TITUS
Kautiliya Arthasastra
Part No. 18
Previous part

Book: 7 
(ṣāḍguṇya-samuddeśaḥ - kṣaya-stʰāna-vr̥ddʰi-niścayaḥ)


Chapter: 1 

Sentence: 1    ṣāḍguṇyasya prakr̥timaṇḍalaṃ yoniḥ //
   
ṣāḍguṇyasya prakr̥ti-maṇḍalaṃ yoniḥ //

Sentence: 2    
"saṃdʰivigrahāsanayānasaṃśrayadvaidʰībʰāvāḥ ṣāḍguṇyam" ity ācāryāḥ //
   
"saṃdʰi-vigraha-āsana-yāna-saṃśraya-dvaidʰī-bʰāvāḥ ṣāḍguṇyam" ity ācāryāḥ //

Sentence: 3    
"dvaiguṇyam" iti vātavyādʰiḥ //
   
"dvaiguṇyam" iti vāta-vyādʰiḥ //

Sentence: 4    
"saṃdʰivigrahābʰyāṃ hi ṣāḍguṇyaṃ sampadyate" iti //
   
"saṃdʰi-vigrahābʰyāṃ hi ṣāḍguṇyaṃ sampadyate" iti //

Sentence: 5    
ṣāḍguṇyam evaitad avastʰābʰedād iti kauṭilyaḥ //
   
ṣāḍguṇyam eva+ etad avastʰā-bʰedād iti kauṭilyaḥ //

Sentence: 6    
tatra paṇabandʰaḥ saṃdʰiḥ //
   
tatra paṇa-bandʰaḥ saṃdʰiḥ //

Sentence: 7    
apakāro vigrahaḥ //
   
apakāro vigrahaḥ //

Sentence: 8    
upekṣaṇam āsanam //
   
upekṣaṇam āsanam //

Sentence: 9    
abʰyuccayo yānam //
   
abʰyuccayo yānam //

Sentence: 10    
parārpaṇaṃ saṃśrayaḥ //
   
para-arpaṇaṃ saṃśrayaḥ //

Sentence: 11    
saṃdʰivigrahopādānaṃ dvaidʰībʰāvaḥ //
   
saṃdʰi-vigraha-upādānaṃ dvaidʰī-bʰāvaḥ //

Sentence: 12    
iti ṣaḍguṇāḥ //
   
iti ṣaḍ-guṇāḥ //

Sentence: 13    
parasmādd hīyamānaḥ saṃdadʰīta //
   
parasmādd hīyamānaḥ saṃdadʰīta //

Sentence: 14    
abʰyuccīyamāno vigr̥hṇīyāt //
   
abʰyuccīyamāno vigr̥hṇīyāt //

Sentence: 15    
"na māṃ paro nāhaṃ param upahantuṃ śaktaḥ" ity āsīta //
   
"na māṃ paro na+ ahaṃ param upahantuṃ śaktaḥ" ity āsīta //

Sentence: 16    
guṇātiśayayukto yāyāt //
   
guṇa-atiśaya-yukto yāyāt //

Sentence: 17    
śaktihīnaḥ saṃśrayeta //
   
śakti-hīnaḥ saṃśrayeta //

Sentence: 18    
sahāyasādʰye kārye dvaidʰībʰāvaṃ gaccʰet //
   
sahāya-sādʰye kārye dvaidʰībʰāvaṃ gaccʰet //

Sentence: 19    
iti guṇāvastʰāpanam //
   
iti guṇa-avastʰāpanam //

Sentence: 20    
teṣāṃ yasmin guṇe stʰitaḥ paśyet "ihastʰaḥ śakṣyāmi durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmāṇy ātmanaḥ pravartayitum, parasya caitāni karmāṇy upahantum" iti tam ātiṣṭʰet //
   
teṣāṃ yasmin guṇe stʰitaḥ paśyet "iha-stʰaḥ śakṣyāmi durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karmāṇy ātmanaḥ pravartayitum, parasya ca+ etāni karmāṇy upahantum" iti tam ātiṣṭʰet //

Sentence: 21    
vr̥ddʰiḥ //
   
vr̥ddʰiḥ //

Sentence: 22    
"āśutarā me vr̥ddʰir bʰūyastarā vr̥ddʰyudayatarā bʰaviṣyati, viparītā parasya" iti jñātvā paravr̥ddʰim upekṣeta //
   
"āśutarā me vr̥ddʰir bʰūyastarā vr̥ddʰy-udayatarā bʰaviṣyati, viparītā parasya" iti jñātvā para-vr̥ddʰim upekṣeta //

Sentence: 23    
tulyakālapʰalodayāyāṃ vr̥ddʰau saṃdʰim upeyāt //
   
tulya-kāla-pʰala-udayāyāṃ vr̥ddʰau saṃdʰim upeyāt //

Sentence: 24    
yasmin guṇe stʰitaḥ svakarmaṇām upagʰātaṃ paśyen netarasya tasmin na tiṣṭʰet //
   
yasmin guṇe stʰitaḥ sva-karmaṇām upagʰātaṃ paśyen na+ itarasya tasmin na tiṣṭʰet //

Sentence: 25    
eṣa kṣayaḥ //
   
eṣa kṣayaḥ //

Sentence: 26    
"ciratareṇālpataraṃ vr̥ddʰyudayataraṃ kṣeṣye, viparītaṃ paraḥ" iti jñātvā kṣayam upekṣeta //
   
"ciratareṇa+ alpataraṃ vr̥ddʰy-udayataraṃ kṣeṣye, viparītaṃ paraḥ" iti jñātvā kṣayam upekṣeta //

Sentence: 27    
tulyakālapʰalodaye kṣaye saṃdʰim upeyāt //
   
tulya-kāla-pʰala-udaye kṣaye saṃdʰim upeyāt //

Sentence: 28    
yasmin guṇe stʰitaḥ svakarmavr̥ddʰiṃ kṣayaṃ nābʰipaśyed etatstʰānam //
   
yasmin guṇe stʰitaḥ sva-karma-vr̥ddʰiṃ kṣayaṃ na+ abʰipaśyed etat-stʰānam //

Sentence: 29    
"hrasvataraṃ vr̥ddʰyudayataraṃ stʰāsyāmi, viparītaṃ paraḥ" iti jñātvā stʰānam upekṣeta //
   
"hrasvataraṃ vr̥ddʰy-udayataraṃ stʰāsyāmi, viparītaṃ paraḥ" iti jñātvā stʰānam upekṣeta //

Sentence: 30    
"tulyakālapʰalodaye stʰāne saṃdʰim upeyād" ity ācāryāḥ //
   
"tulya-kāla-pʰala-udaye stʰāne saṃdʰim upeyād" ity ācāryāḥ //

Sentence: 31    
naitad vibʰāṣitam iti kauṭilyaḥ //
   
na+ etad vibʰāṣitam iti kauṭilyaḥ //

Sentence: 32a    
yadi paśyet "sandʰau stʰito mahāpʰalaiḥ svakarmabʰiḥ parakarmāṇy upahaniṣyāmi, mahāpʰalāni svakarmāṇy upabʰokṣye, parakarmāṇi , saṃdʰiviśvāsena yogopaniṣatpraṇidʰibʰiḥ parakarmāṇy upahaniṣyāmi, sukʰaṃ sānugrahaparihārasaukaryaṃ pʰalalābʰabʰūyastvena svakarmaṇāṃ parakarmayogāvahaṃ janam āsrāvayiṣyāmi - //
   
yadi paśyet "sandʰau stʰito mahā-pʰalaiḥ sva-karmabʰiḥ para-karmāṇy upahaniṣyāmi, mahā-pʰalāni sva-karmāṇy upabʰokṣye, para-karmāṇi , saṃdʰi-viśvāsena yoga-upaniṣat-praṇidʰibʰiḥ para-karmāṇy upahaniṣyāmi, sukʰaṃ sa-anugraha-parihāra-saukaryaṃ pʰala-lābʰa-bʰūyastvena sva-karmaṇāṃ para-karma-yoga-āvahaṃ janam āsrāvayiṣyāmi - //

Sentence: 32b    
balinātimātreṇa saṃhitaḥ paraḥ svakarmopagʰātaṃ prāpsyati, yena vigr̥hīto mayāsaṃdʰatte tenāsya vigrahaṃ dīrgʰaṃ kariṣyāmi, mayā saṃhitasya maddveṣiṇo janapadaṃ pīḍayiṣyati - //
   
balinā+ atimātreṇa saṃhitaḥ paraḥ sva-karma-upagʰātaṃ prāpsyati, yena vigr̥hīto mayā-saṃdʰatte tena+ asya vigrahaṃ dīrgʰaṃ kariṣyāmi, mayā saṃhitasya mad-dveṣiṇo jana-padaṃ pīḍayiṣyati - //

Sentence: 32c    
paropahato vāsya janapado mām āgamiṣyati, tataḥ karmasu vr̥ddʰiṃ prāpsyāmi, vipannakarmārambʰo viṣamastʰaḥ paraḥ karmasu na me vikrameta - //
   
para-upahato vā+ asya jana-pado mām āgamiṣyati, tataḥ karmasu vr̥ddʰiṃ prāpsyāmi, vipanna-karma-ārambʰo viṣamastʰaḥ paraḥ karmasu na me vikrameta - //

Sentence: 32d    
parataḥ pravr̥ttakarmārambʰo tābʰyāṃ saṃhitaḥ karmasu vr̥ddʰiṃ prāpsyāmi, śatrupratibaddʰaṃ śatruṇā saṃdʰiṃ kr̥tvā maṇḍalaṃ bʰetsyāmi - //
   
parataḥ pravr̥tta-karma-ārambʰo tābʰyāṃ saṃhitaḥ karmasu vr̥ddʰiṃ prāpsyāmi, śatru-pratibaddʰaṃ śatruṇā saṃdʰiṃ kr̥tvā maṇḍalaṃ bʰetsyāmi - //

Sentence: 32e    
bʰinnam avāpsyāmi, daṇḍānugraheṇa śatrum upagr̥hya maṇḍalalipsāyāṃ vidveṣaṃ grāhayiṣyāmi, vidviṣṭaṃ tenaiva gʰātayiṣyāmi" iti saṃdʰinā vr̥ddʰim ātiṣṭʰet //
   
bʰinnam avāpsyāmi, daṇḍa-anugraheṇa śatrum upagr̥hya maṇḍala-lipsāyāṃ vidveṣaṃ grāhayiṣyāmi, vidviṣṭaṃ tena+ eva gʰātayiṣyāmi" iti saṃdʰinā vr̥ddʰim ātiṣṭʰet //

Sentence: 33a    
yadi paśyet "āyudʰīyaprāyaḥ śreṇīprāyo me janapadaḥ śailavananadīdurgaikadvārārakṣo śakṣyati parābʰiyogaṃ pratihantum, viṣayānte durgam aviṣahyam apāśrito śakṣyāmi parakarmāṇy upahantuṃ - //
   
yadi paśyet "āyudʰīya-prāyaḥ śreṇī-prāyo me jana-padaḥ śaila-vana-nadī-durga-eka-dvāra-ārakṣo śakṣyati para-abʰiyogaṃ pratihantum, viṣaya-ante durgam aviṣahyam apāśrito śakṣyāmi para-karmāṇy upahantuṃ - //

Sentence: 33b    
vyasanapīḍopahatotsāho paraḥ samprāptakarmopagʰātakālaḥ, vigr̥hītasyānyato śakṣyāmi janapadam apavāhayitum" iti vigrahe stʰito vr̥ddʰim ātiṣṭʰet //
   
vyasana-pīḍa-upahata-utsāho paraḥ samprāpta-karma-upagʰāta-kālaḥ, vigr̥hītasya+ anyato śakṣyāmi jana-padam apavāhayitum" iti vigrahe stʰito vr̥ddʰim ātiṣṭʰet //

Sentence: 34    
yadi manyeta "na me śaktaḥ paraḥ karmāṇy upahantuṃ nāhaṃ tasya karmopagʰātī , vyasanam asya, śvavarāhayor iva kalahe , svakarmānuṣṭʰānaparo vardʰiṣye" ity āsanena vr̥ddʰim ātiṣṭʰet //
   
yadi manyeta "na me śaktaḥ paraḥ karmāṇy upahantuṃ na+ ahaṃ tasya karma-upagʰātī , vyasanam asya, śva-varāhayor iva kalahe , sva-karma-anuṣṭʰāna-paro vardʰiṣye" ity āsanena vr̥ddʰim ātiṣṭʰet //

Sentence: 35    
yadi manyeta "yānasādʰyaḥ karmopagʰātaḥ śatroḥ, prativihitasvakarmārakṣaś cāsmi" iti yānena vr̥ddʰim ātiṣṭʰet //
   
yadi manyeta "yāna-sādʰyaḥ karma-upagʰātaḥ śatroḥ, prativihita-sva-karma-ārakṣaś ca+ asmi" iti yānena vr̥ddʰim ātiṣṭʰet //

Sentence: 36    
yadi manyeta "nāsmi śaktaḥ parakarmāṇy upahantum, svakarmopagʰātaṃ trātum" iti, balavantam āśritaḥ svakarmānuṣṭʰānena kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ cākāṅkṣeta //
   
yadi manyeta "na+ asmi śaktaḥ para-karmāṇy upahantum, sva-karma-upagʰātaṃ trātum" iti, balavantam āśritaḥ sva-karma-anuṣṭʰānena kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ ca+ ākāṅkṣeta //

Sentence: 37    
yadi manyeta "saṃdʰinaikataḥ svakarmāṇi pravartayiṣyāmi, vigraheṇaikataḥ parakarmāṇy upahaniṣyāmi" iti dvaidʰībʰāvena vr̥ddʰim ātiṣṭʰet //
   
yadi manyeta "saṃdʰinā+ ekataḥ sva-karmāṇi pravartayiṣyāmi, vigraheṇa+ ekataḥ para-karmāṇy upahaniṣyāmi" iti dvaidʰī-bʰāvena vr̥ddʰim ātiṣṭʰet //


Sentence: 38ab    
evaṃ ṣaḍbʰir guṇair etaiḥ stʰitaḥ prakr̥timaṇḍale /
   
evaṃ ṣaḍbʰir guṇair etaiḥ stʰitaḥ prakr̥ti-maṇḍale /

Sentence: 38cd    
paryeṣeta kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ ca karmasu // E
   
paryeṣeta kṣayāt stʰānaṃ stʰānād vr̥ddʰiṃ ca karmasu // E




(saṃśraya-vr̥tti)
Chapter: 2 

Sentence: 1    
saṃdʰivigrahayos tulyāyāṃ vr̥ddʰau saṃdʰim upeyāt //
   
saṃdʰi-vigrahayos tulyāyāṃ vr̥ddʰau saṃdʰim upeyāt //

Sentence: 2    
vigrahe hi kṣayavyayapravāsapratyavāyā bʰavanti //
   
vigrahe hi kṣaya-vyaya-pravāsa-pratyavāyā bʰavanti //

Sentence: 3    
tenāsanayānayor āsanaṃ vyākʰyātam //
   
tena+ āsana-yānayor āsanaṃ vyākʰyātam //

Sentence: 4    
dvaidʰībʰāvasaṃśrayayor dvaidʰībʰāvaṃ gaccʰet //
   
dvaidʰī-bʰāva-saṃśrayayor dvaidʰī-bʰāvaṃ gaccʰet //

Sentence: 5    
dvaidʰībʰūto hi svakarmapradʰāna ātmana evopakaroti, saṃśritas tu parasyopakaroti, nātmanaḥ //
   
dvaidʰī-bʰūto hi sva-karma-pradʰāna ātmana eva+ upakaroti, saṃśritas tu parasya+ upakaroti, na+ ātmanaḥ //

Sentence: 6    
yadbalaḥ sāmantas tadviśiṣṭabalam āśrayet //
   
yad-balaḥ sāmantas tad-viśiṣṭa-balam āśrayet //

Sentence: 7    
tadviśiṣṭabalābʰāve tam evāśritaḥ kośadaṇḍabʰūmīnām anyatamenāsyopakartum adr̥ṣṭaḥ prayateta //
   
tad-viśiṣṭa-bala-abʰāve tam eva+ āśritaḥ kośa-daṇḍa-bʰūmīnām anyatamena+ asya+ upakartum adr̥ṣṭaḥ prayateta //

Sentence: 8    
mahādoṣo hi viśiṣṭabalasamāgamo rājñām, anyatrārivigr̥hītāt //
   
mahā-doṣo hi viśiṣṭa-bala-samāgamo rājñām, anyatra+ ari-vigr̥hītāt //

Sentence: 9    
aśakye daṇḍopanatavad varteta //
   
aśakye daṇḍa-upanatavad varteta //

Sentence: 10    
yadā cāsya prāṇaharaṃ vyādʰim antaḥkopaṃ śatruvr̥ddʰiṃ mitravyasanam upastʰitaṃ tannimittām ātmanaś ca vr̥ddʰiṃ paśyet tadā sambʰāvyavyādʰidʰarmakāryāpadeśenāpayāyāt //
   
yadā ca+ asya prāṇa-haraṃ vyādʰim antaḥ-kopaṃ śatru-vr̥ddʰiṃ mitra-vyasanam upastʰitaṃ tan-nimittām ātmanaś ca vr̥ddʰiṃ paśyet tadā sambʰāvya-vyādʰi-dʰarma-kārya-apadeśena+ apayāyāt //

Sentence: 11    
svaviṣayastʰo nopagaccʰet //
   
sva-viṣayastʰo na+ upagaccʰet //

Sentence: 12    
āsanno vāsya ccʰidreṣu praharet //
   
āsanno vā+ asya ccʰidreṣu praharet //

Sentence: 13    
balīyasor madʰyagatas trāṇasamartʰam āśrayeta, yasya vāntardʰiḥ syāt, ubʰau //
   
balīyasor madʰya-gatas trāṇa-samartʰam āśrayeta, yasya vā+ antardʰiḥ syāt, ubʰau //

Sentence: 14    
kapālasaṃśrayas tiṣṭʰet, mūlaharam itarasyetaram apadiśan //
   
kapāla-saṃśrayas tiṣṭʰet, mūla-haram itarasya+ itaram apadiśan //

Sentence: 15    
bʰedam ubʰayor parasparāpadeśaṃ prayuñjīta, bʰinnayor upāṃśudaṇḍam //
   
bʰedam ubʰayor paraspara-apadeśaṃ prayuñjīta, bʰinnayor upāṃśu-daṇḍam //

Sentence: 16    
pārśvastʰo balastʰayor āsannabʰayāt pratikurvīta //
   
pārśvastʰo balastʰayor āsanna-bʰayāt pratikurvīta //

Sentence: 17    
durgāpāśrayo dvaidʰībʰūtas tiṣṭʰet //
   
durga-apāśrayo dvaidʰī-bʰūtas tiṣṭʰet //

Sentence: 18    
saṃdʰivigrahakramahetubʰir ceṣṭeta //
   
saṃdʰi-vigraha-krama-hetubʰir ceṣṭeta //

Sentence: 19    
dūṣyāmitrāṭavikān ubʰayor upagr̥hṇīyāt //
   
dūṣya-amitra-āṭavikān ubʰayor upagr̥hṇīyāt //

Sentence: 20    
etayor anyataraṃ gaccʰaṃs tair evānyatarasya vyasane praharet //
   
etayor anyataraṃ gaccʰaṃs tair eva+ anyatarasya vyasane praharet //

Sentence: 21    
dvābʰyām upahato maṇḍalāpāśrayas tiṣṭʰet, madʰyamam udāsīnaṃ saṃśrayeta //
   
dvābʰyām upahato maṇḍala-apāśrayas tiṣṭʰet, madʰyamam udāsīnaṃ saṃśrayeta //

Sentence: 22    
tena sahaikam upagr̥hyetaram uccʰindyād, ubʰau //
   
tena saha+ ekam upagr̥hya+ itaram uccʰindyād, ubʰau //

Sentence: 23    
dvābʰyām uccʰinno madʰyamodāsīnayos tatpakṣīyāṇāṃ rājñāṃ nyāyavr̥ttim āśrayeta //
   
dvābʰyām uccʰinno madʰyama-udāsīnayos tat-pakṣīyāṇāṃ rājñāṃ nyāya-vr̥ttim āśrayeta //

Sentence: 24    
tulyānāṃ yasya prakr̥tayaḥ sukʰyeyur enam, yatrastʰo śaknuyād ātmānam uddʰartum, yatra pūrvapuruṣocitā gatir āsannaḥ sambandʰo , mitrāṇi bʰūyāṃsy atiśaktimanti bʰaveyuḥ //
   
tulyānāṃ yasya prakr̥tayaḥ sukʰyeyur enam, yatrastʰo śaknuyād ātmānam uddʰartum, yatra pūrva-puruṣa-ucitā gatir āsannaḥ sambandʰo , mitrāṇi bʰūyāṃsy atiśaktimanti bʰaveyuḥ //


Sentence: 25ab    
priyo yasya bʰaved yo priyo 'sya kataras tayoḥ /
   
priyo yasya bʰaved yo priyo+ asya kataras tayoḥ /

Sentence: 25cd    
priyo yasya sa taṃ gaccʰed ity āśrayagatiḥ parā // E
   
priyo yasya sa taṃ gaccʰed ity āśraya-gatiḥ parā // E




(sama-hīna-jyāyasāṃ guṇa-abʰiniveśaḥ - hīna-saṃdʰayaḥ)
Chapter: 3 

Sentence: 1    
vijigīṣuḥ śaktyapekṣaḥ ṣāḍguṇyam upayuñjīta //
   
vijigīṣuḥ śakty-apekṣaḥ ṣāḍguṇyam upayuñjīta //

Sentence: 2    
samajyāyobʰyāṃ saṃdʰīyeta, hīnena vigr̥hṇīyāt //
   
sama-jyāyobʰyāṃ saṃdʰīyeta, hīnena vigr̥hṇīyāt //

Sentence: 3    
vigr̥hīto hi jyāyasā hastinā pādayuddʰam ivābʰyupaiti //
   
vigr̥hīto hi jyāyasā hastinā pāda-yuddʰam iva+ abʰyupaiti //

Sentence: 4    
samena cāmaṃ pātram āmenāhatam ivobʰayataḥ kṣayaṃ karoti //
   
samena ca+ āmaṃ pātram āmena+ ahatam iva+ ubʰayataḥ kṣayaṃ karoti //

Sentence: 5    
kumbʰenevāśmā hīnenaikāntasiddʰim avāpnoti //
   
kumbʰena+ iva+ aśmā hīnena+ eka-anta-siddʰim avāpnoti //

Sentence: 6    
jyāyāṃś cen na saṃdʰim iccʰed daṇḍopanatavr̥ttam ābalīyasaṃ yogam ātiṣṭʰet //
   
jyāyāṃś cen na saṃdʰim iccʰed daṇḍa-upanata-vr̥ttam ābalīyasaṃ yogam ātiṣṭʰet //

Sentence: 7    
samaś cen na saṃdʰim iccʰed yāvanmātram apakuryāt tāvanmātram asya pratyapakuryāt //
   
samaś cen na saṃdʰim iccʰed yāvan-mātram apakuryāt tāvan-mātram asya pratyapakuryāt //

Sentence: 8    
tejo hi saṃdʰānakāraṇam //
   
tejo hi saṃdʰāna-kāraṇam //

Sentence: 9    
nātaptaṃ lohaṃ lohena saṃdʰatta iti //
   
na+ ataptaṃ lohaṃ lohena saṃdʰatta iti //

Sentence: 10    
hīnaś cet sarvatrānupraṇatas tiṣṭʰet saṃdʰim upeyāt //
   
hīnaś cet sarvatra+ anupraṇatas tiṣṭʰet saṃdʰim upeyāt //

Sentence: 11    
āraṇyo 'gnir iva hi duḥkʰāmarṣajaṃ tejo vikramayati //
   
āraṇyo+ agnir iva hi duḥkʰa-amarṣajaṃ tejo vikramayati //

Sentence: 12    
maṇḍalasya cānugrāhyo bʰavati //
   
maṇḍalasya ca+ anugrāhyo bʰavati //

Sentence: 13    
saṃhitaś cet "paraprakr̥tayo lubdʰakṣīṇāpacaritāḥ pratyādānabʰayād nopagaccʰanti" iti paśyedd hīno 'pi vigr̥hṇīyāt //
   
saṃhitaś cet "para-prakr̥tayo lubdʰa-kṣīṇa-apacaritāḥ pratyādāna-bʰayād na+ upagaccʰanti" iti paśyedd hīno+ api vigr̥hṇīyāt //

Sentence: 14    
vigr̥hītaś cet "paraprakr̥tayo lubdʰakṣīṇāpacaritā vigrahodvignā māṃ nopagaccʰanti" iti paśyej jyāyān api saṃdʰīyeta, vigrahodvegaṃ śamayet //
   
vigr̥hītaś cet "para-prakr̥tayo lubdʰa-kṣīṇa-apacaritā vigraha-udvignā māṃ na+ upagaccʰanti" iti paśyej jyāyān api saṃdʰīyeta, vigraha-udvegaṃ śamayet //

Sentence: 15    
vyasanayaugapadye 'pi "guruvyasano 'smi, lagʰuvyasanaḥ paraḥ sukʰena pratikr̥tya vyasanam ātmano 'bʰiyuñjyād" iti paśyej jyāyān api saṃdʰīyeta //
   
vyasana-yaugapadye+ api "guru-vyasano+ asmi, lagʰu-vyasanaḥ paraḥ sukʰena pratikr̥tya vyasanam ātmano+ abʰiyuñjyād" iti paśyej jyāyān api saṃdʰīyeta //

Sentence: 16    
saṃdʰivigrahayoś cet parakarśanam ātmopacayaṃ nābʰipaśyej jyāyān apy āsīta //
   
saṃdʰi-vigrahayoś cet para-karśanam ātma-upacayaṃ na+ abʰipaśyej jyāyān apy āsīta //

Sentence: 17    
paravyasanam apratikāryaṃ cet paśyedd hīno 'py abʰiyāyāt //
   
para-vyasanam apratikāryaṃ cet paśyedd hīno+ apy abʰiyāyāt //

Sentence: 18    
apratikāryāsannavyasano jyāyān api saṃśrayeta //
   
apratikārya-āsanna-vyasano jyāyān api saṃśrayeta //

Sentence: 19    
saṃdʰinaikato vigraheṇaikataś cet kāryasiddʰiṃ paśyej jyāyān api dvaidʰībʰūtas tiṣṭʰet //
   
saṃdʰinā+ ekato vigraheṇa+ ekataś cet kārya-siddʰiṃ paśyej jyāyān api dvaidʰī-bʰūtas tiṣṭʰet //

Sentence: 20    
evaṃ samasya ṣāḍguṇyopayogaḥ //
   
evaṃ samasya ṣāḍguṇya-upayogaḥ //

Sentence: 21    
tatra tu prativiśeṣaḥ //
   
tatra tu prativiśeṣaḥ //


Sentence: 22ab    
pravr̥ttacakreṇākrānto rājñā balavatābalaḥ /
   
pravr̥tta-cakreṇa+ ākrānto rājñā balavatā+ abalaḥ /

Sentence: 22cd    
saṃdʰinopanamet tūrṇaṃ kośadaṇḍātmabʰūmibʰiḥ //
   
saṃdʰinā+ upanamet tūrṇaṃ kośa-daṇḍa-ātma-bʰūmibʰiḥ //

Sentence: 23ab    
svayaṃ saṃkʰyātadaṇḍena daṇḍasya vibʰavena /
   
svayaṃ saṃkʰyāta-daṇḍena daṇḍasya vibʰavena /

Sentence: 23cd    
upastʰātavyam ity eṣa saṃdʰir ātmāmiṣo mataḥ //
   
upastʰātavyam ity eṣa saṃdʰir ātma-āmiṣo mataḥ //

Sentence: 24ab    
senāpatikumārābʰyām upastʰātavyam ity ayam /
   
senā-pati-kumārābʰyām upastʰātavyam ity ayam /

Sentence: 24cd    
puruṣāntarasaṃdʰiḥ syān nātmanety ātmarakṣaṇaḥ //
   
puruṣa-antara-saṃdʰiḥ syān na+ ātmanā+ ity ātma-rakṣaṇaḥ //

Sentence: 25ab    
ekenānyatra yātavyaṃ svayaṃ daṇḍena vety ayam /
   
ekena+ anyatra yātavyaṃ svayaṃ daṇḍena vā+ ity ayam /

Sentence: 25cd    
adr̥ṣṭapuruṣaḥ saṃdʰir daṇḍamukʰyātmarakṣaṇaḥ //
   
adr̥ṣṭa-puruṣaḥ saṃdʰir daṇḍa-mukʰya-ātma-rakṣaṇaḥ //

Sentence: 26ab    
mukʰyastrībandʰanaṃ kuryāt pūrvayoḥ paścime tv arim /
   
mukʰya-strī-bandʰanaṃ kuryāt pūrvayoḥ paścime tv arim /

Sentence: 26cd    
sādʰayed gūḍʰam ity ete daṇḍopanatasaṃdʰayaḥ //
   
sādʰayed gūḍʰam ity ete daṇḍa-upanata-saṃdʰayaḥ //

Sentence: 27ab    
kośadānena śeṣāṇāṃ prakr̥tīnāṃ vimokṣaṇam /
   
kośa-dānena śeṣāṇāṃ prakr̥tīnāṃ vimokṣaṇam /

Sentence: 27cd    
parikrayo bʰavet saṃdʰiḥ sa eva ca yatʰāsukʰam //
   
parikrayo bʰavet saṃdʰiḥ sa eva ca yatʰā-sukʰam //

Sentence: 28ab    
skandʰopaneyo bahudʰā jñeyaḥ saṃdʰir upagrahaḥ /
   
skandʰa-upaneyo bahudʰā jñeyaḥ saṃdʰir upagrahaḥ /

Sentence: 28cd    
niruddʰo deśakālābʰyām atyayaḥ syād upagrahaḥ //
   
niruddʰo deśa-kālābʰyām atyayaḥ syād upagrahaḥ //

Sentence: 29ab    
viṣahyadānād āyatyāṃ kṣamaḥ strībandʰanād api /
   
viṣahya-dānād āyatyāṃ kṣamaḥ strī-bandʰanād api /

Sentence: 29cd    
suvarṇasaṃdʰir viśvāsād ekībʰāvagato bʰavet //
   
suvarṇa-saṃdʰir viśvāsād ekī-bʰāva-gato bʰavet //

Sentence: 30ab    
viparītaḥ kapālaḥ syād atyādānābʰibʰāṣitaḥ /
   
viparītaḥ kapālaḥ syād atyādāna-abʰibʰāṣitaḥ /

Sentence: 30cd    
pūrvayoḥ praṇayet kupyaṃ hastyaśvaṃ garānvitam //
   
pūrvayoḥ praṇayet kupyaṃ hasty-aśvaṃ gara-anvitam //

Sentence: 31ab    
tr̥tīye praṇayed artʰaṃ katʰayan karmaṇāṃ kṣayam /
   
tr̥tīye praṇayed artʰaṃ katʰayan karmaṇāṃ kṣayam /

Sentence: 31cd    
tiṣṭʰec caturtʰa ity ete kośopanatasaṃdʰayaḥ //
   
tiṣṭʰec caturtʰa ity ete kośa-upanata-saṃdʰayaḥ //

Sentence: 32ab    
bʰūmyekadeśatyāgena śeṣaprakr̥tirakṣaṇam /
   
bʰūmy-eka-deśa-tyāgena śeṣa-prakr̥ti-rakṣaṇam /

Sentence: 32cd    
ādiṣṭasaṃdʰis tatreṣṭo gūḍʰastenopagʰātinaḥ //
   
ādiṣṭa-saṃdʰis tatra+ iṣṭo gūḍʰa-stena-upagʰātinaḥ //

Sentence: 33ab    
bʰūmīnām āttasārāṇāṃ mūlavarjaṃ praṇāmanam /
   
bʰūmīnām ātta-sārāṇāṃ mūla-varjaṃ praṇāmanam /

Sentence: 33cd    
uccʰinnasaṃdʰis tatreṣṭaḥ paravyasanakāṅkṣiṇaḥ //
   
uccʰinna-saṃdʰis tatra+ iṣṭaḥ para-vyasana-kāṅkṣiṇaḥ //

Sentence: 34ab    
pʰaladānena bʰūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /
   
pʰala-dānena bʰūmīnāṃ mokṣaṇaṃ syād avakrayaḥ /

Sentence: 34cd    
pʰalātimukto bʰūmibʰyaḥ saṃdʰiḥ sa paridūṣaṇaḥ //
   
pʰala-atimukto bʰūmibʰyaḥ saṃdʰiḥ sa paridūṣaṇaḥ //

Sentence: 35ab    
kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /
   
kuryād avekṣaṇaṃ pūrvau paścimau tv ābalīyasam /

Sentence: 35cd    
ādāya pʰalam ity ete deśopanatasaṃdʰayaḥ //
   
ādāya pʰalam ity ete deśa-upanata-saṃdʰayaḥ //

Sentence: 36ab    
svakāryāṇāṃ vaśenaite deśe kāle ca bʰāṣitāḥ /
   
sva-kāryāṇāṃ vaśena+ ete deśe kāle ca bʰāṣitāḥ /

Sentence: 36cd    
ābalīyasikāḥ kāryās trividʰā hīnasaṃdʰayaḥ // E
   
ābalīyasikāḥ kāryās trividʰā hīna-saṃdʰayaḥ // E




(vigr̥hya-āsanaṃ - saṃdʰāya-āsanaṃ - vigr̥hya-yānaṃ - saṃdʰāya-yānaṃ - sambʰūya-prayāṇam)
Chapter: 4 

Sentence: 1    
saṃdʰivigrahayor āsanaṃ yānaṃ ca vyākʰyātam //
   
saṃdʰi-vigrahayor āsanaṃ yānaṃ ca vyākʰyātam //

Sentence: 2    
stʰānam āsanam upekṣaṇaṃ cety āsanaparyāyāḥ //
   
stʰānam āsanam upekṣaṇaṃ ca+ ity āsana-paryāyāḥ //

Sentence: 3    
viśeṣas tu - guṇaikadeśe stʰānam, svavr̥ddʰiprāptyartʰam āsanam, upāyānām aprayoga upekṣaṇam //
   
viśeṣas tu - guṇa-ekadeśe stʰānam, sva-vr̥ddʰi-prāpty-artʰam āsanam, upāyānām aprayoga upekṣaṇam //

Sentence: 4    
atisaṃdʰānakāmayor arivijigīṣvor upahantum aśaktayor vigr̥hyāsanaṃ saṃdʰāya //
   
atisaṃdʰāna-kāmayor ari-vijigīṣvor upahantum aśaktayor vigr̥hya+ āsanaṃ saṃdʰāya //

Sentence: 5    
yadā paśyet "svadaṇḍair mitrāṭavīdaṇḍair samaṃ jyāyāṃsaṃ karśayitum utsahe" iti tadā kr̥tabāhyābʰyantarakr̥tyo vigr̥hyāsīta //
   
yadā paśyet "sva-daṇḍair mitra-aṭavī-daṇḍair samaṃ jyāyāṃsaṃ karśayitum utsahe" iti tadā kr̥ta-bāhya-abʰyantara-kr̥tyo vigr̥hya+ āsīta //

Sentence: 6    
yadā paśyet "utsāhayuktā me prakr̥tayaḥ saṃhatā vivr̥ddʰāḥ svakarmāṇy avyāhatāś cariṣyanti parasya karmāṇy upahaniṣyanti" iti tadā vigr̥hyāsīta //
   
yadā paśyet "utsāha-yuktā me prakr̥tayaḥ saṃhatā vivr̥ddʰāḥ sva-karmāṇy avyāhatāś cariṣyanti parasya karmāṇy upahaniṣyanti" iti tadā vigr̥hya+ āsīta //

Sentence: 7a    
yadā paśyet "parasyāpacaritāḥ kṣīṇā lubdʰāḥ svacakrastenāṭavīvyatʰitā prakr̥tayaḥ svayam upajāpena mām eṣyanti, sampannā me vārttā, vipannā parasya, tasya prakr̥tayo durbʰikṣopahatā mām eṣyanti; vipannā me vārttā, sampannā parasya, - //
   
yadā paśyet "parasya+ apacaritāḥ kṣīṇā lubdʰāḥ sva-cakra-stena-aṭavī-vyatʰitā prakr̥tayaḥ svayam upajāpena mām eṣyanti, sampannā me vārttā, vipannā parasya, tasya prakr̥tayo durbʰikṣa-upahatā mām eṣyanti; vipannā me vārttā, sampannā parasya, - //

Sentence: 7b    
taṃ me prakr̥tayo na gamiṣyanti, vigr̥hya cāsya dʰānyapaśuhiraṇyāny āhariṣyāmi, svapaṇyopagʰātīni parapaṇyāni nivartayiṣyāmi, - //
   
taṃ me prakr̥tayo na gamiṣyanti, vigr̥hya ca+ asya dʰānya-paśu-hiraṇyāny āhariṣyāmi, sva-paṇya-upagʰātīni para-paṇyāni nivartayiṣyāmi, - //

Sentence: 7c    
paravaṇikpatʰād saravanti mām eṣyanti vigr̥hīte, netaram, dūṣyāmitrāṭavīnigrahaṃ vigr̥hīto na kariṣyati, tair eva vigrahaṃ prāpsyati, - //
   
para-vaṇik-patʰād saravanti mām eṣyanti vigr̥hīte, na+ itaram, dūṣya-amitra-aṭavī-nigrahaṃ vigr̥hīto na kariṣyati, tair eva vigrahaṃ prāpsyati, - //

Sentence: 7d    
mitraṃ me mitrabʰāvy abʰiprayāto bahvalpakālaṃ tanukṣayavyayam artʰaṃ prāpsyati, guṇavatīm ādeyāṃ bʰūmim, - //
   
mitraṃ me mitra-bʰāvy abʰiprayāto bahv-alpa-kālaṃ tanu-kṣaya-vyayam artʰaṃ prāpsyati, guṇavatīm ādeyāṃ bʰūmim, - //

Sentence: 7e    
sarvasaṃdohena mām anādr̥tya prayātukāmaḥ katʰaṃ na yāyād" iti paravr̥ddʰipratigʰātārtʰaṃ pratāpārtʰaṃ ca vigr̥hyāsīta //
   
sarva-saṃdohena mām anādr̥tya prayātu-kāmaḥ katʰaṃ na yāyād" iti para-vr̥ddʰi-pratigʰāta-artʰaṃ pratāpa-artʰaṃ ca vigr̥hya+ āsīta //

Sentence: 8    
"tam eva hi pratyāvr̥tto grasate" ity ācāryāḥ //
   
"tam eva hi pratyāvr̥tto grasate" ity ācāryāḥ //

Sentence: 9    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 10    
karśanamātram asya kuryād avyasaninaḥ, paravr̥ddʰyā tu vr̥ddʰaḥ samuccʰedanam //
   
karśana-mātram asya kuryād avyasaninaḥ, para-vr̥ddʰyā tu vr̥ddʰaḥ samuccʰedanam //

Sentence: 11    
evaṃ parasya yātavyo 'smai sāhāyyam avinaṣṭaḥ prayaccʰet //
   
evaṃ parasya yātavyo+ asmai sāhāyyam avinaṣṭaḥ prayaccʰet //

Sentence: 12    
tasmāt sarvasaṃdohaprakr̥taṃ vigr̥hyāsīta //
   
tasmāt sarva-saṃdoha-prakr̥taṃ vigr̥hya+ āsīta //

Sentence: 13    
vigr̥hyāsanahetuprātilomye saṃdʰāyāsīta //
   
vigr̥hya-āsana-hetu-prātilomye saṃdʰāya+ āsīta //

Sentence: 14    
vigr̥hyāsanahetubʰir abʰyuccitaḥ sarvasaṃdohavarjaṃ vigr̥hya yāyāt //
   
vigr̥hya-āsana-hetubʰir abʰyuccitaḥ sarva-saṃdoha-varjaṃ vigr̥hya yāyāt //

Sentence: 15    
yadā paśyet "vyasanī paraḥ, prakr̥tivyasanaṃ vāsya śeeṣaprakr̥tibʰir apratikāryam, svacakrapīḍitā viraktā vāsya prakr̥tayaḥ karśitā nirutsāhāḥ parasparād bʰinnāḥ śakyā lobʰayitum, agnyudakavyādʰimarakadurbʰikṣanimittaṃ kṣīṇayugyapuruṣanicayarakṣāvidʰānaḥ paraḥ" iti tadā vigr̥hya yāyāt //
   
yadā paśyet "vyasanī paraḥ, prakr̥ti-vyasanaṃ vā+ asya śeeṣa-prakr̥tibʰir apratikāryam, sva-cakra-pīḍitā viraktā vā+ asya prakr̥tayaḥ karśitā nirutsāhāḥ parasparād bʰinnāḥ śakyā lobʰayitum, agny-udaka-vyādʰi-maraka-durbʰikṣa-nimittaṃ kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidʰānaḥ paraḥ" iti tadā vigr̥hya yāyāt //

Sentence: 16    
yadā paśyet "mitram ākrandaś ca me śūravr̥ddʰānuraktaprakr̥tiḥ, viparītaprakr̥tiḥ paraḥ pārṣṇigrāhaś cāsāraś ca, śakṣyāmi mitreṇāsāram ākrandena pārṣṇigrāhaṃ vigr̥hya yātum" iti tadā vigr̥hya yāyāt //
   
yadā paśyet "mitram ākrandaś ca me śūra-vr̥ddʰa-anurakta-prakr̥tiḥ, viparīta-prakr̥tiḥ paraḥ pārṣṇi-grāhaś ca+ āsāraś ca, śakṣyāmi mitreṇa+ āsāram ākrandena pārṣṇi-grāhaṃ vigr̥hya yātum" iti tadā vigr̥hya yāyāt //

Sentence: 17    
yadā pʰalam ekahāryam alpakālaṃ paśyet tadā pārṣṇigrāhāsārābʰyāṃ vigr̥hya yāyāt //
   
yadā pʰalam eka-hāryam alpa-kālaṃ paśyet tadā pārṣṇi-grāha-āsārābʰyāṃ vigr̥hya yāyāt //

Sentence: 18    
viparyaye saṃdʰāya yāyāt //
   
viparyaye saṃdʰāya yāyāt //

Sentence: 19    
yadā paśyet "na śakyam ekena yātum avaśyaṃ ca yātavyam" iti tadā samahīnajyāyobʰiḥ sāmavāyikaiḥ sambʰūya yāyād, ekatra nirdiṣṭenāṃśena, anekatrānirdiṣṭenāṃśena //
   
yadā paśyet "na śakyam ekena yātum avaśyaṃ ca yātavyam" iti tadā sama-hīna-jyāyobʰiḥ sāmavāyikaiḥ sambʰūya yāyād, ekatra nirdiṣṭena+ aṃśena, anekatra+ anirdiṣṭena+ aṃśena //

Sentence: 20    
teṣām asamavāye daṇḍam anyatamasmān niviṣṭāṃśena yāceta //
   
teṣām asamavāye daṇḍam anyatamasmān niviṣṭa-aṃśena yāceta //

Sentence: 21    
sambʰūyābʰigamanena nirviśyeta, dʰruve lābʰe nirdiṣṭenāṃśena, adʰruve lābʰāṃśena //
   
sambʰūya-abʰigamanena nirviśyeta, dʰruve lābʰe nirdiṣṭena+ aṃśena, adʰruve lābʰa-aṃśena //


Sentence: 22ab    
aṃśo daṇḍasamaḥ pūrvaḥ prayāsasama uttamaḥ /
   
aṃśo daṇḍa-samaḥ pūrvaḥ prayāsa-sama uttamaḥ /

Sentence: 22cd    
vilopo yatʰālābʰaṃ prakṣepasama eva // E
   
vilopo yatʰā-lābʰaṃ prakṣepa-sama eva // E




(yātavya-amitrayor abʰigraha-cintāḥ - kṣaya-lobʰa-virāga-hetavaḥ prakr̥tīnāṃ - sāmavāyika-viparimarśaḥ)
Chapter: 5 

Sentence: 1    
tulyasāmantavyasane yātavyam amitraṃ vety amitram abʰiyāyāt, tatsiddʰau yātavyam //
   
tulya-sāmanta-vyasane yātavyam amitraṃ vā+ ity amitram abʰiyāyāt, tat-siddʰau yātavyam //

Sentence: 2    
amitrasiddʰau hi yātavyaḥ sāhāyyaṃ dadyān nāmitro yātavyasiddʰau //
   
amitra-siddʰau hi yātavyaḥ sāhāyyaṃ dadyān na+ amitro yātavya-siddʰau //

Sentence: 3    
guruvyasanaṃ yātavyaṃ lagʰuvyasanam amitraṃ veti "guruvyasanaṃ saukaryato yāyād" ity ācāryāḥ //
   
guru-vyasanaṃ yātavyaṃ lagʰu-vyasanam amitraṃ vā+ iti "guru-vyasanaṃ saukaryato yāyād" ity ācāryāḥ //

Sentence: 4    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 5    
lagʰuvyasanam amitraṃ yāyāt //
   
lagʰu-vyasanam amitraṃ yāyāt //

Sentence: 6    
lagʰv api hi vyasanam abʰiyuktasya kr̥ccʰraṃ bʰavati //
   
lagʰv api hi vyasanam abʰiyuktasya kr̥ccʰraṃ bʰavati //

Sentence: 7    
satyaṃ gurv api gurutaraṃ bʰavati //
   
satyaṃ gurv api gurutaraṃ bʰavati //

Sentence: 8    
anabʰiyuktas tu lagʰuvyasanaḥ sukʰena vyasanaṃ pratikr̥tyāmitro yātavyam abʰisaret, pārṣṇiṃ gr̥hṇīyāt //
   
anabʰiyuktas tu lagʰu-vyasanaḥ sukʰena vyasanaṃ pratikr̥tya+ amitro yātavyam abʰisaret, pārṣṇiṃ gr̥hṇīyāt //

Sentence: 9    
yātavyayaugapadye guruvyasanaṃ nyāyavr̥ttiṃ lagʰuvyasanam anyāyavr̥ttiṃ viraktaprakr̥tiṃ veti viraktaprakr̥tiṃ yāyāt //
   
yātavya-yaugapadye guru-vyasanaṃ nyāya-vr̥ttiṃ lagʰu-vyasanam anyāya-vr̥ttiṃ virakta-prakr̥tiṃ vā+ iti virakta-prakr̥tiṃ yāyāt //

Sentence: 10    
guruvyasanaṃ nyāyavr̥ttim abʰiyuktaṃ prakr̥tayo 'nugr̥hṇanti, lagʰuvyasanam anyāyavr̥ttim upekṣante, viraktā balavantam apy uccʰindanti //
   
guru-vyasanaṃ nyāya-vr̥ttim abʰiyuktaṃ prakr̥tayo+ anugr̥hṇanti, lagʰu-vyasanam anyāya-vr̥ttim upekṣante, viraktā balavantam apy uccʰindanti //

Sentence: 11    
tasmād viraktaprakr̥tim eva yāyāt //
   
tasmād virakta-prakr̥tim eva yāyāt //

Sentence: 12    
kṣīṇalubdʰaprakr̥tim apacaritaprakr̥tiṃ veti kṣīṇalubdʰaprakr̥tiṃ yāyāt, kṣīṇalubdʰā hi prakr̥tayaḥ sukʰenopajāpaṃ pīḍāṃ vopagaccʰanti, nāpacaritāḥ pradʰānāvagrahasādʰyāḥ" ity ācāryāḥ //
   
kṣīṇa-lubdʰa-prakr̥tim apacarita-prakr̥tiṃ vā+ iti kṣīṇa-lubdʰa-prakr̥tiṃ yāyāt, kṣīṇa-lubdʰā hi prakr̥tayaḥ sukʰena+ upajāpaṃ pīḍāṃ vā+ upagaccʰanti, na+ apacaritāḥ pradʰāna-avagraha-sādʰyāḥ" ity ācāryāḥ //

Sentence: 13    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14    
kṣīṇalubdʰā hi prakr̥tayo bʰartari snigdʰā bʰartr̥hite tiṣṭʰanti, upajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //
   
kṣīṇa-lubdʰā hi prakr̥tayo bʰartari snigdʰā bʰartr̥-hite tiṣṭʰanti, upajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //

Sentence: 15    
tasmād apacaritaprakr̥tim eva yāyāt //
   
tasmād apacarita-prakr̥tim eva yāyāt //

Sentence: 16    
balavantam anyāyavr̥ttiṃ durbalaṃ nyāyavr̥ttim iti balavantam anyāyavr̥ttiṃ yāyāt //
   
balavantam anyāya-vr̥ttiṃ durbalaṃ nyāya-vr̥ttim iti balavantam anyāya-vr̥ttiṃ yāyāt //

Sentence: 17    
balavantam anyāyavr̥ttim abʰiyuktaṃ prakr̥tayo nānugr̥hṇanti, niṣpātayanti, amitraṃ vāsya bʰajante //
   
balavantam anyāya-vr̥ttim abʰiyuktaṃ prakr̥tayo na+ anugr̥hṇanti, niṣpātayanti, amitraṃ vā+ asya bʰajante //

Sentence: 18    
durbalaṃ tu nyāyavr̥ttim abʰiyuktaṃ prakr̥tayaḥ parigr̥hṇanti, anuniṣpatanti //
   
durbalaṃ tu nyāya-vr̥ttim abʰiyuktaṃ prakr̥tayaḥ parigr̥hṇanti, anuniṣpatanti //


Sentence: 19ab    
avakṣepeṇa hi satām asatāṃ pragraheṇa ca /
   
avakṣepeṇa hi satām asatāṃ pragraheṇa ca /

Sentence: 19cd    
abʰūtānāṃ ca hiṃsānām adʰarmyāṇāṃ pravartanaiḥ //
   
abʰūtānāṃ ca hiṃsānām adʰarmyāṇāṃ pravartanaiḥ //

Sentence: 20ab    
ucitānāṃ caritrāṇāṃ dʰarmiṣṭʰānāṃ nivartanaiḥ /
   
ucitānāṃ caritrāṇāṃ dʰarmiṣṭʰānāṃ nivartanaiḥ /

Sentence: 20cd    
adʰarmasya prasaṅgena dʰarmasyāvagraheṇa ca //
   
adʰarmasya prasaṅgena dʰarmasya+ avagraheṇa ca //

Sentence: 21ab    
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ /
   
akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ /

Sentence: 21cd    
apradānaiś ca deyānām adeyānāṃ ca sādʰanaiḥ //
   
apradānaiś ca deyānām adeyānāṃ ca sādʰanaiḥ //

Sentence: 22ab    
adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ /
   
adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ /

Sentence: 22cd    
agrāhyāṇām upagrāhair grāhyāṇāṃ cānabʰigrahaiḥ //
   
agrāhyāṇām upagrāhair grāhyāṇāṃ ca+ anabʰigrahaiḥ //

Sentence: 23ab    
anartʰyānāṃ ca karaṇair artʰyānāṃ ca vigʰātanaiḥ /
   
anartʰyānāṃ ca karaṇair artʰyānāṃ ca vigʰātanaiḥ /

Sentence: 23cd    
arakṣaṇaiś ca corebʰyaḥ svayaṃ ca parimoṣaṇaiḥ //
   
arakṣaṇaiś ca corebʰyaḥ svayaṃ ca parimoṣaṇaiḥ //

Sentence: 24ab    
pātaiḥ puruṣakārāṇāṃ karmaṇāṃ guṇadūṣaṇaiḥ /
   
pātaiḥ puruṣa-kārāṇāṃ karmaṇāṃ guṇa-dūṣaṇaiḥ /

Sentence: 24cd    
upagʰātaiḥ pradʰānānāṃ mānyānāṃ cāvamānanaiḥ //
   
upagʰātaiḥ pradʰānānāṃ mānyānāṃ ca+ avamānanaiḥ //

Sentence: 25ab    
virodʰanaiś ca vr̥ddʰānāṃ vaiṣamyeṇānr̥tena ca /
   
virodʰanaiś ca vr̥ddʰānāṃ vaiṣamyeṇa+ anr̥tena ca /

Sentence: 25cd    
kr̥tasyāpratikāreṇa stʰitasyākaraṇena ca //
   
kr̥tasya+ apratikāreṇa stʰitasya+ akaraṇena ca //

Sentence: 26ab    
rājñaḥ pramādālasyābʰyāṃ yogakṣemavadʰena /
   
rājñaḥ pramāda-ālasyābʰyāṃ yoga-kṣema-vadʰena /

Sentence: 26cd    
prakr̥tīnāṃ kṣayo lobʰo vairāgyaṃ copajāyate //
   
prakr̥tīnāṃ kṣayo lobʰo vairāgyaṃ ca+ upajāyate //

Sentence: 27ab    
kṣīṇāḥ prakr̥tayo lobʰaṃ lubdʰā yānti virāgatām /
   
kṣīṇāḥ prakr̥tayo lobʰaṃ lubdʰā yānti virāgatām /

Sentence: 27cd    
viraktā yānty amitraṃ bʰartāraṃ gʰnanti svayam //
   
viraktā yānty amitraṃ bʰartāraṃ gʰnanti svayam //


Sentence: 28    
tasmāt prakr̥tīnāṃ kṣayalobʰavirāgakāraṇāni notpādayet, utpannāni sadyaḥ pratikurvīta //
   
tasmāt prakr̥tīnāṃ kṣaya-lobʰa-virāga-kāraṇāni na+ utpādayet, utpannāni sadyaḥ pratikurvīta //

Sentence: 29    
kṣīṇā lubdʰā viraktā prakr̥taya iti //
   
kṣīṇā lubdʰā viraktā prakr̥taya iti //

Sentence: 30    
kṣīṇāḥ pīḍanoccʰedanabʰayāt sadyaḥ saṃdʰiṃ yuddʰaṃ niṣpatanaṃ rocayante //
   
kṣīṇāḥ pīḍana-uccʰedana-bʰayāt sadyaḥ saṃdʰiṃ yuddʰaṃ niṣpatanaṃ rocayante //

Sentence: 31    
lubdʰā lobʰenāsaṃtuṣṭāḥ paropajāpaṃ lipsante //
   
lubdʰā lobʰena+ asaṃtuṣṭāḥ para-upajāpaṃ lipsante //

Sentence: 32    
viraktāḥ parābʰiyogam abʰyuttiṣṭʰante //
   
viraktāḥ para-abʰiyogam abʰyuttiṣṭʰante //

Sentence: 33    
tāsāṃ hiraṇyadʰānyakṣayaḥ sarvopagʰātī kr̥ccʰrapratīkāraś ca, yugyapuruṣakṣayo hiraṇyadʰānyasādʰyaḥ //
   
tāsāṃ hiraṇya-dʰānya-kṣayaḥ sarva-upagʰātī kr̥ccʰra-pratīkāraś ca, yugya-puruṣa-kṣayo hiraṇya-dʰānya-sādʰyaḥ //

Sentence: 34    
lobʰa aikadeśiko mukʰyāyattaḥ parārtʰeṣu śakyaḥ pratihantum ādātuṃ //
   
lobʰa aikadeśiko mukʰya-āyattaḥ para-artʰeṣu śakyaḥ pratihantum ādātuṃ //

Sentence: 35    
virāgaḥ pradʰānāvagrahasādʰyaḥ //
   
virāgaḥ pradʰāna-avagraha-sādʰyaḥ //

Sentence: 36    
niṣpradʰānā hi prakr̥tayo bʰogyā bʰavanty anupajāpyāś cānyeṣām, anāpatsahās tu //
   
niṣpradʰānā hi prakr̥tayo bʰogyā bʰavanty anupajāpyāś ca+ anyeṣām, anāpat-sahās tu //

Sentence: 37    
prakr̥timukʰyapragrahais tu bahudʰā bʰinnā guptā bʰavanty āpatsahāś ca //
   
prakr̥ti-mukʰya-pragrahais tu bahudʰā bʰinnā guptā bʰavanty āpat-sahāś ca //

Sentence: 38    
sāmavāyikānām api saṃdʰivigrahakāraṇāny avekṣya śaktiśaucayuktaiḥ sambʰūya yāyāt //
   
sāmavāyikānām api saṃdʰi-vigraha-kāraṇāny avekṣya śakti-śauca-yuktaiḥ sambʰūya yāyāt //

Sentence: 39    
śaktimān hi pārṣṇigrahaṇe yātrāsāhāyyadāne śaktaḥ, śuciḥ siddʰau cāsiddʰau ca yatʰāstʰitakārīti //
   
śaktimān hi pārṣṇi-grahaṇe yātrā-sāhāyya-dāne śaktaḥ, śuciḥ siddʰau ca+ asiddʰau ca yatʰā-stʰita-kārī+ iti //

Sentence: 40    
teṣāṃ jyāyasaikena dvābʰyāṃ samābʰyāṃ sambʰūya yātavyam iti dvābʰyāṃ samābʰyāṃ śreyaḥ //
   
teṣāṃ jyāyasā+ ekena dvābʰyāṃ samābʰyāṃ sambʰūya yātavyam iti dvābʰyāṃ samābʰyāṃ śreyaḥ //

Sentence: 41    
jyāyasā hy avagr̥hītaś carati, samābʰyām atisaṃdʰānādʰikye //
   
jyāyasā hy avagr̥hītaś carati, samābʰyām atisaṃdʰāna-ādʰikye //

Sentence: 42    
tau hi sukʰau bʰedayitum, duṣṭaś caiko dvābʰyāṃ niyantuṃ bʰedopagrahaṃ copagantum iti //
   
tau hi sukʰau bʰedayitum, duṣṭaś ca+ eko dvābʰyāṃ niyantuṃ bʰeda-upagrahaṃ ca+ upagantum iti //

Sentence: 43    
samenaikena dvābʰyāṃ hīnābʰyāṃ veti dvābʰyāṃ hīnābʰyāṃ śreyaḥ //
   
samena+ ekena dvābʰyāṃ hīnābʰyāṃ vā+ iti dvābʰyāṃ hīnābʰyāṃ śreyaḥ //

Sentence: 44    
tau hi dvikāryasādʰakau vaśyau ca bʰavataḥ //
   
tau hi dvi-kārya-sādʰakau vaśyau ca bʰavataḥ //


Sentence: 45ab    
kāryasiddʰau tu - kr̥tārtʰāj jyāyaso gūḍʰaḥ sāpadeśam apasravet /
   
kārya-siddʰau tu - kr̥ta-artʰāj jyāyaso gūḍʰaḥ sa-apadeśam apasravet /

Sentence: 45cd    
aśuceḥ śucivr̥ttāt tu pratīkṣetā visarjanāt //
   
aśuceḥ śuci-vr̥ttāt tu pratīkṣeta+ ā visarjanāt //

Sentence: 46ab    
sattrād apasared yattaḥ kalatram apanīya /
   
sattrād apasared yattaḥ kalatram apanīya /

Sentence: 46cd    
samād api hi labdʰārtʰād viśvas tasya bʰayaṃ bʰavet //
   
samād api hi labdʰa-artʰād viśvas tasya bʰayaṃ bʰavet //

Sentence: 47ab    
jyāyastve cāpi labdʰārtʰaḥ samo 'pi parikalpate /
   
jyāyastve ca+ api labdʰa-artʰaḥ samo+ api parikalpate /

Sentence: 47cd    
abʰyuccitaś cāviśvāsyo vr̥ddʰiś cittavikāriṇī //
   
abʰyuccitaś ca+ aviśvāsyo vr̥ddʰiś citta-vikāriṇī //

Sentence: 48ab    
viśiṣṭād alpam apy aṃśaṃ labdʰvā tuṣṭamukʰo vrajet /
   
viśiṣṭād alpam apy aṃśaṃ labdʰvā tuṣṭa-mukʰo vrajet /

Sentence: 48cd    
anaṃśo tato 'syāṅke prahr̥tya dviguṇaṃ haret //
   
anaṃśo tato+ asya+ aṅke prahr̥tya dvi-guṇaṃ haret //

Sentence: 49ab    
kr̥tārtʰas tu svayaṃ netā visr̥jet sāmavāyikān /
   
kr̥ta-artʰas tu svayaṃ netā visr̥jet sāmavāyikān /

Sentence: 49cd    
api jīyeta na jayen maṇḍaleṣṭas tatʰā bʰavet // E
   
api jīyeta na jayen maṇḍala-iṣṭas tatʰā bʰavet // E




Chapter: 6 
(saṃhita-prayāṇikaṃ - paripaṇita-aparipaṇita-apasr̥tāḥ saṃdʰayaḥ)


Sentence: 1    
vijigīṣur dvitīyāṃ prakr̥tim evam atisaṃdadʰyāt //
   
vijigīṣur dvitīyāṃ prakr̥tim evam atisaṃdadʰyāt //

Sentence: 2    
sāmantaṃ saṃhitaprayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābʰaḥ" iti //
   
sāmantaṃ saṃhita-prayāṇe yojayet "tvam ito yāhi, aham ito yāsyāmi, samāno lābʰaḥ" iti //

Sentence: 3    
lābʰasāmye saṃdʰiḥ, vaiṣamye vikramaḥ //
   
lābʰa-sāmye saṃdʰiḥ, vaiṣamye vikramaḥ //

Sentence: 4    
saṃdʰiḥ paripaṇitaś cāparipaṇitaś ca //
   
saṃdʰiḥ paripaṇitaś ca+ aparipaṇitaś ca //

Sentence: 5    
"tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇitadeśaḥ //
   
"tvam etaṃ deśaṃ yāhi, aham imaṃ deśaṃ yāsyāmi" iti paripaṇita-deśaḥ //

Sentence: 6    
"tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇitakālaḥ //
   
"tvam etāvantaṃ kālaṃ ceṣṭasva, aham etāvantaṃ kālaṃ ceṣṭiṣye" iti paripaṇita-kālaḥ //

Sentence: 7    
"tvam etāvatkāryaṃ sādʰaya, aham idaṃ kāryaṃ sādʰayiṣyāmi" iti paripaṇitārtʰaḥ //
   
"tvam etāvat-kāryaṃ sādʰaya, aham idaṃ kāryaṃ sādʰayiṣyāmi" iti paripaṇita-artʰaḥ //

Sentence: 8    
yadi manyeta "śailavananadīdurgam aṭavīvyavahitaṃ cʰinnadʰānyapuruṣavīvadʰāsāram ayavasendʰanodakam avijñātaṃ prakr̥ṣṭam anyabʰāvadeśīyaṃ sainyavyāyāmānām alabdʰabʰaumaṃ deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇitadeśaṃ saṃdʰim upeyāt //
   
yadi manyeta "śaila-vana-nadī-durgam aṭavī-vyavahitaṃ cʰinna-dʰānya-puruṣa-vīvadʰa-āsāram ayavasa-indʰana-udakam avijñātaṃ prakr̥ṣṭam anya-bʰāva-deśīyaṃ sainya-vyāyāmānām alabdʰa-bʰaumaṃ deśaṃ paro yāsyati, viparītam aham" ity etasmin viśeṣe paripaṇita-deśaṃ saṃdʰim upeyāt //

Sentence: 9    
yadi manyeta "pravarṣoṣṇaśītam ativyādʰiprāyam upakṣīṇāhāropabʰogaṃ sainyavyāyāmānāṃ cauparodʰikaṃ kāryasādʰanānām ūnam atiriktaṃ kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇitakālaṃ saṃdʰim upeyāt //
   
yadi manyeta "pravarṣa-uṣṇa-śītam ativyādʰi-prāyam upakṣīṇa-āhāra-upabʰogaṃ sainya-vyāyāmānāṃ ca+ auparodʰikaṃ kārya-sādʰanānām ūnam atiriktaṃ kālaṃ paraś ceṣṭiṣyate, viparītam aham" ity etasmin viśeṣe paripaṇita-kālaṃ saṃdʰim upeyāt //

Sentence: 10    
yadi manyeta "pratyādeyaṃ prakr̥tikopakaṃ dīrgʰakālaṃ mahākṣayavyayam alpam anartʰānubandʰam akalyam adʰarmyaṃ madʰyamodāsīnaviruddʰaṃ mitropagʰātakaṃ kāryaṃ paraḥ sādʰayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇitārtʰaṃ saṃdʰim upeyāt //
   
yadi manyeta "pratyādeyaṃ prakr̥ti-kopakaṃ dīrgʰa-kālaṃ mahā-kṣaya-vyayam alpam anartʰa-anubandʰam akalyam adʰarmyaṃ madʰyama-udāsīna-viruddʰaṃ mitra-upagʰātakaṃ kāryaṃ paraḥ sādʰayiṣyati, viparītam aham" ity etasmin viśeṣe paripaṇita-artʰaṃ saṃdʰim upeyāt //

Sentence: 11    
evaṃ deśakālayoḥ kālakāryayor deśakāryayor deśakālakāryāṇāṃ cāvastʰāpanāt saptavidʰaḥ paripaṇitaḥ //
   
evaṃ deśa-kālayoḥ kāla-kāryayor deśa-kāryayor deśa-kāla-kāryāṇāṃ ca+ avastʰāpanāt sapta-vidʰaḥ paripaṇitaḥ //

Sentence: 12    
tasmin prāg evārabʰya pratiṣṭʰāpya ca svakarmāṇi parakarmasu vikrameta //
   
tasmin prāg eva+ ārabʰya pratiṣṭʰāpya ca sva-karmāṇi para-karmasu vikrameta //

Sentence: 13    
vyasanatvarāvamānālasyayuktam ajñaṃ śatrum atisaṃdʰātukāmo deśakālakāryāṇām anavastʰāpanāt "saṃhitau svaḥ" iti saṃdʰiviśvāsena paraccʰidram āsādya prahared ity aparipaṇitaḥ //
   
vyasana-tvara-avamāna-ālasya-yuktam ajñaṃ śatrum atisaṃdʰātu-kāmo deśa-kāla-kāryāṇām anavastʰāpanāt "saṃhitau svaḥ" iti saṃdʰi-viśvāsena parac-cʰidram āsādya prahared ity aparipaṇitaḥ //

Sentence: 14    
tatraitad bʰavati //
   
tatra+ etad bʰavati //


Sentence: 15ab    
sāmantenaiva sāmantaṃ vidvān āyojya vigrahe /
   
sāmantena+ eva sāmantaṃ vidvān āyojya vigrahe /

Sentence: 15cd    
tato 'nyasya hared bʰūmiṃ cʰittvā pakṣaṃ samantataḥ //
   
tato+ anyasya hared bʰūmiṃ cʰittvā pakṣaṃ samantataḥ //


Sentence: 16    
saṃdʰer akr̥tacikīrṣā kr̥taśleṣaṇaṃ kr̥tavidūṣaṇam avaśīrṇakriyā ca //
   
saṃdʰer akr̥ta-cikīrṣā kr̥ta-śleṣaṇaṃ kr̥ta-vidūṣaṇam avaśīrṇa-kriyā ca //

Sentence: 17    
vikramasya prakāśayuddʰaṃ kūṭayuddʰaṃ tūṣṇīṃyuddʰam //
   
vikramasya prakāśa-yuddʰaṃ kūṭa-yuddʰaṃ tūṣṇīṃ-yuddʰam //

Sentence: 18    
iti saṃdʰivikramau //
   
iti saṃdʰi-vikramau //

Sentence: 19    
apūrvasya saṃdʰeḥ sānubandʰaiḥ sāmādibʰiḥ paryeṣaṇaṃ samahīnajyāyasāṃ ca yatʰābalam avastʰāpanam akr̥tacikīrṣā //
   
apūrvasya saṃdʰeḥ sa-anubandʰaiḥ sāma-ādibʰiḥ paryeṣaṇaṃ sama-hīna-jyāyasāṃ ca yatʰā-balam avastʰāpanam akr̥ta-cikīrṣā //

Sentence: 20    
kr̥tasya priyahitābʰyām ubʰayataḥ paripālanaṃ yatʰāsambʰāṣitasya ca nibandʰanasyānuvartanaṃ rakṣaṇaṃ ca "katʰaṃ parasmān na bʰidyeta" iti kr̥taśleṣaṇam //
   
kr̥tasya priya-hitābʰyām ubʰayataḥ paripālanaṃ yatʰā-sambʰāṣitasya ca nibandʰanasya+ anuvartanaṃ rakṣaṇaṃ ca "katʰaṃ parasmān na bʰidyeta" iti kr̥ta-śleṣaṇam //

Sentence: 21    
parasyāpasaṃdʰeyatāṃ dūṣyātisaṃdʰānena stʰāpayitvā vyatikramaḥ kr̥tavidūṣaṇam //
   
parasya+ apasaṃdʰeyatāṃ dūṣya-atisaṃdʰānena stʰāpayitvā vyatikramaḥ kr̥ta-vidūṣaṇam //

Sentence: 22    
bʰr̥tyena mitreṇa doṣāpasr̥tena pratisaṃdʰānam avaśīrṇakriyā //
   
bʰr̥tyena mitreṇa doṣa-apasr̥tena pratisaṃdʰānam avaśīrṇa-kriyā //

Sentence: 23    
tasyāṃ gatāgataś caturvidʰaḥ - kāraṇād gatāgato, viparītaḥ, kāraṇād gato 'kāraṇād āgato, viparītaś ceti //
   
tasyāṃ gata-āgataś catur-vidʰaḥ - kāraṇād gata-āgato, viparītaḥ, kāraṇād gato+ akāraṇād āgato, viparītaś ca+ iti //

Sentence: 24    
svāmino doṣeṇa gato guṇenāgataḥ parasya guṇena gato doṣeṇāgata iti kāraṇād gatāgataḥ saṃdʰeyaḥ //
   
svāmino doṣeṇa gato guṇena+ āgataḥ parasya guṇena gato doṣeṇa+ āgata iti kāraṇād gata-āgataḥ saṃdʰeyaḥ //

Sentence: 25    
svadoṣeṇa gatāgato guṇam ubʰayoḥ parityajya akāraṇād gatāgataḥ calabuddʰir asaṃdʰeyaḥ //
   
sva-doṣeṇa gata-āgato guṇam ubʰayoḥ parityajya akāraṇād gata-āgataḥ cala-buddʰir asaṃdʰeyaḥ //

Sentence: 26    
svāmino doṣeṇa gataḥ parasmāt svadoṣeṇāgata iti kāraṇād gato 'kāraṇād āgataḥ tarkayitavyaḥ "paraprayuktaḥ svena doṣeṇāpakartukāmaḥ, parasyoccʰettāram amitraṃ me jñātvā pratigʰātabʰayād āgataḥ, paraṃ mām uccʰettukāmaṃ parityajyānr̥śaṃsyād āgataḥ" iti //
   
svāmino doṣeṇa gataḥ parasmāt sva-doṣeṇa+ āgata iti kāraṇād gato+ akāraṇād āgataḥ tarkayitavyaḥ "para-prayuktaḥ svena doṣeṇa+ apakartu-kāmaḥ, parasya+ uccʰettāram amitraṃ me jñātvā pratigʰāta-bʰayād āgataḥ, paraṃ mām uccʰettu-kāmaṃ parityajya+ ānr̥śaṃsyād āgataḥ" iti //

Sentence: 27    
jñātvā kalyāṇabuddʰiṃ pūjayed, anyatʰābuddʰim apakr̥ṣṭaṃ vāsayet //
   
jñātvā kalyāṇa-buddʰiṃ pūjayed, anyatʰā-buddʰim apakr̥ṣṭaṃ vāsayet //

Sentence: 28    
svadoṣeṇa gataḥ paradoṣeṇāgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " cʰidraṃ me pūrayiṣyati, ucito 'yam asya vāsaḥ, paratrāsya jano na ramate, mitrair me saṃhitaḥ, śatrubʰir vigr̥hītaḥ, lubdʰakrūrād āvignaḥ śatrusaṃhitād parasmāt" iti //
   
sva-doṣeṇa gataḥ para-doṣeṇa+ āgata ity akāraṇād gataḥ kāraṇād āgataḥ tarkayitavyaḥ " cʰidraṃ me pūrayiṣyati, ucito+ ayam asya vāsaḥ, paratra+ asya jano na ramate, mitrair me saṃhitaḥ, śatrubʰir vigr̥hītaḥ, lubdʰa-krūrād āvignaḥ śatru-saṃhitād parasmāt" iti //

Sentence: 29    
jñātvā yatʰābuddʰy avastʰāpayitavyaḥ //
   
jñātvā yatʰā-buddʰy avastʰāpayitavyaḥ //

Sentence: 30    
"kr̥tapraṇāśaḥ śaktihānir vidyāpaṇyatvam āśānirvedo deśalaulyam aviśvāso balavadvigraho parityāgastʰānam" ity ācāryāḥ //
   
"kr̥ta-praṇāśaḥ śakti-hānir vidyā-paṇyatvam āśā-nirvedo deśa-laulyam aviśvāso balavad-vigraho parityāga-stʰānam" ity ācāryāḥ //

Sentence: 31    
bʰayam avr̥ttir amarṣa iti kauṭilyaḥ //
   
bʰayam avr̥ttir amarṣa iti kauṭilyaḥ //

Sentence: 32    
ihāpakārī tyājyaḥ, parāpakārī saṃdʰeyaḥ, ubʰayāpakārī tarkayitavya iti samānam //
   
iha+ apakārī tyājyaḥ, para-apakārī saṃdʰeyaḥ, ubʰaya-apakārī tarkayitavya iti samānam //

Sentence: 33    
asaṃdʰeyena tv avaśyaṃ saṃdʰātavye yataḥ prabʰāvas tataḥ pratividadʰyāt //
   
asaṃdʰeyena tv avaśyaṃ saṃdʰātavye yataḥ prabʰāvas tataḥ pratividadʰyāt //


Sentence: 34ab    
sopakāraṃ vyavahitaṃ guptam āyuḥkṣayād iti /
   
sa-upakāraṃ vyavahitaṃ guptam āyuḥ-kṣayād iti /

Sentence: 34cd    
vāsayed aripakṣīyam avaśīrṇakriyāvidʰau //
   
vāsayed ari-pakṣīyam avaśīrṇa-kriyā-vidʰau //

Sentence: 35ab    
vikramayed bʰartari siddʰaṃ daṇḍacāriṇam //
   
vikramayed bʰartari siddʰaṃ daṇḍa-cāriṇam //

Sentence: 35cd    
kuryād amitrāṭavīṣu pratyante vānyataḥ kṣipet //
   
kuryād amitra-aṭavīṣu pratyante vā+ anyataḥ kṣipet //

Sentence: 36ab    
paṇyaṃ kuryād asiddʰaṃ siddʰaṃ tena saṃvr̥tam //
   
paṇyaṃ kuryād asiddʰaṃ siddʰaṃ tena saṃvr̥tam //

Sentence: 36cd    
tasyaiva doṣeṇādūṣya parasaṃdʰeyakāraṇāt //
   
tasya+ eva doṣeṇa-adūṣya para-saṃdʰeya-kāraṇāt //

Sentence: 37ab    
atʰa śamayed enam āyatyartʰam upāṃśunā //
   
atʰa śamayed enam āyaty-artʰam upāṃśunā //

Sentence: 37cd    
āyatyāṃ ca vadʰaprepsuṃ dr̥ṣṭvā hanyād gatāgatam //
   
āyatyāṃ ca vadʰa-prepsuṃ dr̥ṣṭvā hanyād gata-āgatam //

Sentence: 38ab    
arito 'bʰyāgato doṣaḥ śatrusaṃvāsakāritaḥ //
   
arito+ abʰyāgato doṣaḥ śatru-saṃvāsa-kāritaḥ //

Sentence: 38cd    
sarpasaṃvāsadʰarmitvān nityodvegena dūṣitaḥ //
   
sarpa-saṃvāsa-dʰarmitvān nitya-udvegena dūṣitaḥ //

Sentence: 39ab    
jāyate plakṣabījāśāt kapotād iva śālmaleḥ //
   
jāyate plakṣa-bīja-āśāt kapotād iva śālmaleḥ //

Sentence: 39cd    
udvegajanano nityaṃ paścād api bʰayāvahaḥ //
   
udvega-janano nityaṃ paścād api bʰaya-āvahaḥ //

Sentence: 40ab    
prakāśayuddʰaṃ nirdiṣṭe deśe kāle ca vikramaḥ //
   
prakāśa-yuddʰaṃ nirdiṣṭe deśe kāle ca vikramaḥ //

Sentence: 40cd    
vibʰīṣaṇam avaskandaḥ pramādavyasanārdanam //
   
vibʰīṣaṇam avaskandaḥ pramāda-vyasana-ardanam //

Sentence: 41ab    
ekatra tyāgagʰātau ca kūṭayuddʰasya mātr̥kā //
   
ekatra tyāga-gʰātau ca kūṭa-yuddʰasya mātr̥kā //

Sentence: 41cd    
yogagūḍʰopajāpārtʰaṃ tūṣṇīṃyuddʰasya lakṣaṇam // E
   
yoga-gūḍʰa-upajāpa-artʰaṃ tūṣṇīṃ-yuddʰasya lakṣaṇam // E




Chapter: 7 
(dvaidʰī-bʰāvikāḥ saṃdʰi-vikramāḥ)


Sentence: 1    
vijigīṣur dvitīyāṃ prakr̥tim evam upagr̥hṇīyāt //
   
vijigīṣur dvitīyāṃ prakr̥tim evam upagr̥hṇīyāt //

Sentence: 2    
sāmantaṃ sāmantena sambʰūya yāyāt, yadi manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇigrāhaṃ vārayiṣyati, yātavyaṃ nābʰisariṣyati, baladvaiguṇyaṃ me bʰaviṣyati, vīvadʰāsārau me pravartayiṣyati, parasya vārayiṣyati, bahvābādʰe me patʰi kaṇṭakān mardayiṣyati, durgāṭavyapasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe saṃdʰau stʰāpayiṣyati, labdʰalābʰāṃśo śatrūn anyān me viśvāsayiṣyati" iti //
   
sāmantaṃ sāmantena sambʰūya yāyāt, yadi manyeta "pārṣṇiṃ me na grahīṣyati, pārṣṇi-grāhaṃ vārayiṣyati, yātavyaṃ na+ abʰisariṣyati, bala-dvaiguṇyaṃ me bʰaviṣyati, vīvadʰa-āsārau me pravartayiṣyati, parasya vārayiṣyati, bahv-ābādʰe me patʰi kaṇṭakān mardayiṣyati, durga-aṭavy-apasāreṣu daṇḍena cariṣyati, yātavyam aviṣahye doṣe saṃdʰau stʰāpayiṣyati, labdʰa-lābʰa-aṃśo śatrūn anyān me viśvāsayiṣyati" iti //

Sentence: 3    
dvaidʰībʰūto kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta //
   
dvaidʰī-bʰūto kośena daṇḍaṃ daṇḍena kośaṃ sāmantānām anyatamāl lipseta //

Sentence: 4    
teṣāṃ jyāyaso 'dʰikenāṃśena samāt samena hīnādd hīneneti samasaṃdʰiḥ //
   
teṣāṃ jyāyaso+ adʰikena+ aṃśena samāt samena hīnādd hīnena+ iti sama-saṃdʰiḥ //

Sentence: 5    
viparyaye viṣamasaṃdʰiḥ //
   
viparyaye viṣama-saṃdʰiḥ //

Sentence: 6    
tayor viśeṣalābʰād atisaṃdʰiḥ //
   
tayor viśeṣa-lābʰād atisaṃdʰiḥ //

Sentence: 7    
vyasaninam apāyastʰāne saktam anartʰinaṃ jyāyāṃsaṃ hīno balasamena lābʰena paṇeta //
   
vyasaninam apāya-stʰāne saktam anartʰinaṃ jyāyāṃsaṃ hīno bala-samena lābʰena paṇeta //

Sentence: 8    
paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 9    
evaṃbʰūto hīnaśaktipratāpapūraṇārtʰaṃ sambʰāvyārtʰābʰisārī mūlapārṣṇitrāṇārtʰaṃ jyāyāṃsaṃ hīno balasamād viśiṣṭena lābʰena paṇeta //
   
evaṃ-bʰūto hīna-śakti-pratāpa-pūraṇa-artʰaṃ sambʰāvya-artʰa-abʰisārī mūla-pārṣṇi-trāṇa-artʰaṃ jyāyāṃsaṃ hīno bala-samād viśiṣṭena lābʰena paṇeta //

Sentence: 10    
paṇitaḥ kalyāṇabuddʰim anugr̥hṇīyāt, anyatʰā vikrameta //
   
paṇitaḥ kalyāṇa-buddʰim anugr̥hṇīyāt, anyatʰā vikrameta //

Sentence: 11    
jātavyasanaprakr̥tirandʰram upastʰitānartʰaṃ jyāyāṃsaṃ hīno durgamitrapratiṣṭabdʰo hrasvam adʰvānaṃ yātukāmaḥ śatrum ayuddʰam ekāntasiddʰiṃ lābʰam ādātukāmo balasamādd hīnena lābʰena paṇeta //
   
jāta-vyasana-prakr̥ti-randʰram upastʰita-anartʰaṃ jyāyāṃsaṃ hīno durga-mitra-pratiṣṭabdʰo hrasvam adʰvānaṃ yātu-kāmaḥ śatrum ayuddʰam eka-anta-siddʰiṃ lābʰam ādātu-kāmo bala-samādd hīnena lābʰena paṇeta //

Sentence: 12    
paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 13    
arandʰravyasano jyāyān durārabdʰakarmāṇaṃ bʰūyaḥ kṣayavyayābʰyāṃ yoktukāmo dūṣyadaṇḍaṃ pravāsayitukāmo dūṣyadaṇḍam āvāhayitukāmo pīḍanīyam uccʰedanīyaṃ hīnena vyatʰayitukāmaḥ saṃdʰipradʰāno kalyāṇabuddʰir hīnaṃ lābʰaṃ pratigr̥hṇīyāt //
   
arandʰra-vyasano jyāyān dur-ārabdʰa-karmāṇaṃ bʰūyaḥ kṣaya-vyayābʰyāṃ yoktu-kāmo dūṣya-daṇḍaṃ pravāsayitu-kāmo dūṣya-daṇḍam āvāhayitu-kāmo pīḍanīyam uccʰedanīyaṃ hīnena vyatʰayitu-kāmaḥ saṃdʰi-pradʰāno kalyāṇa-buddʰir hīnaṃ lābʰaṃ pratigr̥hṇīyāt //

Sentence: 14    
kalyāṇabuddʰinā sambʰūyārtʰaṃ lipseta, anyatʰā vikrameta //
   
kalyāṇa-buddʰinā sambʰūya+ artʰaṃ lipseta, anyatʰā vikrameta //

Sentence: 15    
evaṃ samaḥ samam atisaṃdadʰyād anugr̥hṇīyād //
   
evaṃ samaḥ samam atisaṃdadʰyād anugr̥hṇīyād //

Sentence: 16    
parānīkasya pratyanīkaṃ mitrāṭavīnāṃ , śatror vibʰūmīnāṃ deśikaṃ mūlapārṣṇitrāṇārtʰaṃ samo balasamena lābʰena paṇeta //
   
para-anīkasya pratyanīkaṃ mitra-aṭavīnāṃ , śatror vibʰūmīnāṃ deśikaṃ mūla-pārṣṇi-trāṇa-artʰaṃ samo bala-samena lābʰena paṇeta //

Sentence: 17    
paṇitaḥ kalyāṇabuddʰim anugr̥hṇīyāt, anyatʰā vikrameta //
   
paṇitaḥ kalyāṇa-buddʰim anugr̥hṇīyāt, anyatʰā vikrameta //

Sentence: 18    
jātavyasanaprakr̥tirandʰram anekaviruddʰam anyato labʰamāno samo balasamādd hīnena lābʰena paṇeta //
   
jāta-vyasana-prakr̥ti-randʰram aneka-viruddʰam anyato labʰamāno samo bala-samādd hīnena lābʰena paṇeta //

Sentence: 19    
paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 20    
evaṃbʰūto samaḥ sāmantāyattakāryaḥ kartavyabalo balasamād viśiṣṭena lābʰena paṇeta //
   
evaṃ-bʰūto samaḥ sāmanta-āyatta-kāryaḥ kartavya-balo bala-samād viśiṣṭena lābʰena paṇeta //

Sentence: 21    
paṇitaḥ kalyāṇabuddʰim anugr̥hṇīyāt anyatʰā vikrameta //
   
paṇitaḥ kalyāṇa-buddʰim anugr̥hṇīyāt anyatʰā vikrameta //

Sentence: 22    
jātavyasanaprakr̥tirandʰram abʰihantukāmaḥ svārabdʰam ekāntasiddʰiṃ vāsya karmopahantukāmo mūle yātrāyāṃ prahartukāmo yātavyādbʰūyo labʰamāno jyāyāṃsaṃ hīnaṃ samaṃ bʰūyo yāceta //
   
jāta-vyasana-prakr̥ti-randʰram abʰihantu-kāmaḥ sv-ārabdʰam eka-anta-siddʰiṃ vā+ asya karma-upahantu-kāmo mūle yātrāyāṃ prahartu-kāmo yātavyād-bʰūyo labʰamāno jyāyāṃsaṃ hīnaṃ samaṃ bʰūyo yāceta //

Sentence: 23    
bʰūyo yācitaḥ svabalarakṣārtʰaṃ durdʰarṣam anyadurgam āsāram aṭavīṃ paradaṇḍena marditukāmaḥ prakr̥ṣṭe 'dʰvani kāle paradaṇḍaṃ kṣayavyayābʰyāṃ yoktukāmaḥ paradaṇḍena vivr̥ddʰas tam evoccʰettukāmaḥ paradaṇḍam ādātukāmo bʰūyo dadyāt //
   
bʰūyo yācitaḥ sva-bala-rakṣā-artʰaṃ durdʰarṣam anya-durgam āsāram aṭavīṃ para-daṇḍena marditu-kāmaḥ prakr̥ṣṭe+ adʰvani kāle para-daṇḍaṃ kṣaya-vyayābʰyāṃ yoktu-kāmaḥ para-daṇḍena vivr̥ddʰas tam eva+ uccʰettu-kāmaḥ para-daṇḍam ādātu-kāmo bʰūyo dadyāt //

Sentence: 24    
jyāyān hīnaṃ yātavyāpadeśena haste kartukāmaḥ param uccʰidya tam evoccʰettukāmaḥ, tyāgaṃ kr̥tvā pratyādātukāmo balasamād viśiṣṭena lābʰena paṇeta //
   
jyāyān hīnaṃ yātavya-apadeśena haste kartu-kāmaḥ param uccʰidya tam eva+ uccʰettu-kāmaḥ, tyāgaṃ kr̥tvā pratyādātu-kāmo bala-samād viśiṣṭena lābʰena paṇeta //

Sentence: 25    
paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 26    
yātavyasaṃhito tiṣṭʰet, dūṣyāmitrāṭavīdaṇḍaṃ vāsmai dadyāt //
   
yātavya-saṃhito tiṣṭʰet, dūṣya-amitra-aṭavī-daṇḍaṃ vā+ asmai dadyāt //

Sentence: 27    
jātavyasanaprakr̥tirandʰro jyāyān hīnaṃ balasamena lābʰena paṇeta //
   
jāta-vyasana-prakr̥ti-randʰro jyāyān hīnaṃ bala-samena lābʰena paṇeta //

Sentence: 28    
paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //

Sentence: 29    
evaṃbʰūtaṃ hīnaṃ jyāyān balasamādd hīnena lābʰena paṇeta //
   
evaṃ-bʰūtaṃ hīnaṃ jyāyān bala-samādd hīnena lābʰena paṇeta //

Sentence: 30    
paṇitas tasyāpakārasamartʰo vikrameta, anyatʰā saṃdadʰyāt //
   
paṇitas tasya+ apakāra-samartʰo vikrameta, anyatʰā saṃdadʰyāt //


Sentence: 31ab    
ādau budʰyeta paṇitaḥ paṇamānaś ca kāraṇam //
   
ādau budʰyeta paṇitaḥ paṇamānaś ca kāraṇam //

Sentence: 31cd    
tato vitarkyobʰayato yataḥ śreyaś tato vrajet // E
   
tato vitarkya-ubʰayato yataḥ śreyaś tato vrajet // E




Chapter: 8 
(yātavya-vr̥ttiḥ - anugrāhya-mitra-viśeṣāḥ)


Sentence: 1    
yātavyo 'bʰiyāsyamānaḥ saṃdʰikāraṇam ādātukāmo vihantukāmo sāmavāyikānām anyatamaṃ lābʰadvaiguṇyena paṇeta //
   
yātavyo+ abʰiyāsyamānaḥ saṃdʰi-kāraṇam ādātu-kāmo vihantu-kāmo sāmavāyikānām anyatamaṃ lābʰa-dvaiguṇyena paṇeta //

Sentence: 2    
paṇamānaḥ kṣayavyayapravāsapratyavāyaparopakāraśarīrābādʰāṃś cāsya varṇayet //
   
paṇamānaḥ kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādʰāṃś ca+ asya varṇayet //

Sentence: 3    
pratipannam artʰena yojayet //
   
pratipannam artʰena yojayet //

Sentence: 4    
vairaṃ parair grāhayitvā visaṃvādayet //
   
vairaṃ parair grāhayitvā visaṃvādayet //

Sentence: 5    
durārabdʰakarmāṇaṃ bʰūyaḥ kṣayavyayābʰyāṃ yoktukāmaḥ svārabdʰāṃ yātrāsiddʰiṃ vigʰātayitukāmo mūle yātrāyāṃ prahartukāmo yātavyasaṃhitaḥ punar yācitukāmaḥ pratyutpannārtʰakr̥ccʰras tasminn aviśvasto tadātve lābʰam alpam iccʰet, āyatyāṃ prabʰūtam //
   
durārabdʰa-karmāṇaṃ bʰūyaḥ kṣaya-vyayābʰyāṃ yoktu-kāmaḥ sv-ārabdʰāṃ yātrā-siddʰiṃ vigʰātayitu-kāmo mūle yātrāyāṃ prahartu-kāmo yātavya-saṃhitaḥ punar yācitu-kāmaḥ pratyutpanna-artʰa-kr̥ccʰras tasminn aviśvasto tadātve lābʰam alpam iccʰet, āyatyāṃ prabʰūtam //

Sentence: 6    
mitropakāram amitropagʰātam artʰānubandʰam avekṣamāṇaḥ pūrvopakārakaṃ kārayitukāmo bʰūyas tadātve mahāntaṃ lābʰam utsr̥jyāyatyām alpam iccʰet //
   
mitra-upakāram amitra-upagʰātam artʰa-anubandʰam avekṣamāṇaḥ pūrva-upakārakaṃ kārayitu-kāmo bʰūyas tadātve mahāntaṃ lābʰam utsr̥jya+ āyatyām alpam iccʰet //

Sentence: 7    
dūṣyāmitrābʰyāṃ mūlahareṇa jyāyasā vigr̥hītaṃ trātukāmas tatʰāvidʰam upakāraṃ kārayitukāmaḥ sambandʰāvekṣī tadātve cāyatyāṃ ca lābʰaṃ na pratigr̥hṇīyāt //
   
dūṣya-amitrābʰyāṃ mūla-hareṇa jyāyasā vigr̥hītaṃ trātu-kāmas tatʰā-vidʰam upakāraṃ kārayitu-kāmaḥ sambandʰa-avekṣī tadātve ca+ āyatyāṃ ca lābʰaṃ na pratigr̥hṇīyāt //

Sentence: 8    
kr̥tasaṃdʰir atikramitukāmaḥ parasya prakr̥tikarśanaṃ mitrāmitrasaṃdʰiviśleṣaṇaṃ kartukāmaḥ parābʰiyogāc cʰaṅkamāno lābʰam aprāptam adʰikaṃ yāceta //
   
kr̥ta-saṃdʰir atikramitu-kāmaḥ parasya prakr̥ti-karśanaṃ mitra-amitra-saṃdʰi-viśleṣaṇaṃ kartu-kāmaḥ para-abʰiyogāt śaṅkamāno lābʰam aprāptam adʰikaṃ yāceta //

Sentence: 9    
tam itaras tadātve cāyatyāṃ ca kramam avekṣeta //
   
tam itaras tadātve ca+ āyatyāṃ ca kramam avekṣeta //

Sentence: 10    
tena pūrve vyākʰyātāḥ //
   
tena pūrve vyākʰyātāḥ //

Sentence: 11    
arivijigīṣvos tu svaṃ svaṃ mitram anugr̥hṇatoḥ śakyakalyabʰavyārambʰistʰirakarmānuraktaprakr̥tibʰyo viśeṣaḥ //
   
ari-vijigīṣvos tu svaṃ svaṃ mitram anugr̥hṇatoḥ śakya-kalya-bʰavya-ārambʰi-stʰira-karma-anurakta-prakr̥tibʰyo viśeṣaḥ //

Sentence: 12    
śakyārambʰī viṣahyaṃ karmārabʰate, kalyārambʰī nirdoṣam, bʰavyārambʰī kalyāṇodayam //
   
śakya-ārambʰī viṣahyaṃ karma+ ārabʰate, kalya-ārambʰī nirdoṣam, bʰavya-ārambʰī kalyāṇa-udayam //

Sentence: 13    
stʰirakarmā nāsamāpya karmoparamate //
   
stʰira-karmā na+ asamāpya karma+ uparamate //

Sentence: 14    
anuraktaprakr̥tiḥ susahāyatvād alpenāpy anugraheṇa kāryaṃ sādʰayati //
   
anurakta-prakr̥tiḥ susahāyatvād alpena+ apy anugraheṇa kāryaṃ sādʰayati //

Sentence: 15    
ta ete kr̥tārtʰāḥ sukʰena prabʰūtaṃ copakurvanti //
   
ta ete kr̥ta-artʰāḥ sukʰena prabʰūtaṃ ca+ upakurvanti //

Sentence: 16    
ataḥ pratilomā nānugrāhyāḥ //
   
ataḥ pratilomā na+ anugrāhyāḥ //

Sentence: 17    
tayor ekapuruṣānugrahe yo mitraṃ mitrataraṃ vānugr̥hṇāti so 'tisaṃdʰatte //
   
tayor eka-puruṣa-anugrahe yo mitraṃ mitra-taraṃ vā+ anugr̥hṇāti so+ atisaṃdʰatte //

Sentence: 18    
mitrād ātmavr̥ddʰiṃ hi prāpnoti, kṣayavyayapravāsaparopakārān itaraḥ //
   
mitrād ātma-vr̥ddʰiṃ hi prāpnoti, kṣaya-vyaya-pravāsa-para-upakārān itaraḥ //

Sentence: 19    
kr̥tārtʰaś ca śatrur vaiguṇyam eti //
   
kr̥ta-artʰaś ca śatrur vaiguṇyam eti //

Sentence: 20    
madʰyamaṃ tv anugr̥hṇator yo madʰyamaṃ mitraṃ mitrataraṃ vānugr̥hṇāti so 'tisaṃdʰatte //
   
madʰyamaṃ tv anugr̥hṇator yo madʰyamaṃ mitraṃ mitrataraṃ vā+ anugr̥hṇāti so+ atisaṃdʰatte //

Sentence: 21    
mitrād ātmavr̥ddʰiṃ hi prāpnoti, kṣayavyayapravāsaparopakārān itaraḥ //
   
mitrād ātma-vr̥ddʰiṃ hi prāpnoti, kṣaya-vyaya-pravāsa-para-upakārān itaraḥ //

Sentence: 22    
madʰyamaś ced anugr̥hīto viguṇaḥ syād amitro 'tisaṃdʰatte //
   
madʰyamaś ced anugr̥hīto viguṇaḥ syād amitro+ atisaṃdʰatte //

Sentence: 23    
kr̥taprayāsaṃ hi madʰyamāmitram apasr̥tam ekārtʰopagataṃ prāpnoti //
   
kr̥ta-prayāsaṃ hi madʰyama-amitram apasr̥tam eka-artʰa-upagataṃ prāpnoti //

Sentence: 24    
tenodāsīnānugraho vyākʰyātaḥ //
   
tena+ udāsīna-anugraho vyākʰyātaḥ //

Sentence: 25    
madʰyamodāsīnayor balāṃśadāne yaḥ śūraṃ kr̥tāstraṃ duḥkʰasaham anuraktaṃ daṇḍaṃ dadāti so 'tisaṃdʰīyate //
   
madʰyama-udāsīnayor bala-aṃśa-dāne yaḥ śūraṃ kr̥ta-astraṃ duḥkʰa-saham anuraktaṃ daṇḍaṃ dadāti so+ atisaṃdʰīyate //

Sentence: 26    
viparīto 'tisaṃdʰatte //
   
viparīto+ atisaṃdʰatte //

Sentence: 27    
yatra tu daṇḍaḥ prahitas taṃ cārtʰam anyāṃś ca sādʰayati tatra maulabʰr̥taśreṇīmitrāṭavībalānām anyatamam upalabdʰadeśakālaṃ daṇḍaṃ dadyāt, amitrāṭavībalaṃ vyavahitadeśakālam //
   
yatra tu daṇḍaḥ prahitas taṃ ca+ artʰam anyāṃś ca sādʰayati tatra maula-bʰr̥ta-śreṇī-mitra-aṭavī-balānām anyatamam upalabdʰa-deśa-kālaṃ daṇḍaṃ dadyāt, amitra-aṭavī-balaṃ vyavahita-deśa-kālam //

Sentence: 28    
yaṃ tu manyeta "kr̥tārtʰo me daṇḍaṃ gr̥hṇīyād, amitrāṭavyabʰūmyanr̥tuṣu vāsayed, apʰalaṃ kuryād" iti, daṇḍavyāsaṅgāpadeśena nainam anugr̥hṇīyāt //
   
yaṃ tu manyeta "kr̥ta-artʰo me daṇḍaṃ gr̥hṇīyād, amitra-aṭavy-abʰūmy-anr̥tuṣu vāsayed, apʰalaṃ kuryād" iti, daṇḍa-vyāsaṅga-apadeśena na+ enam anugr̥hṇīyāt //

Sentence: 29    
evam avaśyaṃ tv anugrahītavye tatkālasaham asmai daṇḍaṃ dadyāt //
   
evam avaśyaṃ tv anugrahītavye tat-kāla-saham asmai daṇḍaṃ dadyāt //

Sentence: 30    
āsamāpteś cainaṃ vāsayed yodʰayec ca balavyasanebʰyaś ca rakṣet //
   
ā-samāpteś ca+ enaṃ vāsayed yodʰayec ca bala-vyasanebʰyaś ca rakṣet //

Sentence: 31    
kr̥tārtʰāc ca sāpadeśam apasrāvayet //
   
kr̥ta-artʰāc ca sa-apadeśam apasrāvayet //

Sentence: 32    
dūṣyāmitrāṭavīdaṇḍaṃ vāsmai dadyāt //
   
dūṣya-amitra-aṭavī-daṇḍaṃ vā+ asmai dadyāt //

Sentence: 33    
yātavyena saṃdʰāyainam atisaṃdadʰyāt //
   
yātavyena saṃdʰāya+ enam atisaṃdadʰyāt //


Sentence: 34ab    
same hi lābʰe saṃdʰiḥ syād viṣame vikramo mataḥ //
   
same hi lābʰe saṃdʰiḥ syād viṣame vikramo mataḥ //

Sentence: 34cd    
samahīnaviśiṣṭānām ity uktāḥ saṃdʰivikramāḥ // E
   
sama-hīna-viśiṣṭānām ity uktāḥ saṃdʰi-vikramāḥ // E




Chapter: 9 
(mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ, tatra mitra-saṃdʰiḥ hiraṇya-saṃdʰiś ca)


Sentence: 1    
saṃhitaprayāṇe mitrahiraṇyabʰūmilābʰānām uttarottaro lābʰaḥ śreyān //
   
saṃhita-prayāṇe mitra-hiraṇya-bʰūmi-lābʰānām uttara-uttaro lābʰaḥ śreyān //

Sentence: 2    
mitrahiraṇye hi bʰūmilābʰād bʰavataḥ, mitraṃ hiraṇyalābʰāt //
   
mitra-hiraṇye hi bʰūmi-lābʰād bʰavataḥ, mitraṃ hiraṇya-lābʰāt //

Sentence: 3    
yo lābʰaḥ siddʰaḥ śeṣayor anyataraṃ sādʰayati //
   
yo lābʰaḥ siddʰaḥ śeṣayor anyataraṃ sādʰayati //

Sentence: 4    
"tvaṃ cāhaṃ ca mitraṃ labʰāvahe" ity evaṃādidʰ samasaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca mitraṃ labʰāvahe" ity evaṃ-ādidʰ sama-saṃdʰiḥ //

Sentence: 5    
"tvaṃ mitram" ity evaṃādir viṣamasaṃdʰiḥ //
   
"tvaṃ mitram" ity evaṃ-ādir viṣama-saṃdʰiḥ //

Sentence: 6    
tayor viśeṣalābʰād atisaṃdʰiḥ //
   
tayor viśeṣa-lābʰād atisaṃdʰiḥ //

Sentence: 7    
samasaṃdʰau tu yaḥ sampannaṃ mitraṃ mitrakr̥ccʰre mitram avāpnoti so 'tisaṃdʰatte //
   
sama-saṃdʰau tu yaḥ sampannaṃ mitraṃ mitra-kr̥ccʰre mitram avāpnoti so+ atisaṃdʰatte //

Sentence: 8    
āpadd hi sauhr̥dastʰairyam utpādayati //
   
āpadd hi sauhr̥da-stʰairyam utpādayati //

Sentence: 9    
mitrakr̥ccʰre 'pi nityam avaśyam anityaṃ vaśyaṃ veti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api nāpakaroti" ity ācāryāḥ //
   
mitra-kr̥ccʰre+ api nityam avaśyam anityaṃ vaśyaṃ vā+ iti "nityam avaśyaṃ śreyaḥ, tadd hi anupakurvad api na+ apakaroti" ity ācāryāḥ //

Sentence: 10    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11    
vaśyam anityaṃ śreyaḥ //
   
vaśyam anityaṃ śreyaḥ //

Sentence: 12    
yāvad upakaroti tāvan mitraṃ bʰavati, upakāralakṣaṇaṃ mitram iti //
   
yāvad upakaroti tāvan mitraṃ bʰavati, upakāra-lakṣaṇaṃ mitram iti //

Sentence: 13    
vaśyayor api mahābʰogam anityam alpabʰogaṃ nityam iti // mahābʰogam anityaṃ śreyaḥ, mahābʰogam anityam alpakālena mahadupakurvan mahānti vyayastʰānāni pratikaroti" ity ācāryāḥ //
   
vaśyayor api mahā-bʰogam anityam alpa-bʰogaṃ nityam iti // mahā-bʰogam anityaṃ śreyaḥ, mahā-bʰogam anityam alpa-kālena mahad-upakurvan mahānti vyaya-stʰānāni pratikaroti" ity ācāryāḥ //

Sentence: 14    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15    
nityam alpabʰogaṃ śreyaḥ //
   
nityam alpa-bʰogaṃ śreyaḥ //

Sentence: 16    
mahābʰogam anityam upakārabʰayād apakrāmati, upakr̥tya pratyādātum īhate //
   
mahā-bʰogam anityam upakāra-bʰayād apakrāmati, upakr̥tya pratyādātum īhate //

Sentence: 17    
nityam alpabʰogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti //
   
nityam alpa-bʰogaṃ sātatyād alpam upakurvan mahatā kālena mahad upakaroti //

Sentence: 18    
gurusamuttʰaṃ mahan mitraṃ lagʰusamuttʰam alpaṃ veti "gurusamuttʰaṃ mahan mitraṃ pratāpakaraṃ bʰavati, yadā cottiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //
   
guru-samuttʰaṃ mahan mitraṃ lagʰu-samuttʰam alpaṃ vā+ iti "guru-samuttʰaṃ mahan mitraṃ pratāpa-karaṃ bʰavati, yadā ca+ uttiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //

Sentence: 19    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 20    
lagʰusamuttʰam alpaṃ śreyaḥ //
   
lagʰu-samuttʰam alpaṃ śreyaḥ //

Sentence: 21    
lagusamuttʰam alpaṃ mitraṃ kāryakālaṃ nātipātayati daurbalyāc ca yatʰeṣṭabʰogyaṃ bʰavati, netarat prakr̥ṣṭabʰaumam //
   
lagu-samuttʰam alpaṃ mitraṃ kārya-kālaṃ na+ atipātayati daurbalyāc ca yatʰā-iṣṭa-bʰogyaṃ bʰavati, na+ itarat prakr̥ṣṭa-bʰaumam //

Sentence: 22    
vikṣiptasainyam avaśyasainyaṃ veti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ //
   
vikṣipta-sainyam avaśya-sainyaṃ vā+ iti "vikṣiptaṃ sainyaṃ śakyaṃ pratisaṃhartuṃ vaśyatvād" ity ācāryāḥ //

Sentence: 23    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 24    
avaśyasainyaṃ śreyaḥ //
   
avaśya-sainyaṃ śreyaḥ //

Sentence: 25    
avaśyaṃ hi śakyaṃ sāmādibʰir vaśyaṃ kartum, netarat kāryavyāsaktaṃ pratisaṃha of the
   
avaśyaṃ hi śakyaṃ sāma-ādibʰir vaśyaṃ kartum, na+ itarat kārya-vyāsaktaṃ pratisaṃha of the

Sentence: 26    
puruṣabʰogaṃ hiraṇyabʰogaṃ mitram iti "puruṣabʰogaṃ mitraṃ śreyaḥ, pruṣabʰogaṃ mitraṃ pratāpakaraṃ bʰavati, yadā cottiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //
   
puruṣa-bʰogaṃ hiraṇya-bʰogaṃ mitram iti "puruṣa-bʰogaṃ mitraṃ śreyaḥ, pruṣa-bʰogaṃ mitraṃ pratāpa-karaṃ bʰavati, yadā ca+ uttiṣṭʰate tadā kāryaṃ sādʰayati" ity ācāryāḥ //

Sentence: 27    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 28    
hiraṇyabʰogaṃ mitraṃ śreyaḥ //
   
hiraṇya-bʰogaṃ mitraṃ śreyaḥ //

Sentence: 29    
nityo hi hiraṇyena yogaḥ kadācid daṇḍena //
   
nityo hi hiraṇyena yogaḥ kadācid daṇḍena //

Sentence: 30    
daṇḍaś ca hiraṇyenānye ca kāmāḥ prāpyanta iti //
   
daṇḍaś ca hiraṇyena+ anye ca kāmāḥ prāpyanta iti //

Sentence: 31    
hiraṇyabʰogaṃ bʰūmibʰogaṃ mitram iti "hiraṇyabʰogaṃ gatimattvāt sarvavyayapratīkārakaram" ity ācāryāḥ //
   
hiraṇya-bʰogaṃ bʰūmi-bʰogaṃ mitram iti "hiraṇya-bʰogaṃ gatimattvāt sarva-vyaya-pratīkāra-karam" ity ācāryāḥ //

Sentence: 32    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33    
mitrahiraṇye hi bʰūmilābʰād bʰavata ity uktaṃ purastād //
   
mitra-hiraṇye hi bʰūmi-lābʰād bʰavata ity uktaṃ purastād //

Sentence: 34    
tasmād bʰūmibʰogaṃ mitraṃ śreya iti //
   
tasmād bʰūmi-bʰogaṃ mitraṃ śreya iti //

Sentence: 35    
tulye puruṣabʰoge vikramaḥ kleśasahatvam anurāgaḥ sarvabalalābʰo mitrakulād viśeṣaḥ //
   
tulye puruṣa-bʰoge vikramaḥ kleśa-sahatvam anurāgaḥ sarva-bala-lābʰo mitra-kulād viśeṣaḥ //

Sentence: 36    
tulye hiraṇyabʰoge prārtʰitārtʰatā prābʰūtyam alpaprayasatā sātatyaṃ ca viśeṣaḥ //
   
tulye hiraṇya-bʰoge prārtʰita-artʰatā prābʰūtyam alpa-prayasatā sātatyaṃ ca viśeṣaḥ //

Sentence: 37    
tatraitad bʰavati //
   
tatra+ etad bʰavati //


Sentence: 38ab    
nityaṃ vaśyaṃ lagʰūttʰānaṃ pitr̥paitāmahaṃ mahat /
   
nityaṃ vaśyaṃ lagʰu-uttʰānaṃ pitr̥-paitāmahaṃ mahat /

Sentence: 38cd    
advaidʰyaṃ ceti sampannaṃ mitraṃ ṣaḍguṇam ucyate //
   
advaidʰyaṃ ca+ iti sampannaṃ mitraṃ ṣaḍ-guṇam ucyate //

Sentence: 39ab    
r̥te yad artʰaṃ praṇayād rakṣyate yac ca rakṣati /
   
r̥te yad artʰaṃ praṇayād rakṣyate yac ca rakṣati /

Sentence: 39cd    
pūrvopacitasambandʰaṃ tan mitraṃ nityam ucyate //
   
pūrva-upacita-sambandʰaṃ tan mitraṃ nityam ucyate //

Sentence: 40ab    
sarvacitramahābʰogaṃ trividʰaṃ vaśyam ucyate /
   
sarva-citra-mahā-bʰogaṃ trividʰaṃ vaśyam ucyate /

Sentence: 40cd    
ekatobʰogy ubʰayataḥ sarvatobʰogi cāparam //
   
ekato-bʰogy ubʰayataḥ sarvato-bʰogi ca+ aparam //

Sentence: 41ab    
ādātr̥ dātrapi jīvaty ariṣu hiṃsayā /
   
ādātr̥ dātr-api jīvaty ariṣu hiṃsayā /

Sentence: 41cd    
mitraṃ nityam avaśyaṃ taddurgāṭavyapasāri ca //
   
mitraṃ nityam avaśyaṃ tad-durga-aṭavy-apasāri ca //

Sentence: 42ab    
anyato vigr̥hītaṃ yal lagʰuvyasanam eva /
   
anyato vigr̥hītaṃ yal lagʰu-vyasanam eva /

Sentence: 42cd    
saṃdʰatte copakārāya tan mitraṃ vaśyam adʰruvam //
   
saṃdʰatte ca+ upakārāya tan mitraṃ vaśyam adʰruvam //

Sentence: 43ab    
ekārtʰenātʰa sambaddʰam upakāryavikāri ca /
   
eka-artʰena+ atʰa sambaddʰam upakārya-vikāri ca /

Sentence: 43cd    
mitrabʰāvi bʰavaty etan mitram advaidʰyam āpadi //
   
mitra-bʰāvi bʰavaty etan mitram advaidʰyam āpadi //

Sentence: 44ab    
mitrabʰāvād dʰruvaṃ mitraṃ śatrusādʰāraṇāc calam /
   
mitra-bʰāvād dʰruvaṃ mitraṃ śatru-sādʰāraṇāc calam /

Sentence: 44cd    
na kasyacid udāsīnaṃ dvayor ubʰayabʰāvi tat //
   
na kasyacid udāsīnaṃ dvayor ubʰaya-bʰāvi tat //

Sentence: 45ab    
vijigīṣor amitraṃ yan mitram antardʰitāṃ gatam /
   
vijigīṣor amitraṃ yan mitram antardʰitāṃ gatam /

Sentence: 45cd    
upakāre 'niviṣṭaṃ vāśaktaṃ vānupakāri tat //
   
upakāre+ aniviṣṭaṃ vā+ aśaktaṃ vā+ anupakāri tat //

Sentence: 46ab    
priyaṃ parasya rakṣyaṃ pūjyaṃ sambaddʰam eva /
   
priyaṃ parasya rakṣyaṃ pūjyaṃ sambaddʰam eva /

Sentence: 46cd    
anugr̥hṇāti yan mitraṃ śatrusādʰāraṇaṃ hi tat //
   
anugr̥hṇāti yan mitraṃ śatru-sādʰāraṇaṃ hi tat //

Sentence: 47ab    
prakr̥ṣṭabʰaumaṃ saṃtuṣṭaṃ balavac cālasaṃ ca yat /
   
prakr̥ṣṭa-bʰaumaṃ saṃtuṣṭaṃ balavac ca+ ālasaṃ ca yat /

Sentence: 47cd    
udāsīnaṃ bʰavaty etad vyasanād avamānitam //
   
udāsīnaṃ bʰavaty etad vyasanād avamānitam //

Sentence: 48ab    
arer netuś ca yad vr̥ddʰiṃ daurbalyād anuvartate /
   
arer netuś ca yad vr̥ddʰiṃ daurbalyād anuvartate /

Sentence: 48cd    
ubʰayasyāpy avidviṣṭaṃ vidyād ubʰayabʰāvi tat //
   
ubʰayasya+ apy avidviṣṭaṃ vidyād ubʰaya-bʰāvi tat //

Sentence: 49ab    
kāraṇākāraṇadʰvastaṃ kāraṇākāraṇāgatam /
   
kāraṇa-akāraṇa-dʰvastaṃ kāraṇa-akāraṇa-āgatam /

Sentence: 49cd    
yo mitraṃ samupekṣeta sa mr̥tyum upagūhati //
   
yo mitraṃ samupekṣeta sa mr̥tyum upagūhati //


Sentence: 50    
kṣipram alpo lābʰaś cirān mahān iti "kṣipram alpo lābʰaḥ kāryadeśakālasaṃvādakaḥ śreyān" ity ācāryāḥ //
   
kṣipram alpo lābʰaś cirān mahān iti "kṣipram alpo lābʰaḥ kārya-deśa-kāla-saṃvādakaḥ śreyān" ity ācāryāḥ //

Sentence: 51    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 52    
cirād avinipātī bījasadʰarmā mahāml lābʰaḥ śreyān, viparyaye pūrvaḥ //
   
cirād avinipātī bīja-sadʰarmā mahāml lābʰaḥ śreyān, viparyaye pūrvaḥ //


Sentence: 53ab    
evaṃ dr̥ṣṭvā dʰruve lābʰe lābʰāṃśe ca guṇodayam /
   
evaṃ dr̥ṣṭvā dʰruve lābʰe lābʰa-aṃśe ca guṇa-udayam /

Sentence: 53cd    
svārtʰasiddʰiparo yāyāt saṃhitaḥ sāmavāyikaiḥ // E
   
sva-artʰa-siddʰi-paro yāyāt saṃhitaḥ sāmavāyikaiḥ // E




Chapter: 10 
(mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ, tatra bʰūmi-saṃdʰiḥ)


Sentence: 1    
"tvaṃ cāhaṃ ca bʰūmiṃ labʰāvahe" iti bʰūmisaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca bʰūmiṃ labʰāvahe" iti bʰūmi-saṃdʰiḥ //

Sentence: 2    
tayor yaḥ pratyupastʰitārtʰaḥ sampannāṃ bʰūmim avāpnoti so 'tisaṃdʰatte //
   
tayor yaḥ pratyupastʰita-artʰaḥ sampannāṃ bʰūmim avāpnoti so+ atisaṃdʰatte //

Sentence: 3    
tulye sampannālābʰe yo balavantam ākramya bʰūmim avāpnoti so 'tisaṃdʰatte //
   
tulye sampanna-alābʰe yo balavantam ākramya bʰūmim avāpnoti so+ atisaṃdʰatte //

Sentence: 4    
bʰūmilābʰaṃ śatrukarśanaṃ pratāpaṃ ca hi prāpnoti //
   
bʰūmi-lābʰaṃ śatru-karśanaṃ pratāpaṃ ca hi prāpnoti //

Sentence: 5    
durbalādbʰūmilābʰe satyaṃ saukaryaṃ bʰavati //
   
durbalād-bʰūmi-lābʰe satyaṃ saukaryaṃ bʰavati //

Sentence: 6    
durbala eva ca bʰūmilābʰaḥ, tatsāmantaś ca mitram amitrabʰāvaṃ gaccʰati //
   
durbala eva ca bʰūmi-lābʰaḥ, tat-sāmantaś ca mitram amitra-bʰāvaṃ gaccʰati //

Sentence: 7    
tulye balīyastve yaḥ stʰitaśatrum utpāṭya bʰūmim avāpnoti so 'tisaṃdʰatte //
   
tulye balīyastve yaḥ stʰita-śatrum utpāṭya bʰūmim avāpnoti so+ atisaṃdʰatte //

Sentence: 8    
durgāvāptir hi svabʰūmirakṣaṇam amitrāṭavīpratiṣedʰaṃ ca karoti //
   
durga-avāptir hi sva-bʰūmi-rakṣaṇam amitra-aṭavī-pratiṣedʰaṃ ca karoti //

Sentence: 9    
calāmitrādbʰūmilābʰe śakyasāmantato viśeṣaḥ //
   
cala-amitrād-bʰūmi-lābʰe śakya-sāmantato viśeṣaḥ //

Sentence: 10    
durbalasāmantā hi kṣiprāpyāyanayogakṣemā bʰavati //
   
durbala-sāmantā hi kṣipra-āpyāyana-yoga-kṣemā bʰavati //

Sentence: 11    
viparītā balavat sāmantā kośadaṇḍāvaccʰedanī ca bʰūmir bʰavati //
   
viparītā balavat sāmantā kośa-daṇḍa-avaccʰedanī ca bʰūmir bʰavati //

Sentence: 12    
sampannā nityāmitrā mandaguṇā bʰūmir anityāmitreti "sampannā nityāmitrā śreyasī bʰūmiḥ sampannā hi kośadaṇḍau sampādayati, tau cāmitrapratigʰātakau ity ācāryāḥ //
   
sampannā nitya-amitrā manda-guṇā bʰūmir anitya-amitrā+ iti "sampannā nitya-amitrā śreyasī bʰūmiḥ sampannā hi kośa-daṇḍau sampādayati, tau ca+ amitra-pratigʰātakau ity ācāryāḥ //

Sentence: 13    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14    
nityāmitrālābʰe bʰūyān śatrulābʰo bʰavati //
   
nitya-amitra-alābʰe bʰūyān śatru-lābʰo bʰavati //

Sentence: 15    
nityaś ca śatrur upakr̥te cāpakr̥te ca śatrur eva bʰavati, anityas tu śatrur upakārād anapakārād śāmyati //
   
nityaś ca śatrur upakr̥te ca+ apakr̥te ca śatrur eva bʰavati, anityas tu śatrur upakārād anapakārād śāmyati //

Sentence: 16    
yasyā hi bʰūmer bahudurgāś coragaṇair mleccʰāṭavībʰir nityāvirahitāḥ pratyantāḥ nityāmitrā, viparyaye tv anityāmitrā //
   
yasyā hi bʰūmer bahu-durgāś cora-gaṇair mleccʰa-aṭavībʰir nitya-avirahitāḥ pratyantāḥ nitya-amitrā, viparyaye tv anitya-amitrā //

Sentence: 17    
alpā pratyāsannā mahatī vyavahitā bʰūmir iti alpā pratyāsannā śreyasī //
   
alpā pratyāsannā mahatī vyavahitā bʰūmir iti alpā pratyāsannā śreyasī //

Sentence: 18    
sukʰā hi prāptuṃ pālayitum abʰisārayituṃ ca bʰavati //
   
sukʰā hi prāptuṃ pālayitum abʰisārayituṃ ca bʰavati //

Sentence: 19    
viparītā vyavahitā //
   
viparītā vyavahitā //

Sentence: 20    
vyavahitayor api daṇḍadʰāraṇātmadʰāraṇā bʰūmir iti ātmadʰāraṇā śreyasī //
   
vyavahitayor api daṇḍa-dʰāraṇā+ ātma-dʰāraṇā bʰūmir iti ātma-dʰāraṇā śreyasī //

Sentence: 21    
hi svasamuttʰābʰyāṃ kośadaṇḍābʰyāṃ dʰāryate //
   
hi sva-samuttʰābʰyāṃ kośa-daṇḍābʰyāṃ dʰāryate //

Sentence: 22    
viparītā daṇḍadʰāraṇā daṇḍastʰānam //
   
viparītā daṇḍa-dʰāraṇā daṇḍa-stʰānam //

Sentence: 23    
bāliśāt prājñād bʰūmilābʰa iti bāliśādbʰūmilābʰaḥ śreyān //
   
bāliśāt prājñād bʰūmi-lābʰa iti bāliśād-bʰūmi-lābʰaḥ śreyān //

Sentence: 24    
suprāpyānupālyā hi bʰavati, apratyādeyā ca //
   
suprāpyā+ anupālyā hi bʰavati, apratyādeyā ca //

Sentence: 25    
viparītā prājñād anuraktā //
   
viparītā prājñād anuraktā //

Sentence: 26    
pīḍanīyoccʰedanīyayor uccʰedanīyād bʰūmilābʰaḥ śreyān //
   
pīḍanīya-uccʰedanīyayor uccʰedanīyād bʰūmi-lābʰaḥ śreyān //

Sentence: 27    
uccʰedanīyo hy anapāśrayo durbalāpāśrayo vābʰiyuktaḥ kośadaṇḍāv ādāyāpasartukāmaḥ prakr̥tibʰis tyajyate, na pīḍanīyo durgamitrapratiṣṭabdʰaḥ //
   
uccʰedanīyo hy anapāśrayo durbala-apāśrayo vā+ abʰiyuktaḥ kośa-daṇḍāv ādāya+ apasartu-kāmaḥ prakr̥tibʰis tyajyate, na pīḍanīyo durga-mitra-pratiṣṭabdʰaḥ //

Sentence: 28    
durgapratiṣṭabdʰayor api stʰalanadīdurgīyābʰyāṃ stʰaladurgīyād bʰūmilābʰaḥ śreyān //
   
durga-pratiṣṭabdʰayor api stʰala-nadī-durgīyābʰyāṃ stʰala-durgīyād bʰūmi-lābʰaḥ śreyān //

Sentence: 29    
stʰāleyaṃ hi surodʰāvamardāvaskandam anihśrāviśatru ca //
   
stʰāleyaṃ hi surodʰa-avamarda-avaskandam anihśrāvi-śatru ca //

Sentence: 30    
nadīdurgaṃ tu dviguṇakleśakaram, udakaṃ ca pātavyaṃ vr̥ttikaraṃ cāmitrasya //
   
nadī-durgaṃ tu dvi-guṇa-kleśa-karam, udakaṃ ca pātavyaṃ vr̥tti-karaṃ ca+ amitrasya //

Sentence: 31    
nadīparvatadurgīyābʰyāṃ nadīdurgīyād bbʰūmilābʰaḥ śreyān //
   
nadī-parvata-durgīyābʰyāṃ nadī-durgīyād bbʰūmi-lābʰaḥ śreyān //

Sentence: 32    
nadīdurgaṃ hi hastistambʰasaṃkramasetubandʰanaubʰiḥ sādʰyam anityagāmbʰīryam avasrāvy udakaṃ ca //
   
nadī-durgaṃ hi hasti-stambʰa-saṃkrama-setu-bandʰa-naubʰiḥ sādʰyam anitya-gāmbʰīryam avasrāvy udakaṃ ca //

Sentence: 33    
pārvataṃ tu svārakṣaṃ duruparodʰi kr̥ccʰrārohaṇam, bʰagne caikasmin na sarvavadʰaḥ, śilāvr̥kṣapramokṣaś ca mahāpakāriṇām //
   
pārvataṃ tu sv-ārakṣaṃ duruparodʰi kr̥ccʰra-ārohaṇam, bʰagne ca+ ekasmin na sarva-vadʰaḥ, śilā-vr̥kṣa-pramokṣaś ca mahā-apakāriṇām //

Sentence: 34    
nimnastʰalayodʰibʰyo nimnayodʰibʰyo bʰūmilābʰaḥ śreyān //
   
nimna-stʰala-yodʰibʰyo nimna-yodʰibʰyo bʰūmi-lābʰaḥ śreyān //

Sentence: 35    
nimnayodʰino hy uparuddʰadeśakālāḥ, stʰalayodʰinas tu sarvadeśakālayodʰinaḥ //
   
nimna-yodʰino hy uparuddʰa-deśa-kālāḥ, stʰala-yodʰinas tu sarva-deśa-kāla-yodʰinaḥ //

Sentence: 36    
kʰanakākāśayodʰibʰyaḥ kʰanakebʰyo bʰūmilābʰaḥ śreyān //
   
kʰanaka-ākāśa-yodʰibʰyaḥ kʰanakebʰyo bʰūmi-lābʰaḥ śreyān //

Sentence: 37    
kʰanakā hi kʰātena śastreṇa cobʰayatʰā yudʰyante, śastreṇaivākāśayodʰinaḥ //
   
kʰanakā hi kʰātena śastreṇa ca+ ubʰayatʰā yudʰyante, śastreṇa+ eva+ ākāśa-yodʰinaḥ //


Sentence: 38ab    
evaṃvidʰyebʰyaḥ pr̥tʰivīṃ labʰamāno 'rtʰaśāstravit /
   
evaṃ-vidʰyebʰyaḥ pr̥tʰivīṃ labʰamāno+ artʰa-śāstravit /

Sentence: 38cd    
saṃhitebʰyaḥ parebʰyaś ca viśeṣam adʰigaccʰati // E
   
saṃhitebʰyaḥ parebʰyaś ca viśeṣam adʰigaccʰati // E




Chapter: 11 
(mitra-hiraṇya-bhūmi-karma-samdʰayaḥ - tatra anavasita-samdʰiḥ)


Sentence: 1    
"tvaṃ cāhaṃ ca śūnyaṃ niveśayāvahe" ity anavasitasaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca śūnyaṃ niveśayāvahe" ity anavasita-saṃdʰiḥ //

Sentence: 2    
tayor yaḥ pratyupastʰitārtʰo yatʰoktaguṇāṃ bʰūmiṃ niveśayati so 'tisaṃdʰatte //
   
tayor yaḥ pratyupastʰita-artʰo yatʰā-ukta-guṇāṃ bʰūmiṃ niveśayati so+ atisaṃdʰatte //

Sentence: 3    
tatrāpi stʰalam audakaṃ veti mahataḥ stʰalād alpam audakaṃ śreyaḥ, sātatyād avastʰitatvāc ca pʰalānām //
   
tatra+ api stʰalam audakaṃ vā+ iti mahataḥ stʰalād alpam audakaṃ śreyaḥ, sātatyād avastʰitatvāc ca pʰalānām //

Sentence: 4    
stʰalayor api prabʰūtapūrvāparasasyam alpavarṣapākam asaktārambʰaṃ śreyaḥ //
   
stʰalayor api prabʰūta-pūrva-apara-sasyam alpa-varṣa-pākam asakta-ārambʰaṃ śreyaḥ //

Sentence: 5    
audakayor api dʰānyavāpam adʰānyavāpāc cʰreyaḥ //
   
audakayor api dʰānya-vāpam adʰānya-vāpāt śreyaḥ //

Sentence: 6    
tayor alpabahutve dʰānyakāntād alpān mahad adʰānyakāntaṃ śreyaḥ //
   
tayor alpa-bahutve dʰānya-kāntād alpān mahad adʰānya-kāntaṃ śreyaḥ //

Sentence: 7    
mahaty avakāśe hi stʰālyāś cānūpyāś cauṣadʰayo bʰavanti //
   
mahaty avakāśe hi stʰālyāś ca+ anūpyāś ca+ oṣadʰayo bʰavanti //

Sentence: 8    
durgādīni ca karmāṇi prabʰūtyena kriyante //
   
durga-ādīni ca karmāṇi prabʰūtyena kriyante //

Sentence: 9    
kr̥trimā hi bʰūmiguṇāḥ //
   
kr̥trimā hi bʰūmi-guṇāḥ //

Sentence: 10    
kʰanidʰānyabʰogayoḥ kʰanibʰogaḥ kośakaraḥ, dʰānyabʰogaḥ kośakoṣṭʰāgārakaraḥ //
   
kʰani-dʰānya-bʰogayoḥ kʰani-bʰogaḥ kośa-karaḥ, dʰānya-bʰogaḥ kośa-koṣṭʰa-agāra-karaḥ //

Sentence: 11    
dʰānyamūlā hi durgādīnāṃ karmaṇām ārambʰāḥ //
   
dʰānya-mūlā hi durga-ādīnāṃ karmaṇām ārambʰāḥ //

Sentence: 12    
mahāviṣayavikrayo kʰanibʰogaḥ śreyān //
   
mahā-viṣaya-vikrayo kʰani-bʰogaḥ śreyān //

Sentence: 13    
"dravyahastivanabʰogayor dravyavanabʰogaḥ sarvakarmaṇāṃ yoniḥ prabʰūtanidʰānakṣamaś ca, viparīto hastivanabʰogaḥ" ity ācāryāḥ //
   
"dravya-hasti-vana-bʰogayor dravya-vana-bʰogaḥ sarva-karmaṇāṃ yoniḥ prabʰūta-nidʰāna-kṣamaś ca, viparīto hasti-vana-bʰogaḥ" ity ācāryāḥ //

Sentence: 14    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15    
śakyaṃ dravyavanam anekam anekasyāṃ bʰūmau vāpayitum, na hastivanam //
   
śakyaṃ dravya-vanam anekam anekasyāṃ bʰūmau vāpayitum, na hasti-vanam //

Sentence: 16    
hastipradʰāno hi parānīkavadʰa iti //
   
hasti-pradʰāno hi para-anīka-vadʰa iti //

Sentence: 17    
vāristʰalapatʰabʰogayor anityo vāripatʰabʰogaḥ, nityaḥ stʰalapatʰabʰogaḥ //
   
vāri-stʰala-patʰa-bʰogayor anityo vāri-patʰa-bʰogaḥ, nityaḥ stʰala-patʰa-bʰogaḥ //

Sentence: 18    
bʰinnamanuṣyā śreṇīmanuṣyā bʰūmir iti bʰinnamanuṣyā śreyasī //
   
bʰinna-manuṣyā śreṇī-manuṣyā bʰūmir iti bʰinna-manuṣyā śreyasī //

Sentence: 19    
bʰinnamanuṣyā bʰogyā bʰavati, anupajāpyā cānyeṣām, anāpatsahā tu //
   
bʰinna-manuṣyā bʰogyā bʰavati, anupajāpyā ca+ anyeṣām, anāpat-sahā tu //

Sentence: 20    
viparītā śreṇīmanuṣyā, kope mahādoṣā //
   
viparītā śreṇī-manuṣyā, kope mahā-doṣā //

Sentence: 21    
tasyāṃ cāturvarṇyaniveśe sarvabʰogasahatvād avaravarṇaprāyā śreyasī, bāhulyād dʰruvatvāc ca kr̥ṣyāḥ karṣakavatī, kr̥ṣyāś cānyeṣāṃ cārambʰāṇāṃ prayojakatvāt gorakṣakavatī, paṇyanicayarṇānugrahād āḍʰyavaṇigvatī //
   
tasyāṃ cāturvarṇya-niveśe sarva-bʰoga-sahatvād avara-varṇa-prāyā śreyasī, bāhulyād dʰruvatvāc ca kr̥ṣyāḥ karṣakavatī, kr̥ṣyāś ca+ anyeṣāṃ ca+ ārambʰāṇāṃ prayojakatvāt go-rakṣakavatī, paṇya-nicaya-r̥ṇa-anugrahād āḍʰya-vaṇigvatī //

Sentence: 22    
bʰūmiguṇānām apāśrayaḥ śreyān //
   
bʰūmi-guṇānām apāśrayaḥ śreyān //

Sentence: 23    
durgāpāśrayā puruṣāpāśrayā bʰūmir iti puruṣāpāśrayā śreyasī //
   
durga-apāśrayā puruṣa-apāśrayā bʰūmir iti puruṣa-apāśrayā śreyasī //

Sentence: 24    
puruṣavad dʰi rājyam //
   
puruṣavad dʰi rājyam //

Sentence: 25    
apuruṣā gaur vandʰy eva kiṃ duhīta //
   
apuruṣā gaur vandʰy eva kiṃ duhīta //

Sentence: 26    
mahākṣayavyayaniveśāṃ tu bʰūmim avāptukāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arājabījinaṃ nirutsāham apakṣam anyāyavr̥ttiṃ vyasaninaṃ daivapramāṇaṃ yatkiṃcanakāriṇaṃ //
   
mahā-kṣaya-vyaya-niveśāṃ tu bʰūmim avāptu-kāmaḥ pūrvam eva kretāraṃ paṇeta durbalam arāja-bījinaṃ nirutsāham apakṣam anyāya-vr̥ttiṃ vyasaninaṃ daiva-pramāṇaṃ yat-kiṃcana-kāriṇaṃ //

Sentence: 27    
mahākṣayavyayaniveśāyāṃ hi bʰūmau durbalo rājabījī niviṣṭaḥ sagandʰābʰiḥ prakr̥tibʰiḥ saha kṣayavyayenāvasīdati //
   
mahā-kṣaya-vyaya-niveśāyāṃ hi bʰūmau durbalo rāja-bījī niviṣṭaḥ sagandʰābʰiḥ prakr̥tibʰiḥ saha kṣaya-vyayena+ avasīdati //

Sentence: 28    
balavān arājabījī kṣayavyayabʰayād asagandʰābʰiḥ prakr̥tibʰis tyajyate //
   
balavān arāja-bījī kṣaya-vyaya-bʰayād asagandʰābʰiḥ prakr̥tibʰis tyajyate //

Sentence: 29    
nirutsāhas tu daṇḍavān api daṇḍasyāpraṇetā sadaṇḍaḥ kṣayavyayenāvabʰajyate //
   
nirutsāhas tu daṇḍavān api daṇḍasya+ apraṇetā sadaṇḍaḥ kṣaya-vyayena+ avabʰajyate //

Sentence: 30    
kośavān apy apakṣaḥ kṣayavyayānugrahahīnatvān na kutaścit prāpnoti //
   
kośavān apy apakṣaḥ kṣaya-vyaya-anugraha-hīnatvān na kutaścit prāpnoti //

Sentence: 31    
anyāyavr̥ttir niviṣṭam apy uttʰāpayet //
   
anyāya-vr̥ttir niviṣṭam apy uttʰāpayet //

Sentence: 32    
sa katʰam aniviṣṭaṃ niveśayet //
   
sa katʰam aniviṣṭaṃ niveśayet //

Sentence: 33    
tena vyasanī vyākʰyātaḥ //
   
tena vyasanī vyākʰyātaḥ //

Sentence: 34    
daivapramāṇo mānuṣahīno nirārambʰo vipannakarmārambʰo vāvasīdati //
   
daiva-pramāṇo mānuṣa-hīno nirārambʰo vipanna-karma-ārambʰo vā+ avasīdati //

Sentence: 35    
yatkiṃcanakārī na kiṃcid āsādayati //
   
yat-kiṃcana-kārī na kiṃcid āsādayati //

Sentence: 36    
sa caiṣāṃ pāpiṣṭʰatamo bʰavati //
   
sa ca+ eṣāṃ pāpiṣṭʰatamo bʰavati //

Sentence: 37    
"yatkiṃcidārabʰamāṇo hi vijigīṣoḥ kadācic cʰidram āsādayed" ity ācāryāḥ //
   
"yat-kiṃcid-ārabʰamāṇo hi vijigīṣoḥ kadācic cʰidram āsādayed" ity ācāryāḥ //

Sentence: 38    
yatʰā cʰidraṃ tatʰā vināśam apy āsādayed iti kauṭilyaḥ //
   
yatʰā cʰidraṃ tatʰā vināśam apy āsādayed iti kauṭilyaḥ //

Sentence: 39    
teṣām alābʰe yatʰā pārṣṇigrāhopagrahe vakṣyāmas tatʰā bʰūmim avastʰāpayet //
   
teṣām alābʰe yatʰā pārṣṇi-grāha-upagrahe vakṣyāmas tatʰā bʰūmim avastʰāpayet //

Sentence: 40    
ity abʰihitasaṃdʰiḥ //
   
ity abʰihita-saṃdʰiḥ //

Sentence: 41    
guṇavatīm ādeyāṃ bʰūmiṃ balavatā krayeṇa yācitaḥ saṃdʰim avastʰāpya dadyāt //
   
guṇavatīm ādeyāṃ bʰūmiṃ balavatā krayeṇa yācitaḥ saṃdʰim avastʰāpya dadyāt //

Sentence: 42    
ity anibʰr̥tasaṃdʰiḥ //
   
ity anibʰr̥ta-saṃdʰiḥ //

Sentence: 43    
samena yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bʰūmir vaśyā , anayā pratibaddʰaḥ paro me vaśyo bʰaviṣyati bʰūmivikrayād mitrahiraṇyalābʰaḥ kāryasāmartʰyakaro me bʰaviṣyati" iti //
   
samena yācitaḥ kāraṇam avekṣya dadyāt "pratyādeyā me bʰūmir vaśyā , anayā pratibaddʰaḥ paro me vaśyo bʰaviṣyati bʰūmi-vikrayād mitra-hiraṇya-lābʰaḥ kārya-sāmartʰya-karo me bʰaviṣyati" iti //

Sentence: 44    
tena hīnaḥ kretā vyākʰyātaḥ //
   
tena hīnaḥ kretā vyākʰyātaḥ //


Sentence: 45ab    
evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām /
   
evaṃ mitraṃ hiraṇyaṃ ca sajanām ajanāṃ ca gām /

Sentence: 45cd    
labʰamāno 'tisaṃdʰatte śāstravit sāmavāyikān // E
   
labʰamāno+ atisaṃdʰatte śāstravit sāmavāyikān // E




Chapter: 12 
(mitra-hiraṇya-bhūmi-karma-samdʰayaḥ - tatra karma-samdʰiḥ)


Sentence: 1    
"tvaṃ cāhaṃ ca durgaṃ kārayāvahe" iti karmasaṃdʰiḥ //
   
"tvaṃ ca+ ahaṃ ca durgaṃ kārayāvahe" iti karma-saṃdʰiḥ //

Sentence: 2    
tayor yo daivakr̥tam aviṣahyam alpavyayārambʰaṃ durgaṃ kārayati so 'tisaṃdʰatte //
   
tayor yo daiva-kr̥tam aviṣahyam alpa-vyaya-ārambʰaṃ durgaṃ kārayati so+ atisaṃdʰatte //

Sentence: 3    
tatrāpi stʰalanadīparvatadurgāṇām uttarottaraṃ śreyaḥ //
   
tatra+ api stʰala-nadī-parvata-durgāṇām uttara-uttaraṃ śreyaḥ //

Sentence: 4    
setubandʰayor apy āhāryodakāt sahodakaḥ śreyān //
   
setu-bandʰayor apy āhārya-udakāt saha-udakaḥ śreyān //

Sentence: 5    
sahodakayor api prabʰūtavāpastʰānaḥ śreyān //
   
saha-udakayor api prabʰūta-vāpa-stʰānaḥ śreyān //

Sentence: 6    
dravyavanayor api yo mahatsāravaddravyāṭavīkaṃ viṣayānte nadīmātr̥kaṃ dravyavanaṃ cʰedayati so 'tisaṃdʰatte //
   
dravya-vanayor api yo mahat-sāravad-dravya-aṭavīkaṃ viṣaya-ante nadī-mātr̥kaṃ dravya-vanaṃ cʰedayati so+ atisaṃdʰatte //

Sentence: 7    
nadīmātr̥kaṃ hi svājīvam apāśrayaś cāpadi bʰavati //
   
nadī-mātr̥kaṃ hi sv-ājīvam apāśrayaś ca+ āpadi bʰavati //

Sentence: 8    
hastivanayor api yo bahuśūramr̥gaṃ durbalaprativeśaṃanantāvakleśi viṣayānte hastivanaṃ badʰnāti so 'tisaṃdʰatte //
   
hasti-vanayor api yo bahu-śūra-mr̥gaṃ durbala-prativeśaṃ-ananta-avakleśi viṣaya-ante hasti-vanaṃ badʰnāti so+ atisaṃdʰatte //

Sentence: 9    
tatrāpi "bahukuṇṭʰālpaśūrayoḥ alpaśūraṃ śreyaḥ, śūreṣu hi yuddʰam, alpāḥ śūrā bahūn aśūrān bʰañjanti, te bʰagnāḥ svasainyāvagʰātino bʰavanti" ity ācāryāḥ //
   
tatra+ api "bahu-kuṇṭʰa-alpa-śūrayoḥ alpa-śūraṃ śreyaḥ, śūreṣu hi yuddʰam, alpāḥ śūrā bahūn aśūrān bʰañjanti, te bʰagnāḥ sva-sainya-avagʰātino bʰavanti" ity ācāryāḥ //

Sentence: 10    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11    
kuṇṭʰā bahavaḥ śreyāṃsaḥ, skandʰaviniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddʰe, pareṣāṃ durdʰarṣā vibʰīṣaṇāś ca //
   
kuṇṭʰā bahavaḥ śreyāṃsaḥ, skandʰa-viniyogād anekaṃ karma kurvāṇāḥ sveṣām apāśrayo yuddʰe, pareṣāṃ durdʰarṣā vibʰīṣaṇāś ca //

Sentence: 12    
bahuṣu hi kuṇṭʰeṣu vinayakarmaṇā śakyaṃ śauryam ādʰātum, na tv evālpeṣu śūreṣu bahutvam iti //
   
bahuṣu hi kuṇṭʰeṣu vinaya-karmaṇā śakyaṃ śauryam ādʰātum, na tv eva+ alpeṣu śūreṣu bahutvam iti //

Sentence: 13    
kʰanyor api yaḥ prabʰūtasārām adurgamārgām alpavyayārambʰāṃ kʰaniṃ kʰānayati, so 'tisaṃdʰatte //
   
kʰanyor api yaḥ prabʰūta-sārām adurga-mārgām alpa-vyaya-ārambʰāṃ kʰaniṃ kʰānayati, so+ atisaṃdʰatte //

Sentence: 14    
tatrāpi mahāsāram alpam alpasāraṃ prabʰūtam iti "mahāsāram alpaṃ śreyaḥ, vajramaṇimuktāpravālahemarūpyadʰātur hi prabʰūtam alpasāram atyargʰeṇa grasate" ity ācāryāḥ //
   
tatra+ api mahā-sāram alpam alpa-sāraṃ prabʰūtam iti "mahā-sāram alpaṃ śreyaḥ, vajra-maṇi-muktā-pravāla-hema-rūpya-dʰātur hi prabʰūtam alpa-sāram atyargʰeṇa grasate" ity ācāryāḥ //

Sentence: 15    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 16    
cirād alpo mahāsārasya kretā vidyate, prabʰūtaḥ sātatyād alpasārasya //
   
cirād alpo mahā-sārasya kretā vidyate, prabʰūtaḥ sātatyād alpa-sārasya //

Sentence: 17    
etena vaṇikpatʰo vyākʰyātaḥ //
   
etena vaṇik-patʰo vyākʰyātaḥ //

Sentence: 18    
tatrāpi "vāristʰalapatʰayor vāripatʰaḥ śreyān, alpavyayavyāyāmaḥ prabʰūtapaṇyodayaś ca" ity ācāryāḥ //
   
tatra+ api "vāri-stʰala-patʰayor vāri-patʰaḥ śreyān, alpa-vyaya-vyāyāmaḥ prabʰūta-paṇya-udayaś ca" ity ācāryāḥ //

Sentence: 19    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 20    
samruddʰagatir asārvakālikaḥ prakr̥ṣṭabʰayayonir niṣpratīkāraś ca vāripatʰaḥ, viparītaḥ stʰalapatʰaḥ //
   
samruddʰa-gatir asārvakālikaḥ prakr̥ṣṭa-bʰaya-yonir niṣpratīkāraś ca vāri-patʰaḥ, viparītaḥ stʰala-patʰaḥ //

Sentence: 21    
vāripatʰe tu kūlasamyānapatʰayoḥ kūlapatʰaḥ paṇyapattanabāhulyāc cʰreyān, nadīpatʰo , sātatyād viṣahyābādʰatvāc ca //
   
vāri-patʰe tu kūla-samyāna-patʰayoḥ kūla-patʰaḥ paṇya-pattana-bāhulyāt śreyān, nadī-patʰo , sātatyād viṣahya-ābādʰatvāc ca //

Sentence: 22    
stʰalapatʰe 'pi "haimavato dakṣiṇāpatʰāc cʰreyān, hastyaśvagandʰadantājinarūpyasuvarṇapaṇyāḥ sāravattarāḥ" ity ācāryāḥ" //
   
stʰala-patʰe+ api "haimavato dakṣiṇā-patʰāt śreyān, hasty-aśva-gandʰa-danta-ajina-rūpya-suvarṇa-paṇyāḥ sāravattarāḥ" ity ācāryāḥ" //

Sentence: 23    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 24    
kambalājināśvapaṇyavarjāḥ śaṅkʰavajramaṇimuktāsuvarṇapaṇyāś ca prabʰūtatarā dakṣiṇāpatʰe //
   
kambala-ajina-aśva-paṇya-varjāḥ śaṅkʰa-vajra-maṇi-muktā-suvarṇa-paṇyāś ca prabʰūtatarā dakṣiṇā-patʰe //

Sentence: 25    
dakṣiṇāpatʰe 'pi bahukʰaniḥ sārapaṇyaḥ prasiddʰagatir alpavyayavyāyāmo vaṇikpatʰaḥ śreyān, prabʰūtaviṣayo pʰalgupuṇyaḥ //
   
dakṣiṇā-patʰe+ api bahu-kʰaniḥ sāra-paṇyaḥ prasiddʰa-gatir alpa-vyaya-vyāyāmo vaṇik-patʰaḥ śreyān, prabʰūta-viṣayo pʰalgu-puṇyaḥ //

Sentence: 26    
tena pūrvaḥ paścimaś ca vaṇikpatʰo vyākʰyātaḥ //
   
tena pūrvaḥ paścimaś ca vaṇik-patʰo vyākʰyātaḥ //

Sentence: 27    
tatrāpi cakrapādapatʰayoś cakrapatʰo vipulārambʰatvāc cʰreyān, deśakālasambʰāvano kʰaroṣṭrapatʰaḥ //
   
tatra+ api cakra-pāda-patʰayoś cakra-patʰo vipula-ārambʰatvāt śreyān, deśa-kāla-sambʰāvano kʰara-uṣṭra-patʰaḥ //

Sentence: 28    
ābʰyām aṃsapatʰo vyākʰyātaḥ //
   
ābʰyām aṃsa-patʰo vyākʰyātaḥ //

Sentence: 29    
parakarmodayo netuḥ kṣayo vr̥ddʰir viparyaye //
   
para-karma-udayo netuḥ kṣayo vr̥ddʰir viparyaye //

Sentence: 30    
tulye karmapatʰe stʰānaṃ jñeyaṃ svaṃ vijigīṣuṇā //
   
tulye karma-patʰe stʰānaṃ jñeyaṃ svaṃ vijigīṣuṇā //

Sentence: 31    
alpāgamātivyayatā kṣayo vr̥ddʰir viparyaye //
   
alpa-āgama-ativyayatā kṣayo vr̥ddʰir viparyaye //

Sentence: 32    
samāyavyayatā stʰānaṃ karmasu jñeyam ātmanaḥ //
   
samāya-vyayatā stʰānaṃ karmasu jñeyam ātmanaḥ //

Sentence: 33    
tasmād alpavyayārambʰaṃ durgādiṣu mahodayam //
   
tasmād alpa-vyaya-ārambʰaṃ durga-ādiṣu mahā-udayam //

Sentence: 34    
karma labdʰvā viśiṣṭaḥ syād ity uktāḥ karmasaṃdʰayaḥ // E
   
karma labdʰvā viśiṣṭaḥ syād ity uktāḥ karma-saṃdʰayaḥ // E




Chapter: 13 
(pārṣṇi-grāḥ-cintā)


Sentence: 1    
saṃhatyārivijigīṣvor amitrayoḥ parābʰiyoginoḥ pārṣṇiṃ gr̥hṇator yaḥ śaktisampannasya pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
saṃhatya+ ari-vijigīṣvor amitrayoḥ para-abʰiyoginoḥ pārṣṇiṃ gr̥hṇator yaḥ śakti-sampannasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 2    
śaktisampanno hy amitram uccʰidya pārṣṇigrāham uccʰindyāt, na hīnaśaktir alabdʰalābʰaḥ //
   
śakti-sampanno hy amitram uccʰidya pārṣṇi-grāham uccʰindyāt, na hīna-śaktir alabdʰa-lābʰaḥ //

Sentence: 3    
śaktisāmye yo vipulārambʰasya pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
śakti-sāmye yo vipula-ārambʰasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 4    
vipulārambʰo hy amitram uccʰidya pārṣṇigrāham uccʰindyāt, nālpārambʰaḥ saktacakraḥ //
   
vipula-ārambʰo hy amitram uccʰidya pārṣṇi-grāham uccʰindyāt, na+ alpa-ārambʰaḥ sakta-cakraḥ //

Sentence: 5    
ārambʰasāmye yaḥ sarvasaṃdohena prayātasya pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
ārambʰa-sāmye yaḥ sarva-saṃdohena prayātasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 6    
śūnyamūlo hy asya sukaro bʰavati, naikadeśabalaprayātaḥ kr̥tapārṣṇipratividʰānaḥ //
   
śūnya-mūlo hy asya sukaro bʰavati, naika-deśa-bala-prayātaḥ kr̥ta-pārṣṇi-pratividʰānaḥ //

Sentence: 7    
balopādānasāmye yaś calāmitraṃ prayātasya pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
bala-upādāna-sāmye yaś cala-amitraṃ prayātasya pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 8    
calāmitraṃ prayāto hi sukʰenāvāptasiddʰiḥ pārṣṇigrāham uccʰindyāt, na stʰitāmitraṃ prayātaḥ //
   
cala-amitraṃ prayāto hi sukʰena+ avāpta-siddʰiḥ pārṣṇi-grāham uccʰindyāt, na stʰita-amitraṃ prayātaḥ //

Sentence: 9    
asau hi durgapratihataḥ pārṣṇigrāhe ca pratinivr̥ttaḥ stʰitenāmitreṇāvagr̥hyate //
   
asau hi durga-pratihataḥ pārṣṇi-grāhe ca pratinivr̥ttaḥ stʰitena+ amitreṇa+ avagr̥hyate //

Sentence: 10    
tena pūrve vyākʰyātāḥ //
   
tena pūrve vyākʰyātāḥ //

Sentence: 11    
śatrusāmye yo dʰārmikābʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
śatru-sāmye yo dʰārmika-abʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 12    
dʰārmikābʰiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bʰavati, adʰārmikābʰiyogī sampriyaḥ //
   
dʰārmika-abʰiyogī hi sveṣāṃ pareṣāṃ ca dveṣyo bʰavati, adʰārmika-abʰiyogī sampriyaḥ //

Sentence: 13    
tena mūlaharatādātvikakadaryābʰiyogināṃ pārṣṇigrahaṇaṃ vyākʰyātam //
   
tena mūla-hara-tādātvika-kadarya-abʰiyogināṃ pārṣṇi-grahaṇaṃ vyākʰyātam //

Sentence: 14    
mitrābʰiyoginoḥ pārṣṇigrahaṇe ta eva hetavaḥ //
   
mitra-abʰiyoginoḥ pārṣṇi-grahaṇe ta eva hetavaḥ //

Sentence: 15    
mitram amitraṃ cābʰiyuñjānayor yo mitrābʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
mitram amitraṃ ca+ abʰiyuñjānayor yo mitra-abʰiyoginaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 16    
mitrābʰiyogī hi sukʰenāvāptasiddʰiḥ pārṣṇigrāham uccʰindyāt //
   
mitra-abʰiyogī hi sukʰena+ avāpta-siddʰiḥ pārṣṇi-grāham uccʰindyāt //

Sentence: 17    
sukaro hi mitreṇa saṃdʰir nāmitreṇa //
   
sukaro hi mitreṇa saṃdʰir na+ amitreṇa //

Sentence: 18    
mitram amitraṃ coddʰarator yo 'mitroddʰāriṇaḥ pārṣṇiṃ gr̥hṇāti so 'tisaṃdʰatte //
   
mitram amitraṃ ca+ uddʰarator yo+ amitra-uddʰāriṇaḥ pārṣṇiṃ gr̥hṇāti so+ atisaṃdʰatte //

Sentence: 19    
vr̥ddʰamitro hy amitroddʰārī pārṣṇigrāham uccʰindyāt, netaraḥ svapakṣopagʰātī //
   
vr̥ddʰa-mitro hy amitra-uddʰārī pārṣṇi-grāham uccʰindyāt, na+ itaraḥ sva-pakṣa-upagʰātī //

Sentence: 20    
tayor alabdʰalābʰāpagamane yasyāmitro mahato lābʰād viyuktaḥ kṣayavyayādʰiko sa pārṣṇigrāho 'tisaṃdʰatte //
   
tayor alabdʰa-lābʰa-apagamane yasya-amitro mahato lābʰād viyuktaḥ kṣaya-vyaya-adʰiko sa pārṣṇi-grāho+ atisaṃdʰatte //

Sentence: 21    
labdʰalābʰāpagamane yasyāmitro lābʰena śaktyā hīnaḥ sa pārṣṇigrāho 'tisaṃdʰatte, yasya yātavyaḥ śatror vigrahāpakārasamartʰaḥ syāt //
   
labdʰa-lābʰa-apagamane yasya+ amitro lābʰena śaktyā hīnaḥ sa pārṣṇi-grāho+ atisaṃdʰatte, yasya yātavyaḥ śatror vigraha-apakāra-samartʰaḥ syāt //

Sentence: 22    
pārṣṇigrāhayor api yaḥ śakyārambʰabalopādānādʰikaḥ stʰitaśatruḥ pārśvastʰāyī so 'tisaṃdʰatte //
   
pārṣṇi-grāhayor api yaḥ śakya-ārambʰa-bala-upādāna-adʰikaḥ stʰita-śatruḥ pārśva-stʰāyī so+ atisaṃdʰatte //

Sentence: 23    
pārśvastʰāyī hi yātavyābʰisāro mūlābādʰakaś ca bʰavati, mūlābādʰaka eva paścātstʰāyī //
   
pārśva-stʰāyī hi yātavya-abʰisāro mūla-ābādʰakaś ca bʰavati, mūla-ābādʰaka eva paścāt-stʰāyī //


Sentence: 24ab    
pārṣṇigrāhās trayo jñeyāḥ śatroś ceṣṭānirodʰakāḥ /
   
pārṣṇi-grāhās trayo jñeyāḥ śatroś ceṣṭā-nirodʰakāḥ /

Sentence: 24cd    
sāmantaḥ pr̥ṣṭʰato vargaḥ prativeśau ca pārśvayoḥ //
   
sāmantaḥ pr̥ṣṭʰato vargaḥ prativeśau ca pārśvayoḥ //

Sentence: 25ab    
arer netuś ca madʰyastʰo durbalo 'ntardʰir ucyate /
   
arer netuś ca madʰyastʰo durbalo+ antardʰir ucyate /

Sentence: 25cd    
pratigʰāto balavato durgāṭavyapasāravān //
   
pratigʰāto balavato durga-aṭavy-apasāravān //


Sentence: 26    
madʰyamaṃ tvarivijigīṣvor lipsamānayor madʰyamasya pārṣṇiṃ gr̥hṇator labdʰalābʰāpagamane yo madʰyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so 'tisaṃdʰatte //
   
madʰyamaṃ tvari-vijigīṣvor lipsamānayor madʰyamasya pārṣṇiṃ gr̥hṇator labdʰa-lābʰa-apagamane yo madʰyamaṃ mitrād viyojayaty amitraṃ ca mitram āpnoti so+ atisaṃdʰatte //

Sentence: 27    
saṃdʰeyaś ca śatrur upakurvāṇo, na mitraṃ mitrabʰāvād utkrāntam //
   
saṃdʰeyaś ca śatrur upakurvāṇo, na mitraṃ mitra-bʰāvād utkrāntam //

Sentence: 28    
tenodāsīnalipsā vyākʰyātā //
   
tena+ udāsīna-lipsā vyākʰyātā //

Sentence: 29    
"pārṣṇigrahaṇābʰiyānayos tu mantrayuddʰād abʰyuccayaḥ //
   
"pārṣṇi-grahaṇa-abʰiyānayos tu mantra-yuddʰād abʰyuccayaḥ //

Sentence: 30    
vyāyāmayuddʰe hi kṣayavyayābʰyām ubʰayor avr̥ddʰiḥ //
   
vyāyāma-yuddʰe hi kṣaya-vyayābʰyām ubʰayor avr̥ddʰiḥ //

Sentence: 31    
jitvāpi hi kṣiṇadaṇḍakośaḥ parājito bʰavati" ity ācāryāḥ //
   
jitvā+ api hi kṣiṇa-daṇḍa-kośaḥ parājito bʰavati" ity ācāryāḥ //

Sentence: 32    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33    
sumahatāpi kṣayavyayena śatruvināśo 'bʰyupagantavyaḥ //
   
sumahatā+ api kṣaya-vyayena śatru-vināśo+ abʰyupagantavyaḥ //

Sentence: 34    
tulye kṣayavyaye yaḥ purastād dūṣyabalaṃ gʰātayitvā nihśalyaḥ paścād vaśyabalo yudʰyeta so 'tisaṃdʰatte //
   
tulye kṣaya-vyaye yaḥ purastād dūṣya-balaṃ gʰātayitvā nihśalyaḥ paścād vaśya-balo yudʰyeta so+ atisaṃdʰatte //

Sentence: 35    
dvayor api purastād dūṣyabalagʰātinor yo bahulataraṃ śaktimattaram atyantadūṣyaṃ ca gʰātayet so 'tisaṃdʰatte //
   
dvayor api purastād dūṣya-bala-gʰātinor yo bahulataraṃ śaktimattaram atyanta-dūṣyaṃ ca gʰātayet so+ atisaṃdʰatte //

Sentence: 36    
tenāmitrāṭavībalagʰāto vyākʰyātaḥ //
   
tena+ amitra-aṭavī-bala-gʰāto vyākʰyātaḥ //


Sentence: 37ab    
pārṣṇigrāho 'bʰiyoktā yātavyo yadā bʰavet /
   
pārṣṇi-grāho+ abʰiyoktā yātavyo yadā bʰavet /

Sentence: 37cd    
vijigīṣus tadā tatra netram etat samācaret //
   
vijigīṣus tadā tatra netram etat samācaret //

Sentence: 38ab    
pārṣṇigrāho bʰaven netā śatror mitrābʰiyoginaḥ /
   
pārṣṇi-grāho bʰaven netā śatror mitra-abʰiyoginaḥ /

Sentence: 38cd    
vigrāhya pūrvam ākrandaṃ pārṣṇigrāhābʰisāriṇā //
   
vigrāhya pūrvam ākrandaṃ pārṣṇi-grāha-abʰisāriṇā //

Sentence: 39ab    
ākrandenābʰiyuñjānaḥ pārṣṇigrāhaṃ nivārayet /
   
ākrandena+ abʰiyuñjānaḥ pārṣṇi-grāhaṃ nivārayet /

Sentence: 39cd    
tatʰākrandābʰisāreṇa pārṣṇigrāhābʰisāriṇam //
   
tatʰā+ ākranda-abʰisāreṇa pārṣṇi-grāha-abʰisāriṇam //

Sentence: 40ab    
arimitreṇa mitraṃ ca purastād avagʰaṭṭayet /
   
ari-mitreṇa mitraṃ ca purastād avagʰaṭṭayet /

Sentence: 40cd    
mitramitram areś cāpi mitramitreṇa vārayet //
   
mitra-mitram areś ca+ api mitra-mitreṇa vārayet //

Sentence: 41ab    
mitreṇa grāhayet pārṣṇim abʰiyukto 'bʰiyoginaḥ /
   
mitreṇa grāhayet pārṣṇim abʰiyukto+ abʰiyoginaḥ /

Sentence: 41cd    
mitramitreṇa cākrandaṃ pārṣṇigrāhān nivārayet //
   
mitra-mitreṇa ca+ ākrandaṃ pārṣṇi-grāhān nivārayet //

Sentence: 42ab    
evaṃ maṇḍalam ātmārtʰaṃ vijigīṣur niveśayet /
   
evaṃ maṇḍalam ātma-artʰaṃ vijigīṣur niveśayet /

Sentence: 42cd    
pr̥ṣṭʰataś ca purastāc ca mitraprakr̥tisampadā //
   
pr̥ṣṭʰataś ca purastāc ca mitra-prakr̥ti-sampadā //

Sentence: 43ab    
kr̥tsne ca maṇḍale nityaṃ dūtān gūḍʰāṃś ca vāsayet /
   
kr̥tsne ca maṇḍale nityaṃ dūtān gūḍʰāṃś ca vāsayet /

Sentence: 43cd    
mitrabʰūtaḥ sapatnānāṃ hatvā hatvā ca saṃvr̥taḥ //
   
mitra-bʰūtaḥ sapatnānāṃ hatvā hatvā ca saṃvr̥taḥ //

Sentence: 44ab    
asaṃvr̥tasya kāryāṇi prāptāny api viśeṣataḥ /
   
asaṃvr̥tasya kāryāṇi prāptāny api viśeṣataḥ /

Sentence: 44cd    
nihsaṃśayaṃ vipadyante bʰinnaplava ivodadʰau // E
   
nihsaṃśayaṃ vipadyante bʰinna-plava iva+ udadʰau // E




Chapter: 14 
(hīna-śakti-pūraṇam)


Sentence: 1    
sāmavāyikair evam abʰiyukto vijigīṣur yas teṣāṃ pradʰānas taṃ brūyāt "tvayā me saṃdʰiḥ, idaṃ hiraṇyam, ahaṃ ca mitram, dviguṇā te vr̥ddʰiḥ, nārhasy ātmakṣayeṇa mitramukʰān amitrān vardʰayitum, ete hi vr̥ddʰās tvām eva paribʰaviṣyanti" iti //
   
sāmavāyikair evam abʰiyukto vijigīṣur yas teṣāṃ pradʰānas taṃ brūyāt "tvayā me saṃdʰiḥ, idaṃ hiraṇyam, ahaṃ ca mitram, dvi-guṇā te vr̥ddʰiḥ, na+ arhasy ātma-kṣayeṇa mitra-mukʰān amitrān vardʰayitum, ete hi vr̥ddʰās tvām eva paribʰaviṣyanti" iti //

Sentence: 2    
bʰedaṃ brūyāt "anapakāro yatʰāham etaiḥ sambʰūyābʰiyuktas tatʰā tvām apy ete saṃhitabalāḥ svastʰā vyasane vābʰiyokṣyante, balaṃ hi cittaṃ vikaroti, tad eṣāṃ vigʰātaya" iti //
   
bʰedaṃ brūyāt "anapakāro yatʰā+ aham etaiḥ sambʰūya+ abʰiyuktas tatʰā tvām apy ete saṃhita-balāḥ svastʰā vyasane vā+ abʰiyokṣyante, balaṃ hi cittaṃ vikaroti, tad eṣāṃ vigʰātaya" iti //

Sentence: 3    
bʰinneṣu pradʰānam upagr̥hya hīneṣu vikramayet, hīnān anugrāhya pradʰāne, yatʰā śreyo 'bʰimanyeta tatʰā //
   
bʰinneṣu pradʰānam upagr̥hya hīneṣu vikramayet, hīnān anugrāhya pradʰāne, yatʰā śreyo+ abʰimanyeta tatʰā //

Sentence: 4    
vairaṃ parair grāhayitvā visaṃvādayet //
   
vairaṃ parair grāhayitvā visaṃvādayet //

Sentence: 5    
pʰalabʰūyastvena pradʰānam upajāpya saṃdʰiṃ kārayet //
   
pʰala-bʰūyastvena pradʰānam upajāpya saṃdʰiṃ kārayet //

Sentence: 6    
atʰobʰayavetanāḥ pʰalabʰūyastvaṃ darśayantaḥ sāmavāyikān "atisaṃhitāḥ stʰa" ity udddūṣayeyuḥ //
   
atʰa+ ubʰaya-vetanāḥ pʰala-bʰūyastvaṃ darśayantaḥ sāmavāyikān "atisaṃhitāḥ stʰa" ity udddūṣayeyuḥ //

Sentence: 7    
duṣṭeṣu saṃdʰiṃ dūṣayet //
   
duṣṭeṣu saṃdʰiṃ dūṣayet //

Sentence: 8    
atʰobʰayavetanā bʰūyo bʰedam eṣāṃ kuryuḥ "evaṃ tad yad asmābʰir darśitam" iti //
   
atʰa+ ubʰaya-vetanā bʰūyo bʰedam eṣāṃ kuryuḥ "evaṃ tad yad asmābʰir darśitam" iti //

Sentence: 9    
bʰinneṣv anyatamopagraheṇa ceṣṭeta //
   
bʰinneṣv anyatama-upagraheṇa ceṣṭeta //

Sentence: 10    
pradʰānābʰāve sāmavāyikānām utsāhayitāraṃ stʰirakarmāṇam anuraktaprakr̥ktiṃ lobʰād bʰayād saṃgʰātam upāgataṃ vijigīṣor bʰītaṃ rājyapratisambaddʰaṃ mitraṃ calāmitraṃ pūrvān uttarābʰāve sādʰayet - utsāhayitāram ātmanisargeṇa, stʰirakarmāṇaṃ sāntvapraṇipātena, anuraktaprakr̥tiṃ kanyādānayāpanābʰyām, lubdʰam aṃśadvaiguṇyena, bʰītam ebʰyaḥ kośadaṇḍānugraheṇa, svato bʰītaṃ viśvāsya pratibʰūpradānena, rājyapratisambaddʰam ekībʰāvopagamanena, mitram ubʰayataḥ priyahitābʰyām, upakāratyāgena , calāmitram avadʰr̥tam anapakāropakārābʰyām //
   
pradʰāna-abʰāve sāmavāyikānām utsāhayitāraṃ stʰira-karmāṇam anurakta-prakr̥ktiṃ lobʰād bʰayād saṃgʰātam upāgataṃ vijigīṣor bʰītaṃ rājya-pratisambaddʰaṃ mitraṃ cala-amitraṃ pūrvān uttara-abʰāve sādʰayet - utsāhayitāram ātma-nisargeṇa, stʰira-karmāṇaṃ sāntva-praṇipātena, anurakta-prakr̥tiṃ kanyā-dāna-yāpanābʰyām, lubdʰam aṃśa-dvaiguṇyena, bʰītam ebʰyaḥ kośa-daṇḍa-anugraheṇa, svato bʰītaṃ viśvāsya pratibʰū-pradānena, rājya-pratisambaddʰam ekī-bʰāva-upagamanena, mitram ubʰayataḥ priya-hitābʰyām, upakāra-tyāgena , cala-amitram avadʰr̥tam anapakāra-upakārābʰyām //

Sentence: 11    
yo yatʰāyogaṃ bʰajeta taṃ tatʰā sādʰayet, sāmadānabʰedadaṇḍair yatʰāpatsu vyākʰyāsyāmaḥ //
   
yo yatʰā+ ayogaṃ bʰajeta taṃ tatʰā sādʰayet, sāma-dāna-bʰeda-daṇḍair yatʰā+ āpatsu vyākʰyāsyāmaḥ //

Sentence: 12    
vyasanopagʰātatvarito kośadaṇḍābʰyāṃ deśe kāle kārye vāvadʰr̥taṃ saṃdʰim upeyāt //
   
vyasana-upagʰāta-tvarito kośa-daṇḍābʰyāṃ deśe kāle kārye vā+ avadʰr̥taṃ saṃdʰim upeyāt //

Sentence: 13    
kr̥tasaṃdʰir hīnam ātmānaṃ pratikurvīta //
   
kr̥ta-saṃdʰir hīnam ātmānaṃ pratikurvīta //

Sentence: 14    
pakṣe hīno bandʰumitrapakṣaṃ kurvīta, durgam aviṣahyaṃ //
   
pakṣe hīno bandʰu-mitra-pakṣaṃ kurvīta, durgam aviṣahyaṃ //

Sentence: 15    
durgamitrapratiṣṭabdʰo hi sveṣāṃ pareṣāṃ ca pūjyo bʰavati //
   
durga-mitra-pratiṣṭabdʰo hi sveṣāṃ pareṣāṃ ca pūjyo bʰavati //

Sentence: 16    
mantraśaktihīnaḥ prājñapuruṣopacayaṃ vidyāvr̥ddʰasamyogaṃ kurvīta //
   
mantra-śakti-hīnaḥ prājña-puruṣa-upacayaṃ vidyā-vr̥ddʰa-samyogaṃ kurvīta //

Sentence: 17    
tatʰā hi sadyaḥ śreyaḥ prāpnoti //
   
tatʰā hi sadyaḥ śreyaḥ prāpnoti //

Sentence: 18    
prabʰāvahīnaḥ prakr̥tiyogakṣemasiddʰau yateta //
   
prabʰāva-hīnaḥ prakr̥ti-yoga-kṣema-siddʰau yateta //

Sentence: 19    
janapadaḥ sarvakarmaṇāṃ yoniḥ, tataḥ prabʰāvaḥ //
   
jana-padaḥ sarva-karmaṇāṃ yoniḥ, tataḥ prabʰāvaḥ //

Sentence: 20    
tasya stʰānam ātmanaś cāpadi durgam //
   
tasya stʰānam ātmanaś ca+ āpadi durgam //

Sentence: 21    
setubandʰaḥ sasyānāṃ yoniḥ //
   
setu-bandʰaḥ sasyānāṃ yoniḥ //

Sentence: 22    
nityānuṣakto hi varṣaguṇalābʰaḥ setuvāpeṣu //
   
nitya-anuṣakto hi varṣa-guṇa-lābʰaḥ setu-vāpeṣu //

Sentence: 23    
vaṇikpatʰaḥ parātisaṃdʰānasya yoniḥ //
   
vaṇik-patʰaḥ para-atisaṃdʰānasya yoniḥ //

Sentence: 24    
vaṇikpatʰena hi daṇḍagūḍʰapuruṣātinayanaṃ śastrāvaraṇayānavāhanakrayaś ca kriyate, praveśo nirṇayanaṃ ca //
   
vaṇik-patʰena hi daṇḍa-gūḍʰa-puruṣa-atinayanaṃ śastra-āvaraṇa-yāna-vāhana-krayaś ca kriyate, praveśo nirṇayanaṃ ca //

Sentence: 25    
kʰaniḥ saṃgrāmopakaraṇānāṃ yoniḥ, dravyavanaṃ durgakarmaṇāṃ yānaratʰayoś ca, hastivanaṃ hastinām, gavāśvakʰaroṣṭrāṇāṃ ca vrajaḥ //
   
kʰaniḥ saṃgrāma-upakaraṇānāṃ yoniḥ, dravya-vanaṃ durga-karmaṇāṃ yāna-ratʰayoś ca, hasti-vanaṃ hastinām, gava-aśva-kʰara-uṣṭrāṇāṃ ca vrajaḥ //

Sentence: 26    
teṣām alābʰe bandʰumitrakulebʰyaḥ samārjanam //
   
teṣām alābʰe bandʰu-mitra-kulebʰyaḥ samārjanam //

Sentence: 27    
utsāhahīnaḥ śreṇīpravīrapuruṣāṇāṃ coragaṇāṭavikamleccʰajātīnāṃ parāpakāriṇāṃ gūḍʰapuruṣāṇāṃ ca yatʰālābbʰam upacayaṃ kurvīta //
   
utsāha-hīnaḥ śreṇī-pravīra-puruṣāṇāṃ cora-gaṇa-āṭavika-mleccʰa-jātīnāṃ para-apakāriṇāṃ gūḍʰa-puruṣāṇāṃ ca yatʰā-lābbʰam upacayaṃ kurvīta //

Sentence: 28    
paramiśrāpratīkāram ābalīyasaṃ pareṣu prayuñjīta //
   
para-miśra-apratīkāram ābalīyasaṃ pareṣu prayuñjīta //


Sentence: 29ab    
evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca /
   
evaṃ pakṣeṇa mantreṇa dravyeṇa ca balena ca /

Sentence: 29cd    
sampannaḥ pratinirgaccʰet parāvagraham ātmanaḥ // E
   
sampannaḥ pratinirgaccʰet para-avagraham ātmanaḥ // E




Chapter: 15 
(vigr̥hya-uparodha-hetavah - daṇḍa-upanata-vr̥ttam)


Sentence: 1    
durbalo rājā balavatābʰiyuktas tadviśiṣṭabalam āśrayeta yam itaro mantraśaktyā nātisaṃdadʰyāt //
   
durbalo rājā balavatā+ abʰiyuktas tad-viśiṣṭa-balam āśrayeta yam itaro mantra-śaktyā na+ atisaṃdadʰyāt //

Sentence: 2    
tulyamantraśaktīnām āyattasampado vr̥ddʰasamyogād viśeṣaḥ //
   
tulya-mantra-śaktīnām āyatta-sampado vr̥ddʰa-samyogād viśeṣaḥ //

Sentence: 3    
viśiṣṭabalābʰāve samabalais tulyabalasaṃgʰair balavataḥ sambʰūya tiṣṭʰed yān na mantraprabʰāvaśaktibʰyām atisaṃdadʰyāt //
   
viśiṣṭa-bala-abʰāve sama-balais tulya-bala-saṃgʰair balavataḥ sambʰūya tiṣṭʰed yān na mantra-prabʰāva-śaktibʰyām atisaṃdadʰyāt //

Sentence: 4    
tulyamantraprabʰāvaśaktīnāṃ vipulārambʰato viśeṣaḥ //
   
tulya-mantra-prabʰāva-śaktīnāṃ vipula-ārambʰato viśeṣaḥ //

Sentence: 5    
samabalābʰāve hīnabalaiḥ śucibʰir utsāhibʰiḥ pratyanīkabʰūtair balavataḥ sambʰūya tiṣṭʰed yān na mantraprabʰāvotsāhaśaktibʰir atisaṃdadʰyāt //
   
sama-bala-abʰāve hīna-balaiḥ śucibʰir utsāhibʰiḥ pratyanīka-bʰūtair balavataḥ sambʰūya tiṣṭʰed yān na mantra-prabʰāva-utsāha-śaktibʰir atisaṃdadʰyāt //

Sentence: 6    
tulyotsāhaśaktīnāṃ svayuddʰabʰūmilābʰād viśeṣaḥ //
   
tulya-utsāha-śaktīnāṃ sva-yuddʰa-bʰūmi-lābʰād viśeṣaḥ //

Sentence: 7    
tulyabʰūmīnāṃ svayuddʰakālalābʰād viśeṣaḥ //
   
tulya-bʰūmīnāṃ sva-yuddʰa-kāla-lābʰād viśeṣaḥ //

Sentence: 8    
tulyadeśakālānāṃ yugyaśastrāvaraṇato viśeṣaḥ //
   
tulya-deśa-kālānāṃ yugya-śastra-āvaraṇato viśeṣaḥ //

Sentence: 9    
sahāyābʰāve durgam āśrayeta yatrāmitraḥ prabʰūtasainyo 'pi bʰaktayavasendʰanodakoparodʰaṃ na kuryāt svayaṃ ca kṣayavyayābʰyāṃ yujyeta //
   
sahāya-abʰāve durgam āśrayeta yatra+ amitraḥ prabʰūta-sainyo+ api bʰakta-yavasa-indʰana-udaka-uparodʰaṃ na kuryāt svayaṃ ca kṣaya-vyayābʰyāṃ yujyeta //

Sentence: 10    
tulyadurgāṇāṃ nicayāpasārato viśeṣaḥ //
   
tulya-durgāṇāṃ nicaya-apasārato viśeṣaḥ //

Sentence: 11    
nicayāpasārasampannaṃ hi manuṣyadurgam iccʰed iti kauṭilyaḥ //
   
nicaya-apasāra-sampannaṃ hi manuṣya-durgam iccʰed iti kauṭilyaḥ //

Sentence: 12a    
tad ebʰiḥ kārṇair āśrayeta - "pārṣṇigrāham āsāraṃ madʰyamam udāsīnaṃ pratipādayiṣyāmi, sāmantāṭavikatatkulīnāparuddʰānām anyatamenāsya rājyaṃ hārayiṣyāmi gʰātayiṣyāmi - //
   
tad ebʰiḥ kārṇair āśrayeta - "pārṣṇi-grāham āsāraṃ madʰyamam udāsīnaṃ pratipādayiṣyāmi, sāmanta-āṭavika-tat-kulīna-aparuddʰānām anyatamena+ asya rājyaṃ hārayiṣyāmi gʰātayiṣyāmi - //

Sentence: 12b    
kr̥tyapakṣopagraheṇa vāsya durge rāṣṭre skandʰāvāre kopaṃ samuttʰāpayiṣyāmi, śastrāgnirasapraṇidʰānair aupaniṣadikair yatʰeṣṭam āsannaṃ haniṣyāmi - //
   
kr̥tya-pakṣa-upagraheṇa vā+ asya durge rāṣṭre skandʰa-āvāre kopaṃ samuttʰāpayiṣyāmi, śastra-agni-rasa-praṇidʰānair aupaniṣadikair yatʰā-iṣṭam āsannaṃ haniṣyāmi - //

Sentence: 12c    
svayaṃadʰiṣṭʰitena yogapraṇidʰānena kṣayavyayam enam upaneṣyāmi, kṣayavyayapravāsopatapte vāsya mitravarge sainye krameṇopajāpaṃ prāpsyāmi - //
   
svayaṃ-adʰiṣṭʰitena yoga-praṇidʰānena kṣaya-vyayam enam upaneṣyāmi, kṣaya-vyaya-pravāsa-upatapte vā+ asya mitra-varge sainye krameṇa+ upajāpaṃ prāpsyāmi - //

Sentence: 12d    
vīvadʰāsāraprasāravadʰena vāsya skandʰāvārāvagrahaṃ kariṣyāmi, daṇḍopanayena vāsya randʰram uttʰāpya sarvasaṃdohena prahariṣyāmi, pratihatotsāhena yatʰeṣṭaṃ saṃdʰim avāpsyāmi, mayi pratibaddʰasya sarvataḥ kopāḥ samuttʰāsyanti - //
   
vīvadʰa-āsāra-prasāra-vadʰena vā+ asya skandʰa-āvāra-avagrahaṃ kariṣyāmi, daṇḍa-upanayena vā+ asya randʰram uttʰāpya sarva-saṃdohena prahariṣyāmi, pratihata-utsāhena yatʰā-iṣṭaṃ saṃdʰim avāpsyāmi, mayi pratibaddʰasya sarvataḥ kopāḥ samuttʰāsyanti - //

Sentence: 12e    
nirāsāraṃ vāsya mūlaṃ mitrāṭavīdaṇḍair uddʰātayiṣyāmi, mahato deśasya yogakṣemam ihastʰaḥ pālayiṣyāmi, svavikṣiptaṃ mitravikṣiptaṃ me sainyam ihastʰasyaikastʰam aviṣahyaṃ bʰaviṣyati, nimnakʰātarātriyuddʰaviśāradaṃ me sainyaṃ patʰyābādʰamuktam āsanne karma kariṣyati - //
   
nirāsāraṃ vā+ asya mūlaṃ mitra-aṭavī-daṇḍair uddʰātayiṣyāmi, mahato deśasya yoga-kṣemam ihastʰaḥ pālayiṣyāmi, sva-vikṣiptaṃ mitra-vikṣiptaṃ me sainyam ihastʰasya+ ekastʰam aviṣahyaṃ bʰaviṣyati, nimna-kʰāta-rātri-yuddʰa-viśāradaṃ me sainyaṃ patʰya-ābādʰa-muktam āsanne karma kariṣyati - //

Sentence: 12f    
viruddʰadeśakālam ihāgato svayam eva kṣayavyayābʰyāṃ na bʰaviṣyati, mahākṣayavyayābʰigamyo 'yaṃ deśo durgāṭavyapasārabāhulyāt - //
   
viruddʰa-deśa-kālam iha-āgato svayam eva kṣaya-vyayābʰyāṃ na bʰaviṣyati, mahā-kṣaya-vyaya-abʰigamyo+ ayaṃ deśo durga-aṭavy-apasāra-bāhulyāt - //

Sentence: 12g    
pareṣāṃ vyādʰiprāyaḥ sainyavyāyāmānām alabdʰabʰaumaś ca, tam āpadgataḥ pravekṣyati, praviṣṭo na nirgamiṣyati" iti //
   
pareṣāṃ vyādʰi-prāyaḥ sainya-vyāyāmānām alabdʰa-bʰaumaś ca, tam āpad-gataḥ pravekṣyati, praviṣṭo na nirgamiṣyati" iti //

Sentence: 13    
"kāraṇābʰāve balasamuccʰraye parasya durgam unmucyāpagaccʰet //
   
"kāraṇa-abʰāve bala-samuccʰraye parasya durgam unmucya+ apagaccʰet //

Sentence: 14    
agnipataṅgavad amitre praviśet //
   
agni-pataṅgavad amitre praviśet //

Sentence: 15    
anyatarasiddʰir hi tyaktātmano bʰavati" ity ācāryāḥ //
   
anyatara-siddʰir hi tyakta-ātmano bʰavati" ity ācāryāḥ //

Sentence: 16    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 17    
saṃdʰeyatām ātmanaḥ parasya copalabʰya saṃdadʰīta //
   
saṃdʰeyatām ātmanaḥ parasya ca+ upalabʰya saṃdadʰīta //

Sentence: 18    
viparyaye vikrameṇa saṃdʰim apasāraṃ lipseta //
   
viparyaye vikrameṇa saṃdʰim apasāraṃ lipseta //

Sentence: 19    
saṃdʰeyasya dūtaṃ preṣayet //
   
saṃdʰeyasya dūtaṃ preṣayet //

Sentence: 20    
tena preṣitam artʰamānābʰyāṃ satkr̥tya brūyāt "idaṃ rājñaḥ paṇyāgāram, idaṃ devīkumārāṇām, devīkumāravacanāt, idaṃ rājyam ahaṃ ca tvadarpaṇaḥ" iti //
   
tena preṣitam artʰa-mānābʰyāṃ satkr̥tya brūyāt "idaṃ rājñaḥ paṇya-agāram, idaṃ devī-kumārāṇām, devī-kumāra-vacanāt, idaṃ rājyam ahaṃ ca tvad-arpaṇaḥ" iti //

Sentence: 21    
labdʰasaṃśrayaḥ samayācārikavad bʰartari varteta //
   
labdʰa-saṃśrayaḥ samaya-ācārikavad bʰartari varteta //

Sentence: 22    
durgādīni ca karmāṇi āvāhavivāhaputrābʰiṣekāśvapaṇyahastigrahaṇasattrayātrāvihāragamanāni cānujñātaḥ kurvīta //
   
durga-ādīni ca karmāṇi āvāha-vivāha-putra-abʰiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni ca+ anujñātaḥ kurvīta //

Sentence: 23    
svabʰūmyavastʰitaprakr̥tisaṃdʰim upagʰātam apasr̥teṣu sarvam anujñātaḥ kurvīta //
   
sva-bʰūmy-avastʰita-prakr̥ti-saṃdʰim upagʰātam apasr̥teṣu sarvam anujñātaḥ kurvīta //

Sentence: 24    
duṣṭapaurajānapado nyāyavr̥ttir anyāṃ bʰūmiṃ yāceta //
   
duṣṭa-paura-jānapado nyāya-vr̥ttir anyāṃ bʰūmiṃ yāceta //

Sentence: 25    
duṣyavad upāṃśudaṇḍena pratikurvīta //
   
duṣyavad upāṃśu-daṇḍena pratikurvīta //

Sentence: 26    
ucitāṃ mitrād bʰūmiṃ dīyamānāṃ na pratigr̥hṇīyāt //
   
ucitāṃ mitrād bʰūmiṃ dīyamānāṃ na pratigr̥hṇīyāt //

Sentence: 27    
mantripurohitasenāpatiyuvarājānām anyatamam adr̥śyamāne bʰartari paśyet, yatʰāśakti copakuryāt //
   
mantri-purohita-senā-pati-yuva-rājānām anyatamam adr̥śyamāne bʰartari paśyet, yatʰā-śakti ca+ upakuryāt //

Sentence: 28    
daivatasvastivācaneṣu tatparā āśiṣo vācayet //
   
daivata-svasti-vācaneṣu tat-parā āśiṣo vācayet //

Sentence: 29    
sarvatrātmanisargaṃ guṇaṃ brūyāt //
   
sarvatra+ ātma-nisargaṃ guṇaṃ brūyāt //


Sentence: 30ab    
samyuktabalavatsevī viruddʰaḥ śaṅkitādibʰiḥ /
   
samyukta-balavat-sevī viruddʰaḥ śaṅkita-ādibʰiḥ /

Sentence: 30cd    
varteta daṇḍopanato bʰartary evam avastʰitaḥ // E
   
varteta daṇḍa-upanato bʰartary evam avastʰitaḥ // E




Chapter: 16 
(daṇḍa-upanāyi-vr̥ttam)


Sentence: 1    
anujñātasaṃdʰipaṇodvegakaraṃ balavān vijigīṣamāṇo yataḥ svabʰūmiḥ svartuvr̥ttiś ca svasainyānām, adurgāpasāraḥ śatrurapārṣṇir anāsāraś ca, tato yāyāt //
   
anujñāta-saṃdʰi-paṇa-udvega-karaṃ balavān vijigīṣamāṇo yataḥ sva-bʰūmiḥ sva-r̥tu-vr̥ttiś ca sva-sainyānām, adurga-apasāraḥ śatrur-apārṣṇir anāsāraś ca, tato yāyāt //

Sentence: 2    
viparyaye kr̥tapratīkāro yāyāt //
   
viparyaye kr̥ta-pratīkāro yāyāt //

Sentence: 3    
sāmadānābʰyāṃ durbalān upanamayet, bʰedadaṇḍābʰyāṃ balavataḥ //
   
sāma-dānābʰyāṃ durbalān upanamayet, bʰeda-daṇḍābʰyāṃ balavataḥ //

Sentence: 4    
niyogavikalpasamuccayaiś copāyānām anantaraikāntarāḥ prakr̥tīḥ sādʰayet //
   
niyoga-vikalpa-samuccayaiś ca+ upāyānām anantara-eka-antarāḥ prakr̥tīḥ sādʰayet //

Sentence: 5    
grāmāraṇyopajīvivrajavaṇikpatʰānupālanam ujjʰitāpasr̥tāpakāriṇāṃ cārpaṇam iti sāntvam ācaret //
   
grāma-araṇya-upajīvi-vraja-vaṇik-patʰa-anupālanam ujjʰita-apasr̥ta-apakāriṇāṃ ca+ arpaṇam iti sāntvam ācaret //

Sentence: 6    
bʰūmidravyakanyādānam abʰayasya ceti dānam ācaret //
   
bʰūmi-dravya-kanyā-dānam abʰayasya ca+ iti dānam ācaret //

Sentence: 7    
sāmantāṭavikatatkulīnāparuddʰānām anyatamopagraheṇa kośadaṇḍabʰūmidāyayācanam iti bʰedam ācaret //
   
sāmanta-āṭavika-tat-kulīna-aparuddʰānām anyatama-upagraheṇa kośa-daṇḍa-bʰūmi-dāya-yācanam iti bʰedam ācaret //

Sentence: 8    
prakāśakūṭatūṣṇīṃyuddʰadurgalambʰopāyair amitrapragrahaṇam iti daṇḍam ācaret //
   
prakāśa-kūṭa-tūṣṇīṃ-yuddʰa-durga-lambʰa-upāyair amitra-pragrahaṇam iti daṇḍam ācaret //

Sentence: 9    
evam utsāhavato daṇḍopakāriṇaḥ stʰāpayet, svaprabʰāvavataḥ kośopakāriṇaḥ, prajñāvato bʰūmyupakāriṇaḥ //
   
evam utsāhavato daṇḍa-upakāriṇaḥ stʰāpayet, sva-prabʰāvavataḥ kośa-upakāriṇaḥ, prajñāvato bʰūmy-upakāriṇaḥ //

Sentence: 10    
teṣāṃ paṇyapattanagrāmakʰanisaṃjātena ratnasārapʰalgukupyena dravyahastivanavrajasamuttʰena yānavāhanena yad bahuśa upakaroti tac citrabʰogam //
   
teṣāṃ paṇya-pattana-grāma-kʰani-saṃjātena ratna-sāra-pʰalgu-kupyena dravya-hasti-vana-vraja-samuttʰena yāna-vāhanena yad bahuśa upakaroti tac citra-bʰogam //

Sentence: 11    
yad daṇḍena kośena mahad upakaroti tan mahābʰogam //
   
yad daṇḍena kośena mahad upakaroti tan mahā-bʰogam //

Sentence: 12    
yad daṇḍakośabʰūmībʰir upakaroti tat sarvabʰogam //
   
yad daṇḍa-kośa-bʰūmībʰir upakaroti tat sarva-bʰogam //

Sentence: 13    
yad amitram ekataḥ pratikaroti tad ekatobʰogi //
   
yad amitram ekataḥ pratikaroti tad ekato-bʰogi //

Sentence: 14    
yad amitram āsāraṃ cobʰayataḥ pratikaroti tad ubʰayatobʰogi //
   
yad amitram āsāraṃ ca+ ubʰayataḥ pratikaroti tad ubʰayato-bʰogi //

Sentence: 15    
yad amitrāsāraprativeśāṭavikān sarvataḥ pratikaroti tat sarvatobʰogi //
   
yad amitra-āsāra-prativeśa-āṭavikān sarvataḥ pratikaroti tat sarvato-bʰogi //

Sentence: 16a    
pārṣṇigrāhaś cāṭavikaḥ śatrumukʰyaḥ śatrur bʰūmidānasādʰyaḥ kaścid āsādyeta, nirguṇayā bʰūmyainam upagrāhayet, apratisambaddʰayā durgastʰam, nirupajīvyayāṭavikaṃ - //
   
pārṣṇi-grāhaś ca+ āṭavikaḥ śatru-mukʰyaḥ śatrur bʰūmi-dāna-sādʰyaḥ kaścid āsādyeta, nirguṇayā bʰūmyā+ enam upagrāhayet, apratisambaddʰayā durgastʰam, nirupajīvyayā+ āṭavikaṃ - //

Sentence: 16b    
pratyādeyayā tatkulīnaṃ śatroḥ, apaccʰinnayā śatror aparuddʰaṃ nityāmitrayā śreṇībalam, balavatsāmantayā saṃhatabalam, ubʰābʰyāṃ yuddʰe pratilomam, - //
   
pratyādeyayā tat-kulīnaṃ śatroḥ, apaccʰinnayā śatror aparuddʰaṃ nitya-amitrayā śreṇī-balam, balavat-sāmantayā saṃhata-balam, ubʰābʰyāṃ yuddʰe pratilomam, - //

Sentence: 16c    
alabdʰavyāyāmayotsāhinam, śūyayāripakṣīyam, karśitayāpavāhitam, mahākṣayavyayaniveśayā gatapratyāgatam, anapāśrayayā pratyapasr̥tam, pareṇānadʰivāsyayā svayam eva bʰartāram upagrāhayet //
   
alabdʰa-vyāyāmayā+ utsāhinam, śūyayā+ ari-pakṣīyam, karśitayā+ apavāhitam, mahā-kṣaya-vyaya-niveśayā gata-pratyāgatam, anapāśrayayā pratyapasr̥tam, pareṇa+ anadʰivāsyayā svayam eva bʰartāram upagrāhayet //

Sentence: 17    
teṣāṃ mahopakāraṃ nirvikāraṃ cānuvartayet //
   
teṣāṃ mahā-upakāraṃ nirvikāraṃ ca+ anuvartayet //

Sentence: 18    
pratilomam upāṃśunā sādʰayet //
   
pratilomam upāṃśunā sādʰayet //

Sentence: 19    
upakāriṇam upakāraśaktyā toṣayet //
   
upakāriṇam upakāra-śaktyā toṣayet //

Sentence: 20    
prayāsataś cārtʰamānau kuryād, vyasaneṣu cānugraham //
   
prayāsataś ca+ artʰa-mānau kuryād, vyasaneṣu ca+ anugraham //

Sentence: 21    
svayaṃāgatānāṃ yatʰeṣṭadarśanaṃ pratividʰānaṃ ca kuryāt //
   
svayaṃ-āgatānāṃ yatʰā-iṣṭa-darśanaṃ pratividʰānaṃ ca kuryāt //

Sentence: 22    
paribʰavopagʰātakutsātivādāṃś caiṣu na prayuñjīta //
   
paribʰava-upagʰāta-kutsa-ativādāṃś ca+ eṣu na prayuñjīta //

Sentence: 23    
dattvā cābʰayaṃ pitevānugr̥hṇīyāt //
   
dattvā ca+ abʰayaṃ pitā+ iva+ anugr̥hṇīyāt //

Sentence: 24    
yaś cāsyāpakuryāt tad doṣam abʰivikʰyāpya prakāśam enaṃ gʰātayet //
   
yaś ca+ asya+ apakuryāt tad doṣam abʰivikʰyāpya prakāśam enaṃ gʰātayet //

Sentence: 25    
parodvegakāraṇād dāṇḍakarmikavac ceṣṭeta //
   
para-udvega-kāraṇād dāṇḍakarmikavac ceṣṭeta //

Sentence: 26    
na ca hatasya bʰūmidravyaputradārān abʰimanyeta //
   
na ca hatasya bʰūmi-dravya-putra-dārān abʰimanyeta //

Sentence: 27    
kulyān apy asya sveṣu pātreṣu stʰāpayet //
   
kulyān apy asya sveṣu pātreṣu stʰāpayet //

Sentence: 28    
karmaṇi mr̥tasya putraṃ rājye stʰāpayet //
   
karmaṇi mr̥tasya putraṃ rājye stʰāpayet //

Sentence: 29    
evam asya daṇḍopanatāḥ putrapautrān anuvartante //
   
evam asya daṇḍa-upanatāḥ putra-pautrān anuvartante //

Sentence: 30    
yas tūpanatān hatvā baddʰvā bʰūmidravyaputradārān abʰimanyeta tasyodvignaṃ maṇḍalam abʰāvāyottiṣṭʰate //
   
yas tu+ upanatān hatvā baddʰvā bʰūmi-dravya-putra-dārān abʰimanyeta tasya+ udvignaṃ maṇḍalam abʰāvāya+ uttiṣṭʰate //

Sentence: 31    
ye cāsyāmātyāḥ svabʰūmiṣv āyattās te cāsyodvignā maṇḍalam āśrayante //
   
ye ca+ asya+ amātyāḥ sva-bʰūmiṣv āyattās te ca+ asya+ udvignā maṇḍalam āśrayante //

Sentence: 32    
svayaṃ rājyaṃ prāṇān vāsyābʰimanyante //
   
svayaṃ rājyaṃ prāṇān vā+ asya+ abʰimanyante //


Sentence: 33ab    
svabʰūmiṣu ca rājānas tasmāt sāmnānupālitāḥ /
   
sva-bʰūmiṣu ca rājānas tasmāt sāmnā+ anupālitāḥ /

Sentence: 33cd    
bʰavanty anuguṇā rājñaḥ putrapautrānuvartinaḥ // E
   
bʰavanty anuguṇā rājñaḥ putra-pautra-anuvartinaḥ // E




Chapter: 17 
(samdʰi-karma - samādʰi-mokṣaḥ)


Sentence: 1    
śamaḥ saṃdʰiḥ samādʰir ity eko 'rtʰaḥ //
   
śamaḥ saṃdʰiḥ samādʰir ity eko+ artʰaḥ //

Sentence: 2    
rājñāṃ viśvāsopagamaḥ śamaḥ saṃdʰiḥ samādʰir iti //
   
rājñāṃ viśvāsa-upagamaḥ śamaḥ saṃdʰiḥ samādʰir iti //

Sentence: 3    
"satyaṃ śapatʰo calaḥ saṃdʰiḥ, pratibʰūḥ pratigraho stʰāvaraḥ" ity ācāryāḥ //
   
"satyaṃ śapatʰo calaḥ saṃdʰiḥ, pratibʰūḥ pratigraho stʰāvaraḥ" ity ācāryāḥ //

Sentence: 4    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 5    
satyaṃ śapatʰo paratreha ca stʰāvaraḥ saṃdʰiḥ, ihārtʰa eva pratibʰūḥ pratigraho balāpekṣaḥ //
   
satyaṃ śapatʰo paratra+ iha ca stʰāvaraḥ saṃdʰiḥ, iha-artʰa eva pratibʰūḥ pratigraho bala-apekṣaḥ //

Sentence: 6    
"saṃhitāḥ smaḥ" iti satyasaṃdʰāḥ pūrve rājānaḥ satyena saṃdadʰire //
   
"saṃhitāḥ smaḥ" iti satya-saṃdʰāḥ pūrve rājānaḥ satyena saṃdadʰire //

Sentence: 7    
tasyātikrame śapatʰena agnyudakasītāprākāraloṣṭahastiskandʰāśvapr̥ṣṭaratʰopastʰaśastraratnabījagandʰarasasuvarṇahiraṇyāny ālebʰire "hanyur etāni tyajeyuś cainaṃ yaḥ śapatʰam atikrāmet" iti //
   
tasya+ atikrame śapatʰena agny-udaka-sītā-prākāra-loṣṭa-hasti-skandʰa-aśva-pr̥ṣṭa-ratʰa-upastʰa-śastra-ratna-bīja-gandʰa-rasa-suvarṇa-hiraṇyāny ālebʰire "hanyur etāni tyajeyuś ca+ enaṃ yaḥ śapatʰam atikrāmet" iti //

Sentence: 8    
śapatʰātikrame mahatāṃ tapasvināṃ mukʰyānāṃ prātibʰāvyabandʰaḥ pratibʰūḥ //
   
śapatʰa-atikrame mahatāṃ tapasvināṃ mukʰyānāṃ prātibʰāvya-bandʰaḥ pratibʰūḥ //

Sentence: 9    
tasmin yaḥ parāvagrahasamartʰān pratibʰuvo gr̥hṇāti, so 'tisaṃdʰatte //
   
tasmin yaḥ para-avagraha-samartʰān pratibʰuvo gr̥hṇāti, so+ atisaṃdʰatte //

Sentence: 10    
viparīto 'tisaṃdʰīyate //
   
viparīto+ atisaṃdʰīyate //

Sentence: 11    
bandʰumukʰyapragrahaḥ pratigrahaḥ //
   
bandʰu-mukʰya-pragrahaḥ pratigrahaḥ //

Sentence: 12    
tasmin yo dūṣyāmātyaṃ dūṣyāpatyaṃ dadāti, so 'tisaṃdʰatte //
   
tasmin yo dūṣya-amātyaṃ dūṣya-apatyaṃ dadāti, so+ atisaṃdʰatte //

Sentence: 13    
viparīto 'tisaṃdʰīyate
   
viparīto+ atisaṃdʰīyate

Sentence: 14    
pratigrahagrahaṇaviśvastasya hi paraś cʰidreṣu nirapekṣaḥ praharati //
   
pratigraha-grahaṇa-viśvastasya hi paraś cʰidreṣu nirapekṣaḥ praharati //

Sentence: 15    
apatyasamādʰau tu kanyāputradāne dadat tu kanyām atisaṃdʰatte //
   
apatya-samādʰau tu kanyā-putra-dāne dadat tu kanyām atisaṃdʰatte //

Sentence: 16    
kanyā hy adāyādā pareṣām evārtʰāyākleśyā(?) ca //
   
kanyā hy adāyādā pareṣām eva+ artʰāya+ ākleśyā(?) ca //

Sentence: 17    
viparītaḥ putraḥ //
   
viparītaḥ putraḥ //

Sentence: 18    
putrayor api yo jātyaṃ prājñaṃ śūraṃ kr̥tāstram ekaputraṃ dadāti so 'tisaṃdʰīyate //
   
putrayor api yo jātyaṃ prājñaṃ śūraṃ kr̥ta-astram eka-putraṃ dadāti so+ atisaṃdʰīyate //

Sentence: 19    
viparīto 'tisaṃdʰatte //
   
viparīto+ atisaṃdʰatte //

Sentence: 20    
jātyād ajātyo hi luptadāyādasaṃtānatvād ādʰātuṃ śreyān, prājñād aprājño mantraśaktilopāt, śūrād aśūra utsāhaśaktilopāt, kr̥tāstrād akr̥tāstraḥ prahartavyasampallopāt, ekaputrād anekaputro nirapekṣatvāt //
   
jātyād ajātyo hi lupta-dāyāda-saṃtānatvād ādʰātuṃ śreyān, prājñād aprājño mantra-śakti-lopāt, śūrād aśūra utsāha-śakti-lopāt, kr̥ta-astrād akr̥ta-astraḥ prahartavya-sampal-lopāt, eka-putrād aneka-putro nirapekṣatvāt //

Sentence: 21    
jātyaprājñayor jātyam aprājñam aiśvaryaprakr̥tir anuvartate, prājñam ajātyaṃ mantrādʰikāraḥ //
   
jātya-prājñayor jātyam aprājñam aiśvarya-prakr̥tir anuvartate, prājñam ajātyaṃ mantra-adʰikāraḥ //

Sentence: 22    
mantrādʰikāre 'pi vr̥ddʰasamyogāj jātyaḥ prājñam atisaṃdʰatte //
   
mantra-adʰikāre+ api vr̥ddʰa-samyogāj jātyaḥ prājñam atisaṃdʰatte //

Sentence: 23    
prājñaśūrayoḥ prājñam aśūraṃ matikarmaṇāṃ yogo 'nuvartate, śūram aprājñaṃ vikramādʰikāraḥ //
   
prājña-śūrayoḥ prājñam aśūraṃ mati-karmaṇāṃ yogo+ anuvartate, śūram aprājñaṃ vikrama-adʰikāraḥ //

Sentence: 24    
vikramādʰikāre 'pi hastinam iva lubdʰakaḥ prājñaḥ śūram atisaṃdʰatteś //
   
vikrama-adʰikāre+ api hastinam iva lubdʰakaḥ prājñaḥ śūram atisaṃdʰatteś //

Sentence: 25    
śūrakr̥tāstrayoḥ śūram akr̥tāstraṃ vikramavyavasāyo 'nuvartate, kr̥tāstram aśūraṃ lakṣyalambʰādʰikāraḥ //
   
śūra-kr̥ta-astrayoḥ śūram akr̥ta-astraṃ vikrama-vyavasāyo+ anuvartate, kr̥ta-astram aśūraṃ lakṣya-lambʰa-adʰikāraḥ //

Sentence: 26    
lakṣyalambʰādʰikāre 'pi stʰairyapratipattyasammoṣaiḥ śūraḥ kr̥tāstram atisaṃdʰatte //
   
lakṣya-lambʰa-adʰikāre+ api stʰairya-pratipatty-asammoṣaiḥ śūraḥ kr̥ta-astram atisaṃdʰatte //

Sentence: 27    
bahvekaputrayor bahuputra ekaṃ dattvā śeṣapratiṣṭabdʰaḥ saṃdʰim atikrāmati, netaraḥ //
   
bahv-eka-putrayor bahu-putra ekaṃ dattvā śeṣa-pratiṣṭabdʰaḥ saṃdʰim atikrāmati, na+ itaraḥ //

Sentence: 28    
putrasarvasvadāne saṃdʰiś cet putrapʰalato viśeṣaḥ //
   
putra-sarva-sva-dāne saṃdʰiś cet putra-pʰalato viśeṣaḥ //

Sentence: 29    
samapʰalayoḥ śaktaprajananato viśeṣaḥ //
   
sama-pʰalayoḥ śakta-prajananato viśeṣaḥ //

Sentence: 30    
śaktaprajananayor apy upastʰitaprajananato viśeṣaḥ //
   
śakta-prajananayor apy upastʰita-prajananato viśeṣaḥ //

Sentence: 31    
śaktimaty ekaputre tu luptaputrotpattir ātmānam ādadʰyāt, na caikaputram iti //
   
śaktimaty eka-putre tu lupta-putra-utpattir ātmānam ādadʰyāt, na ca+ eka-putram iti //

Sentence: 32    
abʰyuccīyamānaḥ samādʰimokṣaṃ kārayet //
   
abʰyuccīyamānaḥ samādʰi-mokṣaṃ kārayet //

Sentence: 33    
kumārāsannāḥ sattriṇaḥ kāruśilpivyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakʰānayitvā kumāram apahareyuḥ //
   
kumāra-āsannāḥ sattriṇaḥ kāru-śilpi-vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakʰānayitvā kumāram apahareyuḥ //

Sentence: 34    
naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubʰikā pūrvapraṇihitāḥ param upatiṣṭʰeran //
   
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubʰikā pūrva-praṇihitāḥ param upatiṣṭʰeran //

Sentence: 35    
te kumāraṃ paraṃparayopatiṣṭʰeran //
   
te kumāraṃ paraṃ-parayā+ upatiṣṭʰeran //

Sentence: 36    
teṣām aniyatakālapraveśastʰānanirgamanāni stʰāpayet //
   
teṣām aniyata-kāla-praveśa-stʰāna-nirgamanāni stʰāpayet //

Sentence: 37    
tatas tadvyañjano rātrau pratiṣṭʰeta //
   
tatas tad-vyañjano rātrau pratiṣṭʰeta //

Sentence: 38    
tena rūpājīvā bʰāryāvyañjanāś ca vyākʰyātāḥ //
   
tena rūpa-ājīvā bʰāryā-vyañjanāś ca vyākʰyātāḥ //

Sentence: 39    
teṣāṃ tūryabʰāṇḍapʰelāṃ gr̥hītvā nirgaccʰet //
   
teṣāṃ tūrya-bʰāṇḍa-pʰelāṃ gr̥hītvā nirgaccʰet //

Sentence: 40    
sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādʰakodakaparicārakair dravyavastrabʰāṇḍapʰelāśayanāsanasambʰogair nirhriyeta //
   
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādʰaka-udaka-paricārakair dravya-vastra-bʰāṇḍa-pʰelā-śayana-āsana-sambʰogair nirhriyeta //

Sentence: 41    
paricārakaccʰadmanā kiṃcid arūpavelāyām ādāya nirgaccʰet, suruṅgāmukʰena niśopahāreṇa //
   
paricārakac-cʰadmanā kiṃcid arūpa-velāyām ādāya nirgaccʰet, suruṅgā-mukʰena niśā-upahāreṇa //

Sentence: 42    
toyāśaye vāruṇaṃ yogam ātiṣṭʰet //
   
toya-āśaye vāruṇaṃ yogam ātiṣṭʰet //

Sentence: 43    
vaidehakavyañjanā pakvānnapʰalavyavahāreṇārakṣiṣu rasam upacārayeyuḥ //
   
vaidehaka-vyañjanā pakva-anna-pʰala-vyavahāreṇa+ ārakṣiṣu rasam upacārayeyuḥ //

Sentence: 44    
daivatopahāraśrāddʰaprahavaṇanimittam ārakṣiṣu madanayogayuktam annapānaṃ rasaṃ prayujyāpagaccʰet, ārakṣakaprotsāhanena //
   
daivata-upahāra-śrāddʰa-prahavaṇa-nimittam ārakṣiṣu madana-yoga-yuktam anna-pānaṃ rasaṃ prayujya+ apagaccʰet, ārakṣaka-protsāhanena //

Sentence: 45    
nāgarakakuśīlavacikitsakāpūpikavyañjanā rātrau samr̥ddʰagr̥hāṇy ādīpayeyuḥ ārakṣiṇāṃ //
   
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā rātrau samr̥ddʰa-gr̥hāṇy ādīpayeyuḥ ārakṣiṇāṃ //

Sentence: 46    
vaidehakavyañjanā paṇyasaṃstʰām ādīpayeyuḥ //
   
vaidehaka-vyañjanā paṇya-saṃstʰām ādīpayeyuḥ //

Sentence: 47    
anyad śarīraṃ nikṣipya svagr̥ham ādīpayed anupātabʰayāt //
   
anyad śarīraṃ nikṣipya sva-gr̥ham ādīpayed anupāta-bʰayāt //

Sentence: 48    
tataḥ saṃdʰiccʰedakʰātasuruṅgābʰir apagaccʰet //
   
tataḥ saṃdʰic-cʰeda-kʰāta-suruṅgābʰir apagaccʰet //

Sentence: 49    
kācakumbʰabʰāṇḍabʰāravyañjano rātrau pratiṣṭʰeta //
   
kāca-kumbʰa-bʰāṇḍa-bʰāra-vyañjano rātrau pratiṣṭʰeta //

Sentence: 50    
muṇḍajaṭilānāṃ pravāsanāny anupraviṣṭo rātrau tadvyañjanaḥ pratiṣṭʰeta, virūpavyādʰikaraṇāraṇyacaraccʰadmanām anyatamena //
   
muṇḍa-jaṭilānāṃ pravāsanāny anupraviṣṭo rātrau tad-vyañjanaḥ pratiṣṭʰeta, virūpa-vyādʰi-karaṇa-araṇya-carac-cʰadmanām anyatamena //

Sentence: 51    
pretavyañjano gūḍʰair nirhriyeta //
   
preta-vyañjano gūḍʰair nirhriyeta //

Sentence: 52    
pretaṃ strīveṣeṇānugaccʰet //
   
pretaṃ strī-veṣeṇa+ anugaccʰet //

Sentence: 53    
vanacaravyañjanāś cainam anyato yāntam anyato 'padiśeyuḥ //
   
vana-cara-vyañjanāś ca+ enam anyato yāntam anyato+ apadiśeyuḥ //

Sentence: 54    
tato 'nyato gaccʰet //
   
tato+ anyato gaccʰet //

Sentence: 55    
cakracarāṇāṃ śakaṭavāṭair apagaccʰet //
   
cakra-carāṇāṃ śakaṭa-vāṭair apagaccʰet //

Sentence: 56    
āsanne cānupāte sattraṃ gr̥hṇīyāt //
   
āsanne ca+ anupāte sattraṃ gr̥hṇīyāt //

Sentence: 57    
sattrābʰāve hiraṇyaṃ rasaviddʰaṃ bʰakṣyajātam ubʰayataḥpantʰānam utsr̥jet //
   
sattra-abʰāve hiraṇyaṃ rasa-viddʰaṃ bʰakṣya-jātam ubʰayataḥ-pantʰānam utsr̥jet //

Sentence: 58    
tato 'nyato 'pagaccʰet //
   
tato+ anyato+ apagaccʰet //

Sentence: 59    
gr̥hīto sāmādibʰir anupātam atisaṃdadʰyāt, rasaviddʰena patʰyadanena //
   
gr̥hīto sāma-ādibʰir anupātam atisaṃdadʰyāt, rasa-viddʰena patʰy-adanena //

Sentence: 60    
vāruṇayogāgnidāheṣu śarīram anyad ādʰāya śatrum abʰiyuñjīta "putro me tvayā hataḥ" iti //
   
vāruṇa-yoga-agni-dāheṣu śarīram anyad ādʰāya śatrum abʰiyuñjīta "putro me tvayā hataḥ" iti //

Sentence: 61a    
upāttaccʰannaśastro rātrau vikramya rakṣiṣu //
   
upāttac-cʰanna-śastro rātrau vikramya rakṣiṣu //

Sentence: 61b    
śīgʰrapātair apasared gūḍʰapraṇihitaiḥ saha // E
   
śīgʰra-pātair apasared gūḍʰa-praṇihitaiḥ saha // E




Chapter: 18 
(madʰyama-caritam - udāsīna-caritam - maṇḍala-caritam)


Sentence: 1    
madʰyamasyātmā tr̥tīyā pañcamī ca prakr̥tī prakr̥tayaḥ //
   
madʰyamasya+ ātmā tr̥tīyā pañcamī ca prakr̥tī prakr̥tayaḥ //

Sentence: 2    
dvitīyā caturtʰī ṣaṣṭʰī ca vikr̥tayaḥ //
   
dvitīyā caturtʰī ṣaṣṭʰī ca vikr̥tayaḥ //

Sentence: 3    
tac ced ubʰayaṃ madʰyamo 'nugr̥hṇīyāt, vijigīṣur madʰyamānulomaḥ syāt //
   
tac ced ubʰayaṃ madʰyamo+ anugr̥hṇīyāt, vijigīṣur madʰyama-anulomaḥ syāt //

Sentence: 4    
na ced anugr̥hṇīyāt, prakr̥tyanulomaḥ syāt //
   
na ced anugr̥hṇīyāt, prakr̥ty-anulomaḥ syāt //

Sentence: 5    
madyamaś ced vijigīṣor mitraṃ mitrabʰāvi lipseta, mitrasyātmanaś ca mitrāṇy uttʰāpya madʰyamāc ca mitrāṇi bʰedayitvā mitraṃ trāyeta //
   
madyamaś ced vijigīṣor mitraṃ mitra-bʰāvi lipseta, mitrasya+ ātmanaś ca mitrāṇy uttʰāpya madʰyamāc ca mitrāṇi bʰedayitvā mitraṃ trāyeta //

Sentence: 6    
maṇḍalaṃ protsāhayet "atipravr̥ddʰo 'yaṃ madʰyamaḥ sarveṣāṃ no vināśāyābʰyuttʰitaḥ, sambʰūyāsya yātrāṃ vihanāma" iti //
   
maṇḍalaṃ protsāhayet "atipravr̥ddʰo+ ayaṃ madʰyamaḥ sarveṣāṃ no vināśāya+ abʰyuttʰitaḥ, sambʰūya+ asya yātrāṃ vihanāma" iti //

Sentence: 7    
tac cen maṇḍalam anugr̥hṇīyāt, madʰyamāvagraheṇātmānam upabr̥ṃhayet //
   
tac cen maṇḍalam anugr̥hṇīyāt, madʰyama-avagraheṇa+ ātmānam upabr̥ṃhayet //

Sentence: 8    
na ced anugr̥hṇīyāt, kośadaṇḍābʰyāṃ mitram anugr̥hya ye madʰyamadveṣiṇo rājānaḥ parasparānugr̥hītā bahavas tiṣṭʰeyuḥ, ekasiddʰau bahavaḥ sidʰyeyuḥ, parasparād śaṅkitā nottiṣṭʰeran, teṣāṃ pradʰānam ekam āsannaṃ sāmadānābʰyāṃ labʰeta //
   
na ced anugr̥hṇīyāt, kośa-daṇḍābʰyāṃ mitram anugr̥hya ye madʰyama-dveṣiṇo rājānaḥ paraspara-anugr̥hītā bahavas tiṣṭʰeyuḥ, eka-siddʰau bahavaḥ sidʰyeyuḥ, parasparād śaṅkitā na+ uttiṣṭʰeran, teṣāṃ pradʰānam ekam āsannaṃ sāma-dānābʰyāṃ labʰeta //

Sentence: 9    
dviguṇo dvitīyaṃ trigunas tr̥tīyam //
   
dvi-guṇo dvitīyaṃ tri-gunas tr̥tīyam //

Sentence: 10    
evam abʰyuccito madʰyamam avagr̥hṇīyāt //
   
evam abʰyuccito madʰyamam avagr̥hṇīyāt //

Sentence: 11    
deśakālātipattau saṃdʰāya madʰyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu karmasaṃdʰim //
   
deśa-kāla-atipattau saṃdʰāya madʰyamena mitrasya sācivyaṃ kuryāt, dūṣyeṣu karma-saṃdʰim //

Sentence: 12    
karśanīyaṃ vāsya mitraṃ madʰyamo lipseta, pratistambʰayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt //
   
karśanīyaṃ vā+ asya mitraṃ madʰyamo lipseta, pratistambʰayed enaṃ "ahaṃ tvā trāyeya" iti ā karśanāt //

Sentence: 13    
karśitam enaṃ trāyeta //
   
karśitam enaṃ trāyeta //

Sentence: 14    
uccʰedanīyaṃ vāsya mitraṃ madʰyamo lipseta, karśitam enaṃ trāyeta madʰyamavr̥ddʰibʰayāt //
   
uccʰedanīyaṃ vā+ asya mitraṃ madʰyamo lipseta, karśitam enaṃ trāyeta madʰyama-vr̥ddʰi-bʰayāt //

Sentence: 15    
uccʰinnaṃ bʰūmyanugraheṇa haste kuryād anyatrāpasārabʰayāt //
   
uccʰinnaṃ bʰūmy-anugraheṇa haste kuryād anyatra+ apasāra-bʰayāt //

Sentence: 16    
karśanīyoccʰedanīyayoś cen mitrāṇi madʰyamasya sācivyakarāṇi syuḥ, puruṣāntareṇa saṃdʰīyeta //
   
karśanīya-uccʰedanīyayoś cen mitrāṇi madʰyamasya sācivya-karāṇi syuḥ, puruṣa-antareṇa saṃdʰīyeta //

Sentence: 17    
vijigīṣor tayor mitrāṇy avagrahasamartʰāni syuḥ, saṃdʰim upeyāt //
   
vijigīṣor tayor mitrāṇy avagraha-samartʰāni syuḥ, saṃdʰim upeyāt //

Sentence: 18    
amitraṃ vāsya madʰyamo lipseta, saṃdʰim upeyāt //
   
amitraṃ vā+ asya madʰyamo lipseta, saṃdʰim upeyāt //

Sentence: 19    
evaṃ svārtʰaś ca kr̥to bʰavati madʰyamasya priyaṃ ca //
   
evaṃ sva-artʰaś ca kr̥to bʰavati madʰyamasya priyaṃ ca //

Sentence: 20    
madʰyamaś cet svamitraṃ mitrabʰāvi lipseta, puruṣāntareṇa saṃdadʰyāt //
   
madʰyamaś cet sva-mitraṃ mitra-bʰāvi lipseta, puruṣa-antareṇa saṃdadʰyāt //

Sentence: 21    
sāpekṣaṃ "nārhasi mitram uccʰettum" iti vārayet //
   
sa-apekṣaṃ "na+ arhasi mitram uccʰettum" iti vārayet //

Sentence: 22    
upekṣeta "maṇḍalam asya kupyatu svapakṣavadʰāt" iti //
   
upekṣeta "maṇḍalam asya kupyatu sva-pakṣa-vadʰāt" iti //

Sentence: 23    
amitram ātmano madʰyamo lipseta, kośadaṇḍābʰyām enam adr̥śyamāno 'nugr̥hṇīyāt //
   
amitram ātmano madʰyamo lipseta, kośa-daṇḍābʰyām enam adr̥śyamāno+ anugr̥hṇīyāt //

Sentence: 24    
udāsīnaṃ madʰyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bʰidyatām" iti //
   
udāsīnaṃ madʰyamo lipseta, asmai sāhāyyaṃ dadyād "udāsīnād bʰidyatām" iti //

Sentence: 25    
madʰyamodāsīnayor yo maṇḍalasyābʰipretas tam āśrayeta //
   
madʰyama-udāsīnayor yo maṇḍalasya+ abʰipretas tam āśrayeta //

Sentence: 26    
madʰyamacaritenodāsīnacaritaṃ vyākʰyātam //
   
madʰyama-caritena+ udāsīna-caritaṃ vyākʰyātam //

Sentence: 27    
udāsīnaś cen madʰyamaṃ lipseta, yataḥ śatrum atisaṃdadʰyān mitrasyopakāraṃ kuryād udāsīnaṃ daṇḍopakāriṇaṃ labʰeta tataḥ pariṇameta //
   
udāsīnaś cen madʰyamaṃ lipseta, yataḥ śatrum atisaṃdadʰyān mitrasya+ upakāraṃ kuryād udāsīnaṃ daṇḍa-upakāriṇaṃ labʰeta tataḥ pariṇameta //

Sentence: 28    
evam upabr̥hyātmānam ariprakr̥tiṃ karśayen mitraprakr̥tiṃ copagr̥hṇīyāt //
   
evam upabr̥hya+ ātmānam ari-prakr̥tiṃ karśayen mitra-prakr̥tiṃ ca+ upagr̥hṇīyāt //

Sentence: 29a    
saty apy amitrabʰāve tasyānātmavān nityāpakārī śatruḥ śatrusaṃhitaḥ pārṣṇigrāho vyasanī yātavyo vyasane netur abʰiyoktā ity aribʰāvinaḥ, ekārtʰābʰiprayātaḥ pr̥tʰagartʰābʰiprayātaḥ sambʰūyayātrikaḥ saṃhitaprayāṇikaḥ svārtʰābʰiprayātaḥ sāmuttʰāyikaḥ kośadaṇḍayor anyatarasya kretā vikretā dvaidʰībʰāvika iti mitrabʰāvinaḥ, - //
   
saty apy amitra-bʰāve tasya+ anātmavān nitya-apakārī śatruḥ śatru-saṃhitaḥ pārṣṇi-grāho vyasanī yātavyo vyasane netur abʰiyoktā ity ari-bʰāvinaḥ, eka-artʰa-abʰiprayātaḥ pr̥tʰag-artʰa-abʰiprayātaḥ sambʰūya-yātrikaḥ saṃhita-prayāṇikaḥ sva-artʰa-abʰiprayātaḥ sāmuttʰāyikaḥ kośa-daṇḍayor anyatarasya kretā vikretā dvaidʰī-bʰāvika iti mitra-bʰāvinaḥ, - //

Sentence: 29b    
sāmanto balavataḥ pratigʰāto 'ntardʰiḥ prativeśo balavataḥ pārṣṇigrāho svayam upanataḥ pratāpopanato daṇḍopanata iti bʰr̥tyabʰāvinaḥ sāmantāḥ //
   
sāmanto balavataḥ pratigʰāto+ antardʰiḥ prativeśo balavataḥ pārṣṇi-grāho svayam upanataḥ pratāpa-upanato daṇḍa-upanata iti bʰr̥tya-bʰāvinaḥ sāmantāḥ //

Sentence: 30    
tair bʰūmyekāntarā vyākʰyātāḥ //
   
tair bʰūmy-eka-antarā vyākʰyātāḥ //


Sentence: 31ab    
teṣāṃ śatruvirodʰe yan mitram ekārtʰatāṃ vrajet /
   
teṣāṃ śatru-virodʰe yan mitram eka-artʰatāṃ vrajet /

Sentence: 31cd    
śaktyā tadanugr̥hṇīyād viṣaheta yayā param //
   
śaktyā tad-anugr̥hṇīyād viṣaheta yayā param //

Sentence: 32ab    
prasādʰya śatruṃ yan mitraṃ vr̥ddʰaṃ gaccʰed avaśyatām /
   
prasādʰya śatruṃ yan mitraṃ vr̥ddʰaṃ gaccʰed avaśyatām /

Sentence: 32cd    
sāmantaikāntarābʰyāṃ tatprakr̥tibʰyāṃ virodʰayet //
   
sāmanta-eka-antarābʰyāṃ tat-prakr̥tibʰyāṃ virodʰayet //

Sentence: 33ab    
tatkulīnāparuddʰābʰyāṃ bʰūmiṃ tasya hārayet /
   
tat-kulīna-aparuddʰābʰyāṃ bʰūmiṃ tasya hārayet /

Sentence: 33cd    
yatʰā vānugrahāpekṣaṃ vaśyaṃ tiṣṭʰet tatʰā caret //
   
yatʰā vā+ anugraha-apekṣaṃ vaśyaṃ tiṣṭʰet tatʰā caret //

Sentence: 34ab    
nopakuryād amitraṃ gaccʰed yad atikarśitam /
   
na+ upakuryād amitraṃ gaccʰed yad atikarśitam /

Sentence: 34cd    
tad ahīnam avr̥ddʰaṃ ca stʰāpayen mitram artʰavit //
   
tad ahīnam avr̥ddʰaṃ ca stʰāpayen mitram artʰavit //

Sentence: 35ab    
artʰayuktyā calaṃ mitraṃ saṃdʰiṃ yad upagaccʰati /
   
artʰa-yuktyā calaṃ mitraṃ saṃdʰiṃ yad upagaccʰati /

Sentence: 35cd    
tasyāpagamane hetuṃ vihanyān na caled yatʰā //
   
tasya+ apagamane hetuṃ vihanyān na caled yatʰā //

Sentence: 36ab    
arisādʰāraṇaṃ yad tiṣṭʰet tad aritaḥ śaṭʰam /
   
ari-sādʰāraṇaṃ yad tiṣṭʰet tad aritaḥ śaṭʰam /

Sentence: 36cd    
bʰedayed bʰinnam uccʰindyāt tataḥ śatrum anantaram //
   
bʰedayed bʰinnam uccʰindyāt tataḥ śatrum anantaram //

Sentence: 37ab    
udāsīnaṃ ca yat tiṣṭʰet sāmantais tad virodʰayet /
   
udāsīnaṃ ca yat tiṣṭʰet sāmantais tad virodʰayet /

Sentence: 37cd    
tato vigrahasaṃtaptam upakāre niveśayet //
   
tato vigraha-saṃtaptam upakāre niveśayet //

Sentence: 38ab    
amitraṃ vijigīṣuṃ ca yat saṃcarati durbalam /
   
amitraṃ vijigīṣuṃ ca yat saṃcarati durbalam /

Sentence: 38cd    
tad balenānugr̥hṇīyād yatʰā syān na parānmukʰam //
   
tad balena+ anugr̥hṇīyād yatʰā syān na parān-mukʰam //

Sentence: 39ab    
apanīya tato 'nyasyāṃ bʰūmau samniveśayet /
   
apanīya tato+ anyasyāṃ bʰūmau samniveśayet /

Sentence: 39cd    
niveśya pūrvaṃ tatrānyad daṇḍānugrahahetunā //
   
niveśya pūrvaṃ tatra+ anyad daṇḍa-anugraha-hetunā //

Sentence: 40ab    
apakuryāt samartʰaṃ nopakuryād yad āpadi /
   
apakuryāt samartʰaṃ na+ upakuryād yad āpadi /

Sentence: 40cd    
uccʰindyād eva tanmitraṃ viśvasyāṅkam upastʰitam //
   
uccʰindyād eva tan-mitraṃ viśvasya+ aṅkam upastʰitam //

Sentence: 41ab    
mitravyasanato vārir uttiṣṭʰed yo 'navagrahaḥ /
   
mitra-vyasanato vā+ arir uttiṣṭʰed yo+ anavagrahaḥ /

Sentence: 41cd    
mitreṇaiva bʰavet sādʰyaś cʰāditavyasanena saḥ //
   
mitreṇa+ eva bʰavet sādʰyaś cʰādita-vyasanena saḥ //

Sentence: 41ab    
amitravyasanān mitram uttʰitaṃ yad virajyati /
   
amitra-vyasanān mitram uttʰitaṃ yad virajyati /

Sentence: 41cd    
arivyasanasiddʰyā tac cʰatruṇaiva prasidʰyati //
   
ari-vyasana-siddʰyā tat-śatruṇā+ eva prasidʰyati //

Sentence: 42ab    
vr̥ddʰiṃ kṣayaṃ ca stʰānaṃ ca karśanoccʰedanaṃ tatʰā //
   
vr̥ddʰiṃ kṣayaṃ ca stʰānaṃ ca karśana-uccʰedanaṃ tatʰā //

Sentence: 42cd    
sarvopāyān samādadʰyād etān yaś cārtʰaśāstravit /
   
sarva-upāyān samādadʰyād etān yaś ca+ artʰa-śāstravit /

Sentence: 43ab    
evam anyonyasaṃcāraṃ ṣāḍguṇyaṃ yo 'nupaśyati //
   
evam anyonya-saṃcāraṃ ṣāḍguṇyaṃ yo+ anupaśyati //

Sentence: 43cd    
sa buddʰinigalair baddʰair iṣṭaṃ krīḍati pārtʰivaiḥ // E
   
sa buddʰi-nigalair baddʰair iṣṭaṃ krīḍati pārtʰivaiḥ // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.