: 52
sādʰvīvyañjanābʰiḥ
strībʰir
dūṣyān
unmādayitvā
tāsām
eva
veśmasv
abʰigr̥hya
sarvasvāny
āhareyuḥ
//
sādʰvī-vyañjanābʰiḥ
strībʰir
dūṣyān
unmādayitvā
tāsām
eva
veśmasv
abʰigr̥hya
sarva-svāny
āhareyuḥ
//
Sentence: 53
dūṣyakulyānāṃ
vā
vivāde
pratyutpanne
rasadāḥ
praṇihitā
rasaṃ
dadyuḥ
//
dūṣya-kulyānāṃ
vā
vivāde
pratyutpanne
rasadāḥ
praṇihitā
rasaṃ
dadyuḥ
//
Sentence: 54
tena
doṣeṇetare
paryādātavyāḥ
//
tena
doṣeṇa+
itare
paryādātavyāḥ
//
Sentence: 55
dūṣyam
abʰityakto
vā
śraddʰeyāpadeśaṃ
paṇyaṃ
hiraṇyanikṣepam
r̥ṇaprayogaṃ
dāyaṃ
vā
yāceta
//
dūṣyam
abʰityakto
vā
śraddʰeya-apadeśaṃ
paṇyaṃ
hiraṇya-nikṣepam
r̥ṇa-prayogaṃ
dāyaṃ
vā
yāceta
//
Sentence: 56
dāsaśabdena
vā
dūṣyam
ālambeta
,
bʰāryām
asya
snuṣāṃ
duhitaraṃ
vā
dāsīśabdena
bʰāryāśabdena
vā
//
dāsa-śabdena
vā
dūṣyam
ālambeta
,
bʰāryām
asya
snuṣāṃ
duhitaraṃ
vā
dāsī-śabdena
bʰāryā-śabdena
vā
//
Sentence: 57
taṃ
dūṣyagr̥hapratidvāri
rātrāv
upaśayānam
anyatra
vā
vasantaṃ
tīkṣṇo
hatvā
brūyāt
"hato
'yam
artʰakāmukaḥ
"
iti
//
taṃ
dūṣya-gr̥ha-pratidvāri
rātrāv
upaśayānam
anyatra
vā
vasantaṃ
tīkṣṇo
hatvā
brūyāt
"hato+
ayam
artʰa-kāmukaḥ
"
iti
//
Sentence: 58
tena
doṣeṇetare
paryādātavyāḥ
//
tena
doṣeṇa+
itare
paryādātavyāḥ
//
Sentence: 59
siddʰavyañjano
vā
dūṣyaṃ
jambʰakavidyābʰiḥ
pralobʰayitvā
brūyāt
"akṣayahiraṇyaṃ
rājadvārikaṃ
strīhr̥dayam
arivyādʰikaram
āyuṣyaṃ
putrīyaṃ
vā
karma
jānāmi
"
iti
//
siddʰa-vyañjano
vā
dūṣyaṃ
jambʰaka-vidyābʰiḥ
pralobʰayitvā
brūyāt
"akṣaya-hiraṇyaṃ
rāja-dvārikaṃ
strī-hr̥dayam
ari-vyādʰi-karam
āyuṣyaṃ
putrīyaṃ
vā
karma
jānāmi
"
iti
//
Sentence: 60
pratipannaṃ
caityastʰāne
rātrau
prabʰūtasurāmāṃsagandʰam
upahāraṃ
kārayet
//
pratipannaṃ
caitya-stʰāne
rātrau
prabʰūta-surā-māṃsa-gandʰam
upahāraṃ
kārayet
//
Sentence: 61
ekarūpaṃ
cātra
hiraṇyaṃ
pūrvanikʰātaṃ
pretāṅgaṃ
pretaśiśur
vā
yatra
nihitaḥ
syāt
,
tato
hiraṇyam
asya
darśayed
"atyalpam
"
iti
ca
brūyāt
//
eka-rūpaṃ
ca+
atra
hiraṇyaṃ
pūrva-nikʰātaṃ
preta-aṅgaṃ
preta-śiśur
vā
yatra
nihitaḥ
syāt
,
tato
hiraṇyam
asya
darśayed
"atyalpam
"
iti
ca
brūyāt
//
Sentence: 62
"prabʰūtahiraṇyahetoḥ
punar
upahāraḥ
kartavya
iti
svayam
evaitena
hiraṇyena
śvobʰūte
prabʰūtam
aupahārikaṃ
krīṇīhi
"
iti
//
"prabʰūta-hiraṇya-hetoḥ
punar
upahāraḥ
kartavya
iti
svayam
eva+
etena
hiraṇyena
śvo-bʰūte
prabʰūtam
aupahārikaṃ
krīṇīhi
"
iti
//
Sentence: 63
sa
tena
hiraṇyenaupahārikakraye
gr̥hyeta
//
sa
tena
hiraṇyena+
aupahārika-kraye
gr̥hyeta
//
Sentence: 64
mātr̥vyañjanayā
vā
"putro
me
tvayā
hataḥ
"
ity
avakupitā
syāt
//
mātr̥-vyañjanayā
vā
"putro
me
tvayā
hataḥ
"
ity
avakupitā
syāt
//
Sentence: 65
saṃsiddʰam
evāsya
rātriyāge
vanayāge
vanakrīḍāyāṃ
vā
pravr̥ttāyāṃ
tīkṣṇā
viśasyābʰityaktam
atinayeyuḥ
//
saṃsiddʰam
eva+
asya
rātri-yāge
vana-yāge
vana-krīḍāyāṃ
vā
pravr̥ttāyāṃ
tīkṣṇā
viśasya+
abʰityaktam
atinayeyuḥ
//
Sentence: 66
dūṣyasya
vā
bʰr̥takavyañjano
vetanahiraṇye
kūṭarūpaṃ
prakṣipya
prarūpayet
//
dūṣyasya
vā
bʰr̥taka-vyañjano
vetana-hiraṇye
kūṭa-rūpaṃ
prakṣipya
prarūpayet
//
Sentence: 67
karmakaravyañjano
vā
gr̥he
karma
kurvāṇaḥ
stenakūṭarūpakārakopakaraṇam
upanidadʰyāt
,
cikitsakavyañjano
vā
garam
agadāpadeśena
//
karma-kara-vyañjano
vā
gr̥he
karma
kurvāṇaḥ
stena-kūṭa-rūpa-kāraka-upakaraṇam
upanidadʰyāt
,
cikitsaka-vyañjano
vā
garam
agada-apadeśena
//
Sentence: 68
pratyāsanno
vā
dūṣyasya
sattrī
praṇihitam
abʰiṣekabʰāṇḍam
amitraśāsanaṃ
ca
kāpaṭikamukʰenācakṣīta
,
kāraṇaṃ
ca
brūyāt
//
pratyāsanno
vā
dūṣyasya
sattrī
praṇihitam
abʰiṣeka-bʰāṇḍam
amitra-śāsanaṃ
ca
kāpaṭika-mukʰena+
ācakṣīta
,
kāraṇaṃ
ca
brūyāt
//
Sentence: 69
evaṃ
dūṣyeṣv
adʰārmikeṣu
ca
varteta
,
netareṣu
//
evaṃ
dūṣyeṣv
adʰārmikeṣu
ca
varteta
,
na+
itareṣu
//
Sentence: 70ab
pakvaṃ
pakvam
ivārāmāt
pʰalaṃ
rājyād
avāpnuyāt
/
pakvaṃ
pakvam
iva+
ārāmāt
pʰalaṃ
rājyād
avāpnuyāt
/
Sentence: 70cd
ātmaccʰedabʰayād
āmaṃ
varjayet
kopakārakam
//
E
ātmac-cʰeda-bʰayād
āmaṃ
varjayet
kopa-kārakam
//
E
Chapter: 3
(Salaries
of
state
servants)
Sentence: 1
durgajanapadaśaktyā
bʰr̥tyakarma
samudayapādena
stʰāpayet
,
kāryasādʰanasahena
vā
bʰr̥tyalābʰena
//
durga-jana-pada-śaktyā
bʰr̥tya-karma
samudaya-pādena
stʰāpayet
,
kārya-sādʰana-sahena
vā
bʰr̥tya-lābʰena
//
Sentence: 2
śarīram
avekṣeta
,
na
dʰarmārtʰau
pīḍayet
//
śarīram
avekṣeta
,
na
dʰarma-artʰau
pīḍayet
//
Sentence: 3
r̥tvigācāryamantripurohitasenāpatiyuvarājarājamātr̥rājamahiṣyo
'ṣṭacatvāriṃśatsāhasrāḥ
//
r̥tvig-ācārya-mantri-purohita-senā-pati-yuva-rāja-rāja-mātr̥-rāja-mahiṣyo+
aṣṭa-catvāriṃśat-sāhasrāḥ
//
Sentence: 4
etāvatā
bʰaraṇenānāspadyatvam
akopakaṃ
caiṣāṃ
bʰavati
//
etāvatā
bʰaraṇena+
anāspadyatvam
akopakaṃ
ca+
eṣāṃ
bʰavati
//
Sentence: 5
dauvārikāntarvaṃśikapraśāstr̥samāhartr̥saṃnidʰātāraś
caturviṃśatisāhasrāḥ
//
dauvārika-antar-vaṃśika-praśāstr̥-samāhartr̥-saṃnidʰātāraś
catur-viṃśati-sāhasrāḥ
//
Sentence: 6
etāvatā
karmaṇyā
bʰavanti
//
etāvatā
karmaṇyā
bʰavanti
//
Sentence: 7
kumārakumāramātr̥nāyakapauravyāvahārikakārmāntikamantripariṣadrāṣṭrāntapālāś
ca
dvādaśasāhasrāḥ
//
kumāra-kumāra-mātr̥-nāyaka-paura-vyāvahārika-kārmāntika-mantri-pariṣad-rāṣṭra-anta-pālāś
ca
dvādaśa-sāhasrāḥ
//
Sentence: 8
svāmiparibandʰabalasahāyā
hy
etāvatā
bʰavanti
//
svāmi-paribandʰa-bala-sahāyā
hy
etāvatā
bʰavanti
//
Sentence: 9
śreṇīmukʰyā
hastyaśvaratʰamukʰyāḥ
pradeṣṭāraś
cāṣṭasāhasrāḥ
//
śreṇī-mukʰyā
hasty-aśva-ratʰa-mukʰyāḥ
pradeṣṭāraś
ca+
aṣṭa-sāhasrāḥ
//
Sentence: 10
svavargānukarṣiṇo
hy
etāvatā
bʰavanti
//
sva-varga-anukarṣiṇo
hy
etāvatā
bʰavanti
//
Sentence: 11
pattyaśvaratʰahastyadʰyakṣā
dravyahastivanapālāś
ca
catuḥsāhasrāḥ
//
patty-aśva-ratʰa-hasty-adʰyakṣā
dravya-hasti-vana-pālāś
ca
catuḥ-sāhasrāḥ
//
Sentence: 12
ratʰikānīkastʰacikitsakāśvadamakavardʰakayo
yonipoṣakāś
ca
dvisāhasrāḥ
//
ratʰika-anīkastʰa-cikitsaka-aśva-damaka-vardʰakayo
yoni-poṣakāś
ca
dvi-sāhasrāḥ
//
Sentence: 13
kārtāntikanaimittikamauhūrtikapaurāṇikasūtamāgadʰāḥ
purohitapuruṣāḥ
sarvādʰyakṣāś
ca
sāhasrāḥ
//
kārtāntika-naimittika-mauhūrtika-paurāṇika-sūta-māgadʰāḥ
purohita-puruṣāḥ
sarva-adʰyakṣāś
ca
sāhasrāḥ
//
Sentence: 14
śilpavantaḥ
pādātāḥ
saṃkʰyāyakalekʰakādivargaś
ca
pañcaśatāḥ
//
śilpavantaḥ
pādātāḥ
saṃkʰyāyaka-lekʰaka-ādi-vargaś
ca
pañca-śatāḥ
//
Sentence: 15
kuśīlavās
tv
ardʰatr̥tīyaśatāḥ
,
dviguṇavetanāś
caiṣāṃ
tūryakarāḥ
//
kuśīlavās
tv
ardʰa-tr̥tīya-śatāḥ
,
dvi-guṇa-vetanāś
ca+
eṣāṃ
tūrya-karāḥ
//
Sentence: 16
kāruśilpino
viṃśatiśatikāḥ
//
kāru-śilpino
viṃśati-śatikāḥ
//
Sentence: 17
catuṣpadadvipadaparicārakapārikarmikaupastʰāyikapālakaviṣṭibandʰakāḥ
ṣaṣṭivetanāḥ
,
āryayuktārohakamāṇavakaśailakʰanakāḥ
sarvopastʰāyinaś
ca
//
catuṣpada-dvipada-paricāraka-pārikarmika-aupastʰāyika-pālaka-viṣṭi-bandʰakāḥ
ṣaṣṭi-vetanāḥ
,
ārya-yukta-ārohaka-māṇavaka-śaila-kʰanakāḥ
sarva-upastʰāyinaś
ca
//
Sentence: 18
ācāryā
vidyāvantaś
ca
pūjāvetanāni
yatʰārhaṃ
labʰeran
pañcaśatāvaraṃ
sahasraparam
//
ācāryā
vidyāvantaś
ca
pūjā-vetanāni
yatʰā-arhaṃ
labʰeran
pañca-śata-avaraṃ
sahasra-param
//
Sentence: 19
daśapaṇiko
yojane
dūto
madʰyamaḥ
,
daśottare
dviguṇavetana
āyojanaśatād
iti
//
daśa-paṇiko
yojane
dūto
madʰyamaḥ
,
daśa-uttare
dvi-guṇa-vetana
ā-yojana-śatād
iti
//
Sentence: 20
samānavidyebʰyas
triguṇavetano
rājā
rājasūyādiṣu
kratuṣu
//
samāna-vidyebʰyas
tri-guṇa-vetano
rājā
rāja-sūya-ādiṣu
kratuṣu
//
Sentence: 21
rājñaḥ
sāratʰiḥ
sāhasraḥ
//
rājñaḥ
sāratʰiḥ
sāhasraḥ
//
Sentence: 22
kāpaṭikodāstʰitagr̥hapatikavaidehakatāpasavyañjanāḥ
sāhasrāḥ
//
kāpaṭika-udāstʰita-gr̥ha-patika-vaidehaka-tāpasa-vyañjanāḥ
sāhasrāḥ
//
Sentence: 23
grāmabʰr̥takasattritīkṣṇarasadabʰikṣukyaḥ
pañcaśatāḥ
//
grāma-bʰr̥taka-sattri-tīkṣṇa-rasada-bʰikṣukyaḥ
pañca-śatāḥ
//
Sentence: 24
cārasaṃcāriṇo
'rdʰatr̥tīyaśatāḥ
,
prayāsavr̥ddʰavetanā
vā
//
cāra-saṃcāriṇo+
ardʰa-tr̥tīya-śatāḥ
,
prayāsa-vr̥ddʰa-vetanā
vā
//
Sentence: 25
śatavargasahasravargāṇām
adʰyakṣā
bʰaktavetanalābʰam
ādeśaṃ
vikṣepaṃ
ca
kuryuḥ
//
śata-varga-sahasra-vargāṇām
adʰyakṣā
bʰakta-vetana-lābʰam
ādeśaṃ
vikṣepaṃ
ca
kuryuḥ
//
Sentence: 26
avikṣepo
rājaparigrahadurgarāṣṭrarakṣāvekṣaṇeṣu
ca
//
avikṣepo
rāja-parigraha-durga-rāṣṭra-rakṣa-avekṣaṇeṣu
ca
//
Sentence: 27
nityamukʰyāḥ
syur
anekamukʰyāś
ca
//
nitya-mukʰyāḥ
syur
aneka-mukʰyāś
ca
//
Sentence: 28
karmasu
mr̥tānāṃ
putradārā
bʰaktavetanaṃ
labʰeran
//
karmasu
mr̥tānāṃ
putra-dārā
bʰakta-vetanaṃ
labʰeran
//
Sentence: 29
bālavr̥ddʰavyādʰitāś
caiṣām
anugrāhyāḥ
//
bāla-vr̥ddʰa-vyādʰitāś
ca+
eṣām
anugrāhyāḥ
//
Sentence: 30
pretavyādʰitasūtikākr̥tyeṣu
caiṣām
artʰamānakarma
kuryāt
//
preta-vyādʰita-sūtikā-kr̥tyeṣu
ca+
eṣām
artʰa-māna-karma
kuryāt
//
Sentence: 31
alpakośaḥ
kupyapaśukṣetrāṇi
dadyāt
,
alpaṃ
ca
hiraṇyam
//
alpa-kośaḥ
kupya-paśu-kṣetrāṇi
dadyāt
,
alpaṃ
ca
hiraṇyam
//
Sentence: 32
śūnyaṃ
vā
niveśayitum
abʰyuttʰito
hiraṇyam
eva
dadyāt
,
na
grāmaṃ
grāmasaṃjātavyavahārastʰāpanārtʰam
//
śūnyaṃ
vā
niveśayitum
abʰyuttʰito
hiraṇyam
eva
dadyāt
,
na
grāmaṃ
grāma-saṃjāta-vyavahāra-stʰāpana-artʰam
//
Sentence: 33
etena
bʰr̥tānām
abʰr̥tānāṃ
ca
vidyākarmabʰyāṃ
bʰaktavetanaviśeṣaṃ
ca
kuryāt
//
etena
bʰr̥tānām
abʰr̥tānāṃ
ca
vidyā-karmabʰyāṃ
bʰakta-vetana-viśeṣaṃ
ca
kuryāt
//
Sentence: 34
ṣaṣṭivetanasyāḍʰakaṃ
kr̥tvā
hiraṇyānurūpaṃ
bʰaktaṃ
kuryāt
//
ṣaṣṭi-vetanasya+
āḍʰakaṃ
kr̥tvā
hiraṇya-anurūpaṃ
bʰaktaṃ
kuryāt
//
Sentence: 35
pattyaśvaratʰadvipāḥ
sūryodaye
bahiḥ
saṃdʰidivasavarjaṃ
śilpayogyāḥ
kuryuḥ
//
patty-aśva-ratʰa-dvipāḥ
sūrya-udaye
bahiḥ
saṃdʰi-divasa-varjaṃ
śilpa-yogyāḥ
kuryuḥ
//
Sentence: 36
teṣu
rājā
nityayuktaḥ
syāt
,
abʰīkṣṇaṃ
caiṣāṃ
śilpadarśanaṃ
kuryāt
//
teṣu
rājā
nitya-yuktaḥ
syāt
,
abʰīkṣṇaṃ
ca+
eṣāṃ
śilpa-darśanaṃ
kuryāt
//
Sentence: 37
kr̥tanarendrāṅkaṃ
śastrāvaraṇam
āyudʰāgāraṃ
praveśayet
//
kr̥ta-nara-indra-aṅkaṃ
śastra-āvaraṇam
āyudʰa-agāraṃ
praveśayet
//
Sentence: 38
aśastrāś
careyuḥ
,
anyatra
mudrānujñātāt
//
aśastrāś
careyuḥ
,
anyatra
mudrā-anujñātāt
//
Sentence: 39
naṣṭaṃvinaṣṭaṃ
vā
dviguṇaṃ
dadyāt
//
naṣṭaṃ-vinaṣṭaṃ
vā
dvi-guṇaṃ
dadyāt
//
Sentence: 40
vidʰvastagaṇanāṃ
ca
kuryāt
//
vidʰvasta-gaṇanāṃ
ca
kuryāt
//
Sentence: 41
sārtʰikānāṃ
śastrāvaraṇam
antapālā
gr̥hṇīyuḥ
,
samudram
avacārayeyur
vā
//
sārtʰikānāṃ
śastra-āvaraṇam
anta-pālā
gr̥hṇīyuḥ
,
samudram
avacārayeyur
vā
//
Sentence: 42
yātrām
abʰyuttʰito
vā
senām
udyojayet
//
yātrām
abʰyuttʰito
vā
senām
udyojayet
//
Sentence: 43
tato
vaidehakavyañjanāḥ
sarvapaṇyāny
āyudʰīyebʰyo
yātrākāle
dviguṇapratyādeyāni
dadyuḥ
//
tato
vaidehaka-vyañjanāḥ
sarva-paṇyāny
āyudʰīyebʰyo
yātrā-kāle
dvi-guṇa-pratyādeyāni
dadyuḥ
//
Sentence: 44
evaṃ
rājapaṇyayogavikrayo
vetanapratyādānaṃ
ca
bʰavati
//
evaṃ
rāja-paṇya-yoga-vikrayo
vetana-pratyādānaṃ
ca
bʰavati
//
Sentence: 45
evam
avekṣitāyavyayaḥ
kośadaṇḍavyasanaṃ
nāvāpnoti
//
evam
avekṣita-āya-vyayaḥ
kośa-daṇḍa-vyasanaṃ
na+
avāpnoti
//
Sentence: 46
iti
bʰaktavetanavikalpaḥ
//
iti
bʰakta-vetana-vikalpaḥ
//
Sentence: 47ab
sattriṇaś
cāyudʰīyānāṃ
veśyāḥ
kārukuśīlavāḥ
/
sattriṇaś
ca+
āyudʰīyānāṃ
veśyāḥ
kāru-kuśīlavāḥ
/
Sentence: 47cd
daṇḍavr̥ddʰāś
ca
jānīyuḥ
śaucāśaucam
atandritāḥ
//
E
daṇḍa-vr̥ddʰāś
ca
jānīyuḥ
śauca-aśaucam
atandritāḥ
//
E
Chapter: 4
(Proper
conduct
for
a
dependant)
Sentence: 1
lokayātrāvid
rājānam
ātmadravyaprakr̥tisaṃpannaṃ
priyahitadvāreṇāśrayeta
//
loka-yātrāvid
rājānam
ātma-dravya-prakr̥ti-saṃpannaṃ
priya-hita-dvāreṇa+
āśrayeta
//
Sentence: 2
yaṃ
vā
manyeta
"yatʰāham
āśrayepsur
evam
asau
vinayepsur
ābʰigāmikaguṇayuktaḥ
"
iti
,
dravyaprakr̥tihīnam
apy
enam
āśrayeta
,
na
tv
evānātmasaṃpannam
//
yaṃ
vā
manyeta
"yatʰā+
aham
āśraya-īpsur
evam
asau
vinaya-īpsur
ābʰigāmika-guṇa-yuktaḥ
"
iti
,
dravya-prakr̥ti-hīnam
apy
enam
āśrayeta
,
na
tv
eva+
anātma-saṃpannam
//
Sentence: 3
anātmavā
hi
nītiśāstradveṣād
anartʰyasaṃyogād
vā
prāpyāpi
mahad
aiśvaryaṃ
na
bʰavati
//
anātmavā
hi
nīti-śāstra-dveṣād
anartʰya-saṃyogād
vā
prāpya+
api
mahad
aiśvaryaṃ
na
bʰavati
//
Sentence: 4
ātmavati
labdʰāvakāśaḥ
śāstrānuyogaṃ
dadyāt
//
ātmavati
labdʰa-avakāśaḥ
śāstra-anuyogaṃ
dadyāt
//
Sentence: 5
avisaṃvādādd
hi
stʰānastʰairyam
avāpnoti
//
avisaṃvādādd
hi
stʰāna-stʰairyam
avāpnoti
//
Sentence: 6
matikarmasu
pr̥ṣṭʰas
tadātve
cāyatyāṃ
ca
dʰarmārtʰasaṃyuktaṃ
samartʰaṃ
pravīṇavad
apariṣadbʰīruḥ
katʰayet
//
mati-karmasu
pr̥ṣṭʰas
tadātve
ca+
āyatyāṃ
ca
dʰarma-artʰa-saṃyuktaṃ
samartʰaṃ
pravīṇavad
apariṣad-bʰīruḥ
katʰayet
//
Sentence: 7
īpsitaḥ
paṇeta
"dʰarmārtʰānuyogam
aviśiṣṭeṣu
balavatsaṃyukteṣu
daṇḍadʰāraṇaṃ
matsaṃyoge
tadātve
ca
daṇḍadʰāraṇam
iti
na
kuryāḥ
,
pakṣaṃ
vr̥ttiṃ
guhyaṃ
ca
me
nopahanyāḥ
,
saṃjñayā
ca
tvāṃ
kāmakrodʰadaṇḍaneṣu
vārayeyam
"
iti
//
īpsitaḥ
paṇeta
"dʰarma-artʰa-anuyogam
aviśiṣṭeṣu
balavat-saṃyukteṣu
daṇḍa-dʰāraṇaṃ
mat-saṃyoge
tadātve
ca
daṇḍa-dʰāraṇam
iti
na
kuryāḥ
,
pakṣaṃ
vr̥ttiṃ
guhyaṃ
ca
me
na+
upahanyāḥ
,
saṃjñayā
ca
tvāṃ
kāma-krodʰa-daṇḍaneṣu
vārayeyam
"
iti
//
Sentence: 8
ādiṣṭaḥ
pradiṣṭāyāṃ
bʰūmāv
anujñātaḥ
praviśet
,
upaviśec
ca
pārśvataḥ
saṃnikr̥ṣṭaviprakr̥ṣṭaḥ
parāsanam
//
ādiṣṭaḥ
pradiṣṭāyāṃ
bʰūmāv
anujñātaḥ
praviśet
,
upaviśec
ca
pārśvataḥ
saṃnikr̥ṣṭa-viprakr̥ṣṭaḥ
para-āsanam
//
Sentence: 9
vigr̥hya
katʰanam
asabʰyam
apratyakṣam
aśraddʰeyam
anr̥taṃ
ca
vākyam
uccair
anarmaṇi
hāsaṃ
vātaṣṭʰīvane
ca
śabdavatī
na
kuryāt
//
vigr̥hya
katʰanam
asabʰyam
apratyakṣam
aśraddʰeyam
anr̥taṃ
ca
vākyam
uccair
anarmaṇi
hāsaṃ
vāta-ṣṭʰīvane
ca
śabdavatī
na
kuryāt
//
Sentence: 10
mitʰaḥ
katʰanam
anyena
,
janavāde
dvandvakatʰanam
,
rājño
veṣam
uddʰatakuhakānāṃ
ca
,
ratnātiśayaprakāśābʰyartʰanam
,
ekākṣyoṣṭʰanirbʰogaṃ
bʰrukuṭīkarma
vākyāvakṣepaṇaṃ
ca
bruvati
,
balavat
saṃyuktavirodʰam
,
strībʰiḥ
strīdarśibʰiḥ
sāmantadūtair
dveṣyapakṣāvakṣiptān
artʰyaiś
ca
pratisaṃsargam
ekārtʰacaryāṃ
saṃgʰātaṃ
ca
varjayet
//
mitʰaḥ
katʰanam
anyena
,
jana-vāde
dvandva-katʰanam
,
rājño
veṣam
uddʰata-kuhakānāṃ
ca
,
ratna-atiśaya-prakāśa-abʰyartʰanam
,
eka-akṣy-oṣṭʰa-nirbʰogaṃ
bʰrukuṭī-karma
vākya-avakṣepaṇaṃ
ca
bruvati
,
balavat
saṃyukta-virodʰam
,
strībʰiḥ
strī-darśibʰiḥ
sāmanta-dūtair
dveṣya-pakṣa-avakṣiptān
artʰyaiś
ca
pratisaṃsargam
eka-artʰa-caryāṃ
saṃgʰātaṃ
ca
varjayet
//
Sentence: 11ab
ahīnakālaṃ
rājārtʰaṃ
svārtʰaṃ
priyahitaiḥ
saha
/
ahīna-kālaṃ
rāja-artʰaṃ
sva-artʰaṃ
priya-hitaiḥ
saha
/
Sentence: 11cd
parārtʰaṃ
deśakāle
ca
brūyād
dʰarmārtʰasaṃhitam
//
para-artʰaṃ
deśa-kāle
ca
brūyād
dʰarma-artʰa-saṃhitam
//
Sentence: 12ab
pr̥ṣṭaḥ
priyahitaṃ
brūyān
na
brūyād
ahitaṃ
priyam
/
pr̥ṣṭaḥ
priya-hitaṃ
brūyān
na
brūyād
ahitaṃ
priyam
/
Sentence: 12cd
apriyaṃ
vā
hitaṃ
brūyāc
cʰr̥ṇvato
'numato
mitʰaḥ
//
apriyaṃ
vā
hitaṃ
brūyāt
śr̥ṇvato+
anumato
mitʰaḥ
//
Sentence: 13ab
tūṣṇīṃ
vā
prativākye
syād
veṣyādīṃś
ca
na
varṇayet
/
tūṣṇīṃ
vā
prativākye
syād
veṣya-ādīṃś
ca
na
varṇayet
/
Sentence: 13cd
apriyā
api
dakṣāḥ
syus
tadbʰāvād
ye
bahiṣkr̥tāḥ
//
apriyā
api
dakṣāḥ
syus
tad-bʰāvād
ye
bahiṣ-kr̥tāḥ
//
Sentence: 14ab
anartʰyāś
ca
priyā
dr̥ṣṭāś
cittajñānānuvartinaḥ
/
anartʰyāś
ca
priyā
dr̥ṣṭāś
citta-jñāna-anuvartinaḥ
/
Sentence: 14cd
abʰihāsyeṣv
abʰihased
gʰorahāsāṃś
ca
varjayet
//
E
abʰihāsyeṣv
abʰihased
gʰora-hāsāṃś
ca
varjayet
//
E
Sentence: 15ab
parāt
saṃkrāmayed
gʰoraṃ
na
ca
gʰoraṃ
pare
vadet
/
parāt
saṃkrāmayed
gʰoraṃ
na
ca
gʰoraṃ
pare
vadet
/
Sentence: 15cd
titikṣetātmanaś
caiva
kṣamāvān
pr̥tʰivīsamaḥ
//
titikṣeta+
ātmanaś
caiva
kṣamāvān
pr̥tʰivī-samaḥ
//
Sentence: 16ab
ātmarakṣā
hi
satataṃ
pūrvaṃ
kāryā
vijānatā
/
ātma-rakṣā
hi
satataṃ
pūrvaṃ
kāryā
vijānatā
/
Sentence: 16cd
agnāv
iva
hi
saṃproktā
vr̥ttī
rājopajīvinām
//
agnāv
iva
hi
saṃproktā
vr̥ttī
rājā+
upajīvinām
//
Sentence: 17ab
ekadeśaṃ
dahed
agniḥ
śarīraṃ
vā
paraṃ
gataḥ
/
eka-deśaṃ
dahed
agniḥ
śarīraṃ
vā
paraṃ
gataḥ
/
Sentence: 17cd
sa
-putradāraṃ
rājā
tu
gʰātayed
ardʰayeta
vā
//
E
sa-putra-dāraṃ
rājā
tu
gʰātayed
ardʰayeta
vā
//
E
Chapter: 5
(Proper
behaviour
for
a
courtier)
Sentence: 1
niyuktaḥ
karmasu
vyayaviśuddʰam
udayaṃ
darśayet
//
niyuktaḥ
karmasu
vyaya-viśuddʰam
udayaṃ
darśayet
//
Sentence: 2
ābʰyantaraṃ
bāhyaṃ
guhyaṃ
prakāśyam
ātyayikam
upekṣitavyaṃ
vā
kāryaṃ
"idam
evam
"
iti
viśeṣayec
ca
//
ābʰyantaraṃ
bāhyaṃ
guhyaṃ
prakāśyam
ātyayikam
upekṣitavyaṃ
vā
kāryaṃ
"idam
evam
"
iti
viśeṣayec
ca
//
Sentence: 3
mr̥gayādyūtamadyastrīṣu
prasaktaṃ
nainam
anuvarteta
praśaṃsābʰiḥ
//
mr̥gayā-dyūta-madya-strīṣu
prasaktaṃ
na+
enam
anuvarteta
praśaṃsābʰiḥ
//
Sentence: 4
āsannaś
cāsya
vyasanopagʰāte
prayateta
,
paropajāpātisaṃdʰānopadʰibʰyaś
ca
rakṣet
//
āsannaś
ca+
asya
vyasana-upagʰāte
prayateta
,
para-upajāpa-atisaṃdʰāna-upadʰibʰyaś
ca
rakṣet
//
Sentence: 5
iṅgitākārau
cāsya
lakṣayet
//
iṅgita-ākārau
ca+
asya
lakṣayet
//
Sentence: 6
kāmadveṣaharṣadainyavyavasāyabʰayadvandvaviparyāsam
iṅgitākārābʰyāṃ
hi
mantrasaṃvaraṇārtʰam
ācarati
prājñaḥ
//
kāma-dveṣa-harṣa-dainya-vyavasāya-bʰaya-dvandva-viparyāsam
iṅgita-ākārābʰyāṃ
hi
mantra-saṃvaraṇa-artʰam
ācarati
prājñaḥ
//
Sentence: 7
darśane
prasīdati
,
vākyaṃ
pratigr̥hṇāti
,
āsanaṃ
dadāti
,
vivikto
darśayate
,
śaṅkāstʰāne
nātiśaṅkate
,
katʰāyāṃ
ramate
,
parijñāpyeṣv
avekṣate
,
patʰyam
uktaṃ
sahate
,
smayamāno
niyuṅkte
,
hastena
spr̥śati
,
ślāgʰye
nopahasati
,
parokṣaṃ
guṇaṃ
bravīti
,
bʰakṣyeṣu
smarati
,
saha
vihāraṃ
yāti
,
vyasane
'bʰyupapadyate
,
tadbʰaktīn
pūjayati
,
guhyam
ācaṣṭe
,
mānaṃ
vardʰayati
,
artʰaṃ
karoti
,
anartʰaṃ
pratihanti
-
iti
tuṣṭajñānam
//
darśane
prasīdati
,
vākyaṃ
pratigr̥hṇāti
,
āsanaṃ
dadāti
,
vivikto
darśayate
,
śaṅkā-stʰāne
na+
atiśaṅkate
,
katʰāyāṃ
ramate
,
parijñāpyeṣv
avekṣate
,
patʰyam
uktaṃ
sahate
,
smayamāno
niyuṅkte
,
hastena
spr̥śati
,
ślāgʰye
na+
upahasati
,
parokṣaṃ
guṇaṃ
bravīti
,
bʰakṣyeṣu
smarati
,
saha
vihāraṃ
yāti
,
vyasane+
abʰyupapadyate
,
tad-bʰaktīn
pūjayati
,
guhyam
ācaṣṭe
,
mānaṃ
vardʰayati
,
artʰaṃ
karoti
,
anartʰaṃ
pratihanti
-
iti
tuṣṭa-jñānam
//
Sentence: 8
etad
eva
viparītam
atuṣṭasya
,
bʰūyaś
ca
vakṣyāmaḥ
//
etad
eva
viparītam
atuṣṭasya
,
bʰūyaś
ca
vakṣyāmaḥ
//
Sentence: 9
saṃdarśane
kopaḥ
,
vākyasyāśravaṇapratiṣedʰau
,
āsanacakṣuṣor
adānam
,
varṇasvarabʰedaḥ
,
ekākṣibʰrukuṭyoṣṭʰanirbʰogaḥ
,
svedaśvāsasmitānām
astʰānotpattiḥ
,
paramantraṇam
,
akasmādvrajanam
,
vardʰanam
anyasya
,
bʰūmigātravilekʰanam
,
anyasyopatodanam
,
vidyāvarṇadeśakutsā
,
samadoṣanindā
,
pratidoṣanindā
,
pratilomastavaḥ
,
sukr̥tānavekṣaṇam
,
duṣkr̥tānukīrtanam
,
pr̥ṣṭʰāvadʰānam
,
atityāgaḥ
,
mitʰyābʰibʰāṣaṇam
,
rājadarśināṃ
ca
tadvr̥ttānyatvam
//
saṃdarśane
kopaḥ
,
vākyasya+
aśravaṇa-pratiṣedʰau
,
āsana-cakṣuṣor
adānam
,
varṇa-svara-bʰedaḥ
,
eka-akṣi-bʰrukuṭy-oṣṭʰa-nirbʰogaḥ
,
sveda-śvāsa-smitānām
astʰāna-utpattiḥ
,
para-mantraṇam
,
akasmād-vrajanam
,
vardʰanam
anyasya
,
bʰūmi-gātra-vilekʰanam
,
anyasya+
upatodanam
,
vidyā-varṇa-deśa-kutsā
,
sama-doṣa-nindā
,
pratidoṣa-nindā
,
pratiloma-stavaḥ
,
sukr̥ta-anavekṣaṇam
,
duṣkr̥ta-anukīrtanam
,
pr̥ṣṭʰa-avadʰānam
,
atityāgaḥ
,
mitʰyā-abʰibʰāṣaṇam
,
rāja-darśināṃ
ca
tad-vr̥tta-anyatvam
//
Sentence: 10
vr̥ttivikāraṃ
cāvekṣetāpy
amānuṣāṇām
//
vr̥tti-vikāraṃ
ca+
avekṣeta+
apy
amānuṣāṇām
//
Sentence: 11
"ayam
uccaiḥ
siñcati
"
iti
kātyāyanaḥ
pravavrāja
,
"krauñco
'pasavyam
"
iti
kaṇiṅko
bʰāradvājaḥ
,
"tr̥ṇam
"
iti
dīrgʰaś
cārāyaṇaḥ
,
"śītā
śāṭī
"
iti
gʰoṭamukʰaḥ
,
"hastī
pratyaukṣīt
"
iti
kiñjalkaḥ
,
"ratʰāśvaṃ
prāśaṃsīt
"
iti
piśunaḥ
,
pratiravaṇe
śunaḥ
piśunaputraḥ
//
"ayam
uccaiḥ
siñcati
"
iti
kātyāyanaḥ
pravavrāja
,
"krauñco+
apasavyam
"
iti
kaṇiṅko
bʰāradvājaḥ
,
"tr̥ṇam
"
iti
dīrgʰaś
cārāyaṇaḥ
,
"śītā
śāṭī
"
iti
gʰoṭa-mukʰaḥ
,
"hastī
pratyaukṣīt
"
iti
kiñjalkaḥ
,
"ratʰa-aśvaṃ
prāśaṃsīt
"
iti
piśunaḥ
,
prati-ravaṇe
śunaḥ
piśuna-putraḥ
//
Sentence: 12
artʰamānāvakṣepe
ca
parityāgaḥ
//
artʰa-māna-avakṣepe
ca
parityāgaḥ
//
Sentence: 13
svāmiśīlam
ātmanaś
ca
kilbiṣam
upalabʰya
vā
pratikurvīta
//
svāmi-śīlam
ātmanaś
ca
kilbiṣam
upalabʰya
vā
pratikurvīta
//
Sentence: 14
mitram
upakr̥ṣṭaṃ
vāsya
gaccʰet
//
mitram
upakr̥ṣṭaṃ
vā+
asya
gaccʰet
//
Sentence: 15ab
tatrastʰo
doṣanirgʰātaṃ
mitrair
bʰartari
cācaret
/
tatrastʰo
doṣa-nirgʰātaṃ
mitrair
bʰartari
ca+
ācaret
/
Sentence: 15cd
tato
bʰartari
jīve
vā
mr̥te
vā
punar
āvrajet
//
E
tato
bʰartari
jīve
vā
mr̥te
vā
punar
āvrajet
//
E
Chapter: 6
(Continuous
sovereignty)
(Continuance
of
the
kingdom)
Sentence: 1
rājavyasanam
evam
amātyaḥ
pratikurvīta
//
rāja-vyasanam
evam
amātyaḥ
pratikurvīta
//
Sentence: 2
prāg
eva
maraṇābādʰabʰayād
rājñaḥ
priyahitopagraheṇa
māsadvimāsāntaraṃ
darśanaṃ
stʰāpayed
"deśapīḍāpaham
amitrāpaham
āyuṣyaṃ
putrīyaṃ
vā
karma
rājā
sādʰayati
"
ity
apadeśena
//
prāg
eva
maraṇa-ābādʰa-bʰayād
rājñaḥ
priya-hita-upagraheṇa
māsa-dvi-māsa-antaraṃ
darśanaṃ
stʰāpayed
"deśa-pīḍā-apaham
amitra-apaham
āyuṣyaṃ
putrīyaṃ
vā
karma
rājā
sādʰayati
"
ity
apadeśena
//
Sentence: 3
rājavyañjanam
arūpavelāyāṃ
prakr̥tīnāṃ
darśayet
,
mitrāmitradūtānāṃ
ca
//
rāja-vyañjanam
arūpa-velāyāṃ
prakr̥tīnāṃ
darśayet
,
mitra-amitra-dūtānāṃ
ca
//
Sentence: 4
taiś
ca
yatʰocitāṃ
saṃbʰāṣām
amātyamukʰo
gaccʰet
//
taiś
ca
yatʰā-ucitāṃ
saṃbʰāṣām
amātya-mukʰo
gaccʰet
//
Sentence: 5
dauvārikāntarvaṃśikamukʰaś
ca
yatʰoktaṃ
rājapraṇidʰim
anuvartayet
//
dauvārika-antar-vaṃśika-mukʰaś
ca
yatʰā-uktaṃ
rāja-praṇidʰim
anuvartayet
//
Sentence: 6
apakāriṣu
ca
heḍaṃ
prasādaṃ
vā
prakr̥tikāntaṃ
darśayet
,
prasādam
evopakāriṣu
//
apakāriṣu
ca
heḍaṃ
prasādaṃ
vā
prakr̥ti-kāntaṃ
darśayet
,
prasādam
eva+
upakāriṣu
//
Sentence: 7
āptapuruṣādʰiṣṭʰitau
durgapratyantastʰau
vā
kośadaṇḍāv
ekastʰau
kārayet
,
kulyakumāramukʰyāṃś
cānyāpadeśena
//
āpta-puruṣa-adʰiṣṭʰitau
durga-pratyantastʰau
vā
kośa-daṇḍāv
ekastʰau
kārayet
,
kulya-kumāra-mukʰyāṃś
ca+
anya-apadeśena
//
Sentence: 8
yaś
ca
mukʰyaḥ
pakṣavān
durgāṭavīstʰo
vā
vaiguṇyaṃ
bʰajeta
tam
upagrāhayet
//
yaś
ca
mukʰyaḥ
pakṣavān
durga-aṭavīstʰo
vā
vaiguṇyaṃ
bʰajeta
tam
upagrāhayet
//
Sentence: 9
bahvābādʰaṃ
vā
yātrāṃ
preṣayet
,
mitrakulaṃ
vā
//
bahv-ābādʰaṃ
vā
yātrāṃ
preṣayet
,
mitra-kulaṃ
vā
//
Sentence: 10
yasmāc
ca
sāmantād
ābādʰaṃ
paśyet
tam
utsavavivāhahastibandʰanāśvapaṇyabʰūmipradānāpadeśenāvagrāhayet
,
svamitreṇa
vā
//
yasmāc
ca
sāmantād
ābādʰaṃ
paśyet
tam
utsava-vivāha-hasti-bandʰana-aśva-paṇya-bʰūmi-pradāna-apadeśena+
avagrāhayet
,
sva-mitreṇa
vā
//
Sentence: 11
tataḥ
saṃdʰim
adūṣyaṃ
kārayet
//
tataḥ
saṃdʰim
adūṣyaṃ
kārayet
//
Sentence: 12
āṭavikāmitrair
vā
vairaṃ
grāhayet
//
āṭavika-amitrair
vā
vairaṃ
grāhayet
//
Sentence: 13
tatkulīnam
aparuddʰaṃ
vā
bʰūṃyekadeśenopagrāhayet
//
tat-kulīnam
aparuddʰaṃ
vā
bʰūṃy-eka-deśena+
upagrāhayet
//
Sentence: 14
kulyakumāramukʰyopagrahaṃ
kr̥tvā
vā
kumāram
abʰiṣiktam
eva
darśayet
//
kulya-kumāra-mukʰya-upagrahaṃ
kr̥tvā
vā
kumāram
abʰiṣiktam
eva
darśayet
//
Sentence: 15
dāṇḍakarmikavad
vā
rājyakaṇṭakān
uddʰr̥tya
rājyaṃ
kārayet
//
dāṇḍa-karmikavad
vā
rājya-kaṇṭakān
uddʰr̥tya
rājyaṃ
kārayet
//
Sentence: 16
yadi
vā
kaścin
mukʰyaḥ
sāmantādīnām
anyatamaḥ
kopaṃ
bʰajeta
taṃ
"ehi
,
rājānaṃ
tvā
kariṣyāmi
"
ity
āvāhayitvā
gʰātayet
//
yadi
vā
kaścin
mukʰyaḥ
sāmanta-ādīnām
anyatamaḥ
kopaṃ
bʰajeta
taṃ
"ehi
,
rājānaṃ
tvā
kariṣyāmi
"
ity
āvāhayitvā
gʰātayet
//
Sentence: 17
āpatpratīkāreṇa
vā
sādʰayet
//
āpat-pratīkāreṇa
vā
sādʰayet
//
Sentence: 18
yuvarāje
vā
krameṇa
rājyabʰāram
āropya
rājavyasanaṃ
kʰyāpayet
//
yuva-rāje
vā
krameṇa
rājya-bʰāram
āropya
rāja-vyasanaṃ
kʰyāpayet
//
Sentence: 19
parabʰūmau
rājavyasane
mitreṇāmitravyañjanena
śatroḥ
saṃdʰim
avastʰāpyāpagaccʰet
//
para-bʰūmau
rāja-vyasane
mitreṇa+
amitra-vyañjanena
śatroḥ
saṃdʰim
avastʰāpya+
apagaccʰet
//
Sentence: 20
sāmantādīnām
anyatamaṃ
vāsya
durge
stʰāpayitvāpagaccʰet
//
sāmanta-ādīnām
anyatamaṃ
vā+
asya
durge
stʰāpayitvā+
apagaccʰet
//
Sentence: 21
kumāram
abʰiṣicya
vā
prativyūheta
//
kumāram
abʰiṣicya
vā
prativyūheta
//
Sentence: 22
pareṇābʰiyukto
vā
yatʰoktam
āpatpratīkāraṃ
kuryāt
//
pareṇa+
abʰiyukto
vā
yatʰā-uktam
āpat-pratīkāraṃ
kuryāt
//
Sentence: 23
evam
ekaiśvaryam
amātyaḥ
kārayed
iti
kauṭilyaḥ
//
evam
eka-aiśvaryam
amātyaḥ
kārayed
iti
kauṭilyaḥ
//
Sentence: 24
"naivam
"
iti
bʰāradvājaḥ
//
"na+
evam
"
iti
bʰāradvājaḥ
//
Sentence: 25
"pramriyamāṇe
vā
rājany
amātyaḥ
kulyakumāramukʰyān
parasparaṃ
mukʰyeṣu
vā
vikramayet
//
"pramriyamāṇe
vā
rājany
amātyaḥ
kulya-kumāra-mukʰyān
parasparaṃ
mukʰyeṣu
vā
vikramayet
//
Sentence: 26
vikrāntaṃ
prakr̥tikopena
gʰātayet
//
vikrāntaṃ
prakr̥ti-kopena
gʰātayet
//
Sentence: 27
kulyakumāramukʰyān
upāṃśudaṇḍena
vā
sādʰayitvā
svayaṃ
rājyaṃ
gr̥hṇīyāt
//
kulya-kumāra-mukʰyān
upāṃśu-daṇḍena
vā
sādʰayitvā
svayaṃ
rājyaṃ
gr̥hṇīyāt
//
Sentence: 28
rājyakāraṇādd
hi
pitā
putrān
putrāś
ca
pitaram
abʰidruhyanti
,
kim
aṅga
punar
amātyaprakr̥tir
hy
ekapragraho
rājyasya
//
rājya-kāraṇādd
hi
pitā
putrān
putrāś
ca
pitaram
abʰidruhyanti
,
kim
aṅga
punar
amātya-prakr̥tir
hy
eka-pragraho
rājyasya
//
Sentence: 29
tat
svayam
upastʰitaṃ
nāvamanyeta
//
tat
svayam
upastʰitaṃ
na+
avamanyeta
//
Sentence: 30
"svayam
ārūḍʰā
hi
strī
tyajyamānābʰiśapati
"
iti
lokapravādaḥ
//
"svayam
ārūḍʰā
hi
strī
tyajyamānā+
abʰiśapati
"
iti
loka-pravādaḥ
//
Sentence: 31ab
kālaś
ca
sakr̥d
abʰyeti
yaṃ
naraṃ
kālakāṅkṣiṇam
/
kālaś
ca
sakr̥d
abʰyeti
yaṃ
naraṃ
kāla-kāṅkṣiṇam
/
Sentence: 31cd
durlabʰaḥ
sa
punas
tasya
kālaḥ
karma
cikīrṣataḥ
//
durlabʰaḥ
sa
punas
tasya
kālaḥ
karma
cikīrṣataḥ
//
Sentence: 32
prakr̥tikopakam
adʰarmiṣṭʰam
anaikāntikaṃ
caitad
iti
kauṭilyaḥ
//
prakr̥ti-kopakam
adʰarmiṣṭʰam
anaikāntikaṃ
ca+
etad
iti
kauṭilyaḥ
//
Sentence: 33
rājaputram
ātmasaṃpannaṃ
rājye
stʰāpayet
//
rāja-putram
ātma-saṃpannaṃ
rājye
stʰāpayet
//
Sentence: 34
saṃpannābʰāve
'vyasaninaṃ
kumāraṃ
rājakanyāṃ
garbʰiṇīṃ
devīṃ
vā
puraskr̥tya
mahāmātrān
saṃnipātya
brūyāt
"ayaṃ
vo
nikṣepaḥ
,
pitaram
asyāvekṣadʰvaṃ
sattvābʰijanam
ātmanaś
ca
,
dʰvajamātro
'yaṃ
bʰavanta
eva
svāminaḥ
,
katʰaṃ
vā
kriyatām
"
iti
//
saṃpanna-abʰāve+
avyasaninaṃ
kumāraṃ
rāja-kanyāṃ
garbʰiṇīṃ
devīṃ
vā
puras-kr̥tya
mahā-mātrān
saṃnipātya
brūyāt
"ayaṃ
vo
nikṣepaḥ
,
pitaram
asya+
avekṣadʰvaṃ
sattva-abʰijanam
ātmanaś
ca
,
dʰvaja-mātro+
ayaṃ
bʰavanta
eva
svāminaḥ
,
katʰaṃ
vā
kriyatām
"
iti
//
Sentence: 35
tatʰā
bruvāṇaṃ
yogapuruṣā
brūyuḥ
"ko
'nyo
bʰavatpurogād
asmād
rājñaś
cāturvarṇyam
arhati
pālayitum
"
iti
//
tatʰā
bruvāṇaṃ
yoga-puruṣā
brūyuḥ
"ko+
anyo
bʰavat-purogād
asmād
rājñaś
cāturvarṇyam
arhati
pālayitum
"
iti
//
Sentence: 36
"tatʰā
"
ity
amātyaḥ
kumāraṃ
rājakanyāṃ
garbʰiṇīṃ
devīṃ
vādʰikurvīta
,
bandʰusaṃbandʰināṃ
mitrāmitradūtānāṃ
ca
darśayet
//
"tatʰā
"
ity
amātyaḥ
kumāraṃ
rāja-kanyāṃ
garbʰiṇīṃ
devīṃ
vā+
adʰikurvīta
,
bandʰu-saṃbandʰināṃ
mitra-amitra-dūtānāṃ
ca
darśayet
//
Sentence: 37
bʰaktavetanaviśeṣam
amātyānām
āyudʰīyānāṃ
ca
kārayet
,
"bʰūyaś
cāyaṃ
vr̥ddʰaḥ
kariṣyati
"
iti
brūyāt
//
bʰakta-vetana-viśeṣam
amātyānām
āyudʰīyānāṃ
ca
kārayet
,
"bʰūyaś
ca+
ayaṃ
vr̥ddʰaḥ
kariṣyati
"
iti
brūyāt
//
Sentence: 38
evaṃ
durgarāṣṭramukʰyān
ābʰāṣeta
,
yatʰārhaṃ
ca
mitrāmitrapakṣam
//
evaṃ
durga-rāṣṭra-mukʰyān
ābʰāṣeta
,
yatʰā-arhaṃ
ca
mitra-amitra-pakṣam
//
Sentence: 39
vinayakarmaṇi
ca
kumārasya
prayateta
//
vinaya-karmaṇi
ca
kumārasya
prayateta
//
Sentence: 40
kanyāyāṃ
samānajātīyād
apatyam
utpādya
vābʰiṣiñcet
//
kanyāyāṃ
samāna-jātīyād
apatyam
utpādya
vā+
abʰiṣiñcet
//
Sentence: 41
mātuś
cittakṣobʰabʰayāt
kulyam
alpasattvaṃ
cʰātraṃ
ca
lakṣaṇyam
upanidadʰyāt
//
mātuś
citta-kṣobʰa-bʰayāt
kulyam
alpa-sattvaṃ
cʰātraṃ
ca
lakṣaṇyam
upanidadʰyāt
//
Sentence: 42
r̥tau
caināṃ
rakṣet
//
r̥tau
ca+
enāṃ
rakṣet
//
Sentence: 43
na
cātmārtʰaṃ
kaṃcid
utkr̥ṣṭam
upabʰogaṃ
kārayet
//
na
ca+
ātma-artʰaṃ
kaṃcid
utkr̥ṣṭam
upabʰogaṃ
kārayet
//
Sentence: 44
rājārtʰaṃ
tu
yānavāhanābʰaraṇavastrastrīveśmaparivāpān
kārayet
//
rāja-artʰaṃ
tu
yāna-vāhana-ābʰaraṇa-vastra-strī-veśma-parivāpān
kārayet
//
Sentence: 45ab
yauvanastʰaṃ
ca
yāceta
viśramaṃ
cittakāraṇāt
/
yauvanastʰaṃ
ca
yāceta
viśramaṃ
citta-kāraṇāt
/
Sentence: 45cd
parityajed
atuṣyantaṃ
tuṣyantaṃ
cānupālayet
//
parityajed
atuṣyantaṃ
tuṣyantaṃ
ca+
anupālayet
//
Sentence: 46ab
nivedya
putrarakṣārtʰaṃ
gūḍʰasāraparigrahān
/
nivedya
putra-rakṣā-artʰaṃ
gūḍʰa-sāra-parigrahān
/
Sentence: 46cd
araṇyaṃ
dīrgʰasattraṃ
vā
sevetārucyatāṃ
gataḥ
//
araṇyaṃ
dīrgʰa-sattraṃ
vā
seveta+
ārucyatāṃ
gataḥ
//
Sentence: 47ab
mukʰyair
avagr̥hītaṃ
vā
rājānaṃ
tatpriyāśritaḥ
/
mukʰyair
avagr̥hītaṃ
vā
rājānaṃ
tat-priya-āśritaḥ
/
Sentence: 47cd
itihāsapurāṇābʰyāṃ
bodʰayed
artʰaśāstravit
//
itihāsa-purāṇābʰyāṃ
bodʰayed
artʰa-śāstravit
//
Sentence: 48ab
siddʰavyañjanarūpo
vā
yogam
āstʰāya
pārtʰivam
/
siddʰa-vyañjana-rūpo
vā
yogam
āstʰāya
pārtʰivam
/
Sentence: 48cd
labʰeta
labdʰvā
dūṣyeṣu
dāṇḍakarmikam
ācaret
//
E
labʰeta
labdʰvā
dūṣyeṣu
dāṇḍakarmikam
ācaret
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.