TITUS
Kautiliya Arthasastra
Part No. 17
Book: 6
((maṇḍala-yoniḥ
ṣaṣṭʰam
adʰikaraṇam))
Chapter: 1
(ṣaṇ-ṇavatitamaṃ
prakaraṇaṃ
-
prakr̥ti-sampadaḥ)
Sentence: 1
svāmyamātyajanapadadurgakośadaṇḍamitrāṇi
prakr̥tayaḥ
//
svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitrāṇi
prakr̥tayaḥ
//
Sentence: 2
tatra
svāmisampat
//
tatra
svāmi-sampat
//
Sentence: 3
mahākulīno
daivabuddʰisattvasampanno
vr̥ddʰadarśī
dʰārmikaḥ
satyavāg
avisaṃvādakaḥ
kr̥tajñaḥ
stʰūlalakṣo
mahotsāho
'dīrgʰasūtraḥ
śakyasāmanto
dr̥ḍʰabuddʰir
akṣudrapariṣatko
vinayakāma
ity
ābʰigāmikā
guṇāḥ
//
mahā-kulīno
daiva-buddʰi-sattva-sampanno
vr̥ddʰa-darśī
dʰārmikaḥ
satya-vāg
avisaṃvādakaḥ
kr̥tajñaḥ
stʰūla-lakṣo
mahā-utsāho+
adīrgʰa-sūtraḥ
śakya-sāmanto
dr̥ḍʰa-buddʰir
akṣudra-pariṣatko
vinaya-kāma
ity
ābʰigāmikā
guṇāḥ
//
Sentence: 4
śuśrūṣāśravaṇagrahaṇadʰāraṇavijñānohāpohatattvābʰiniveśāḥ
prajñāguṇāḥ
//
śuśrūṣā-śravaṇa-grahaṇa-dʰāraṇa-vijñāna-ūha-apoha-tattva-abʰiniveśāḥ
prajñā-guṇāḥ
//
Sentence: 5
śauryam
amarṣaḥ
śīgʰratā
dākṣyaṃ
cotsāhaguṇāḥ
//
śauryam
amarṣaḥ
śīgʰratā
dākṣyaṃ
ca+
utsāha-guṇāḥ
//
Sentence: 6
vāgmī
pragalbʰaḥ
smr̥timatibalavān
udagraḥ
svavagrahaḥ
kr̥taśilpo
'vyasano
daṇḍanāyy
upakārāpakārayor
dr̥ṣṭapratīkārī
hrīmān
āpatprakr̥tyor
viniyoktā
dīrgʰadūradarśī
deśakālapuruṣakārakāryapradʰānaḥ
saṃdʰivikramatyāgasamyamapaṇaparaccʰidravibʰāgī
saṃvr̥to
'dīnābʰihāsyajihmabʰrukuṭīkṣaṇaḥ
kāmakrodʰalobʰastambʰacāpalopatāpapaiśunyahīnaḥ
śaklaḥ
smitodagrābʰibʰāṣī
vr̥ddʰopadeśācāra
ity
ātmasampat
//
vāgmī
pragalbʰaḥ
smr̥ti-mati-balavān
udagraḥ
sv-avagrahaḥ
kr̥ta-śilpo+
avyasano
daṇḍa-nāyy
upakāra-apakārayor
dr̥ṣṭa-pratīkārī
hrīmān
āpat-prakr̥tyor
viniyoktā
dīrgʰa-dūra-darśī
deśa-kāla-puruṣa-kāra-kārya-pradʰānaḥ
saṃdʰi-vikrama-tyāga-samyama-paṇa-parac-cʰidra-vibʰāgī
saṃvr̥to+
adīna-abʰihāsya-jihma-bʰrukuṭī-kṣaṇaḥ
kāma-krodʰa-lobʰa-stambʰa-cāpala-upatāpa-paiśunya-hīnaḥ
śaklaḥ
smita-udagra-abʰibʰāṣī
vr̥ddʰa-upadeśa-ācāra
ity
ātma-sampat
//
Sentence: 7
amātyasampad
uktā
purastāt
//
amātya-sampad
uktā
purastāt
//
Sentence: 8
madʰye
cānte
ca
stʰānavān
ātmadʰāraṇaḥ
paradʰāraṇaś
cāpadi
svārakṣaḥ
svājīvaḥ
śatrudveṣī
śakyasāmantaḥ
paṅkapāṣāṇoṣaraviṣamakaṇṭakaśreṇīvyālamr̥gāṭavīhīnaḥ
kāntaḥ
sītākʰanidravyahastivanavān
gavyaḥ
pauruṣeyo
guptagocaraḥ
paśumān
adevamātr̥ko
vāristʰalapatʰābʰyām
upetaḥ
sāracitrabahupaṇyo
daṇḍakarasahaḥ
karmaśīlakarṣako
'bāliśasvāmyavaravarṇaprāyo
bʰaktaśucimanuṣya
iti
janapadasampat
//
madʰye
ca+
ante
ca
stʰānavān
ātma-dʰāraṇaḥ
para-dʰāraṇaś
ca+
āpadi
sva-ārakṣaḥ
sva-ājīvaḥ
śatru-dveṣī
śakya-sāmantaḥ
paṅka-pāṣāṇa-uṣara-viṣama-kaṇṭaka-śreṇī-vyāla-mr̥ga-aṭavī-hīnaḥ
kāntaḥ
sītā-kʰani-dravya-hasti-vanavān
gavyaḥ
pauruṣeyo
gupta-gocaraḥ
paśumān
adeva-mātr̥ko
vāri-stʰala-patʰābʰyām
upetaḥ
sāra-citra-bahu-paṇyo
daṇḍa-kara-sahaḥ
karma-śīla-karṣako+
abāliśa-svāmy-avara-varṇa-prāyo
bʰakta-śuci-manuṣya
iti
jana-pada-sampat
//
Sentence: 9
durgasampad
uktā
purastāt
//
durga-sampad
uktā
purastāt
//
Sentence: 10
dʰarmādʰigataḥ
pūrvaiḥ
svayaṃ
vā
hemarūpyaprāyaś
citrastʰūlaratnahiraṇyo
dīrgʰām
apy
āpadam
anāyatiṃ
saheteti
kośasampat
//
dʰarma-adʰigataḥ
pūrvaiḥ
svayaṃ
vā
hema-rūpya-prāyaś
citra-stʰūla-ratna-hiraṇyo
dīrgʰām
apy
āpadam
anāyatiṃ
saheta+
iti
kośa-sampat
//
Sentence: 11
pitr̥paitāmaho
nityo
vaśyas
tuṣṭabʰr̥taputradāraḥ
pravāseṣv
avisaṃvāditaḥ
sarvatrāpratihato
duḥkʰasaho
bahuyuddʰaḥ
sarvayuddʰapraharaṇavidyāviśāradaḥ
sahavr̥ddʰikṣayikatvād
advaidʰyaḥ
kṣatraprāya
iti
daṇḍasampat
//
pitr̥-paitāmaho
nityo
vaśyas
tuṣṭa-bʰr̥ta-putra-dāraḥ
pravāseṣv
avisaṃvāditaḥ
sarvatra+
apratihato
duḥkʰa-saho
bahu-yuddʰaḥ
sarva-yuddʰa-praharaṇa-vidyā-viśāradaḥ
saha-vr̥ddʰi-kṣayikatvād
advaidʰyaḥ
kṣatra-prāya
iti
daṇḍa-sampat
//
Sentence: 12
pitr̥paitāmahaṃ
nityaṃ
vaśyam
advaidʰyaṃ
mahallagʰusamuttʰam
iti
mitrasampat
//
pitr̥-paitāmahaṃ
nityaṃ
vaśyam
advaidʰyaṃ
mahal-lagʰu-samuttʰam
iti
mitra-sampat
//
Sentence: 13
arājabījī
lubdʰaḥ
kṣudrapariṣatko
viraktaprakr̥tir
anyāyavr̥ttir
ayukto
vyasanī
nirutsāho
daivapramāṇo
yatkiṃcanakāryagatir
ananubandʰaḥ
klībo
nityāpakārī
cety
amitrasampat
//
arāja-bījī
lubdʰaḥ
kṣudra-pariṣatko
virakta-prakr̥tir
anyāya-vr̥ttir
ayukto
vyasanī
nirutsāho
daiva-pramāṇo
yat-kiṃcana-kārya-gatir
ananubandʰaḥ
klībo
nitya-apakārī
ca+
ity
amitra-sampat
//
Sentence: 14
evaṃbʰūto
hi
śatruḥ
sukʰaḥ
samuccʰettuṃ
bʰavati
//
evaṃ-bʰūto
hi
śatruḥ
sukʰaḥ
samuccʰettuṃ
bʰavati
//
Sentence: 15ab
arivarjāḥ
prakr̥tayaḥ
saptaitāḥ
svaguṇodayāḥ
/
ari-varjāḥ
prakr̥tayaḥ
sapta+
etāḥ
sva-guṇa-udayāḥ
/
Sentence: 15cd
uktāḥ
pratyaṅgabʰūtās
tāḥ
prakr̥tā
rājasampadaḥ
//
uktāḥ
pratyaṅga-bʰūtās
tāḥ
prakr̥tā
rāja-sampadaḥ
//
Sentence: 16ab
sampādayaty
asampannāḥ
prakr̥tīr
ātmavān
nr̥paḥ
/
sampādayaty
asampannāḥ
prakr̥tīr
ātmavān
nr̥paḥ
/
Sentence: 16cd
vivr̥ddʰāś
cānuraktāś
ca
prakr̥tīr
hanty
anātmavān
//
vivr̥ddʰāś
ca+
anuraktāś
ca
prakr̥tīr
hanty
anātmavān
//
Sentence: 17ab
tataḥ
sa
duṣṭaprakr̥tiś
cāturanto
'py
anātmavān
/
tataḥ
sa
duṣṭa-prakr̥tiś
cāturanto+
apy
anātmavān
/
Sentence: 17cd
hanyate
vā
prakr̥tibʰir
yāti
vā
dviṣatāṃ
vaśam
//
hanyate
vā
prakr̥tibʰir
yāti
vā
dviṣatāṃ
vaśam
//
Sentence: 18ab
ātmavāṃs
tv
alpadeśo
'pi
yuktaḥ
prakr̥tisampadā
/
ātmavāṃs
tv
alpa-deśo+
api
yuktaḥ
prakr̥ti-sampadā
/
Sentence: 18cd
nayajñaḥ
pr̥tʰivīṃ
kr̥tsnāṃ
jayaty
eva
na
hīyate
//
E
nayajñaḥ
pr̥tʰivīṃ
kr̥tsnāṃ
jayaty
eva
na
hīyate
//
E
(śamavyāyāmikam)
Chapter: 2
Sentence: 1
śamavyāyāmau
yogakṣemayor
yoniḥ
//
śama-vyāyāmau
yoga-kṣemayor
yoniḥ
//
Sentence: 2
karmārambʰāṇāṃ
yogārādʰano
vyāyāmaḥ
//
karma-ārambʰāṇāṃ
yoga-ārādʰano
vyāyāmaḥ
//
Sentence: 3
karmapʰalopabʰogānāṃ
kṣemārādʰanaḥ
śamaḥ
//
karma-pʰala-upabʰogānāṃ
kṣema-ārādʰanaḥ
śamaḥ
//
Sentence: 4
śamavyāyāmayor
yoniḥ
ṣāḍguṇyam
//
śama-vyāyāmayor
yoniḥ
ṣāḍguṇyam
//
Sentence: 5
kṣayaḥ
stʰānaṃ
vr̥ddʰir
ity
udayās
tasya
//
kṣayaḥ
stʰānaṃ
vr̥ddʰir
ity
udayās
tasya
//
Sentence: 6
mānuṣaṃ
nayāpanayau
,
daivam
ayānayau
//
mānuṣaṃ
naya-apanayau
,
daivam
aya-anayau
//
Sentence: 7
daivamānuṣaṃ
hi
karma
lokaṃ
yāpayati
//
daiva-mānuṣaṃ
hi
karma
lokaṃ
yāpayati
//
Sentence: 8
adr̥ṣṭakāritaṃ
daivam
//
adr̥ṣṭa-kāritaṃ
daivam
//
Sentence: 9
tasminn
iṣṭena
pʰalena
yogo
'yaḥ
,
aniṣṭenānayaḥ
//
tasminn
iṣṭena
pʰalena
yogo+
ayaḥ
,
aniṣṭena+
anayaḥ
//
Sentence: 10
dr̥ṣṭakāritaṃ
mānuṣam
//
dr̥ṣṭa-kāritaṃ
mānuṣam
//
Sentence: 11
tasmin
yogakṣemaniṣpattir
nayaḥ
,
vipattir
apanayaḥ
//
tasmin
yoga-kṣema-niṣpattir
nayaḥ
,
vipattir
apanayaḥ
//
Sentence: 12
tac
cintyam
,
acintyaṃ
daivam
//
tac
cintyam
,
acintyaṃ
daivam
//
Sentence: 13
rājā
ātmadravyaprakr̥tisampanno
nayasyādʰiṣṭʰānaṃ
vijigīṣuḥ
//
rājā
ātma-dravya-prakr̥ti-sampanno
nayasya+
adʰiṣṭʰānaṃ
vijigīṣuḥ
//
Sentence: 14
tasya
samantato
maṇḍalībʰūtā
bʰūmyanantarā
ariprakr̥tiḥ
//
tasya
samantato
maṇḍalī-bʰūtā
bʰūmy-anantarā
ari-prakr̥tiḥ
//
Sentence: 15
tatʰaiva
bʰūmyekāntarā
mitraprakr̥tiḥ
//
tatʰā+
eva
bʰūmy-eka-antarā
mitra-prakr̥tiḥ
//
Sentence: 16
arisampadyuktaḥ
sāmantaḥ
śatruḥ
,
vyasanī
yātavyaḥ
,
anapāśrayo
durbalāśrayo
voccʰedanīyaḥ
,
viparyaye
pīḍanīyaḥ
karśanīyo
vā
//
ari-sampad-yuktaḥ
sāmantaḥ
śatruḥ
,
vyasanī
yātavyaḥ
,
anapāśrayo
durbala-āśrayo
vā+
uccʰedanīyaḥ
,
viparyaye
pīḍanīyaḥ
karśanīyo
vā
//
Sentence: 17
ity
ariviśeṣāḥ
//
ity
ari-viśeṣāḥ
//
Sentence: 18
tasmān
mitram
arimitraṃ
mitramitram
arimitramitraṃ
cānantaryeṇa
bʰūmīnāṃ
prasajyante
purastāt
,
paścāt
pārṣṇigrāha
ākrandaḥ
pārṣṇigrāhāsāra
ākrandāsāraḥ
//
tasmān
mitram
ari-mitraṃ
mitra-mitram
ari-mitra-mitraṃ
ca+
ānantaryeṇa
bʰūmīnāṃ
prasajyante
purastāt
,
paścāt
pārṣṇi-grāha
ākrandaḥ
pārṣṇi-grāha-āsāra
ākranda-āsāraḥ
//
Sentence: 19
bʰūmyanantaraḥ
prakr̥timitraḥ
,
tulyābʰijanaḥ
sahajaḥ
,
viruddʰo
virodʰayitā
vā
kr̥trimaḥ
//
bʰūmy-anantaraḥ
prakr̥ti-mitraḥ
,
tulya-abʰijanaḥ
sahajaḥ
,
viruddʰo
virodʰayitā
vā
kr̥trimaḥ
//
Sentence: 20
bʰūmyekāntaraṃ
prakr̥timitram
,
mātāpitr̥sambaddʰaṃ
sahajam
,
dʰanajīvitahetor
āśritaṃ
kr̥trimam
//
bʰūmy-eka-antaraṃ
prakr̥ti-mitram
,
mātā-pitr̥-sambaddʰaṃ
sahajam
,
dʰana-jīvita-hetor
āśritaṃ
kr̥trimam
//
Sentence: 21
arivijigīṣvor
bʰūmyanantaraḥ
saṃhatāsaṃhatayor
anugrahasamartʰo
nigrahe
cāsaṃhatayor
madʰyamaḥ
//
ari-vijigīṣvor
bʰūmy-anantaraḥ
saṃhata-asaṃhatayor
anugraha-samartʰo
nigrahe
ca+
asaṃhatayor
madʰyamaḥ
//
Sentence: 22
arivijigīṣumadʰyānāṃ
bahiḥ
prakr̥tibʰyo
balavattaraḥ
saṃhatāsaṃhatānām
arivijigīṣumadʰyamānām
anugrahasamartʰo
nigrahe
cāsaṃhatānām
udāsīnaḥ
//
ari-vijigīṣu-madʰyānāṃ
bahiḥ
prakr̥tibʰyo
balavattaraḥ
saṃhata-asaṃhatānām
ari-vijigīṣu-madʰyamānām
anugraha-samartʰo
nigrahe
ca+
asaṃhatānām
udāsīnaḥ
//
Sentence: 23
iti
prakr̥tayaḥ
//
iti
prakr̥tayaḥ
//
Sentence: 24
vijigīṣur
mitraṃ
mitramitraṃ
vāsya
prakr̥tayas
tisraḥ
//
vijigīṣur
mitraṃ
mitra-mitraṃ
vā+
asya
prakr̥tayas
tisraḥ
//
Sentence: 25
tāḥ
pañcabʰir
amātyajanapadadurgakośadaṇḍaprakr̥tibʰir
ekaikaśaḥ
samyuktā
maṇḍalam
aṣṭādaśakaṃ
bʰavati
//
tāḥ
pañcabʰir
amātya-jana-pada-durga-kośa-daṇḍa-prakr̥tibʰir
eka-ekaśaḥ
samyuktā
maṇḍalam
aṣṭādaśakaṃ
bʰavati
//
Sentence: 26
anena
maṇḍalapr̥tʰaktvaṃ
vyākʰyātam
arimadʰyamodāsīnānām
//
anena
maṇḍala-pr̥tʰaktvaṃ
vyākʰyātam
ari-madʰyama-udāsīnānām
//
Sentence: 27
evaṃ
caturmaṇḍalasaṃkṣepaḥ
//
evaṃ
catur-maṇḍala-saṃkṣepaḥ
//
Sentence: 28
dvādaśa
rājaprakr̥tayaḥ
ṣaṣṭir
dravyaprakr̥tayaḥ
,
saṃkṣepeṇa
dvisaptatiḥ
//
dvādaśa
rāja-prakr̥tayaḥ
ṣaṣṭir
dravya-prakr̥tayaḥ
,
saṃkṣepeṇa
dvi-saptatiḥ
//
Sentence: 29
tāsāṃ
yatʰāsvaṃ
sampadaḥ
//
tāsāṃ
yatʰā-svaṃ
sampadaḥ
//
Sentence: 30
śaktiḥ
siddʰiś
ca
//
śaktiḥ
siddʰiś
ca
//
Sentence: 31
balaṃ
śaktiḥ
//
balaṃ
śaktiḥ
//
Sentence: 32
sukʰaṃ
siddʰiḥ
//
sukʰaṃ
siddʰiḥ
//
Sentence: 33
śaktis
trividʰā
-
jñānabalaṃ
mantraśaktiḥ
,
kośadaṇḍabalaṃ
prabʰuśaktiḥ
,
vikramabalam
utsāhaśaktiḥ
//
śaktis
trividʰā
-
jñāna-balaṃ
mantra-śaktiḥ
,
kośa-daṇḍa-balaṃ
prabʰu-śaktiḥ
,
vikrama-balam
utsāha-śaktiḥ
//
Sentence: 34
evaṃ
siddʰis
trividʰaiva
-
mantraśaktisādʰyā
mantrasiddʰiḥ
,
prabʰuśaktisādʰyā
prabʰusiddʰiḥ
,
utsāhaśaktisādʰyā
utsāhasiddʰiḥ
//
evaṃ
siddʰis
trividʰā+
eva
-
mantra-śakti-sādʰyā
mantra-siddʰiḥ
,
prabʰu-śakti-sādʰyā
prabʰu-siddʰiḥ
,
utsāha-śakti-sādʰyā
utsāha-siddʰiḥ
//
Sentence: 35
tābʰir
abʰyuccito
jyāyān
bʰavati
,
apacito
hīnaḥ
,
tulyaśaktiḥ
samaḥ
//
tābʰir
abʰyuccito
jyāyān
bʰavati
,
apacito
hīnaḥ
,
tulya-śaktiḥ
samaḥ
//
Sentence: 36
tasmāc
cʰaktiṃ
siddʰiṃ
ca
gʰaṭetātmany
āveśayitum
,
sādʰāraṇo
vā
dravyaprakr̥tiṣv
ānantaryeṇa
śaucavaśena
vā
//
tasmāt
śaktiṃ
siddʰiṃ
ca
gʰaṭeta+
ātmany
āveśayitum
,
sādʰāraṇo
vā
dravya-prakr̥tiṣv
ānantaryeṇa
śauca-vaśena
vā
//
Sentence: 37
dūṣyāmitrābʰyāṃ
vāpakraṣṭuṃ
yateta
//
dūṣya-amitrābʰyāṃ
vā+
apakraṣṭuṃ
yateta
//
Sentence: 38
yadi
vā
paśyet
"amitro
me
śaktiyukto
vāgdaṇḍapāruṣyārtʰadūṣaṇaiḥ
prakr̥tīr
upahaniṣyati
,
siddʰiyukto
vā
mr̥gayādyūtamadyastrībʰiḥ
pramādaṃ
gamiṣyati
,
sa
viraktaprakr̥tir
upakṣīṇaḥ
pramatto
vā
sādʰyo
me
bʰaviṣyati
,
vigrahābʰiyukto
vā
sarvasaṃdohenaikastʰo
'durgastʰo
vā
stʰāsyati
,
sa
saṃhatasainyo
mitradurgaviyuktaḥ
sādʰyo
me
bʰaviṣyati
,
"balavān
vā
rājā
parataḥ
śatrum
uccʰettukāmaḥ
tam
uccʰidya
mām
uccʰindyād
"
iti
balavatā
prārtʰitasya
me
vipannakarmārambʰasya
vā
sāhāyyaṃ
dāsyati
",
madʰyamalipsāyāṃ
ca
,
ity
evaṃādiṣu
kāraṇeṣv
amitrasyāpi
śaktiṃ
siddʰiṃ
ceccʰet
//
yadi
vā
paśyet
"amitro
me
śakti-yukto
vāg-daṇḍa-pāruṣya-artʰa-dūṣaṇaiḥ
prakr̥tīr
upahaniṣyati
,
siddʰi-yukto
vā
mr̥gayā-dyūta-madya-strībʰiḥ
pramādaṃ
gamiṣyati
,
sa
virakta-prakr̥tir
upakṣīṇaḥ
pramatto
vā
sādʰyo
me
bʰaviṣyati
,
vigraha-abʰiyukto
vā
sarva-saṃdohena+
ekastʰo+
adurgastʰo
vā
stʰāsyati
,
sa
saṃhata-sainyo
mitra-durga-viyuktaḥ
sādʰyo
me
bʰaviṣyati
,
"balavān
vā
rājā
parataḥ
śatrum
uccʰettu-kāmaḥ
tam
uccʰidya
mām
uccʰindyād
"
iti
balavatā
prārtʰitasya
me
vipanna-karma-ārambʰasya
vā
sāhāyyaṃ
dāsyati
",
madʰyama-lipsāyāṃ
ca
,
ity
evaṃ-ādiṣu
kāraṇeṣv
amitrasya+
api
śaktiṃ
siddʰiṃ
ca+
iccʰet
//
Sentence: 39ab
nemim
ekāntarān
rājñaḥ
kr̥tvā
cānantarān
arān
/
nemim
eka-antarān
rājñaḥ
kr̥tvā
ca+
anantarān
arān
/
Sentence: 39cd
nābʰim
ātmānam
āyaccʰen
netā
prakr̥timaṇḍale
//
nābʰim
ātmānam
āyaccʰen
netā
prakr̥ti-maṇḍale
//
Sentence: 40ab
madʰye
hy
upahitaḥ
śatrur
netur
mitrasya
cobʰayoḥ
/
madʰye
hy
upahitaḥ
śatrur
netur
mitrasya
ca+
ubʰayoḥ
/
Sentence: 40cd
uccʰedyaḥ
pīḍanīyo
vā
balavān
api
jāyate
//
E
uccʰedyaḥ
pīḍanīyo
vā
balavān
api
jāyate
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.