TITUS
Kautiliya Arthasastra
Part No. 17
Previous part

Book: 6 
((maṇḍala-yoniḥ ṣaṣṭʰam adʰikaraṇam))


Chapter: 1 
(ṣaṇ-ṇavatitamaṃ prakaraṇaṃ - prakr̥ti-sampadaḥ)


Sentence: 1    svāmyamātyajanapadadurgakośadaṇḍamitrāṇi prakr̥tayaḥ //
   
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitrāṇi prakr̥tayaḥ //

Sentence: 2    
tatra svāmisampat //
   
tatra svāmi-sampat //

Sentence: 3    
mahākulīno daivabuddʰisattvasampanno vr̥ddʰadarśī dʰārmikaḥ satyavāg avisaṃvādakaḥ kr̥tajñaḥ stʰūlalakṣo mahotsāho 'dīrgʰasūtraḥ śakyasāmanto dr̥ḍʰabuddʰir akṣudrapariṣatko vinayakāma ity ābʰigāmikā guṇāḥ //
   
mahā-kulīno daiva-buddʰi-sattva-sampanno vr̥ddʰa-darśī dʰārmikaḥ satya-vāg avisaṃvādakaḥ kr̥tajñaḥ stʰūla-lakṣo mahā-utsāho+ adīrgʰa-sūtraḥ śakya-sāmanto dr̥ḍʰa-buddʰir akṣudra-pariṣatko vinaya-kāma ity ābʰigāmikā guṇāḥ //

Sentence: 4    
śuśrūṣāśravaṇagrahaṇadʰāraṇavijñānohāpohatattvābʰiniveśāḥ prajñāguṇāḥ //
   
śuśrūṣā-śravaṇa-grahaṇa-dʰāraṇa-vijñāna-ūha-apoha-tattva-abʰiniveśāḥ prajñā-guṇāḥ //

Sentence: 5    
śauryam amarṣaḥ śīgʰratā dākṣyaṃ cotsāhaguṇāḥ //
   
śauryam amarṣaḥ śīgʰratā dākṣyaṃ ca+ utsāha-guṇāḥ //

Sentence: 6    
vāgmī pragalbʰaḥ smr̥timatibalavān udagraḥ svavagrahaḥ kr̥taśilpo 'vyasano daṇḍanāyy upakārāpakārayor dr̥ṣṭapratīkārī hrīmān āpatprakr̥tyor viniyoktā dīrgʰadūradarśī deśakālapuruṣakārakāryapradʰānaḥ saṃdʰivikramatyāgasamyamapaṇaparaccʰidravibʰāgī saṃvr̥to 'dīnābʰihāsyajihmabʰrukuṭīkṣaṇaḥ kāmakrodʰalobʰastambʰacāpalopatāpapaiśunyahīnaḥ śaklaḥ smitodagrābʰibʰāṣī vr̥ddʰopadeśācāra ity ātmasampat //
   
vāgmī pragalbʰaḥ smr̥ti-mati-balavān udagraḥ sv-avagrahaḥ kr̥ta-śilpo+ avyasano daṇḍa-nāyy upakāra-apakārayor dr̥ṣṭa-pratīkārī hrīmān āpat-prakr̥tyor viniyoktā dīrgʰa-dūra-darśī deśa-kāla-puruṣa-kāra-kārya-pradʰānaḥ saṃdʰi-vikrama-tyāga-samyama-paṇa-parac-cʰidra-vibʰāgī saṃvr̥to+ adīna-abʰihāsya-jihma-bʰrukuṭī-kṣaṇaḥ kāma-krodʰa-lobʰa-stambʰa-cāpala-upatāpa-paiśunya-hīnaḥ śaklaḥ smita-udagra-abʰibʰāṣī vr̥ddʰa-upadeśa-ācāra ity ātma-sampat //

Sentence: 7    
amātyasampad uktā purastāt //
   
amātya-sampad uktā purastāt //

Sentence: 8    
madʰye cānte ca stʰānavān ātmadʰāraṇaḥ paradʰāraṇaś cāpadi svārakṣaḥ svājīvaḥ śatrudveṣī śakyasāmantaḥ paṅkapāṣāṇoṣaraviṣamakaṇṭakaśreṇīvyālamr̥gāṭavīhīnaḥ kāntaḥ sītākʰanidravyahastivanavān gavyaḥ pauruṣeyo guptagocaraḥ paśumān adevamātr̥ko vāristʰalapatʰābʰyām upetaḥ sāracitrabahupaṇyo daṇḍakarasahaḥ karmaśīlakarṣako 'bāliśasvāmyavaravarṇaprāyo bʰaktaśucimanuṣya iti janapadasampat //
   
madʰye ca+ ante ca stʰānavān ātma-dʰāraṇaḥ para-dʰāraṇaś ca+ āpadi sva-ārakṣaḥ sva-ājīvaḥ śatru-dveṣī śakya-sāmantaḥ paṅka-pāṣāṇa-uṣara-viṣama-kaṇṭaka-śreṇī-vyāla-mr̥ga-aṭavī-hīnaḥ kāntaḥ sītā-kʰani-dravya-hasti-vanavān gavyaḥ pauruṣeyo gupta-gocaraḥ paśumān adeva-mātr̥ko vāri-stʰala-patʰābʰyām upetaḥ sāra-citra-bahu-paṇyo daṇḍa-kara-sahaḥ karma-śīla-karṣako+ abāliśa-svāmy-avara-varṇa-prāyo bʰakta-śuci-manuṣya iti jana-pada-sampat //

Sentence: 9    
durgasampad uktā purastāt //
   
durga-sampad uktā purastāt //

Sentence: 10    
dʰarmādʰigataḥ pūrvaiḥ svayaṃ hemarūpyaprāyaś citrastʰūlaratnahiraṇyo dīrgʰām apy āpadam anāyatiṃ saheteti kośasampat //
   
dʰarma-adʰigataḥ pūrvaiḥ svayaṃ hema-rūpya-prāyaś citra-stʰūla-ratna-hiraṇyo dīrgʰām apy āpadam anāyatiṃ saheta+ iti kośa-sampat //

Sentence: 11    
pitr̥paitāmaho nityo vaśyas tuṣṭabʰr̥taputradāraḥ pravāseṣv avisaṃvāditaḥ sarvatrāpratihato duḥkʰasaho bahuyuddʰaḥ sarvayuddʰapraharaṇavidyāviśāradaḥ sahavr̥ddʰikṣayikatvād advaidʰyaḥ kṣatraprāya iti daṇḍasampat //
   
pitr̥-paitāmaho nityo vaśyas tuṣṭa-bʰr̥ta-putra-dāraḥ pravāseṣv avisaṃvāditaḥ sarvatra+ apratihato duḥkʰa-saho bahu-yuddʰaḥ sarva-yuddʰa-praharaṇa-vidyā-viśāradaḥ saha-vr̥ddʰi-kṣayikatvād advaidʰyaḥ kṣatra-prāya iti daṇḍa-sampat //

Sentence: 12    
pitr̥paitāmahaṃ nityaṃ vaśyam advaidʰyaṃ mahallagʰusamuttʰam iti mitrasampat //
   
pitr̥-paitāmahaṃ nityaṃ vaśyam advaidʰyaṃ mahal-lagʰu-samuttʰam iti mitra-sampat //

Sentence: 13    
arājabījī lubdʰaḥ kṣudrapariṣatko viraktaprakr̥tir anyāyavr̥ttir ayukto vyasanī nirutsāho daivapramāṇo yatkiṃcanakāryagatir ananubandʰaḥ klībo nityāpakārī cety amitrasampat //
   
arāja-bījī lubdʰaḥ kṣudra-pariṣatko virakta-prakr̥tir anyāya-vr̥ttir ayukto vyasanī nirutsāho daiva-pramāṇo yat-kiṃcana-kārya-gatir ananubandʰaḥ klībo nitya-apakārī ca+ ity amitra-sampat //

Sentence: 14    
evaṃbʰūto hi śatruḥ sukʰaḥ samuccʰettuṃ bʰavati //
   
evaṃ-bʰūto hi śatruḥ sukʰaḥ samuccʰettuṃ bʰavati //


Sentence: 15ab    
arivarjāḥ prakr̥tayaḥ saptaitāḥ svaguṇodayāḥ /
   
ari-varjāḥ prakr̥tayaḥ sapta+ etāḥ sva-guṇa-udayāḥ /

Sentence: 15cd    
uktāḥ pratyaṅgabʰūtās tāḥ prakr̥tā rājasampadaḥ //
   
uktāḥ pratyaṅga-bʰūtās tāḥ prakr̥tā rāja-sampadaḥ //

Sentence: 16ab    
sampādayaty asampannāḥ prakr̥tīr ātmavān nr̥paḥ /
   
sampādayaty asampannāḥ prakr̥tīr ātmavān nr̥paḥ /

Sentence: 16cd    
vivr̥ddʰāś cānuraktāś ca prakr̥tīr hanty anātmavān //
   
vivr̥ddʰāś ca+ anuraktāś ca prakr̥tīr hanty anātmavān //

Sentence: 17ab    
tataḥ sa duṣṭaprakr̥tiś cāturanto 'py anātmavān /
   
tataḥ sa duṣṭa-prakr̥tiś cāturanto+ apy anātmavān /

Sentence: 17cd    
hanyate prakr̥tibʰir yāti dviṣatāṃ vaśam //
   
hanyate prakr̥tibʰir yāti dviṣatāṃ vaśam //

Sentence: 18ab    
ātmavāṃs tv alpadeśo 'pi yuktaḥ prakr̥tisampadā /
   
ātmavāṃs tv alpa-deśo+ api yuktaḥ prakr̥ti-sampadā /

Sentence: 18cd    
nayajñaḥ pr̥tʰivīṃ kr̥tsnāṃ jayaty eva na hīyate // E
   
nayajñaḥ pr̥tʰivīṃ kr̥tsnāṃ jayaty eva na hīyate // E




(śamavyāyāmikam)
Chapter: 2 

Sentence: 1    
śamavyāyāmau yogakṣemayor yoniḥ //
   
śama-vyāyāmau yoga-kṣemayor yoniḥ //

Sentence: 2    
karmārambʰāṇāṃ yogārādʰano vyāyāmaḥ //
   
karma-ārambʰāṇāṃ yoga-ārādʰano vyāyāmaḥ //

Sentence: 3    
karmapʰalopabʰogānāṃ kṣemārādʰanaḥ śamaḥ //
   
karma-pʰala-upabʰogānāṃ kṣema-ārādʰanaḥ śamaḥ //

Sentence: 4    
śamavyāyāmayor yoniḥ ṣāḍguṇyam //
   
śama-vyāyāmayor yoniḥ ṣāḍguṇyam //

Sentence: 5    
kṣayaḥ stʰānaṃ vr̥ddʰir ity udayās tasya //
   
kṣayaḥ stʰānaṃ vr̥ddʰir ity udayās tasya //

Sentence: 6    
mānuṣaṃ nayāpanayau, daivam ayānayau //
   
mānuṣaṃ naya-apanayau, daivam aya-anayau //

Sentence: 7    
daivamānuṣaṃ hi karma lokaṃ yāpayati //
   
daiva-mānuṣaṃ hi karma lokaṃ yāpayati //

Sentence: 8    
adr̥ṣṭakāritaṃ daivam //
   
adr̥ṣṭa-kāritaṃ daivam //

Sentence: 9    
tasminn iṣṭena pʰalena yogo 'yaḥ, aniṣṭenānayaḥ //
   
tasminn iṣṭena pʰalena yogo+ ayaḥ, aniṣṭena+ anayaḥ //

Sentence: 10    
dr̥ṣṭakāritaṃ mānuṣam //
   
dr̥ṣṭa-kāritaṃ mānuṣam //

Sentence: 11    
tasmin yogakṣemaniṣpattir nayaḥ, vipattir apanayaḥ //
   
tasmin yoga-kṣema-niṣpattir nayaḥ, vipattir apanayaḥ //

Sentence: 12    
tac cintyam, acintyaṃ daivam //
   
tac cintyam, acintyaṃ daivam //

Sentence: 13    
rājā ātmadravyaprakr̥tisampanno nayasyādʰiṣṭʰānaṃ vijigīṣuḥ //
   
rājā ātma-dravya-prakr̥ti-sampanno nayasya+ adʰiṣṭʰānaṃ vijigīṣuḥ //

Sentence: 14    
tasya samantato maṇḍalībʰūtā bʰūmyanantarā ariprakr̥tiḥ //
   
tasya samantato maṇḍalī-bʰūtā bʰūmy-anantarā ari-prakr̥tiḥ //

Sentence: 15    
tatʰaiva bʰūmyekāntarā mitraprakr̥tiḥ //
   
tatʰā+ eva bʰūmy-eka-antarā mitra-prakr̥tiḥ //

Sentence: 16    
arisampadyuktaḥ sāmantaḥ śatruḥ, vyasanī yātavyaḥ, anapāśrayo durbalāśrayo voccʰedanīyaḥ, viparyaye pīḍanīyaḥ karśanīyo //
   
ari-sampad-yuktaḥ sāmantaḥ śatruḥ, vyasanī yātavyaḥ, anapāśrayo durbala-āśrayo vā+ uccʰedanīyaḥ, viparyaye pīḍanīyaḥ karśanīyo //

Sentence: 17    
ity ariviśeṣāḥ //
   
ity ari-viśeṣāḥ //

Sentence: 18    
tasmān mitram arimitraṃ mitramitram arimitramitraṃ cānantaryeṇa bʰūmīnāṃ prasajyante purastāt, paścāt pārṣṇigrāha ākrandaḥ pārṣṇigrāhāsāra ākrandāsāraḥ //
   
tasmān mitram ari-mitraṃ mitra-mitram ari-mitra-mitraṃ ca+ ānantaryeṇa bʰūmīnāṃ prasajyante purastāt, paścāt pārṣṇi-grāha ākrandaḥ pārṣṇi-grāha-āsāra ākranda-āsāraḥ //

Sentence: 19    
bʰūmyanantaraḥ prakr̥timitraḥ, tulyābʰijanaḥ sahajaḥ, viruddʰo virodʰayitā kr̥trimaḥ //
   
bʰūmy-anantaraḥ prakr̥ti-mitraḥ, tulya-abʰijanaḥ sahajaḥ, viruddʰo virodʰayitā kr̥trimaḥ //

Sentence: 20    
bʰūmyekāntaraṃ prakr̥timitram, mātāpitr̥sambaddʰaṃ sahajam, dʰanajīvitahetor āśritaṃ kr̥trimam //
   
bʰūmy-eka-antaraṃ prakr̥ti-mitram, mātā-pitr̥-sambaddʰaṃ sahajam, dʰana-jīvita-hetor āśritaṃ kr̥trimam //

Sentence: 21    
arivijigīṣvor bʰūmyanantaraḥ saṃhatāsaṃhatayor anugrahasamartʰo nigrahe cāsaṃhatayor madʰyamaḥ //
   
ari-vijigīṣvor bʰūmy-anantaraḥ saṃhata-asaṃhatayor anugraha-samartʰo nigrahe ca+ asaṃhatayor madʰyamaḥ //

Sentence: 22    
arivijigīṣumadʰyānāṃ bahiḥ prakr̥tibʰyo balavattaraḥ saṃhatāsaṃhatānām arivijigīṣumadʰyamānām anugrahasamartʰo nigrahe cāsaṃhatānām udāsīnaḥ //
   
ari-vijigīṣu-madʰyānāṃ bahiḥ prakr̥tibʰyo balavattaraḥ saṃhata-asaṃhatānām ari-vijigīṣu-madʰyamānām anugraha-samartʰo nigrahe ca+ asaṃhatānām udāsīnaḥ //

Sentence: 23    
iti prakr̥tayaḥ //
   
iti prakr̥tayaḥ //

Sentence: 24    
vijigīṣur mitraṃ mitramitraṃ vāsya prakr̥tayas tisraḥ //
   
vijigīṣur mitraṃ mitra-mitraṃ vā+ asya prakr̥tayas tisraḥ //

Sentence: 25    
tāḥ pañcabʰir amātyajanapadadurgakośadaṇḍaprakr̥tibʰir ekaikaśaḥ samyuktā maṇḍalam aṣṭādaśakaṃ bʰavati //
   
tāḥ pañcabʰir amātya-jana-pada-durga-kośa-daṇḍa-prakr̥tibʰir eka-ekaśaḥ samyuktā maṇḍalam aṣṭādaśakaṃ bʰavati //

Sentence: 26    
anena maṇḍalapr̥tʰaktvaṃ vyākʰyātam arimadʰyamodāsīnānām //
   
anena maṇḍala-pr̥tʰaktvaṃ vyākʰyātam ari-madʰyama-udāsīnānām //

Sentence: 27    
evaṃ caturmaṇḍalasaṃkṣepaḥ //
   
evaṃ catur-maṇḍala-saṃkṣepaḥ //

Sentence: 28    
dvādaśa rājaprakr̥tayaḥ ṣaṣṭir dravyaprakr̥tayaḥ, saṃkṣepeṇa dvisaptatiḥ //
   
dvādaśa rāja-prakr̥tayaḥ ṣaṣṭir dravya-prakr̥tayaḥ, saṃkṣepeṇa dvi-saptatiḥ //

Sentence: 29    
tāsāṃ yatʰāsvaṃ sampadaḥ //
   
tāsāṃ yatʰā-svaṃ sampadaḥ //

Sentence: 30    
śaktiḥ siddʰiś ca //
   
śaktiḥ siddʰiś ca //

Sentence: 31    
balaṃ śaktiḥ //
   
balaṃ śaktiḥ //

Sentence: 32    
sukʰaṃ siddʰiḥ //
   
sukʰaṃ siddʰiḥ //

Sentence: 33    
śaktis trividʰā - jñānabalaṃ mantraśaktiḥ, kośadaṇḍabalaṃ prabʰuśaktiḥ, vikramabalam utsāhaśaktiḥ //
   
śaktis trividʰā - jñāna-balaṃ mantra-śaktiḥ, kośa-daṇḍa-balaṃ prabʰu-śaktiḥ, vikrama-balam utsāha-śaktiḥ //

Sentence: 34    
evaṃ siddʰis trividʰaiva - mantraśaktisādʰyā mantrasiddʰiḥ, prabʰuśaktisādʰyā prabʰusiddʰiḥ, utsāhaśaktisādʰyā utsāhasiddʰiḥ //
   
evaṃ siddʰis trividʰā+ eva - mantra-śakti-sādʰyā mantra-siddʰiḥ, prabʰu-śakti-sādʰyā prabʰu-siddʰiḥ, utsāha-śakti-sādʰyā utsāha-siddʰiḥ //

Sentence: 35    
tābʰir abʰyuccito jyāyān bʰavati, apacito hīnaḥ, tulyaśaktiḥ samaḥ //
   
tābʰir abʰyuccito jyāyān bʰavati, apacito hīnaḥ, tulya-śaktiḥ samaḥ //

Sentence: 36    
tasmāc cʰaktiṃ siddʰiṃ ca gʰaṭetātmany āveśayitum, sādʰāraṇo dravyaprakr̥tiṣv ānantaryeṇa śaucavaśena //
   
tasmāt śaktiṃ siddʰiṃ ca gʰaṭeta+ ātmany āveśayitum, sādʰāraṇo dravya-prakr̥tiṣv ānantaryeṇa śauca-vaśena //

Sentence: 37    
dūṣyāmitrābʰyāṃ vāpakraṣṭuṃ yateta //
   
dūṣya-amitrābʰyāṃ vā+ apakraṣṭuṃ yateta //

Sentence: 38    
yadi paśyet "amitro me śaktiyukto vāgdaṇḍapāruṣyārtʰadūṣaṇaiḥ prakr̥tīr upahaniṣyati, siddʰiyukto mr̥gayādyūtamadyastrībʰiḥ pramādaṃ gamiṣyati, sa viraktaprakr̥tir upakṣīṇaḥ pramatto sādʰyo me bʰaviṣyati, vigrahābʰiyukto sarvasaṃdohenaikastʰo 'durgastʰo stʰāsyati, sa saṃhatasainyo mitradurgaviyuktaḥ sādʰyo me bʰaviṣyati, "balavān rājā parataḥ śatrum uccʰettukāmaḥ tam uccʰidya mām uccʰindyād" iti balavatā prārtʰitasya me vipannakarmārambʰasya sāhāyyaṃ dāsyati", madʰyamalipsāyāṃ ca, ity evaṃādiṣu kāraṇeṣv amitrasyāpi śaktiṃ siddʰiṃ ceccʰet //
   
yadi paśyet "amitro me śakti-yukto vāg-daṇḍa-pāruṣya-artʰa-dūṣaṇaiḥ prakr̥tīr upahaniṣyati, siddʰi-yukto mr̥gayā-dyūta-madya-strībʰiḥ pramādaṃ gamiṣyati, sa virakta-prakr̥tir upakṣīṇaḥ pramatto sādʰyo me bʰaviṣyati, vigraha-abʰiyukto sarva-saṃdohena+ ekastʰo+ adurgastʰo stʰāsyati, sa saṃhata-sainyo mitra-durga-viyuktaḥ sādʰyo me bʰaviṣyati, "balavān rājā parataḥ śatrum uccʰettu-kāmaḥ tam uccʰidya mām uccʰindyād" iti balavatā prārtʰitasya me vipanna-karma-ārambʰasya sāhāyyaṃ dāsyati", madʰyama-lipsāyāṃ ca, ity evaṃ-ādiṣu kāraṇeṣv amitrasya+ api śaktiṃ siddʰiṃ ca+ iccʰet //


Sentence: 39ab    
nemim ekāntarān rājñaḥ kr̥tvā cānantarān arān /
   
nemim eka-antarān rājñaḥ kr̥tvā ca+ anantarān arān /

Sentence: 39cd    
nābʰim ātmānam āyaccʰen netā prakr̥timaṇḍale //
   
nābʰim ātmānam āyaccʰen netā prakr̥ti-maṇḍale //

Sentence: 40ab    
madʰye hy upahitaḥ śatrur netur mitrasya cobʰayoḥ /
   
madʰye hy upahitaḥ śatrur netur mitrasya ca+ ubʰayoḥ /

Sentence: 40cd    
uccʰedyaḥ pīḍanīyo balavān api jāyate // E
   
uccʰedyaḥ pīḍanīyo balavān api jāyate // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.