TITUS
Kautiliya Arthasastra
Part No. 18
Book: 7
(ṣāḍguṇya-samuddeśaḥ
-
kṣaya-stʰāna-vr̥ddʰi-niścayaḥ)
Chapter: 1
Sentence: 1
ṣāḍguṇyasya
prakr̥timaṇḍalaṃ
yoniḥ
//
ṣāḍguṇyasya
prakr̥ti-maṇḍalaṃ
yoniḥ
//
Sentence: 2
"saṃdʰivigrahāsanayānasaṃśrayadvaidʰībʰāvāḥ
ṣāḍguṇyam
"
ity
ācāryāḥ
//
"saṃdʰi-vigraha-āsana-yāna-saṃśraya-dvaidʰī-bʰāvāḥ
ṣāḍguṇyam
"
ity
ācāryāḥ
//
Sentence: 3
"dvaiguṇyam
"
iti
vātavyādʰiḥ
//
"dvaiguṇyam
"
iti
vāta-vyādʰiḥ
//
Sentence: 4
"saṃdʰivigrahābʰyāṃ
hi
ṣāḍguṇyaṃ
sampadyate
"
iti
//
"saṃdʰi-vigrahābʰyāṃ
hi
ṣāḍguṇyaṃ
sampadyate
"
iti
//
Sentence: 5
ṣāḍguṇyam
evaitad
avastʰābʰedād
iti
kauṭilyaḥ
//
ṣāḍguṇyam
eva+
etad
avastʰā-bʰedād
iti
kauṭilyaḥ
//
Sentence: 6
tatra
paṇabandʰaḥ
saṃdʰiḥ
//
tatra
paṇa-bandʰaḥ
saṃdʰiḥ
//
Sentence: 7
apakāro
vigrahaḥ
//
apakāro
vigrahaḥ
//
Sentence: 8
upekṣaṇam
āsanam
//
upekṣaṇam
āsanam
//
Sentence: 9
abʰyuccayo
yānam
//
abʰyuccayo
yānam
//
Sentence: 10
parārpaṇaṃ
saṃśrayaḥ
//
para-arpaṇaṃ
saṃśrayaḥ
//
Sentence: 11
saṃdʰivigrahopādānaṃ
dvaidʰībʰāvaḥ
//
saṃdʰi-vigraha-upādānaṃ
dvaidʰī-bʰāvaḥ
//
Sentence: 12
iti
ṣaḍguṇāḥ
//
iti
ṣaḍ-guṇāḥ
//
Sentence: 13
parasmādd
hīyamānaḥ
saṃdadʰīta
//
parasmādd
hīyamānaḥ
saṃdadʰīta
//
Sentence: 14
abʰyuccīyamāno
vigr̥hṇīyāt
//
abʰyuccīyamāno
vigr̥hṇīyāt
//
Sentence: 15
"na
māṃ
paro
nāhaṃ
param
upahantuṃ
śaktaḥ
"
ity
āsīta
//
"na
māṃ
paro
na+
ahaṃ
param
upahantuṃ
śaktaḥ
"
ity
āsīta
//
Sentence: 16
guṇātiśayayukto
yāyāt
//
guṇa-atiśaya-yukto
yāyāt
//
Sentence: 17
śaktihīnaḥ
saṃśrayeta
//
śakti-hīnaḥ
saṃśrayeta
//
Sentence: 18
sahāyasādʰye
kārye
dvaidʰībʰāvaṃ
gaccʰet
//
sahāya-sādʰye
kārye
dvaidʰībʰāvaṃ
gaccʰet
//
Sentence: 19
iti
guṇāvastʰāpanam
//
iti
guṇa-avastʰāpanam
//
Sentence: 20
teṣāṃ
yasmin
vā
guṇe
stʰitaḥ
paśyet
"ihastʰaḥ
śakṣyāmi
durgasetukarmavaṇikpatʰaśūnyaniveśakʰanidravyahastivanakarmāṇy
ātmanaḥ
pravartayitum
,
parasya
caitāni
karmāṇy
upahantum
"
iti
tam
ātiṣṭʰet
//
teṣāṃ
yasmin
vā
guṇe
stʰitaḥ
paśyet
"iha-stʰaḥ
śakṣyāmi
durga-setu-karma-vaṇik-patʰa-śūnya-niveśa-kʰani-dravya-hasti-vana-karmāṇy
ātmanaḥ
pravartayitum
,
parasya
ca+
etāni
karmāṇy
upahantum
"
iti
tam
ātiṣṭʰet
//
Sentence: 21
sā
vr̥ddʰiḥ
//
sā
vr̥ddʰiḥ
//
Sentence: 22
"āśutarā
me
vr̥ddʰir
bʰūyastarā
vr̥ddʰyudayatarā
vā
bʰaviṣyati
,
viparītā
parasya
"
iti
jñātvā
paravr̥ddʰim
upekṣeta
//
"āśutarā
me
vr̥ddʰir
bʰūyastarā
vr̥ddʰy-udayatarā
vā
bʰaviṣyati
,
viparītā
parasya
"
iti
jñātvā
para-vr̥ddʰim
upekṣeta
//
Sentence: 23
tulyakālapʰalodayāyāṃ
vā
vr̥ddʰau
saṃdʰim
upeyāt
//
tulya-kāla-pʰala-udayāyāṃ
vā
vr̥ddʰau
saṃdʰim
upeyāt
//
Sentence: 24
yasmin
vā
guṇe
stʰitaḥ
svakarmaṇām
upagʰātaṃ
paśyen
netarasya
tasmin
na
tiṣṭʰet
//
yasmin
vā
guṇe
stʰitaḥ
sva-karmaṇām
upagʰātaṃ
paśyen
na+
itarasya
tasmin
na
tiṣṭʰet
//
Sentence: 25
eṣa
kṣayaḥ
//
eṣa
kṣayaḥ
//
Sentence: 26
"ciratareṇālpataraṃ
vr̥ddʰyudayataraṃ
vā
kṣeṣye
,
viparītaṃ
paraḥ
"
iti
jñātvā
kṣayam
upekṣeta
//
"ciratareṇa+
alpataraṃ
vr̥ddʰy-udayataraṃ
vā
kṣeṣye
,
viparītaṃ
paraḥ
"
iti
jñātvā
kṣayam
upekṣeta
//
Sentence: 27
tulyakālapʰalodaye
vā
kṣaye
saṃdʰim
upeyāt
//
tulya-kāla-pʰala-udaye
vā
kṣaye
saṃdʰim
upeyāt
//
Sentence: 28
yasmin
vā
guṇe
stʰitaḥ
svakarmavr̥ddʰiṃ
kṣayaṃ
vā
nābʰipaśyed
etatstʰānam
//
yasmin
vā
guṇe
stʰitaḥ
sva-karma-vr̥ddʰiṃ
kṣayaṃ
vā
na+
abʰipaśyed
etat-stʰānam
//
Sentence: 29
"hrasvataraṃ
vr̥ddʰyudayataraṃ
vā
stʰāsyāmi
,
viparītaṃ
paraḥ
"
iti
jñātvā
stʰānam
upekṣeta
//
"hrasvataraṃ
vr̥ddʰy-udayataraṃ
vā
stʰāsyāmi
,
viparītaṃ
paraḥ
"
iti
jñātvā
stʰānam
upekṣeta
//
Sentence: 30
"tulyakālapʰalodaye
vā
stʰāne
saṃdʰim
upeyād
"
ity
ācāryāḥ
//
"tulya-kāla-pʰala-udaye
vā
stʰāne
saṃdʰim
upeyād
"
ity
ācāryāḥ
//
Sentence: 31
naitad
vibʰāṣitam
iti
kauṭilyaḥ
//
na+
etad
vibʰāṣitam
iti
kauṭilyaḥ
//
Sentence: 32a
yadi
vā
paśyet
"sandʰau
stʰito
mahāpʰalaiḥ
svakarmabʰiḥ
parakarmāṇy
upahaniṣyāmi
,
mahāpʰalāni
vā
svakarmāṇy
upabʰokṣye
,
parakarmāṇi
vā
,
saṃdʰiviśvāsena
vā
yogopaniṣatpraṇidʰibʰiḥ
parakarmāṇy
upahaniṣyāmi
,
sukʰaṃ
vā
sānugrahaparihārasaukaryaṃ
pʰalalābʰabʰūyastvena
svakarmaṇāṃ
parakarmayogāvahaṃ
janam
āsrāvayiṣyāmi
- //
yadi
vā
paśyet
"sandʰau
stʰito
mahā-pʰalaiḥ
sva-karmabʰiḥ
para-karmāṇy
upahaniṣyāmi
,
mahā-pʰalāni
vā
sva-karmāṇy
upabʰokṣye
,
para-karmāṇi
vā
,
saṃdʰi-viśvāsena
vā
yoga-upaniṣat-praṇidʰibʰiḥ
para-karmāṇy
upahaniṣyāmi
,
sukʰaṃ
vā
sa-anugraha-parihāra-saukaryaṃ
pʰala-lābʰa-bʰūyastvena
sva-karmaṇāṃ
para-karma-yoga-āvahaṃ
janam
āsrāvayiṣyāmi
- //
Sentence: 32b
balinātimātreṇa
vā
saṃhitaḥ
paraḥ
svakarmopagʰātaṃ
prāpsyati
,
yena
vā
vigr̥hīto
mayāsaṃdʰatte
tenāsya
vigrahaṃ
dīrgʰaṃ
kariṣyāmi
,
mayā
vā
saṃhitasya
maddveṣiṇo
janapadaṃ
pīḍayiṣyati
- //
balinā+
atimātreṇa
vā
saṃhitaḥ
paraḥ
sva-karma-upagʰātaṃ
prāpsyati
,
yena
vā
vigr̥hīto
mayā-saṃdʰatte
tena+
asya
vigrahaṃ
dīrgʰaṃ
kariṣyāmi
,
mayā
vā
saṃhitasya
mad-dveṣiṇo
jana-padaṃ
pīḍayiṣyati
- //
Sentence: 32c
paropahato
vāsya
janapado
mām
āgamiṣyati
,
tataḥ
karmasu
vr̥ddʰiṃ
prāpsyāmi
,
vipannakarmārambʰo
vā
viṣamastʰaḥ
paraḥ
karmasu
na
me
vikrameta
- //
para-upahato
vā+
asya
jana-pado
mām
āgamiṣyati
,
tataḥ
karmasu
vr̥ddʰiṃ
prāpsyāmi
,
vipanna-karma-ārambʰo
vā
viṣamastʰaḥ
paraḥ
karmasu
na
me
vikrameta
- //
Sentence: 32d
parataḥ
pravr̥ttakarmārambʰo
vā
tābʰyāṃ
saṃhitaḥ
karmasu
vr̥ddʰiṃ
prāpsyāmi
,
śatrupratibaddʰaṃ
vā
śatruṇā
saṃdʰiṃ
kr̥tvā
maṇḍalaṃ
bʰetsyāmi
- //
parataḥ
pravr̥tta-karma-ārambʰo
vā
tābʰyāṃ
saṃhitaḥ
karmasu
vr̥ddʰiṃ
prāpsyāmi
,
śatru-pratibaddʰaṃ
vā
śatruṇā
saṃdʰiṃ
kr̥tvā
maṇḍalaṃ
bʰetsyāmi
- //
Sentence: 32e
bʰinnam
avāpsyāmi
,
daṇḍānugraheṇa
vā
śatrum
upagr̥hya
maṇḍalalipsāyāṃ
vidveṣaṃ
grāhayiṣyāmi
,
vidviṣṭaṃ
tenaiva
gʰātayiṣyāmi
"
iti
saṃdʰinā
vr̥ddʰim
ātiṣṭʰet
//
bʰinnam
avāpsyāmi
,
daṇḍa-anugraheṇa
vā
śatrum
upagr̥hya
maṇḍala-lipsāyāṃ
vidveṣaṃ
grāhayiṣyāmi
,
vidviṣṭaṃ
tena+
eva
gʰātayiṣyāmi
"
iti
saṃdʰinā
vr̥ddʰim
ātiṣṭʰet
//
Sentence: 33a
yadi
vā
paśyet
"āyudʰīyaprāyaḥ
śreṇīprāyo
vā
me
janapadaḥ
śailavananadīdurgaikadvārārakṣo
vā
śakṣyati
parābʰiyogaṃ
pratihantum
,
viṣayānte
durgam
aviṣahyam
apāśrito
vā
śakṣyāmi
parakarmāṇy
upahantuṃ
- //
yadi
vā
paśyet
"āyudʰīya-prāyaḥ
śreṇī-prāyo
vā
me
jana-padaḥ
śaila-vana-nadī-durga-eka-dvāra-ārakṣo
vā
śakṣyati
para-abʰiyogaṃ
pratihantum
,
viṣaya-ante
durgam
aviṣahyam
apāśrito
vā
śakṣyāmi
para-karmāṇy
upahantuṃ
- //
Sentence: 33b
vyasanapīḍopahatotsāho
vā
paraḥ
samprāptakarmopagʰātakālaḥ
,
vigr̥hītasyānyato
vā
śakṣyāmi
janapadam
apavāhayitum
"
iti
vigrahe
stʰito
vr̥ddʰim
ātiṣṭʰet
//
vyasana-pīḍa-upahata-utsāho
vā
paraḥ
samprāpta-karma-upagʰāta-kālaḥ
,
vigr̥hītasya+
anyato
vā
śakṣyāmi
jana-padam
apavāhayitum
"
iti
vigrahe
stʰito
vr̥ddʰim
ātiṣṭʰet
//
Sentence: 34
yadi
vā
manyeta
"na
me
śaktaḥ
paraḥ
karmāṇy
upahantuṃ
nāhaṃ
tasya
karmopagʰātī
vā
,
vyasanam
asya
,
śvavarāhayor
iva
kalahe
vā
,
svakarmānuṣṭʰānaparo
vā
vardʰiṣye
"
ity
āsanena
vr̥ddʰim
ātiṣṭʰet
//
yadi
vā
manyeta
"na
me
śaktaḥ
paraḥ
karmāṇy
upahantuṃ
na+
ahaṃ
tasya
karma-upagʰātī
vā
,
vyasanam
asya
,
śva-varāhayor
iva
kalahe
vā
,
sva-karma-anuṣṭʰāna-paro
vā
vardʰiṣye
"
ity
āsanena
vr̥ddʰim
ātiṣṭʰet
//
Sentence: 35
yadi
vā
manyeta
"yānasādʰyaḥ
karmopagʰātaḥ
śatroḥ
,
prativihitasvakarmārakṣaś
cāsmi
"
iti
yānena
vr̥ddʰim
ātiṣṭʰet
//
yadi
vā
manyeta
"yāna-sādʰyaḥ
karma-upagʰātaḥ
śatroḥ
,
prativihita-sva-karma-ārakṣaś
ca+
asmi
"
iti
yānena
vr̥ddʰim
ātiṣṭʰet
//
Sentence: 36
yadi
vā
manyeta
"nāsmi
śaktaḥ
parakarmāṇy
upahantum
,
svakarmopagʰātaṃ
vā
trātum
"
iti
,
balavantam
āśritaḥ
svakarmānuṣṭʰānena
kṣayāt
stʰānaṃ
stʰānād
vr̥ddʰiṃ
cākāṅkṣeta
//
yadi
vā
manyeta
"na+
asmi
śaktaḥ
para-karmāṇy
upahantum
,
sva-karma-upagʰātaṃ
vā
trātum
"
iti
,
balavantam
āśritaḥ
sva-karma-anuṣṭʰānena
kṣayāt
stʰānaṃ
stʰānād
vr̥ddʰiṃ
ca+
ākāṅkṣeta
//
Sentence: 37
yadi
vā
manyeta
"saṃdʰinaikataḥ
svakarmāṇi
pravartayiṣyāmi
,
vigraheṇaikataḥ
parakarmāṇy
upahaniṣyāmi
"
iti
dvaidʰībʰāvena
vr̥ddʰim
ātiṣṭʰet
//
yadi
vā
manyeta
"saṃdʰinā+
ekataḥ
sva-karmāṇi
pravartayiṣyāmi
,
vigraheṇa+
ekataḥ
para-karmāṇy
upahaniṣyāmi
"
iti
dvaidʰī-bʰāvena
vr̥ddʰim
ātiṣṭʰet
//
Sentence: 38ab
evaṃ
ṣaḍbʰir
guṇair
etaiḥ
stʰitaḥ
prakr̥timaṇḍale
/
evaṃ
ṣaḍbʰir
guṇair
etaiḥ
stʰitaḥ
prakr̥ti-maṇḍale
/
Sentence: 38cd
paryeṣeta
kṣayāt
stʰānaṃ
stʰānād
vr̥ddʰiṃ
ca
karmasu
//
E
paryeṣeta
kṣayāt
stʰānaṃ
stʰānād
vr̥ddʰiṃ
ca
karmasu
//
E
(saṃśraya-vr̥tti)
Chapter: 2
Sentence: 1
saṃdʰivigrahayos
tulyāyāṃ
vr̥ddʰau
saṃdʰim
upeyāt
//
saṃdʰi-vigrahayos
tulyāyāṃ
vr̥ddʰau
saṃdʰim
upeyāt
//
Sentence: 2
vigrahe
hi
kṣayavyayapravāsapratyavāyā
bʰavanti
//
vigrahe
hi
kṣaya-vyaya-pravāsa-pratyavāyā
bʰavanti
//
Sentence: 3
tenāsanayānayor
āsanaṃ
vyākʰyātam
//
tena+
āsana-yānayor
āsanaṃ
vyākʰyātam
//
Sentence: 4
dvaidʰībʰāvasaṃśrayayor
dvaidʰībʰāvaṃ
gaccʰet
//
dvaidʰī-bʰāva-saṃśrayayor
dvaidʰī-bʰāvaṃ
gaccʰet
//
Sentence: 5
dvaidʰībʰūto
hi
svakarmapradʰāna
ātmana
evopakaroti
,
saṃśritas
tu
parasyopakaroti
,
nātmanaḥ
//
dvaidʰī-bʰūto
hi
sva-karma-pradʰāna
ātmana
eva+
upakaroti
,
saṃśritas
tu
parasya+
upakaroti
,
na+
ātmanaḥ
//
Sentence: 6
yadbalaḥ
sāmantas
tadviśiṣṭabalam
āśrayet
//
yad-balaḥ
sāmantas
tad-viśiṣṭa-balam
āśrayet
//
Sentence: 7
tadviśiṣṭabalābʰāve
tam
evāśritaḥ
kośadaṇḍabʰūmīnām
anyatamenāsyopakartum
adr̥ṣṭaḥ
prayateta
//
tad-viśiṣṭa-bala-abʰāve
tam
eva+
āśritaḥ
kośa-daṇḍa-bʰūmīnām
anyatamena+
asya+
upakartum
adr̥ṣṭaḥ
prayateta
//
Sentence: 8
mahādoṣo
hi
viśiṣṭabalasamāgamo
rājñām
,
anyatrārivigr̥hītāt
//
mahā-doṣo
hi
viśiṣṭa-bala-samāgamo
rājñām
,
anyatra+
ari-vigr̥hītāt
//
Sentence: 9
aśakye
daṇḍopanatavad
varteta
//
aśakye
daṇḍa-upanatavad
varteta
//
Sentence: 10
yadā
cāsya
prāṇaharaṃ
vyādʰim
antaḥkopaṃ
śatruvr̥ddʰiṃ
mitravyasanam
upastʰitaṃ
vā
tannimittām
ātmanaś
ca
vr̥ddʰiṃ
paśyet
tadā
sambʰāvyavyādʰidʰarmakāryāpadeśenāpayāyāt
//
yadā
ca+
asya
prāṇa-haraṃ
vyādʰim
antaḥ-kopaṃ
śatru-vr̥ddʰiṃ
mitra-vyasanam
upastʰitaṃ
vā
tan-nimittām
ātmanaś
ca
vr̥ddʰiṃ
paśyet
tadā
sambʰāvya-vyādʰi-dʰarma-kārya-apadeśena+
apayāyāt
//
Sentence: 11
svaviṣayastʰo
vā
nopagaccʰet
//
sva-viṣayastʰo
vā
na+
upagaccʰet
//
Sentence: 12
āsanno
vāsya
ccʰidreṣu
praharet
//
āsanno
vā+
asya
ccʰidreṣu
praharet
//
Sentence: 13
balīyasor
vā
madʰyagatas
trāṇasamartʰam
āśrayeta
,
yasya
vāntardʰiḥ
syāt
,
ubʰau
vā
//
balīyasor
vā
madʰya-gatas
trāṇa-samartʰam
āśrayeta
,
yasya
vā+
antardʰiḥ
syāt
,
ubʰau
vā
//
Sentence: 14
kapālasaṃśrayas
tiṣṭʰet
,
mūlaharam
itarasyetaram
apadiśan
//
kapāla-saṃśrayas
tiṣṭʰet
,
mūla-haram
itarasya+
itaram
apadiśan
//
Sentence: 15
bʰedam
ubʰayor
vā
parasparāpadeśaṃ
prayuñjīta
,
bʰinnayor
upāṃśudaṇḍam
//
bʰedam
ubʰayor
vā
paraspara-apadeśaṃ
prayuñjīta
,
bʰinnayor
upāṃśu-daṇḍam
//
Sentence: 16
pārśvastʰo
vā
balastʰayor
āsannabʰayāt
pratikurvīta
//
pārśvastʰo
vā
balastʰayor
āsanna-bʰayāt
pratikurvīta
//
Sentence: 17
durgāpāśrayo
vā
dvaidʰībʰūtas
tiṣṭʰet
//
durga-apāśrayo
vā
dvaidʰī-bʰūtas
tiṣṭʰet
//
Sentence: 18
saṃdʰivigrahakramahetubʰir
vā
ceṣṭeta
//
saṃdʰi-vigraha-krama-hetubʰir
vā
ceṣṭeta
//
Sentence: 19
dūṣyāmitrāṭavikān
ubʰayor
upagr̥hṇīyāt
//
dūṣya-amitra-āṭavikān
ubʰayor
upagr̥hṇīyāt
//
Sentence: 20
etayor
anyataraṃ
gaccʰaṃs
tair
evānyatarasya
vyasane
praharet
//
etayor
anyataraṃ
gaccʰaṃs
tair
eva+
anyatarasya
vyasane
praharet
//
Sentence: 21
dvābʰyām
upahato
vā
maṇḍalāpāśrayas
tiṣṭʰet
,
madʰyamam
udāsīnaṃ
vā
saṃśrayeta
//
dvābʰyām
upahato
vā
maṇḍala-apāśrayas
tiṣṭʰet
,
madʰyamam
udāsīnaṃ
vā
saṃśrayeta
//
Sentence: 22
tena
sahaikam
upagr̥hyetaram
uccʰindyād
,
ubʰau
vā
//
tena
saha+
ekam
upagr̥hya+
itaram
uccʰindyād
,
ubʰau
vā
//
Sentence: 23
dvābʰyām
uccʰinno
vā
madʰyamodāsīnayos
tatpakṣīyāṇāṃ
vā
rājñāṃ
nyāyavr̥ttim
āśrayeta
//
dvābʰyām
uccʰinno
vā
madʰyama-udāsīnayos
tat-pakṣīyāṇāṃ
vā
rājñāṃ
nyāya-vr̥ttim
āśrayeta
//
Sentence: 24
tulyānāṃ
vā
yasya
prakr̥tayaḥ
sukʰyeyur
enam
,
yatrastʰo
vā
śaknuyād
ātmānam
uddʰartum
,
yatra
vā
pūrvapuruṣocitā
gatir
āsannaḥ
sambandʰo
vā
,
mitrāṇi
bʰūyāṃsy
atiśaktimanti
vā
bʰaveyuḥ
//
tulyānāṃ
vā
yasya
prakr̥tayaḥ
sukʰyeyur
enam
,
yatrastʰo
vā
śaknuyād
ātmānam
uddʰartum
,
yatra
vā
pūrva-puruṣa-ucitā
gatir
āsannaḥ
sambandʰo
vā
,
mitrāṇi
bʰūyāṃsy
atiśaktimanti
vā
bʰaveyuḥ
//
Sentence: 25ab
priyo
yasya
bʰaved
yo
vā
priyo
'sya
kataras
tayoḥ
/
priyo
yasya
bʰaved
yo
vā
priyo+
asya
kataras
tayoḥ
/
Sentence: 25cd
priyo
yasya
sa
taṃ
gaccʰed
ity
āśrayagatiḥ
parā
//
E
priyo
yasya
sa
taṃ
gaccʰed
ity
āśraya-gatiḥ
parā
//
E
(sama-hīna-jyāyasāṃ
guṇa-abʰiniveśaḥ
-
hīna-saṃdʰayaḥ)
Chapter: 3
Sentence: 1
vijigīṣuḥ
śaktyapekṣaḥ
ṣāḍguṇyam
upayuñjīta
//
vijigīṣuḥ
śakty-apekṣaḥ
ṣāḍguṇyam
upayuñjīta
//
Sentence: 2
samajyāyobʰyāṃ
saṃdʰīyeta
,
hīnena
vigr̥hṇīyāt
//
sama-jyāyobʰyāṃ
saṃdʰīyeta
,
hīnena
vigr̥hṇīyāt
//
Sentence: 3
vigr̥hīto
hi
jyāyasā
hastinā
pādayuddʰam
ivābʰyupaiti
//
vigr̥hīto
hi
jyāyasā
hastinā
pāda-yuddʰam
iva+
abʰyupaiti
//
Sentence: 4
samena
cāmaṃ
pātram
āmenāhatam
ivobʰayataḥ
kṣayaṃ
karoti
//
samena
ca+
āmaṃ
pātram
āmena+
ahatam
iva+
ubʰayataḥ
kṣayaṃ
karoti
//
Sentence: 5
kumbʰenevāśmā
hīnenaikāntasiddʰim
avāpnoti
//
kumbʰena+
iva+
aśmā
hīnena+
eka-anta-siddʰim
avāpnoti
//
Sentence: 6
jyāyāṃś
cen
na
saṃdʰim
iccʰed
daṇḍopanatavr̥ttam
ābalīyasaṃ
vā
yogam
ātiṣṭʰet
//
jyāyāṃś
cen
na
saṃdʰim
iccʰed
daṇḍa-upanata-vr̥ttam
ābalīyasaṃ
vā
yogam
ātiṣṭʰet
//
Sentence: 7
samaś
cen
na
saṃdʰim
iccʰed
yāvanmātram
apakuryāt
tāvanmātram
asya
pratyapakuryāt
//
samaś
cen
na
saṃdʰim
iccʰed
yāvan-mātram
apakuryāt
tāvan-mātram
asya
pratyapakuryāt
//
Sentence: 8
tejo
hi
saṃdʰānakāraṇam
//
tejo
hi
saṃdʰāna-kāraṇam
//
Sentence: 9
nātaptaṃ
lohaṃ
lohena
saṃdʰatta
iti
//
na+
ataptaṃ
lohaṃ
lohena
saṃdʰatta
iti
//
Sentence: 10
hīnaś
cet
sarvatrānupraṇatas
tiṣṭʰet
saṃdʰim
upeyāt
//
hīnaś
cet
sarvatra+
anupraṇatas
tiṣṭʰet
saṃdʰim
upeyāt
//
Sentence: 11
āraṇyo
'gnir
iva
hi
duḥkʰāmarṣajaṃ
tejo
vikramayati
//
āraṇyo+
agnir
iva
hi
duḥkʰa-amarṣajaṃ
tejo
vikramayati
//
Sentence: 12
maṇḍalasya
cānugrāhyo
bʰavati
//
maṇḍalasya
ca+
anugrāhyo
bʰavati
//
Sentence: 13
saṃhitaś
cet
"paraprakr̥tayo
lubdʰakṣīṇāpacaritāḥ
pratyādānabʰayād
vā
nopagaccʰanti
"
iti
paśyedd
hīno
'pi
vigr̥hṇīyāt
//
saṃhitaś
cet
"para-prakr̥tayo
lubdʰa-kṣīṇa-apacaritāḥ
pratyādāna-bʰayād
vā
na+
upagaccʰanti
"
iti
paśyedd
hīno+
api
vigr̥hṇīyāt
//
Sentence: 14
vigr̥hītaś
cet
"paraprakr̥tayo
lubdʰakṣīṇāpacaritā
vigrahodvignā
vā
māṃ
nopagaccʰanti
"
iti
paśyej
jyāyān
api
saṃdʰīyeta
,
vigrahodvegaṃ
vā
śamayet
//
vigr̥hītaś
cet
"para-prakr̥tayo
lubdʰa-kṣīṇa-apacaritā
vigraha-udvignā
vā
māṃ
na+
upagaccʰanti
"
iti
paśyej
jyāyān
api
saṃdʰīyeta
,
vigraha-udvegaṃ
vā
śamayet
//
Sentence: 15
vyasanayaugapadye
'pi
"guruvyasano
'smi
,
lagʰuvyasanaḥ
paraḥ
sukʰena
pratikr̥tya
vyasanam
ātmano
'bʰiyuñjyād
"
iti
paśyej
jyāyān
api
saṃdʰīyeta
//
vyasana-yaugapadye+
api
"guru-vyasano+
asmi
,
lagʰu-vyasanaḥ
paraḥ
sukʰena
pratikr̥tya
vyasanam
ātmano+
abʰiyuñjyād
"
iti
paśyej
jyāyān
api
saṃdʰīyeta
//
Sentence: 16
saṃdʰivigrahayoś
cet
parakarśanam
ātmopacayaṃ
vā
nābʰipaśyej
jyāyān
apy
āsīta
//
saṃdʰi-vigrahayoś
cet
para-karśanam
ātma-upacayaṃ
vā
na+
abʰipaśyej
jyāyān
apy
āsīta
//
Sentence: 17
paravyasanam
apratikāryaṃ
cet
paśyedd
hīno
'py
abʰiyāyāt
//
para-vyasanam
apratikāryaṃ
cet
paśyedd
hīno+
apy
abʰiyāyāt
//
Sentence: 18
apratikāryāsannavyasano
vā
jyāyān
api
saṃśrayeta
//
apratikārya-āsanna-vyasano
vā
jyāyān
api
saṃśrayeta
//
Sentence: 19
saṃdʰinaikato
vigraheṇaikataś
cet
kāryasiddʰiṃ
paśyej
jyāyān
api
dvaidʰībʰūtas
tiṣṭʰet
//
saṃdʰinā+
ekato
vigraheṇa+
ekataś
cet
kārya-siddʰiṃ
paśyej
jyāyān
api
dvaidʰī-bʰūtas
tiṣṭʰet
//
Sentence: 20
evaṃ
samasya
ṣāḍguṇyopayogaḥ
//
evaṃ
samasya
ṣāḍguṇya-upayogaḥ
//
Sentence: 21
tatra
tu
prativiśeṣaḥ
//
tatra
tu
prativiśeṣaḥ
//
Sentence: 22ab
pravr̥ttacakreṇākrānto
rājñā
balavatābalaḥ
/
pravr̥tta-cakreṇa+
ākrānto
rājñā
balavatā+
abalaḥ
/
Sentence: 22cd
saṃdʰinopanamet
tūrṇaṃ
kośadaṇḍātmabʰūmibʰiḥ
//
saṃdʰinā+
upanamet
tūrṇaṃ
kośa-daṇḍa-ātma-bʰūmibʰiḥ
//
Sentence: 23ab
svayaṃ
saṃkʰyātadaṇḍena
daṇḍasya
vibʰavena
vā
/
svayaṃ
saṃkʰyāta-daṇḍena
daṇḍasya
vibʰavena
vā
/
Sentence: 23cd
upastʰātavyam
ity
eṣa
saṃdʰir
ātmāmiṣo
mataḥ
//
upastʰātavyam
ity
eṣa
saṃdʰir
ātma-āmiṣo
mataḥ
//
Sentence: 24ab
senāpatikumārābʰyām
upastʰātavyam
ity
ayam
/
senā-pati-kumārābʰyām
upastʰātavyam
ity
ayam
/
Sentence: 24cd
puruṣāntarasaṃdʰiḥ
syān
nātmanety
ātmarakṣaṇaḥ
//
puruṣa-antara-saṃdʰiḥ
syān
na+
ātmanā+
ity
ātma-rakṣaṇaḥ
//
Sentence: 25ab
ekenānyatra
yātavyaṃ
svayaṃ
daṇḍena
vety
ayam
/
ekena+
anyatra
yātavyaṃ
svayaṃ
daṇḍena
vā+
ity
ayam
/
Sentence: 25cd
adr̥ṣṭapuruṣaḥ
saṃdʰir
daṇḍamukʰyātmarakṣaṇaḥ
//
adr̥ṣṭa-puruṣaḥ
saṃdʰir
daṇḍa-mukʰya-ātma-rakṣaṇaḥ
//
Sentence: 26ab
mukʰyastrībandʰanaṃ
kuryāt
pūrvayoḥ
paścime
tv
arim
/
mukʰya-strī-bandʰanaṃ
kuryāt
pūrvayoḥ
paścime
tv
arim
/
Sentence: 26cd
sādʰayed
gūḍʰam
ity
ete
daṇḍopanatasaṃdʰayaḥ
//
sādʰayed
gūḍʰam
ity
ete
daṇḍa-upanata-saṃdʰayaḥ
//
Sentence: 27ab
kośadānena
śeṣāṇāṃ
prakr̥tīnāṃ
vimokṣaṇam
/
kośa-dānena
śeṣāṇāṃ
prakr̥tīnāṃ
vimokṣaṇam
/
Sentence: 27cd
parikrayo
bʰavet
saṃdʰiḥ
sa
eva
ca
yatʰāsukʰam
//
parikrayo
bʰavet
saṃdʰiḥ
sa
eva
ca
yatʰā-sukʰam
//
Sentence: 28ab
skandʰopaneyo
bahudʰā
jñeyaḥ
saṃdʰir
upagrahaḥ
/
skandʰa-upaneyo
bahudʰā
jñeyaḥ
saṃdʰir
upagrahaḥ
/
Sentence: 28cd
niruddʰo
deśakālābʰyām
atyayaḥ
syād
upagrahaḥ
//
niruddʰo
deśa-kālābʰyām
atyayaḥ
syād
upagrahaḥ
//
Sentence: 29ab
viṣahyadānād
āyatyāṃ
kṣamaḥ
strībandʰanād
api
/
viṣahya-dānād
āyatyāṃ
kṣamaḥ
strī-bandʰanād
api
/
Sentence: 29cd
suvarṇasaṃdʰir
viśvāsād
ekībʰāvagato
bʰavet
//
suvarṇa-saṃdʰir
viśvāsād
ekī-bʰāva-gato
bʰavet
//
Sentence: 30ab
viparītaḥ
kapālaḥ
syād
atyādānābʰibʰāṣitaḥ
/
viparītaḥ
kapālaḥ
syād
atyādāna-abʰibʰāṣitaḥ
/
Sentence: 30cd
pūrvayoḥ
praṇayet
kupyaṃ
hastyaśvaṃ
vā
garānvitam
//
pūrvayoḥ
praṇayet
kupyaṃ
hasty-aśvaṃ
vā
gara-anvitam
//
Sentence: 31ab
tr̥tīye
praṇayed
artʰaṃ
katʰayan
karmaṇāṃ
kṣayam
/
tr̥tīye
praṇayed
artʰaṃ
katʰayan
karmaṇāṃ
kṣayam
/
Sentence: 31cd
tiṣṭʰec
caturtʰa
ity
ete
kośopanatasaṃdʰayaḥ
//
tiṣṭʰec
caturtʰa
ity
ete
kośa-upanata-saṃdʰayaḥ
//
Sentence: 32ab
bʰūmyekadeśatyāgena
śeṣaprakr̥tirakṣaṇam
/
bʰūmy-eka-deśa-tyāgena
śeṣa-prakr̥ti-rakṣaṇam
/
Sentence: 32cd
ādiṣṭasaṃdʰis
tatreṣṭo
gūḍʰastenopagʰātinaḥ
//
ādiṣṭa-saṃdʰis
tatra+
iṣṭo
gūḍʰa-stena-upagʰātinaḥ
//
Sentence: 33ab
bʰūmīnām
āttasārāṇāṃ
mūlavarjaṃ
praṇāmanam
/
bʰūmīnām
ātta-sārāṇāṃ
mūla-varjaṃ
praṇāmanam
/
Sentence: 33cd
uccʰinnasaṃdʰis
tatreṣṭaḥ
paravyasanakāṅkṣiṇaḥ
//
uccʰinna-saṃdʰis
tatra+
iṣṭaḥ
para-vyasana-kāṅkṣiṇaḥ
//
Sentence: 34ab
pʰaladānena
bʰūmīnāṃ
mokṣaṇaṃ
syād
avakrayaḥ
/
pʰala-dānena
bʰūmīnāṃ
mokṣaṇaṃ
syād
avakrayaḥ
/
Sentence: 34cd
pʰalātimukto
bʰūmibʰyaḥ
saṃdʰiḥ
sa
paridūṣaṇaḥ
//
pʰala-atimukto
bʰūmibʰyaḥ
saṃdʰiḥ
sa
paridūṣaṇaḥ
//
Sentence: 35ab
kuryād
avekṣaṇaṃ
pūrvau
paścimau
tv
ābalīyasam
/
kuryād
avekṣaṇaṃ
pūrvau
paścimau
tv
ābalīyasam
/
Sentence: 35cd
ādāya
pʰalam
ity
ete
deśopanatasaṃdʰayaḥ
//
ādāya
pʰalam
ity
ete
deśa-upanata-saṃdʰayaḥ
//
Sentence: 36ab
svakāryāṇāṃ
vaśenaite
deśe
kāle
ca
bʰāṣitāḥ
/
sva-kāryāṇāṃ
vaśena+
ete
deśe
kāle
ca
bʰāṣitāḥ
/
Sentence: 36cd
ābalīyasikāḥ
kāryās
trividʰā
hīnasaṃdʰayaḥ
//
E
ābalīyasikāḥ
kāryās
trividʰā
hīna-saṃdʰayaḥ
//
E
(vigr̥hya-āsanaṃ
-
saṃdʰāya-āsanaṃ
-
vigr̥hya-yānaṃ
-
saṃdʰāya-yānaṃ
-
sambʰūya-prayāṇam)
Chapter: 4
Sentence: 1
saṃdʰivigrahayor
āsanaṃ
yānaṃ
ca
vyākʰyātam
//
saṃdʰi-vigrahayor
āsanaṃ
yānaṃ
ca
vyākʰyātam
//
Sentence: 2
stʰānam
āsanam
upekṣaṇaṃ
cety
āsanaparyāyāḥ
//
stʰānam
āsanam
upekṣaṇaṃ
ca+
ity
āsana-paryāyāḥ
//
Sentence: 3
viśeṣas
tu
-
guṇaikadeśe
stʰānam
,
svavr̥ddʰiprāptyartʰam
āsanam
,
upāyānām
aprayoga
upekṣaṇam
//
viśeṣas
tu
-
guṇa-ekadeśe
stʰānam
,
sva-vr̥ddʰi-prāpty-artʰam
āsanam
,
upāyānām
aprayoga
upekṣaṇam
//
Sentence: 4
atisaṃdʰānakāmayor
arivijigīṣvor
upahantum
aśaktayor
vigr̥hyāsanaṃ
saṃdʰāya
vā
//
atisaṃdʰāna-kāmayor
ari-vijigīṣvor
upahantum
aśaktayor
vigr̥hya+
āsanaṃ
saṃdʰāya
vā
//
Sentence: 5
yadā
vā
paśyet
"svadaṇḍair
mitrāṭavīdaṇḍair
vā
samaṃ
jyāyāṃsaṃ
vā
karśayitum
utsahe
"
iti
tadā
kr̥tabāhyābʰyantarakr̥tyo
vigr̥hyāsīta
//
yadā
vā
paśyet
"sva-daṇḍair
mitra-aṭavī-daṇḍair
vā
samaṃ
jyāyāṃsaṃ
vā
karśayitum
utsahe
"
iti
tadā
kr̥ta-bāhya-abʰyantara-kr̥tyo
vigr̥hya+
āsīta
//
Sentence: 6
yadā
vā
paśyet
"utsāhayuktā
me
prakr̥tayaḥ
saṃhatā
vivr̥ddʰāḥ
svakarmāṇy
avyāhatāś
cariṣyanti
parasya
vā
karmāṇy
upahaniṣyanti
"
iti
tadā
vigr̥hyāsīta
//
yadā
vā
paśyet
"utsāha-yuktā
me
prakr̥tayaḥ
saṃhatā
vivr̥ddʰāḥ
sva-karmāṇy
avyāhatāś
cariṣyanti
parasya
vā
karmāṇy
upahaniṣyanti
"
iti
tadā
vigr̥hya+
āsīta
//
Sentence: 7a
yadā
vā
paśyet
"parasyāpacaritāḥ
kṣīṇā
lubdʰāḥ
svacakrastenāṭavīvyatʰitā
vā
prakr̥tayaḥ
svayam
upajāpena
vā
mām
eṣyanti
,
sampannā
me
vārttā
,
vipannā
parasya
,
tasya
prakr̥tayo
durbʰikṣopahatā
mām
eṣyanti
;
vipannā
me
vārttā
,
sampannā
parasya
, - //
yadā
vā
paśyet
"parasya+
apacaritāḥ
kṣīṇā
lubdʰāḥ
sva-cakra-stena-aṭavī-vyatʰitā
vā
prakr̥tayaḥ
svayam
upajāpena
vā
mām
eṣyanti
,
sampannā
me
vārttā
,
vipannā
parasya
,
tasya
prakr̥tayo
durbʰikṣa-upahatā
mām
eṣyanti
;
vipannā
me
vārttā
,
sampannā
parasya
, - //
Sentence: 7b
taṃ
me
prakr̥tayo
na
gamiṣyanti
,
vigr̥hya
cāsya
dʰānyapaśuhiraṇyāny
āhariṣyāmi
,
svapaṇyopagʰātīni
vā
parapaṇyāni
nivartayiṣyāmi
, - //
taṃ
me
prakr̥tayo
na
gamiṣyanti
,
vigr̥hya
ca+
asya
dʰānya-paśu-hiraṇyāny
āhariṣyāmi
,
sva-paṇya-upagʰātīni
vā
para-paṇyāni
nivartayiṣyāmi
, - //
Sentence: 7c
paravaṇikpatʰād
vā
saravanti
mām
eṣyanti
vigr̥hīte
,
netaram
,
dūṣyāmitrāṭavīnigrahaṃ
vā
vigr̥hīto
na
kariṣyati
,
tair
eva
vā
vigrahaṃ
prāpsyati
, - //
para-vaṇik-patʰād
vā
saravanti
mām
eṣyanti
vigr̥hīte
,
na+
itaram
,
dūṣya-amitra-aṭavī-nigrahaṃ
vā
vigr̥hīto
na
kariṣyati
,
tair
eva
vā
vigrahaṃ
prāpsyati
, - //
Sentence: 7d
mitraṃ
me
mitrabʰāvy
abʰiprayāto
bahvalpakālaṃ
tanukṣayavyayam
artʰaṃ
prāpsyati
,
guṇavatīm
ādeyāṃ
vā
bʰūmim
, - //
mitraṃ
me
mitra-bʰāvy
abʰiprayāto
bahv-alpa-kālaṃ
tanu-kṣaya-vyayam
artʰaṃ
prāpsyati
,
guṇavatīm
ādeyāṃ
vā
bʰūmim
, - //
Sentence: 7e
sarvasaṃdohena
vā
mām
anādr̥tya
prayātukāmaḥ
katʰaṃ
na
yāyād
"
iti
paravr̥ddʰipratigʰātārtʰaṃ
pratāpārtʰaṃ
ca
vigr̥hyāsīta
//
sarva-saṃdohena
vā
mām
anādr̥tya
prayātu-kāmaḥ
katʰaṃ
na
yāyād
"
iti
para-vr̥ddʰi-pratigʰāta-artʰaṃ
pratāpa-artʰaṃ
ca
vigr̥hya+
āsīta
//
Sentence: 8
"tam
eva
hi
pratyāvr̥tto
grasate
"
ity
ācāryāḥ
//
"tam
eva
hi
pratyāvr̥tto
grasate
"
ity
ācāryāḥ
//
Sentence: 9
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 10
karśanamātram
asya
kuryād
avyasaninaḥ
,
paravr̥ddʰyā
tu
vr̥ddʰaḥ
samuccʰedanam
//
karśana-mātram
asya
kuryād
avyasaninaḥ
,
para-vr̥ddʰyā
tu
vr̥ddʰaḥ
samuccʰedanam
//
Sentence: 11
evaṃ
parasya
yātavyo
'smai
sāhāyyam
avinaṣṭaḥ
prayaccʰet
//
evaṃ
parasya
yātavyo+
asmai
sāhāyyam
avinaṣṭaḥ
prayaccʰet
//
Sentence: 12
tasmāt
sarvasaṃdohaprakr̥taṃ
vigr̥hyāsīta
//
tasmāt
sarva-saṃdoha-prakr̥taṃ
vigr̥hya+
āsīta
//
Sentence: 13
vigr̥hyāsanahetuprātilomye
saṃdʰāyāsīta
//
vigr̥hya-āsana-hetu-prātilomye
saṃdʰāya+
āsīta
//
Sentence: 14
vigr̥hyāsanahetubʰir
abʰyuccitaḥ
sarvasaṃdohavarjaṃ
vigr̥hya
yāyāt
//
vigr̥hya-āsana-hetubʰir
abʰyuccitaḥ
sarva-saṃdoha-varjaṃ
vigr̥hya
yāyāt
//
Sentence: 15
yadā
vā
paśyet
"vyasanī
paraḥ
,
prakr̥tivyasanaṃ
vāsya
śeeṣaprakr̥tibʰir
apratikāryam
,
svacakrapīḍitā
viraktā
vāsya
prakr̥tayaḥ
karśitā
nirutsāhāḥ
parasparād
vā
bʰinnāḥ
śakyā
lobʰayitum
,
agnyudakavyādʰimarakadurbʰikṣanimittaṃ
kṣīṇayugyapuruṣanicayarakṣāvidʰānaḥ
paraḥ
"
iti
tadā
vigr̥hya
yāyāt
//
yadā
vā
paśyet
"vyasanī
paraḥ
,
prakr̥ti-vyasanaṃ
vā+
asya
śeeṣa-prakr̥tibʰir
apratikāryam
,
sva-cakra-pīḍitā
viraktā
vā+
asya
prakr̥tayaḥ
karśitā
nirutsāhāḥ
parasparād
vā
bʰinnāḥ
śakyā
lobʰayitum
,
agny-udaka-vyādʰi-maraka-durbʰikṣa-nimittaṃ
kṣīṇa-yugya-puruṣa-nicaya-rakṣā-vidʰānaḥ
paraḥ
"
iti
tadā
vigr̥hya
yāyāt
//
Sentence: 16
yadā
vā
paśyet
"mitram
ākrandaś
ca
me
śūravr̥ddʰānuraktaprakr̥tiḥ
,
viparītaprakr̥tiḥ
paraḥ
pārṣṇigrāhaś
cāsāraś
ca
,
śakṣyāmi
mitreṇāsāram
ākrandena
pārṣṇigrāhaṃ
vā
vigr̥hya
yātum
"
iti
tadā
vigr̥hya
yāyāt
//
yadā
vā
paśyet
"mitram
ākrandaś
ca
me
śūra-vr̥ddʰa-anurakta-prakr̥tiḥ
,
viparīta-prakr̥tiḥ
paraḥ
pārṣṇi-grāhaś
ca+
āsāraś
ca
,
śakṣyāmi
mitreṇa+
āsāram
ākrandena
pārṣṇi-grāhaṃ
vā
vigr̥hya
yātum
"
iti
tadā
vigr̥hya
yāyāt
//
Sentence: 17
yadā
vā
pʰalam
ekahāryam
alpakālaṃ
paśyet
tadā
pārṣṇigrāhāsārābʰyāṃ
vigr̥hya
yāyāt
//
yadā
vā
pʰalam
eka-hāryam
alpa-kālaṃ
paśyet
tadā
pārṣṇi-grāha-āsārābʰyāṃ
vigr̥hya
yāyāt
//
Sentence: 18
viparyaye
saṃdʰāya
yāyāt
//
viparyaye
saṃdʰāya
yāyāt
//
Sentence: 19
yadā
vā
paśyet
"na
śakyam
ekena
yātum
avaśyaṃ
ca
yātavyam
"
iti
tadā
samahīnajyāyobʰiḥ
sāmavāyikaiḥ
sambʰūya
yāyād
,
ekatra
nirdiṣṭenāṃśena
,
anekatrānirdiṣṭenāṃśena
//
yadā
vā
paśyet
"na
śakyam
ekena
yātum
avaśyaṃ
ca
yātavyam
"
iti
tadā
sama-hīna-jyāyobʰiḥ
sāmavāyikaiḥ
sambʰūya
yāyād
,
ekatra
nirdiṣṭena+
aṃśena
,
anekatra+
anirdiṣṭena+
aṃśena
//
Sentence: 20
teṣām
asamavāye
daṇḍam
anyatamasmān
niviṣṭāṃśena
yāceta
//
teṣām
asamavāye
daṇḍam
anyatamasmān
niviṣṭa-aṃśena
yāceta
//
Sentence: 21
sambʰūyābʰigamanena
vā
nirviśyeta
,
dʰruve
lābʰe
nirdiṣṭenāṃśena
,
adʰruve
lābʰāṃśena
//
sambʰūya-abʰigamanena
vā
nirviśyeta
,
dʰruve
lābʰe
nirdiṣṭena+
aṃśena
,
adʰruve
lābʰa-aṃśena
//
Sentence: 22ab
aṃśo
daṇḍasamaḥ
pūrvaḥ
prayāsasama
uttamaḥ
/
aṃśo
daṇḍa-samaḥ
pūrvaḥ
prayāsa-sama
uttamaḥ
/
Sentence: 22cd
vilopo
vā
yatʰālābʰaṃ
prakṣepasama
eva
vā
//
E
vilopo
vā
yatʰā-lābʰaṃ
prakṣepa-sama
eva
vā
//
E
(yātavya-amitrayor
abʰigraha-cintāḥ
-
kṣaya-lobʰa-virāga-hetavaḥ
prakr̥tīnāṃ
-
sāmavāyika-viparimarśaḥ)
Chapter: 5
Sentence: 1
tulyasāmantavyasane
yātavyam
amitraṃ
vety
amitram
abʰiyāyāt
,
tatsiddʰau
yātavyam
//
tulya-sāmanta-vyasane
yātavyam
amitraṃ
vā+
ity
amitram
abʰiyāyāt
,
tat-siddʰau
yātavyam
//
Sentence: 2
amitrasiddʰau
hi
yātavyaḥ
sāhāyyaṃ
dadyān
nāmitro
yātavyasiddʰau
//
amitra-siddʰau
hi
yātavyaḥ
sāhāyyaṃ
dadyān
na+
amitro
yātavya-siddʰau
//
Sentence: 3
guruvyasanaṃ
yātavyaṃ
lagʰuvyasanam
amitraṃ
veti
"guruvyasanaṃ
saukaryato
yāyād
"
ity
ācāryāḥ
//
guru-vyasanaṃ
yātavyaṃ
lagʰu-vyasanam
amitraṃ
vā+
iti
"guru-vyasanaṃ
saukaryato
yāyād
"
ity
ācāryāḥ
//
Sentence: 4
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 5
lagʰuvyasanam
amitraṃ
yāyāt
//
lagʰu-vyasanam
amitraṃ
yāyāt
//
Sentence: 6
lagʰv
api
hi
vyasanam
abʰiyuktasya
kr̥ccʰraṃ
bʰavati
//
lagʰv
api
hi
vyasanam
abʰiyuktasya
kr̥ccʰraṃ
bʰavati
//
Sentence: 7
satyaṃ
gurv
api
gurutaraṃ
bʰavati
//
satyaṃ
gurv
api
gurutaraṃ
bʰavati
//
Sentence: 8
anabʰiyuktas
tu
lagʰuvyasanaḥ
sukʰena
vyasanaṃ
pratikr̥tyāmitro
yātavyam
abʰisaret
,
pārṣṇiṃ
vā
gr̥hṇīyāt
//
anabʰiyuktas
tu
lagʰu-vyasanaḥ
sukʰena
vyasanaṃ
pratikr̥tya+
amitro
yātavyam
abʰisaret
,
pārṣṇiṃ
vā
gr̥hṇīyāt
//
Sentence: 9
yātavyayaugapadye
guruvyasanaṃ
nyāyavr̥ttiṃ
lagʰuvyasanam
anyāyavr̥ttiṃ
viraktaprakr̥tiṃ
veti
viraktaprakr̥tiṃ
yāyāt
//
yātavya-yaugapadye
guru-vyasanaṃ
nyāya-vr̥ttiṃ
lagʰu-vyasanam
anyāya-vr̥ttiṃ
virakta-prakr̥tiṃ
vā+
iti
virakta-prakr̥tiṃ
yāyāt
//
Sentence: 10
guruvyasanaṃ
nyāyavr̥ttim
abʰiyuktaṃ
prakr̥tayo
'nugr̥hṇanti
,
lagʰuvyasanam
anyāyavr̥ttim
upekṣante
,
viraktā
balavantam
apy
uccʰindanti
//
guru-vyasanaṃ
nyāya-vr̥ttim
abʰiyuktaṃ
prakr̥tayo+
anugr̥hṇanti
,
lagʰu-vyasanam
anyāya-vr̥ttim
upekṣante
,
viraktā
balavantam
apy
uccʰindanti
//
Sentence: 11
tasmād
viraktaprakr̥tim
eva
yāyāt
//
tasmād
virakta-prakr̥tim
eva
yāyāt
//
Sentence: 12
kṣīṇalubdʰaprakr̥tim
apacaritaprakr̥tiṃ
veti
kṣīṇalubdʰaprakr̥tiṃ
yāyāt
,
kṣīṇalubdʰā
hi
prakr̥tayaḥ
sukʰenopajāpaṃ
pīḍāṃ
vopagaccʰanti
,
nāpacaritāḥ
pradʰānāvagrahasādʰyāḥ
"
ity
ācāryāḥ
//
kṣīṇa-lubdʰa-prakr̥tim
apacarita-prakr̥tiṃ
vā+
iti
kṣīṇa-lubdʰa-prakr̥tiṃ
yāyāt
,
kṣīṇa-lubdʰā
hi
prakr̥tayaḥ
sukʰena+
upajāpaṃ
pīḍāṃ
vā+
upagaccʰanti
,
na+
apacaritāḥ
pradʰāna-avagraha-sādʰyāḥ
"
ity
ācāryāḥ
//
Sentence: 13
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 14
kṣīṇalubdʰā
hi
prakr̥tayo
bʰartari
snigdʰā
bʰartr̥hite
tiṣṭʰanti
,
upajāpaṃ
vā
visaṃvādayanti
,
anurāge
sārvaguṇyam
iti
//
kṣīṇa-lubdʰā
hi
prakr̥tayo
bʰartari
snigdʰā
bʰartr̥-hite
tiṣṭʰanti
,
upajāpaṃ
vā
visaṃvādayanti
,
anurāge
sārvaguṇyam
iti
//
Sentence: 15
tasmād
apacaritaprakr̥tim
eva
yāyāt
//
tasmād
apacarita-prakr̥tim
eva
yāyāt
//
Sentence: 16
balavantam
anyāyavr̥ttiṃ
durbalaṃ
vā
nyāyavr̥ttim
iti
balavantam
anyāyavr̥ttiṃ
yāyāt
//
balavantam
anyāya-vr̥ttiṃ
durbalaṃ
vā
nyāya-vr̥ttim
iti
balavantam
anyāya-vr̥ttiṃ
yāyāt
//
Sentence: 17
balavantam
anyāyavr̥ttim
abʰiyuktaṃ
prakr̥tayo
nānugr̥hṇanti
,
niṣpātayanti
,
amitraṃ
vāsya
bʰajante
//
balavantam
anyāya-vr̥ttim
abʰiyuktaṃ
prakr̥tayo
na+
anugr̥hṇanti
,
niṣpātayanti
,
amitraṃ
vā+
asya
bʰajante
//
Sentence: 18
durbalaṃ
tu
nyāyavr̥ttim
abʰiyuktaṃ
prakr̥tayaḥ
parigr̥hṇanti
,
anuniṣpatanti
vā
//
durbalaṃ
tu
nyāya-vr̥ttim
abʰiyuktaṃ
prakr̥tayaḥ
parigr̥hṇanti
,
anuniṣpatanti
vā
//
Sentence: 19ab
avakṣepeṇa
hi
satām
asatāṃ
pragraheṇa
ca
/
avakṣepeṇa
hi
satām
asatāṃ
pragraheṇa
ca
/
Sentence: 19cd
abʰūtānāṃ
ca
hiṃsānām
adʰarmyāṇāṃ
pravartanaiḥ
//
abʰūtānāṃ
ca
hiṃsānām
adʰarmyāṇāṃ
pravartanaiḥ
//
Sentence: 20ab
ucitānāṃ
caritrāṇāṃ
dʰarmiṣṭʰānāṃ
nivartanaiḥ
/
ucitānāṃ
caritrāṇāṃ
dʰarmiṣṭʰānāṃ
nivartanaiḥ
/
Sentence: 20cd
adʰarmasya
prasaṅgena
dʰarmasyāvagraheṇa
ca
//
adʰarmasya
prasaṅgena
dʰarmasya+
avagraheṇa
ca
//
Sentence: 21ab
akāryāṇāṃ
ca
karaṇaiḥ
kāryāṇāṃ
ca
praṇāśanaiḥ
/
akāryāṇāṃ
ca
karaṇaiḥ
kāryāṇāṃ
ca
praṇāśanaiḥ
/
Sentence: 21cd
apradānaiś
ca
deyānām
adeyānāṃ
ca
sādʰanaiḥ
//
apradānaiś
ca
deyānām
adeyānāṃ
ca
sādʰanaiḥ
//
Sentence: 22ab
adaṇḍanaiś
ca
daṇḍyānām
adaṇḍyānāṃ
ca
daṇḍanaiḥ
/
adaṇḍanaiś
ca
daṇḍyānām
adaṇḍyānāṃ
ca
daṇḍanaiḥ
/
Sentence: 22cd
agrāhyāṇām
upagrāhair
grāhyāṇāṃ
cānabʰigrahaiḥ
//
agrāhyāṇām
upagrāhair
grāhyāṇāṃ
ca+
anabʰigrahaiḥ
//
Sentence: 23ab
anartʰyānāṃ
ca
karaṇair
artʰyānāṃ
ca
vigʰātanaiḥ
/
anartʰyānāṃ
ca
karaṇair
artʰyānāṃ
ca
vigʰātanaiḥ
/
Sentence: 23cd
arakṣaṇaiś
ca
corebʰyaḥ
svayaṃ
ca
parimoṣaṇaiḥ
//
arakṣaṇaiś
ca
corebʰyaḥ
svayaṃ
ca
parimoṣaṇaiḥ
//
Sentence: 24ab
pātaiḥ
puruṣakārāṇāṃ
karmaṇāṃ
guṇadūṣaṇaiḥ
/
pātaiḥ
puruṣa-kārāṇāṃ
karmaṇāṃ
guṇa-dūṣaṇaiḥ
/
Sentence: 24cd
upagʰātaiḥ
pradʰānānāṃ
mānyānāṃ
cāvamānanaiḥ
//
upagʰātaiḥ
pradʰānānāṃ
mānyānāṃ
ca+
avamānanaiḥ
//
Sentence: 25ab
virodʰanaiś
ca
vr̥ddʰānāṃ
vaiṣamyeṇānr̥tena
ca
/
virodʰanaiś
ca
vr̥ddʰānāṃ
vaiṣamyeṇa+
anr̥tena
ca
/
Sentence: 25cd
kr̥tasyāpratikāreṇa
stʰitasyākaraṇena
ca
//
kr̥tasya+
apratikāreṇa
stʰitasya+
akaraṇena
ca
//
Sentence: 26ab
rājñaḥ
pramādālasyābʰyāṃ
yogakṣemavadʰena
vā
/
rājñaḥ
pramāda-ālasyābʰyāṃ
yoga-kṣema-vadʰena
vā
/
Sentence: 26cd
prakr̥tīnāṃ
kṣayo
lobʰo
vairāgyaṃ
copajāyate
//
prakr̥tīnāṃ
kṣayo
lobʰo
vairāgyaṃ
ca+
upajāyate
//
Sentence: 27ab
kṣīṇāḥ
prakr̥tayo
lobʰaṃ
lubdʰā
yānti
virāgatām
/
kṣīṇāḥ
prakr̥tayo
lobʰaṃ
lubdʰā
yānti
virāgatām
/
Sentence: 27cd
viraktā
yānty
amitraṃ
vā
bʰartāraṃ
gʰnanti
vā
svayam
//
viraktā
yānty
amitraṃ
vā
bʰartāraṃ
gʰnanti
vā
svayam
//
Sentence: 28
tasmāt
prakr̥tīnāṃ
kṣayalobʰavirāgakāraṇāni
notpādayet
,
utpannāni
vā
sadyaḥ
pratikurvīta
//
tasmāt
prakr̥tīnāṃ
kṣaya-lobʰa-virāga-kāraṇāni
na+
utpādayet
,
utpannāni
vā
sadyaḥ
pratikurvīta
//
Sentence: 29
kṣīṇā
lubdʰā
viraktā
vā
prakr̥taya
iti
//
kṣīṇā
lubdʰā
viraktā
vā
prakr̥taya
iti
//
Sentence: 30
kṣīṇāḥ
pīḍanoccʰedanabʰayāt
sadyaḥ
saṃdʰiṃ
yuddʰaṃ
niṣpatanaṃ
vā
rocayante
//
kṣīṇāḥ
pīḍana-uccʰedana-bʰayāt
sadyaḥ
saṃdʰiṃ
yuddʰaṃ
niṣpatanaṃ
vā
rocayante
//
Sentence: 31
lubdʰā
lobʰenāsaṃtuṣṭāḥ
paropajāpaṃ
lipsante
//
lubdʰā
lobʰena+
asaṃtuṣṭāḥ
para-upajāpaṃ
lipsante
//
Sentence: 32
viraktāḥ
parābʰiyogam
abʰyuttiṣṭʰante
//
viraktāḥ
para-abʰiyogam
abʰyuttiṣṭʰante
//
Sentence: 33
tāsāṃ
hiraṇyadʰānyakṣayaḥ
sarvopagʰātī
kr̥ccʰrapratīkāraś
ca
,
yugyapuruṣakṣayo
hiraṇyadʰānyasādʰyaḥ
//
tāsāṃ
hiraṇya-dʰānya-kṣayaḥ
sarva-upagʰātī
kr̥ccʰra-pratīkāraś
ca
,
yugya-puruṣa-kṣayo
hiraṇya-dʰānya-sādʰyaḥ
//
Sentence: 34
lobʰa
aikadeśiko
mukʰyāyattaḥ
parārtʰeṣu
śakyaḥ
pratihantum
ādātuṃ
vā
//
lobʰa
aikadeśiko
mukʰya-āyattaḥ
para-artʰeṣu
śakyaḥ
pratihantum
ādātuṃ
vā
//
Sentence: 35
virāgaḥ
pradʰānāvagrahasādʰyaḥ
//
virāgaḥ
pradʰāna-avagraha-sādʰyaḥ
//
Sentence: 36
niṣpradʰānā
hi
prakr̥tayo
bʰogyā
bʰavanty
anupajāpyāś
cānyeṣām
,
anāpatsahās
tu
//
niṣpradʰānā
hi
prakr̥tayo
bʰogyā
bʰavanty
anupajāpyāś
ca+
anyeṣām
,
anāpat-sahās
tu
//
Sentence: 37
prakr̥timukʰyapragrahais
tu
bahudʰā
bʰinnā
guptā
bʰavanty
āpatsahāś
ca
//
prakr̥ti-mukʰya-pragrahais
tu
bahudʰā
bʰinnā
guptā
bʰavanty
āpat-sahāś
ca
//
Sentence: 38
sāmavāyikānām
api
saṃdʰivigrahakāraṇāny
avekṣya
śaktiśaucayuktaiḥ
sambʰūya
yāyāt
//
sāmavāyikānām
api
saṃdʰi-vigraha-kāraṇāny
avekṣya
śakti-śauca-yuktaiḥ
sambʰūya
yāyāt
//
Sentence: 39
śaktimān
hi
pārṣṇigrahaṇe
yātrāsāhāyyadāne
vā
śaktaḥ
,
śuciḥ
siddʰau
cāsiddʰau
ca
yatʰāstʰitakārīti
//
śaktimān
hi
pārṣṇi-grahaṇe
yātrā-sāhāyya-dāne
vā
śaktaḥ
,
śuciḥ
siddʰau
ca+
asiddʰau
ca
yatʰā-stʰita-kārī+
iti
//
Sentence: 40
teṣāṃ
jyāyasaikena
dvābʰyāṃ
samābʰyāṃ
vā
sambʰūya
yātavyam
iti
dvābʰyāṃ
samābʰyāṃ
śreyaḥ
//
teṣāṃ
jyāyasā+
ekena
dvābʰyāṃ
samābʰyāṃ
vā
sambʰūya
yātavyam
iti
dvābʰyāṃ
samābʰyāṃ
śreyaḥ
//
Sentence: 41
jyāyasā
hy
avagr̥hītaś
carati
,
samābʰyām
atisaṃdʰānādʰikye
vā
//
jyāyasā
hy
avagr̥hītaś
carati
,
samābʰyām
atisaṃdʰāna-ādʰikye
vā
//
Sentence: 42
tau
hi
sukʰau
bʰedayitum
,
duṣṭaś
caiko
dvābʰyāṃ
niyantuṃ
bʰedopagrahaṃ
copagantum
iti
//
tau
hi
sukʰau
bʰedayitum
,
duṣṭaś
ca+
eko
dvābʰyāṃ
niyantuṃ
bʰeda-upagrahaṃ
ca+
upagantum
iti
//
Sentence: 43
samenaikena
dvābʰyāṃ
hīnābʰyāṃ
veti
dvābʰyāṃ
hīnābʰyāṃ
śreyaḥ
//
samena+
ekena
dvābʰyāṃ
hīnābʰyāṃ
vā+
iti
dvābʰyāṃ
hīnābʰyāṃ
śreyaḥ
//
Sentence: 44
tau
hi
dvikāryasādʰakau
vaśyau
ca
bʰavataḥ
//
tau
hi
dvi-kārya-sādʰakau
vaśyau
ca
bʰavataḥ
//
Sentence: 45ab
kāryasiddʰau
tu
-
kr̥tārtʰāj
jyāyaso
gūḍʰaḥ
sāpadeśam
apasravet
/
kārya-siddʰau
tu
-
kr̥ta-artʰāj
jyāyaso
gūḍʰaḥ
sa-apadeśam
apasravet
/
Sentence: 45cd
aśuceḥ
śucivr̥ttāt
tu
pratīkṣetā
visarjanāt
//
aśuceḥ
śuci-vr̥ttāt
tu
pratīkṣeta+
ā
visarjanāt
//
Sentence: 46ab
sattrād
apasared
yattaḥ
kalatram
apanīya
vā
/
sattrād
apasared
yattaḥ
kalatram
apanīya
vā
/
Sentence: 46cd
samād
api
hi
labdʰārtʰād
viśvas
tasya
bʰayaṃ
bʰavet
//
samād
api
hi
labdʰa-artʰād
viśvas
tasya
bʰayaṃ
bʰavet
//
Sentence: 47ab
jyāyastve
cāpi
labdʰārtʰaḥ
samo
'pi
parikalpate
/
jyāyastve
ca+
api
labdʰa-artʰaḥ
samo+
api
parikalpate
/
Sentence: 47cd
abʰyuccitaś
cāviśvāsyo
vr̥ddʰiś
cittavikāriṇī
//
abʰyuccitaś
ca+
aviśvāsyo
vr̥ddʰiś
citta-vikāriṇī
//
Sentence: 48ab
viśiṣṭād
alpam
apy
aṃśaṃ
labdʰvā
tuṣṭamukʰo
vrajet
/
viśiṣṭād
alpam
apy
aṃśaṃ
labdʰvā
tuṣṭa-mukʰo
vrajet
/
Sentence: 48cd
anaṃśo
vā
tato
'syāṅke
prahr̥tya
dviguṇaṃ
haret
//
anaṃśo
vā
tato+
asya+
aṅke
prahr̥tya
dvi-guṇaṃ
haret
//
Sentence: 49ab
kr̥tārtʰas
tu
svayaṃ
netā
visr̥jet
sāmavāyikān
/
kr̥ta-artʰas
tu
svayaṃ
netā
visr̥jet
sāmavāyikān
/
Sentence: 49cd
api
jīyeta
na
jayen
maṇḍaleṣṭas
tatʰā
bʰavet
//
E
api
jīyeta
na
jayen
maṇḍala-iṣṭas
tatʰā
bʰavet
//
E
Chapter: 6
(saṃhita-prayāṇikaṃ
-
paripaṇita-aparipaṇita-apasr̥tāḥ
saṃdʰayaḥ)
Sentence: 1
vijigīṣur
dvitīyāṃ
prakr̥tim
evam
atisaṃdadʰyāt
//
vijigīṣur
dvitīyāṃ
prakr̥tim
evam
atisaṃdadʰyāt
//
Sentence: 2
sāmantaṃ
saṃhitaprayāṇe
yojayet
"tvam
ito
yāhi
,
aham
ito
yāsyāmi
,
samāno
lābʰaḥ
"
iti
//
sāmantaṃ
saṃhita-prayāṇe
yojayet
"tvam
ito
yāhi
,
aham
ito
yāsyāmi
,
samāno
lābʰaḥ
"
iti
//
Sentence: 3
lābʰasāmye
saṃdʰiḥ
,
vaiṣamye
vikramaḥ
//
lābʰa-sāmye
saṃdʰiḥ
,
vaiṣamye
vikramaḥ
//
Sentence: 4
saṃdʰiḥ
paripaṇitaś
cāparipaṇitaś
ca
//
saṃdʰiḥ
paripaṇitaś
ca+
aparipaṇitaś
ca
//
Sentence: 5
"tvam
etaṃ
deśaṃ
yāhi
,
aham
imaṃ
deśaṃ
yāsyāmi
"
iti
paripaṇitadeśaḥ
//
"tvam
etaṃ
deśaṃ
yāhi
,
aham
imaṃ
deśaṃ
yāsyāmi
"
iti
paripaṇita-deśaḥ
//
Sentence: 6
"tvam
etāvantaṃ
kālaṃ
ceṣṭasva
,
aham
etāvantaṃ
kālaṃ
ceṣṭiṣye
"
iti
paripaṇitakālaḥ
//
"tvam
etāvantaṃ
kālaṃ
ceṣṭasva
,
aham
etāvantaṃ
kālaṃ
ceṣṭiṣye
"
iti
paripaṇita-kālaḥ
//
Sentence: 7
"tvam
etāvatkāryaṃ
sādʰaya
,
aham
idaṃ
kāryaṃ
sādʰayiṣyāmi
"
iti
paripaṇitārtʰaḥ
//
"tvam
etāvat-kāryaṃ
sādʰaya
,
aham
idaṃ
kāryaṃ
sādʰayiṣyāmi
"
iti
paripaṇita-artʰaḥ
//
Sentence: 8
yadi
vā
manyeta
"śailavananadīdurgam
aṭavīvyavahitaṃ
cʰinnadʰānyapuruṣavīvadʰāsāram
ayavasendʰanodakam
avijñātaṃ
prakr̥ṣṭam
anyabʰāvadeśīyaṃ
vā
sainyavyāyāmānām
alabdʰabʰaumaṃ
vā
deśaṃ
paro
yāsyati
,
viparītam
aham
"
ity
etasmin
viśeṣe
paripaṇitadeśaṃ
saṃdʰim
upeyāt
//
yadi
vā
manyeta
"śaila-vana-nadī-durgam
aṭavī-vyavahitaṃ
cʰinna-dʰānya-puruṣa-vīvadʰa-āsāram
ayavasa-indʰana-udakam
avijñātaṃ
prakr̥ṣṭam
anya-bʰāva-deśīyaṃ
vā
sainya-vyāyāmānām
alabdʰa-bʰaumaṃ
vā
deśaṃ
paro
yāsyati
,
viparītam
aham
"
ity
etasmin
viśeṣe
paripaṇita-deśaṃ
saṃdʰim
upeyāt
//
Sentence: 9
yadi
vā
manyeta
"pravarṣoṣṇaśītam
ativyādʰiprāyam
upakṣīṇāhāropabʰogaṃ
sainyavyāyāmānāṃ
cauparodʰikaṃ
kāryasādʰanānām
ūnam
atiriktaṃ
vā
kālaṃ
paraś
ceṣṭiṣyate
,
viparītam
aham
"
ity
etasmin
viśeṣe
paripaṇitakālaṃ
saṃdʰim
upeyāt
//
yadi
vā
manyeta
"pravarṣa-uṣṇa-śītam
ativyādʰi-prāyam
upakṣīṇa-āhāra-upabʰogaṃ
sainya-vyāyāmānāṃ
ca+
auparodʰikaṃ
kārya-sādʰanānām
ūnam
atiriktaṃ
vā
kālaṃ
paraś
ceṣṭiṣyate
,
viparītam
aham
"
ity
etasmin
viśeṣe
paripaṇita-kālaṃ
saṃdʰim
upeyāt
//
Sentence: 10
yadi
vā
manyeta
"pratyādeyaṃ
prakr̥tikopakaṃ
dīrgʰakālaṃ
mahākṣayavyayam
alpam
anartʰānubandʰam
akalyam
adʰarmyaṃ
madʰyamodāsīnaviruddʰaṃ
mitropagʰātakaṃ
vā
kāryaṃ
paraḥ
sādʰayiṣyati
,
viparītam
aham
"
ity
etasmin
viśeṣe
paripaṇitārtʰaṃ
saṃdʰim
upeyāt
//
yadi
vā
manyeta
"pratyādeyaṃ
prakr̥ti-kopakaṃ
dīrgʰa-kālaṃ
mahā-kṣaya-vyayam
alpam
anartʰa-anubandʰam
akalyam
adʰarmyaṃ
madʰyama-udāsīna-viruddʰaṃ
mitra-upagʰātakaṃ
vā
kāryaṃ
paraḥ
sādʰayiṣyati
,
viparītam
aham
"
ity
etasmin
viśeṣe
paripaṇita-artʰaṃ
saṃdʰim
upeyāt
//
Sentence: 11
evaṃ
deśakālayoḥ
kālakāryayor
deśakāryayor
deśakālakāryāṇāṃ
cāvastʰāpanāt
saptavidʰaḥ
paripaṇitaḥ
//
evaṃ
deśa-kālayoḥ
kāla-kāryayor
deśa-kāryayor
deśa-kāla-kāryāṇāṃ
ca+
avastʰāpanāt
sapta-vidʰaḥ
paripaṇitaḥ
//
Sentence: 12
tasmin
prāg
evārabʰya
pratiṣṭʰāpya
ca
svakarmāṇi
parakarmasu
vikrameta
//
tasmin
prāg
eva+
ārabʰya
pratiṣṭʰāpya
ca
sva-karmāṇi
para-karmasu
vikrameta
//
Sentence: 13
vyasanatvarāvamānālasyayuktam
ajñaṃ
vā
śatrum
atisaṃdʰātukāmo
deśakālakāryāṇām
anavastʰāpanāt
"saṃhitau
svaḥ
"
iti
saṃdʰiviśvāsena
paraccʰidram
āsādya
prahared
ity
aparipaṇitaḥ
//
vyasana-tvara-avamāna-ālasya-yuktam
ajñaṃ
vā
śatrum
atisaṃdʰātu-kāmo
deśa-kāla-kāryāṇām
anavastʰāpanāt
"saṃhitau
svaḥ
"
iti
saṃdʰi-viśvāsena
parac-cʰidram
āsādya
prahared
ity
aparipaṇitaḥ
//
Sentence: 14
tatraitad
bʰavati
//
tatra+
etad
bʰavati
//
Sentence: 15ab
sāmantenaiva
sāmantaṃ
vidvān
āyojya
vigrahe
/
sāmantena+
eva
sāmantaṃ
vidvān
āyojya
vigrahe
/
Sentence: 15cd
tato
'nyasya
hared
bʰūmiṃ
cʰittvā
pakṣaṃ
samantataḥ
//
tato+
anyasya
hared
bʰūmiṃ
cʰittvā
pakṣaṃ
samantataḥ
//
Sentence: 16
saṃdʰer
akr̥tacikīrṣā
kr̥taśleṣaṇaṃ
kr̥tavidūṣaṇam
avaśīrṇakriyā
ca
//
saṃdʰer
akr̥ta-cikīrṣā
kr̥ta-śleṣaṇaṃ
kr̥ta-vidūṣaṇam
avaśīrṇa-kriyā
ca
//
Sentence: 17
vikramasya
prakāśayuddʰaṃ
kūṭayuddʰaṃ
tūṣṇīṃyuddʰam
//
vikramasya
prakāśa-yuddʰaṃ
kūṭa-yuddʰaṃ
tūṣṇīṃ-yuddʰam
//
Sentence: 18
iti
saṃdʰivikramau
//
iti
saṃdʰi-vikramau
//
Sentence: 19
apūrvasya
saṃdʰeḥ
sānubandʰaiḥ
sāmādibʰiḥ
paryeṣaṇaṃ
samahīnajyāyasāṃ
ca
yatʰābalam
avastʰāpanam
akr̥tacikīrṣā
//
apūrvasya
saṃdʰeḥ
sa-anubandʰaiḥ
sāma-ādibʰiḥ
paryeṣaṇaṃ
sama-hīna-jyāyasāṃ
ca
yatʰā-balam
avastʰāpanam
akr̥ta-cikīrṣā
//
Sentence: 20
kr̥tasya
priyahitābʰyām
ubʰayataḥ
paripālanaṃ
yatʰāsambʰāṣitasya
ca
nibandʰanasyānuvartanaṃ
rakṣaṇaṃ
ca
"katʰaṃ
parasmān
na
bʰidyeta
"
iti
kr̥taśleṣaṇam
//
kr̥tasya
priya-hitābʰyām
ubʰayataḥ
paripālanaṃ
yatʰā-sambʰāṣitasya
ca
nibandʰanasya+
anuvartanaṃ
rakṣaṇaṃ
ca
"katʰaṃ
parasmān
na
bʰidyeta
"
iti
kr̥ta-śleṣaṇam
//
Sentence: 21
parasyāpasaṃdʰeyatāṃ
dūṣyātisaṃdʰānena
stʰāpayitvā
vyatikramaḥ
kr̥tavidūṣaṇam
//
parasya+
apasaṃdʰeyatāṃ
dūṣya-atisaṃdʰānena
stʰāpayitvā
vyatikramaḥ
kr̥ta-vidūṣaṇam
//
Sentence: 22
bʰr̥tyena
mitreṇa
vā
doṣāpasr̥tena
pratisaṃdʰānam
avaśīrṇakriyā
//
bʰr̥tyena
mitreṇa
vā
doṣa-apasr̥tena
pratisaṃdʰānam
avaśīrṇa-kriyā
//
Sentence: 23
tasyāṃ
gatāgataś
caturvidʰaḥ
-
kāraṇād
gatāgato
,
viparītaḥ
,
kāraṇād
gato
'kāraṇād
āgato
,
viparītaś
ceti
//
tasyāṃ
gata-āgataś
catur-vidʰaḥ
-
kāraṇād
gata-āgato
,
viparītaḥ
,
kāraṇād
gato+
akāraṇād
āgato
,
viparītaś
ca+
iti
//
Sentence: 24
svāmino
doṣeṇa
gato
guṇenāgataḥ
parasya
guṇena
gato
doṣeṇāgata
iti
kāraṇād
gatāgataḥ
saṃdʰeyaḥ
//
svāmino
doṣeṇa
gato
guṇena+
āgataḥ
parasya
guṇena
gato
doṣeṇa+
āgata
iti
kāraṇād
gata-āgataḥ
saṃdʰeyaḥ
//
Sentence: 25
svadoṣeṇa
gatāgato
guṇam
ubʰayoḥ
parityajya
akāraṇād
gatāgataḥ
calabuddʰir
asaṃdʰeyaḥ
//
sva-doṣeṇa
gata-āgato
guṇam
ubʰayoḥ
parityajya
akāraṇād
gata-āgataḥ
cala-buddʰir
asaṃdʰeyaḥ
//
Sentence: 26
svāmino
doṣeṇa
gataḥ
parasmāt
svadoṣeṇāgata
iti
kāraṇād
gato
'kāraṇād
āgataḥ
tarkayitavyaḥ
"paraprayuktaḥ
svena
vā
doṣeṇāpakartukāmaḥ
,
parasyoccʰettāram
amitraṃ
me
jñātvā
pratigʰātabʰayād
āgataḥ
,
paraṃ
vā
mām
uccʰettukāmaṃ
parityajyānr̥śaṃsyād
āgataḥ
"
iti
//
svāmino
doṣeṇa
gataḥ
parasmāt
sva-doṣeṇa+
āgata
iti
kāraṇād
gato+
akāraṇād
āgataḥ
tarkayitavyaḥ
"para-prayuktaḥ
svena
vā
doṣeṇa+
apakartu-kāmaḥ
,
parasya+
uccʰettāram
amitraṃ
me
jñātvā
pratigʰāta-bʰayād
āgataḥ
,
paraṃ
vā
mām
uccʰettu-kāmaṃ
parityajya+
ānr̥śaṃsyād
āgataḥ
"
iti
//
Sentence: 27
jñātvā
kalyāṇabuddʰiṃ
pūjayed
,
anyatʰābuddʰim
apakr̥ṣṭaṃ
vāsayet
//
jñātvā
kalyāṇa-buddʰiṃ
pūjayed
,
anyatʰā-buddʰim
apakr̥ṣṭaṃ
vāsayet
//
Sentence: 28
svadoṣeṇa
gataḥ
paradoṣeṇāgata
ity
akāraṇād
gataḥ
kāraṇād
āgataḥ
tarkayitavyaḥ
"
cʰidraṃ
me
pūrayiṣyati
,
ucito
'yam
asya
vāsaḥ
,
paratrāsya
jano
na
ramate
,
mitrair
me
saṃhitaḥ
,
śatrubʰir
vigr̥hītaḥ
,
lubdʰakrūrād
āvignaḥ
śatrusaṃhitād
vā
parasmāt
"
iti
//
sva-doṣeṇa
gataḥ
para-doṣeṇa+
āgata
ity
akāraṇād
gataḥ
kāraṇād
āgataḥ
tarkayitavyaḥ
"
cʰidraṃ
me
pūrayiṣyati
,
ucito+
ayam
asya
vāsaḥ
,
paratra+
asya
jano
na
ramate
,
mitrair
me
saṃhitaḥ
,
śatrubʰir
vigr̥hītaḥ
,
lubdʰa-krūrād
āvignaḥ
śatru-saṃhitād
vā
parasmāt
"
iti
//
Sentence: 29
jñātvā
yatʰābuddʰy
avastʰāpayitavyaḥ
//
jñātvā
yatʰā-buddʰy
avastʰāpayitavyaḥ
//
Sentence: 30
"kr̥tapraṇāśaḥ
śaktihānir
vidyāpaṇyatvam
āśānirvedo
deśalaulyam
aviśvāso
balavadvigraho
vā
parityāgastʰānam
"
ity
ācāryāḥ
//
"kr̥ta-praṇāśaḥ
śakti-hānir
vidyā-paṇyatvam
āśā-nirvedo
deśa-laulyam
aviśvāso
balavad-vigraho
vā
parityāga-stʰānam
"
ity
ācāryāḥ
//
Sentence: 31
bʰayam
avr̥ttir
amarṣa
iti
kauṭilyaḥ
//
bʰayam
avr̥ttir
amarṣa
iti
kauṭilyaḥ
//
Sentence: 32
ihāpakārī
tyājyaḥ
,
parāpakārī
saṃdʰeyaḥ
,
ubʰayāpakārī
tarkayitavya
iti
samānam
//
iha+
apakārī
tyājyaḥ
,
para-apakārī
saṃdʰeyaḥ
,
ubʰaya-apakārī
tarkayitavya
iti
samānam
//
Sentence: 33
asaṃdʰeyena
tv
avaśyaṃ
saṃdʰātavye
yataḥ
prabʰāvas
tataḥ
pratividadʰyāt
//
asaṃdʰeyena
tv
avaśyaṃ
saṃdʰātavye
yataḥ
prabʰāvas
tataḥ
pratividadʰyāt
//
Sentence: 34ab
sopakāraṃ
vyavahitaṃ
guptam
āyuḥkṣayād
iti
/
sa-upakāraṃ
vyavahitaṃ
guptam
āyuḥ-kṣayād
iti
/
Sentence: 34cd
vāsayed
aripakṣīyam
avaśīrṇakriyāvidʰau
//
vāsayed
ari-pakṣīyam
avaśīrṇa-kriyā-vidʰau
//
Sentence: 35ab
vikramayed
bʰartari
vā
siddʰaṃ
vā
daṇḍacāriṇam
//
vikramayed
bʰartari
vā
siddʰaṃ
vā
daṇḍa-cāriṇam
//
Sentence: 35cd
kuryād
amitrāṭavīṣu
pratyante
vānyataḥ
kṣipet
//
kuryād
amitra-aṭavīṣu
pratyante
vā+
anyataḥ
kṣipet
//
Sentence: 36ab
paṇyaṃ
kuryād
asiddʰaṃ
vā
siddʰaṃ
vā
tena
saṃvr̥tam
//
paṇyaṃ
kuryād
asiddʰaṃ
vā
siddʰaṃ
vā
tena
saṃvr̥tam
//
Sentence: 36cd
tasyaiva
doṣeṇādūṣya
parasaṃdʰeyakāraṇāt
//
tasya+
eva
doṣeṇa-adūṣya
para-saṃdʰeya-kāraṇāt
//
Sentence: 37ab
atʰa
vā
śamayed
enam
āyatyartʰam
upāṃśunā
//
atʰa
vā
śamayed
enam
āyaty-artʰam
upāṃśunā
//
Sentence: 37cd
āyatyāṃ
ca
vadʰaprepsuṃ
dr̥ṣṭvā
hanyād
gatāgatam
//
āyatyāṃ
ca
vadʰa-prepsuṃ
dr̥ṣṭvā
hanyād
gata-āgatam
//
Sentence: 38ab
arito
'bʰyāgato
doṣaḥ
śatrusaṃvāsakāritaḥ
//
arito+
abʰyāgato
doṣaḥ
śatru-saṃvāsa-kāritaḥ
//
Sentence: 38cd
sarpasaṃvāsadʰarmitvān
nityodvegena
dūṣitaḥ
//
sarpa-saṃvāsa-dʰarmitvān
nitya-udvegena
dūṣitaḥ
//
Sentence: 39ab
jāyate
plakṣabījāśāt
kapotād
iva
śālmaleḥ
//
jāyate
plakṣa-bīja-āśāt
kapotād
iva
śālmaleḥ
//
Sentence: 39cd
udvegajanano
nityaṃ
paścād
api
bʰayāvahaḥ
//
udvega-janano
nityaṃ
paścād
api
bʰaya-āvahaḥ
//
Sentence: 40ab
prakāśayuddʰaṃ
nirdiṣṭe
deśe
kāle
ca
vikramaḥ
//
prakāśa-yuddʰaṃ
nirdiṣṭe
deśe
kāle
ca
vikramaḥ
//
Sentence: 40cd
vibʰīṣaṇam
avaskandaḥ
pramādavyasanārdanam
//
vibʰīṣaṇam
avaskandaḥ
pramāda-vyasana-ardanam
//
Sentence: 41ab
ekatra
tyāgagʰātau
ca
kūṭayuddʰasya
mātr̥kā
//
ekatra
tyāga-gʰātau
ca
kūṭa-yuddʰasya
mātr̥kā
//
Sentence: 41cd
yogagūḍʰopajāpārtʰaṃ
tūṣṇīṃyuddʰasya
lakṣaṇam
//
E
yoga-gūḍʰa-upajāpa-artʰaṃ
tūṣṇīṃ-yuddʰasya
lakṣaṇam
//
E
Chapter: 7
(dvaidʰī-bʰāvikāḥ
saṃdʰi-vikramāḥ)
Sentence: 1
vijigīṣur
dvitīyāṃ
prakr̥tim
evam
upagr̥hṇīyāt
//
vijigīṣur
dvitīyāṃ
prakr̥tim
evam
upagr̥hṇīyāt
//
Sentence: 2
sāmantaṃ
sāmantena
sambʰūya
yāyāt
,
yadi
vā
manyeta
"pārṣṇiṃ
me
na
grahīṣyati
,
pārṣṇigrāhaṃ
vārayiṣyati
,
yātavyaṃ
nābʰisariṣyati
,
baladvaiguṇyaṃ
me
bʰaviṣyati
,
vīvadʰāsārau
me
pravartayiṣyati
,
parasya
vārayiṣyati
,
bahvābādʰe
me
patʰi
kaṇṭakān
mardayiṣyati
,
durgāṭavyapasāreṣu
daṇḍena
cariṣyati
,
yātavyam
aviṣahye
doṣe
saṃdʰau
vā
stʰāpayiṣyati
,
labdʰalābʰāṃśo
vā
śatrūn
anyān
me
viśvāsayiṣyati
"
iti
//
sāmantaṃ
sāmantena
sambʰūya
yāyāt
,
yadi
vā
manyeta
"pārṣṇiṃ
me
na
grahīṣyati
,
pārṣṇi-grāhaṃ
vārayiṣyati
,
yātavyaṃ
na+
abʰisariṣyati
,
bala-dvaiguṇyaṃ
me
bʰaviṣyati
,
vīvadʰa-āsārau
me
pravartayiṣyati
,
parasya
vārayiṣyati
,
bahv-ābādʰe
me
patʰi
kaṇṭakān
mardayiṣyati
,
durga-aṭavy-apasāreṣu
daṇḍena
cariṣyati
,
yātavyam
aviṣahye
doṣe
saṃdʰau
vā
stʰāpayiṣyati
,
labdʰa-lābʰa-aṃśo
vā
śatrūn
anyān
me
viśvāsayiṣyati
"
iti
//
Sentence: 3
dvaidʰībʰūto
vā
kośena
daṇḍaṃ
daṇḍena
kośaṃ
sāmantānām
anyatamāl
lipseta
//
dvaidʰī-bʰūto
vā
kośena
daṇḍaṃ
daṇḍena
kośaṃ
sāmantānām
anyatamāl
lipseta
//
Sentence: 4
teṣāṃ
jyāyaso
'dʰikenāṃśena
samāt
samena
hīnādd
hīneneti
samasaṃdʰiḥ
//
teṣāṃ
jyāyaso+
adʰikena+
aṃśena
samāt
samena
hīnādd
hīnena+
iti
sama-saṃdʰiḥ
//
Sentence: 5
viparyaye
viṣamasaṃdʰiḥ
//
viparyaye
viṣama-saṃdʰiḥ
//
Sentence: 6
tayor
viśeṣalābʰād
atisaṃdʰiḥ
//
tayor
viśeṣa-lābʰād
atisaṃdʰiḥ
//
Sentence: 7
vyasaninam
apāyastʰāne
saktam
anartʰinaṃ
vā
jyāyāṃsaṃ
hīno
balasamena
lābʰena
paṇeta
//
vyasaninam
apāya-stʰāne
saktam
anartʰinaṃ
vā
jyāyāṃsaṃ
hīno
bala-samena
lābʰena
paṇeta
//
Sentence: 8
paṇitas
tasyāpakārasamartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
paṇitas
tasya+
apakāra-samartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
Sentence: 9
evaṃbʰūto
vā
hīnaśaktipratāpapūraṇārtʰaṃ
sambʰāvyārtʰābʰisārī
mūlapārṣṇitrāṇārtʰaṃ
vā
jyāyāṃsaṃ
hīno
balasamād
viśiṣṭena
lābʰena
paṇeta
//
evaṃ-bʰūto
vā
hīna-śakti-pratāpa-pūraṇa-artʰaṃ
sambʰāvya-artʰa-abʰisārī
mūla-pārṣṇi-trāṇa-artʰaṃ
vā
jyāyāṃsaṃ
hīno
bala-samād
viśiṣṭena
lābʰena
paṇeta
//
Sentence: 10
paṇitaḥ
kalyāṇabuddʰim
anugr̥hṇīyāt
,
anyatʰā
vikrameta
//
paṇitaḥ
kalyāṇa-buddʰim
anugr̥hṇīyāt
,
anyatʰā
vikrameta
//
Sentence: 11
jātavyasanaprakr̥tirandʰram
upastʰitānartʰaṃ
vā
jyāyāṃsaṃ
hīno
durgamitrapratiṣṭabdʰo
vā
hrasvam
adʰvānaṃ
yātukāmaḥ
śatrum
ayuddʰam
ekāntasiddʰiṃ
vā
lābʰam
ādātukāmo
balasamādd
hīnena
lābʰena
paṇeta
//
jāta-vyasana-prakr̥ti-randʰram
upastʰita-anartʰaṃ
vā
jyāyāṃsaṃ
hīno
durga-mitra-pratiṣṭabdʰo
vā
hrasvam
adʰvānaṃ
yātu-kāmaḥ
śatrum
ayuddʰam
eka-anta-siddʰiṃ
vā
lābʰam
ādātu-kāmo
bala-samādd
hīnena
lābʰena
paṇeta
//
Sentence: 12
paṇitas
tasyāpakārasamartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
paṇitas
tasya+
apakāra-samartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
Sentence: 13
arandʰravyasano
vā
jyāyān
durārabdʰakarmāṇaṃ
bʰūyaḥ
kṣayavyayābʰyāṃ
yoktukāmo
dūṣyadaṇḍaṃ
pravāsayitukāmo
dūṣyadaṇḍam
āvāhayitukāmo
vā
pīḍanīyam
uccʰedanīyaṃ
vā
hīnena
vyatʰayitukāmaḥ
saṃdʰipradʰāno
vā
kalyāṇabuddʰir
hīnaṃ
lābʰaṃ
pratigr̥hṇīyāt
//
arandʰra-vyasano
vā
jyāyān
dur-ārabdʰa-karmāṇaṃ
bʰūyaḥ
kṣaya-vyayābʰyāṃ
yoktu-kāmo
dūṣya-daṇḍaṃ
pravāsayitu-kāmo
dūṣya-daṇḍam
āvāhayitu-kāmo
vā
pīḍanīyam
uccʰedanīyaṃ
vā
hīnena
vyatʰayitu-kāmaḥ
saṃdʰi-pradʰāno
vā
kalyāṇa-buddʰir
hīnaṃ
lābʰaṃ
pratigr̥hṇīyāt
//
Sentence: 14
kalyāṇabuddʰinā
sambʰūyārtʰaṃ
lipseta
,
anyatʰā
vikrameta
//
kalyāṇa-buddʰinā
sambʰūya+
artʰaṃ
lipseta
,
anyatʰā
vikrameta
//
Sentence: 15
evaṃ
samaḥ
samam
atisaṃdadʰyād
anugr̥hṇīyād
vā
//
evaṃ
samaḥ
samam
atisaṃdadʰyād
anugr̥hṇīyād
vā
//
Sentence: 16
parānīkasya
pratyanīkaṃ
mitrāṭavīnāṃ
vā
,
śatror
vibʰūmīnāṃ
deśikaṃ
mūlapārṣṇitrāṇārtʰaṃ
vā
samo
balasamena
lābʰena
paṇeta
//
para-anīkasya
pratyanīkaṃ
mitra-aṭavīnāṃ
vā
,
śatror
vibʰūmīnāṃ
deśikaṃ
mūla-pārṣṇi-trāṇa-artʰaṃ
vā
samo
bala-samena
lābʰena
paṇeta
//
Sentence: 17
paṇitaḥ
kalyāṇabuddʰim
anugr̥hṇīyāt
,
anyatʰā
vikrameta
//
paṇitaḥ
kalyāṇa-buddʰim
anugr̥hṇīyāt
,
anyatʰā
vikrameta
//
Sentence: 18
jātavyasanaprakr̥tirandʰram
anekaviruddʰam
anyato
labʰamāno
vā
samo
balasamādd
hīnena
lābʰena
paṇeta
//
jāta-vyasana-prakr̥ti-randʰram
aneka-viruddʰam
anyato
labʰamāno
vā
samo
bala-samādd
hīnena
lābʰena
paṇeta
//
Sentence: 19
paṇitas
tasyāpakārasamartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
paṇitas
tasya+
apakāra-samartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
Sentence: 20
evaṃbʰūto
vā
samaḥ
sāmantāyattakāryaḥ
kartavyabalo
vā
balasamād
viśiṣṭena
lābʰena
paṇeta
//
evaṃ-bʰūto
vā
samaḥ
sāmanta-āyatta-kāryaḥ
kartavya-balo
vā
bala-samād
viśiṣṭena
lābʰena
paṇeta
//
Sentence: 21
paṇitaḥ
kalyāṇabuddʰim
anugr̥hṇīyāt
anyatʰā
vikrameta
//
paṇitaḥ
kalyāṇa-buddʰim
anugr̥hṇīyāt
anyatʰā
vikrameta
//
Sentence: 22
jātavyasanaprakr̥tirandʰram
abʰihantukāmaḥ
svārabdʰam
ekāntasiddʰiṃ
vāsya
karmopahantukāmo
mūle
yātrāyāṃ
vā
prahartukāmo
yātavyādbʰūyo
labʰamāno
vā
jyāyāṃsaṃ
hīnaṃ
samaṃ
vā
bʰūyo
yāceta
//
jāta-vyasana-prakr̥ti-randʰram
abʰihantu-kāmaḥ
sv-ārabdʰam
eka-anta-siddʰiṃ
vā+
asya
karma-upahantu-kāmo
mūle
yātrāyāṃ
vā
prahartu-kāmo
yātavyād-bʰūyo
labʰamāno
vā
jyāyāṃsaṃ
hīnaṃ
samaṃ
vā
bʰūyo
yāceta
//
Sentence: 23
bʰūyo
vā
yācitaḥ
svabalarakṣārtʰaṃ
durdʰarṣam
anyadurgam
āsāram
aṭavīṃ
vā
paradaṇḍena
marditukāmaḥ
prakr̥ṣṭe
'dʰvani
kāle
vā
paradaṇḍaṃ
kṣayavyayābʰyāṃ
yoktukāmaḥ
paradaṇḍena
vā
vivr̥ddʰas
tam
evoccʰettukāmaḥ
paradaṇḍam
ādātukāmo
vā
bʰūyo
dadyāt
//
bʰūyo
vā
yācitaḥ
sva-bala-rakṣā-artʰaṃ
durdʰarṣam
anya-durgam
āsāram
aṭavīṃ
vā
para-daṇḍena
marditu-kāmaḥ
prakr̥ṣṭe+
adʰvani
kāle
vā
para-daṇḍaṃ
kṣaya-vyayābʰyāṃ
yoktu-kāmaḥ
para-daṇḍena
vā
vivr̥ddʰas
tam
eva+
uccʰettu-kāmaḥ
para-daṇḍam
ādātu-kāmo
vā
bʰūyo
dadyāt
//
Sentence: 24
jyāyān
vā
hīnaṃ
yātavyāpadeśena
haste
kartukāmaḥ
param
uccʰidya
vā
tam
evoccʰettukāmaḥ
,
tyāgaṃ
vā
kr̥tvā
pratyādātukāmo
balasamād
viśiṣṭena
lābʰena
paṇeta
//
jyāyān
vā
hīnaṃ
yātavya-apadeśena
haste
kartu-kāmaḥ
param
uccʰidya
vā
tam
eva+
uccʰettu-kāmaḥ
,
tyāgaṃ
vā
kr̥tvā
pratyādātu-kāmo
bala-samād
viśiṣṭena
lābʰena
paṇeta
//
Sentence: 25
paṇitas
tasyāpakārasamartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
paṇitas
tasya+
apakāra-samartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
Sentence: 26
yātavyasaṃhito
vā
tiṣṭʰet
,
dūṣyāmitrāṭavīdaṇḍaṃ
vāsmai
dadyāt
//
yātavya-saṃhito
vā
tiṣṭʰet
,
dūṣya-amitra-aṭavī-daṇḍaṃ
vā+
asmai
dadyāt
//
Sentence: 27
jātavyasanaprakr̥tirandʰro
vā
jyāyān
hīnaṃ
balasamena
lābʰena
paṇeta
//
jāta-vyasana-prakr̥ti-randʰro
vā
jyāyān
hīnaṃ
bala-samena
lābʰena
paṇeta
//
Sentence: 28
paṇitas
tasyāpakārasamartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
paṇitas
tasya+
apakāra-samartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
Sentence: 29
evaṃbʰūtaṃ
hīnaṃ
jyāyān
balasamādd
hīnena
lābʰena
paṇeta
//
evaṃ-bʰūtaṃ
hīnaṃ
jyāyān
bala-samādd
hīnena
lābʰena
paṇeta
//
Sentence: 30
paṇitas
tasyāpakārasamartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
paṇitas
tasya+
apakāra-samartʰo
vikrameta
,
anyatʰā
saṃdadʰyāt
//
Sentence: 31ab
ādau
budʰyeta
paṇitaḥ
paṇamānaś
ca
kāraṇam
//
ādau
budʰyeta
paṇitaḥ
paṇamānaś
ca
kāraṇam
//
Sentence: 31cd
tato
vitarkyobʰayato
yataḥ
śreyaś
tato
vrajet
//
E
tato
vitarkya-ubʰayato
yataḥ
śreyaś
tato
vrajet
//
E
Chapter: 8
(yātavya-vr̥ttiḥ
-
anugrāhya-mitra-viśeṣāḥ)
Sentence: 1
yātavyo
'bʰiyāsyamānaḥ
saṃdʰikāraṇam
ādātukāmo
vihantukāmo
vā
sāmavāyikānām
anyatamaṃ
lābʰadvaiguṇyena
paṇeta
//
yātavyo+
abʰiyāsyamānaḥ
saṃdʰi-kāraṇam
ādātu-kāmo
vihantu-kāmo
vā
sāmavāyikānām
anyatamaṃ
lābʰa-dvaiguṇyena
paṇeta
//
Sentence: 2
paṇamānaḥ
kṣayavyayapravāsapratyavāyaparopakāraśarīrābādʰāṃś
cāsya
varṇayet
//
paṇamānaḥ
kṣaya-vyaya-pravāsa-pratyavāya-para-upakāra-śarīra-ābādʰāṃś
ca+
asya
varṇayet
//
Sentence: 3
pratipannam
artʰena
yojayet
//
pratipannam
artʰena
yojayet
//
Sentence: 4
vairaṃ
vā
parair
grāhayitvā
visaṃvādayet
//
vairaṃ
vā
parair
grāhayitvā
visaṃvādayet
//
Sentence: 5
durārabdʰakarmāṇaṃ
bʰūyaḥ
kṣayavyayābʰyāṃ
yoktukāmaḥ
svārabdʰāṃ
vā
yātrāsiddʰiṃ
vigʰātayitukāmo
mūle
yātrāyāṃ
vā
prahartukāmo
yātavyasaṃhitaḥ
punar
yācitukāmaḥ
pratyutpannārtʰakr̥ccʰras
tasminn
aviśvasto
vā
tadātve
lābʰam
alpam
iccʰet
,
āyatyāṃ
prabʰūtam
//
durārabdʰa-karmāṇaṃ
bʰūyaḥ
kṣaya-vyayābʰyāṃ
yoktu-kāmaḥ
sv-ārabdʰāṃ
vā
yātrā-siddʰiṃ
vigʰātayitu-kāmo
mūle
yātrāyāṃ
vā
prahartu-kāmo
yātavya-saṃhitaḥ
punar
yācitu-kāmaḥ
pratyutpanna-artʰa-kr̥ccʰras
tasminn
aviśvasto
vā
tadātve
lābʰam
alpam
iccʰet
,
āyatyāṃ
prabʰūtam
//
Sentence: 6
mitropakāram
amitropagʰātam
artʰānubandʰam
avekṣamāṇaḥ
pūrvopakārakaṃ
kārayitukāmo
bʰūyas
tadātve
mahāntaṃ
lābʰam
utsr̥jyāyatyām
alpam
iccʰet
//
mitra-upakāram
amitra-upagʰātam
artʰa-anubandʰam
avekṣamāṇaḥ
pūrva-upakārakaṃ
kārayitu-kāmo
bʰūyas
tadātve
mahāntaṃ
lābʰam
utsr̥jya+
āyatyām
alpam
iccʰet
//
Sentence: 7
dūṣyāmitrābʰyāṃ
mūlahareṇa
vā
jyāyasā
vigr̥hītaṃ
trātukāmas
tatʰāvidʰam
upakāraṃ
kārayitukāmaḥ
sambandʰāvekṣī
vā
tadātve
cāyatyāṃ
ca
lābʰaṃ
na
pratigr̥hṇīyāt
//
dūṣya-amitrābʰyāṃ
mūla-hareṇa
vā
jyāyasā
vigr̥hītaṃ
trātu-kāmas
tatʰā-vidʰam
upakāraṃ
kārayitu-kāmaḥ
sambandʰa-avekṣī
vā
tadātve
ca+
āyatyāṃ
ca
lābʰaṃ
na
pratigr̥hṇīyāt
//
Sentence: 8
kr̥tasaṃdʰir
atikramitukāmaḥ
parasya
prakr̥tikarśanaṃ
mitrāmitrasaṃdʰiviśleṣaṇaṃ
vā
kartukāmaḥ
parābʰiyogāc
cʰaṅkamāno
lābʰam
aprāptam
adʰikaṃ
vā
yāceta
//
kr̥ta-saṃdʰir
atikramitu-kāmaḥ
parasya
prakr̥ti-karśanaṃ
mitra-amitra-saṃdʰi-viśleṣaṇaṃ
vā
kartu-kāmaḥ
para-abʰiyogāt
śaṅkamāno
lābʰam
aprāptam
adʰikaṃ
vā
yāceta
//
Sentence: 9
tam
itaras
tadātve
cāyatyāṃ
ca
kramam
avekṣeta
//
tam
itaras
tadātve
ca+
āyatyāṃ
ca
kramam
avekṣeta
//
Sentence: 10
tena
pūrve
vyākʰyātāḥ
//
tena
pūrve
vyākʰyātāḥ
//
Sentence: 11
arivijigīṣvos
tu
svaṃ
svaṃ
mitram
anugr̥hṇatoḥ
śakyakalyabʰavyārambʰistʰirakarmānuraktaprakr̥tibʰyo
viśeṣaḥ
//
ari-vijigīṣvos
tu
svaṃ
svaṃ
mitram
anugr̥hṇatoḥ
śakya-kalya-bʰavya-ārambʰi-stʰira-karma-anurakta-prakr̥tibʰyo
viśeṣaḥ
//
Sentence: 12
śakyārambʰī
viṣahyaṃ
karmārabʰate
,
kalyārambʰī
nirdoṣam
,
bʰavyārambʰī
kalyāṇodayam
//
śakya-ārambʰī
viṣahyaṃ
karma+
ārabʰate
,
kalya-ārambʰī
nirdoṣam
,
bʰavya-ārambʰī
kalyāṇa-udayam
//
Sentence: 13
stʰirakarmā
nāsamāpya
karmoparamate
//
stʰira-karmā
na+
asamāpya
karma+
uparamate
//
Sentence: 14
anuraktaprakr̥tiḥ
susahāyatvād
alpenāpy
anugraheṇa
kāryaṃ
sādʰayati
//
anurakta-prakr̥tiḥ
susahāyatvād
alpena+
apy
anugraheṇa
kāryaṃ
sādʰayati
//
Sentence: 15
ta
ete
kr̥tārtʰāḥ
sukʰena
prabʰūtaṃ
copakurvanti
//
ta
ete
kr̥ta-artʰāḥ
sukʰena
prabʰūtaṃ
ca+
upakurvanti
//
Sentence: 16
ataḥ
pratilomā
nānugrāhyāḥ
//
ataḥ
pratilomā
na+
anugrāhyāḥ
//
Sentence: 17
tayor
ekapuruṣānugrahe
yo
mitraṃ
mitrataraṃ
vānugr̥hṇāti
so
'tisaṃdʰatte
//
tayor
eka-puruṣa-anugrahe
yo
mitraṃ
mitra-taraṃ
vā+
anugr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 18
mitrād
ātmavr̥ddʰiṃ
hi
prāpnoti
,
kṣayavyayapravāsaparopakārān
itaraḥ
//
mitrād
ātma-vr̥ddʰiṃ
hi
prāpnoti
,
kṣaya-vyaya-pravāsa-para-upakārān
itaraḥ
//
Sentence: 19
kr̥tārtʰaś
ca
śatrur
vaiguṇyam
eti
//
kr̥ta-artʰaś
ca
śatrur
vaiguṇyam
eti
//
Sentence: 20
madʰyamaṃ
tv
anugr̥hṇator
yo
madʰyamaṃ
mitraṃ
mitrataraṃ
vānugr̥hṇāti
so
'tisaṃdʰatte
//
madʰyamaṃ
tv
anugr̥hṇator
yo
madʰyamaṃ
mitraṃ
mitrataraṃ
vā+
anugr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 21
mitrād
ātmavr̥ddʰiṃ
hi
prāpnoti
,
kṣayavyayapravāsaparopakārān
itaraḥ
//
mitrād
ātma-vr̥ddʰiṃ
hi
prāpnoti
,
kṣaya-vyaya-pravāsa-para-upakārān
itaraḥ
//
Sentence: 22
madʰyamaś
ced
anugr̥hīto
viguṇaḥ
syād
amitro
'tisaṃdʰatte
//
madʰyamaś
ced
anugr̥hīto
viguṇaḥ
syād
amitro+
atisaṃdʰatte
//
Sentence: 23
kr̥taprayāsaṃ
hi
madʰyamāmitram
apasr̥tam
ekārtʰopagataṃ
prāpnoti
//
kr̥ta-prayāsaṃ
hi
madʰyama-amitram
apasr̥tam
eka-artʰa-upagataṃ
prāpnoti
//
Sentence: 24
tenodāsīnānugraho
vyākʰyātaḥ
//
tena+
udāsīna-anugraho
vyākʰyātaḥ
//
Sentence: 25
madʰyamodāsīnayor
balāṃśadāne
yaḥ
śūraṃ
kr̥tāstraṃ
duḥkʰasaham
anuraktaṃ
vā
daṇḍaṃ
dadāti
so
'tisaṃdʰīyate
//
madʰyama-udāsīnayor
bala-aṃśa-dāne
yaḥ
śūraṃ
kr̥ta-astraṃ
duḥkʰa-saham
anuraktaṃ
vā
daṇḍaṃ
dadāti
so+
atisaṃdʰīyate
//
Sentence: 26
viparīto
'tisaṃdʰatte
//
viparīto+
atisaṃdʰatte
//
Sentence: 27
yatra
tu
daṇḍaḥ
prahitas
taṃ
vā
cārtʰam
anyāṃś
ca
sādʰayati
tatra
maulabʰr̥taśreṇīmitrāṭavībalānām
anyatamam
upalabdʰadeśakālaṃ
daṇḍaṃ
dadyāt
,
amitrāṭavībalaṃ
vā
vyavahitadeśakālam
//
yatra
tu
daṇḍaḥ
prahitas
taṃ
vā
ca+
artʰam
anyāṃś
ca
sādʰayati
tatra
maula-bʰr̥ta-śreṇī-mitra-aṭavī-balānām
anyatamam
upalabdʰa-deśa-kālaṃ
daṇḍaṃ
dadyāt
,
amitra-aṭavī-balaṃ
vā
vyavahita-deśa-kālam
//
Sentence: 28
yaṃ
tu
manyeta
"kr̥tārtʰo
me
daṇḍaṃ
gr̥hṇīyād
,
amitrāṭavyabʰūmyanr̥tuṣu
vā
vāsayed
,
apʰalaṃ
vā
kuryād
"
iti
,
daṇḍavyāsaṅgāpadeśena
nainam
anugr̥hṇīyāt
//
yaṃ
tu
manyeta
"kr̥ta-artʰo
me
daṇḍaṃ
gr̥hṇīyād
,
amitra-aṭavy-abʰūmy-anr̥tuṣu
vā
vāsayed
,
apʰalaṃ
vā
kuryād
"
iti
,
daṇḍa-vyāsaṅga-apadeśena
na+
enam
anugr̥hṇīyāt
//
Sentence: 29
evam
avaśyaṃ
tv
anugrahītavye
tatkālasaham
asmai
daṇḍaṃ
dadyāt
//
evam
avaśyaṃ
tv
anugrahītavye
tat-kāla-saham
asmai
daṇḍaṃ
dadyāt
//
Sentence: 30
āsamāpteś
cainaṃ
vāsayed
yodʰayec
ca
balavyasanebʰyaś
ca
rakṣet
//
ā-samāpteś
ca+
enaṃ
vāsayed
yodʰayec
ca
bala-vyasanebʰyaś
ca
rakṣet
//
Sentence: 31
kr̥tārtʰāc
ca
sāpadeśam
apasrāvayet
//
kr̥ta-artʰāc
ca
sa-apadeśam
apasrāvayet
//
Sentence: 32
dūṣyāmitrāṭavīdaṇḍaṃ
vāsmai
dadyāt
//
dūṣya-amitra-aṭavī-daṇḍaṃ
vā+
asmai
dadyāt
//
Sentence: 33
yātavyena
vā
saṃdʰāyainam
atisaṃdadʰyāt
//
yātavyena
vā
saṃdʰāya+
enam
atisaṃdadʰyāt
//
Sentence: 34ab
same
hi
lābʰe
saṃdʰiḥ
syād
viṣame
vikramo
mataḥ
//
same
hi
lābʰe
saṃdʰiḥ
syād
viṣame
vikramo
mataḥ
//
Sentence: 34cd
samahīnaviśiṣṭānām
ity
uktāḥ
saṃdʰivikramāḥ
//
E
sama-hīna-viśiṣṭānām
ity
uktāḥ
saṃdʰi-vikramāḥ
//
E
Chapter: 9
(mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ
,
tatra
mitra-saṃdʰiḥ
hiraṇya-saṃdʰiś
ca)
Sentence: 1
saṃhitaprayāṇe
mitrahiraṇyabʰūmilābʰānām
uttarottaro
lābʰaḥ
śreyān
//
saṃhita-prayāṇe
mitra-hiraṇya-bʰūmi-lābʰānām
uttara-uttaro
lābʰaḥ
śreyān
//
Sentence: 2
mitrahiraṇye
hi
bʰūmilābʰād
bʰavataḥ
,
mitraṃ
hiraṇyalābʰāt
//
mitra-hiraṇye
hi
bʰūmi-lābʰād
bʰavataḥ
,
mitraṃ
hiraṇya-lābʰāt
//
Sentence: 3
yo
vā
lābʰaḥ
siddʰaḥ
śeṣayor
anyataraṃ
sādʰayati
//
yo
vā
lābʰaḥ
siddʰaḥ
śeṣayor
anyataraṃ
sādʰayati
//
Sentence: 4
"tvaṃ
cāhaṃ
ca
mitraṃ
labʰāvahe
"
ity
evaṃādidʰ
samasaṃdʰiḥ
//
"tvaṃ
ca+
ahaṃ
ca
mitraṃ
labʰāvahe
"
ity
evaṃ-ādidʰ
sama-saṃdʰiḥ
//
Sentence: 5
"tvaṃ
mitram
"
ity
evaṃādir
viṣamasaṃdʰiḥ
//
"tvaṃ
mitram
"
ity
evaṃ-ādir
viṣama-saṃdʰiḥ
//
Sentence: 6
tayor
viśeṣalābʰād
atisaṃdʰiḥ
//
tayor
viśeṣa-lābʰād
atisaṃdʰiḥ
//
Sentence: 7
samasaṃdʰau
tu
yaḥ
sampannaṃ
mitraṃ
mitrakr̥ccʰre
vā
mitram
avāpnoti
so
'tisaṃdʰatte
//
sama-saṃdʰau
tu
yaḥ
sampannaṃ
mitraṃ
mitra-kr̥ccʰre
vā
mitram
avāpnoti
so+
atisaṃdʰatte
//
Sentence: 8
āpadd
hi
sauhr̥dastʰairyam
utpādayati
//
āpadd
hi
sauhr̥da-stʰairyam
utpādayati
//
Sentence: 9
mitrakr̥ccʰre
'pi
nityam
avaśyam
anityaṃ
vaśyaṃ
veti
"nityam
avaśyaṃ
śreyaḥ
,
tadd
hi
anupakurvad
api
nāpakaroti
"
ity
ācāryāḥ
//
mitra-kr̥ccʰre+
api
nityam
avaśyam
anityaṃ
vaśyaṃ
vā+
iti
"nityam
avaśyaṃ
śreyaḥ
,
tadd
hi
anupakurvad
api
na+
apakaroti
"
ity
ācāryāḥ
//
Sentence: 10
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 11
vaśyam
anityaṃ
śreyaḥ
//
vaśyam
anityaṃ
śreyaḥ
//
Sentence: 12
yāvad
upakaroti
tāvan
mitraṃ
bʰavati
,
upakāralakṣaṇaṃ
mitram
iti
//
yāvad
upakaroti
tāvan
mitraṃ
bʰavati
,
upakāra-lakṣaṇaṃ
mitram
iti
//
Sentence: 13
vaśyayor
api
mahābʰogam
anityam
alpabʰogaṃ
vā
nityam
iti
//
mahābʰogam
anityaṃ
śreyaḥ
,
mahābʰogam
anityam
alpakālena
mahadupakurvan
mahānti
vyayastʰānāni
pratikaroti
"
ity
ācāryāḥ
//
vaśyayor
api
mahā-bʰogam
anityam
alpa-bʰogaṃ
vā
nityam
iti
//
mahā-bʰogam
anityaṃ
śreyaḥ
,
mahā-bʰogam
anityam
alpa-kālena
mahad-upakurvan
mahānti
vyaya-stʰānāni
pratikaroti
"
ity
ācāryāḥ
//
Sentence: 14
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 15
nityam
alpabʰogaṃ
śreyaḥ
//
nityam
alpa-bʰogaṃ
śreyaḥ
//
Sentence: 16
mahābʰogam
anityam
upakārabʰayād
apakrāmati
,
upakr̥tya
vā
pratyādātum
īhate
//
mahā-bʰogam
anityam
upakāra-bʰayād
apakrāmati
,
upakr̥tya
vā
pratyādātum
īhate
//
Sentence: 17
nityam
alpabʰogaṃ
sātatyād
alpam
upakurvan
mahatā
kālena
mahad
upakaroti
//
nityam
alpa-bʰogaṃ
sātatyād
alpam
upakurvan
mahatā
kālena
mahad
upakaroti
//
Sentence: 18
gurusamuttʰaṃ
mahan
mitraṃ
lagʰusamuttʰam
alpaṃ
veti
"gurusamuttʰaṃ
mahan
mitraṃ
pratāpakaraṃ
bʰavati
,
yadā
cottiṣṭʰate
tadā
kāryaṃ
sādʰayati
"
ity
ācāryāḥ
//
guru-samuttʰaṃ
mahan
mitraṃ
lagʰu-samuttʰam
alpaṃ
vā+
iti
"guru-samuttʰaṃ
mahan
mitraṃ
pratāpa-karaṃ
bʰavati
,
yadā
ca+
uttiṣṭʰate
tadā
kāryaṃ
sādʰayati
"
ity
ācāryāḥ
//
Sentence: 19
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 20
lagʰusamuttʰam
alpaṃ
śreyaḥ
//
lagʰu-samuttʰam
alpaṃ
śreyaḥ
//
Sentence: 21
lagusamuttʰam
alpaṃ
mitraṃ
kāryakālaṃ
nātipātayati
daurbalyāc
ca
yatʰeṣṭabʰogyaṃ
bʰavati
,
netarat
prakr̥ṣṭabʰaumam
//
lagu-samuttʰam
alpaṃ
mitraṃ
kārya-kālaṃ
na+
atipātayati
daurbalyāc
ca
yatʰā-iṣṭa-bʰogyaṃ
bʰavati
,
na+
itarat
prakr̥ṣṭa-bʰaumam
//
Sentence: 22
vikṣiptasainyam
avaśyasainyaṃ
veti
"vikṣiptaṃ
sainyaṃ
śakyaṃ
pratisaṃhartuṃ
vaśyatvād
"
ity
ācāryāḥ
//
vikṣipta-sainyam
avaśya-sainyaṃ
vā+
iti
"vikṣiptaṃ
sainyaṃ
śakyaṃ
pratisaṃhartuṃ
vaśyatvād
"
ity
ācāryāḥ
//
Sentence: 23
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 24
avaśyasainyaṃ
śreyaḥ
//
avaśya-sainyaṃ
śreyaḥ
//
Sentence: 25
avaśyaṃ
hi
śakyaṃ
sāmādibʰir
vaśyaṃ
kartum
,
netarat
kāryavyāsaktaṃ
pratisaṃha
of
the
avaśyaṃ
hi
śakyaṃ
sāma-ādibʰir
vaśyaṃ
kartum
,
na+
itarat
kārya-vyāsaktaṃ
pratisaṃha
of
the
Sentence: 26
puruṣabʰogaṃ
hiraṇyabʰogaṃ
vā
mitram
iti
"puruṣabʰogaṃ
mitraṃ
śreyaḥ
,
pruṣabʰogaṃ
mitraṃ
pratāpakaraṃ
bʰavati
,
yadā
cottiṣṭʰate
tadā
kāryaṃ
sādʰayati
"
ity
ācāryāḥ
//
puruṣa-bʰogaṃ
hiraṇya-bʰogaṃ
vā
mitram
iti
"puruṣa-bʰogaṃ
mitraṃ
śreyaḥ
,
pruṣa-bʰogaṃ
mitraṃ
pratāpa-karaṃ
bʰavati
,
yadā
ca+
uttiṣṭʰate
tadā
kāryaṃ
sādʰayati
"
ity
ācāryāḥ
//
Sentence: 27
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 28
hiraṇyabʰogaṃ
mitraṃ
śreyaḥ
//
hiraṇya-bʰogaṃ
mitraṃ
śreyaḥ
//
Sentence: 29
nityo
hi
hiraṇyena
yogaḥ
kadācid
daṇḍena
//
nityo
hi
hiraṇyena
yogaḥ
kadācid
daṇḍena
//
Sentence: 30
daṇḍaś
ca
hiraṇyenānye
ca
kāmāḥ
prāpyanta
iti
//
daṇḍaś
ca
hiraṇyena+
anye
ca
kāmāḥ
prāpyanta
iti
//
Sentence: 31
hiraṇyabʰogaṃ
bʰūmibʰogaṃ
vā
mitram
iti
"hiraṇyabʰogaṃ
gatimattvāt
sarvavyayapratīkārakaram
"
ity
ācāryāḥ
//
hiraṇya-bʰogaṃ
bʰūmi-bʰogaṃ
vā
mitram
iti
"hiraṇya-bʰogaṃ
gatimattvāt
sarva-vyaya-pratīkāra-karam
"
ity
ācāryāḥ
//
Sentence: 32
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 33
mitrahiraṇye
hi
bʰūmilābʰād
bʰavata
ity
uktaṃ
purastād
//
mitra-hiraṇye
hi
bʰūmi-lābʰād
bʰavata
ity
uktaṃ
purastād
//
Sentence: 34
tasmād
bʰūmibʰogaṃ
mitraṃ
śreya
iti
//
tasmād
bʰūmi-bʰogaṃ
mitraṃ
śreya
iti
//
Sentence: 35
tulye
puruṣabʰoge
vikramaḥ
kleśasahatvam
anurāgaḥ
sarvabalalābʰo
vā
mitrakulād
viśeṣaḥ
//
tulye
puruṣa-bʰoge
vikramaḥ
kleśa-sahatvam
anurāgaḥ
sarva-bala-lābʰo
vā
mitra-kulād
viśeṣaḥ
//
Sentence: 36
tulye
hiraṇyabʰoge
prārtʰitārtʰatā
prābʰūtyam
alpaprayasatā
sātatyaṃ
ca
viśeṣaḥ
//
tulye
hiraṇya-bʰoge
prārtʰita-artʰatā
prābʰūtyam
alpa-prayasatā
sātatyaṃ
ca
viśeṣaḥ
//
Sentence: 37
tatraitad
bʰavati
//
tatra+
etad
bʰavati
//
Sentence: 38ab
nityaṃ
vaśyaṃ
lagʰūttʰānaṃ
pitr̥paitāmahaṃ
mahat
/
nityaṃ
vaśyaṃ
lagʰu-uttʰānaṃ
pitr̥-paitāmahaṃ
mahat
/
Sentence: 38cd
advaidʰyaṃ
ceti
sampannaṃ
mitraṃ
ṣaḍguṇam
ucyate
//
advaidʰyaṃ
ca+
iti
sampannaṃ
mitraṃ
ṣaḍ-guṇam
ucyate
//
Sentence: 39ab
r̥te
yad
artʰaṃ
praṇayād
rakṣyate
yac
ca
rakṣati
/
r̥te
yad
artʰaṃ
praṇayād
rakṣyate
yac
ca
rakṣati
/
Sentence: 39cd
pūrvopacitasambandʰaṃ
tan
mitraṃ
nityam
ucyate
//
pūrva-upacita-sambandʰaṃ
tan
mitraṃ
nityam
ucyate
//
Sentence: 40ab
sarvacitramahābʰogaṃ
trividʰaṃ
vaśyam
ucyate
/
sarva-citra-mahā-bʰogaṃ
trividʰaṃ
vaśyam
ucyate
/
Sentence: 40cd
ekatobʰogy
ubʰayataḥ
sarvatobʰogi
cāparam
//
ekato-bʰogy
ubʰayataḥ
sarvato-bʰogi
ca+
aparam
//
Sentence: 41ab
ādātr̥
vā
dātrapi
vā
jīvaty
ariṣu
hiṃsayā
/
ādātr̥
vā
dātr-api
vā
jīvaty
ariṣu
hiṃsayā
/
Sentence: 41cd
mitraṃ
nityam
avaśyaṃ
taddurgāṭavyapasāri
ca
//
mitraṃ
nityam
avaśyaṃ
tad-durga-aṭavy-apasāri
ca
//
Sentence: 42ab
anyato
vigr̥hītaṃ
yal
lagʰuvyasanam
eva
vā
/
anyato
vigr̥hītaṃ
yal
lagʰu-vyasanam
eva
vā
/
Sentence: 42cd
saṃdʰatte
copakārāya
tan
mitraṃ
vaśyam
adʰruvam
//
saṃdʰatte
ca+
upakārāya
tan
mitraṃ
vaśyam
adʰruvam
//
Sentence: 43ab
ekārtʰenātʰa
sambaddʰam
upakāryavikāri
ca
/
eka-artʰena+
atʰa
sambaddʰam
upakārya-vikāri
ca
/
Sentence: 43cd
mitrabʰāvi
bʰavaty
etan
mitram
advaidʰyam
āpadi
//
mitra-bʰāvi
bʰavaty
etan
mitram
advaidʰyam
āpadi
//
Sentence: 44ab
mitrabʰāvād
dʰruvaṃ
mitraṃ
śatrusādʰāraṇāc
calam
/
mitra-bʰāvād
dʰruvaṃ
mitraṃ
śatru-sādʰāraṇāc
calam
/
Sentence: 44cd
na
kasyacid
udāsīnaṃ
dvayor
ubʰayabʰāvi
tat
//
na
kasyacid
udāsīnaṃ
dvayor
ubʰaya-bʰāvi
tat
//
Sentence: 45ab
vijigīṣor
amitraṃ
yan
mitram
antardʰitāṃ
gatam
/
vijigīṣor
amitraṃ
yan
mitram
antardʰitāṃ
gatam
/
Sentence: 45cd
upakāre
'niviṣṭaṃ
vāśaktaṃ
vānupakāri
tat
//
upakāre+
aniviṣṭaṃ
vā+
aśaktaṃ
vā+
anupakāri
tat
//
Sentence: 46ab
priyaṃ
parasya
vā
rakṣyaṃ
pūjyaṃ
sambaddʰam
eva
vā
/
priyaṃ
parasya
vā
rakṣyaṃ
pūjyaṃ
sambaddʰam
eva
vā
/
Sentence: 46cd
anugr̥hṇāti
yan
mitraṃ
śatrusādʰāraṇaṃ
hi
tat
//
anugr̥hṇāti
yan
mitraṃ
śatru-sādʰāraṇaṃ
hi
tat
//
Sentence: 47ab
prakr̥ṣṭabʰaumaṃ
saṃtuṣṭaṃ
balavac
cālasaṃ
ca
yat
/
prakr̥ṣṭa-bʰaumaṃ
saṃtuṣṭaṃ
balavac
ca+
ālasaṃ
ca
yat
/
Sentence: 47cd
udāsīnaṃ
bʰavaty
etad
vyasanād
avamānitam
//
udāsīnaṃ
bʰavaty
etad
vyasanād
avamānitam
//
Sentence: 48ab
arer
netuś
ca
yad
vr̥ddʰiṃ
daurbalyād
anuvartate
/
arer
netuś
ca
yad
vr̥ddʰiṃ
daurbalyād
anuvartate
/
Sentence: 48cd
ubʰayasyāpy
avidviṣṭaṃ
vidyād
ubʰayabʰāvi
tat
//
ubʰayasya+
apy
avidviṣṭaṃ
vidyād
ubʰaya-bʰāvi
tat
//
Sentence: 49ab
kāraṇākāraṇadʰvastaṃ
kāraṇākāraṇāgatam
/
kāraṇa-akāraṇa-dʰvastaṃ
kāraṇa-akāraṇa-āgatam
/
Sentence: 49cd
yo
mitraṃ
samupekṣeta
sa
mr̥tyum
upagūhati
//
yo
mitraṃ
samupekṣeta
sa
mr̥tyum
upagūhati
//
Sentence: 50
kṣipram
alpo
lābʰaś
cirān
mahān
iti
vā
"kṣipram
alpo
lābʰaḥ
kāryadeśakālasaṃvādakaḥ
śreyān
"
ity
ācāryāḥ
//
kṣipram
alpo
lābʰaś
cirān
mahān
iti
vā
"kṣipram
alpo
lābʰaḥ
kārya-deśa-kāla-saṃvādakaḥ
śreyān
"
ity
ācāryāḥ
//
Sentence: 51
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 52
cirād
avinipātī
bījasadʰarmā
mahāml
lābʰaḥ
śreyān
,
viparyaye
pūrvaḥ
//
cirād
avinipātī
bīja-sadʰarmā
mahāml
lābʰaḥ
śreyān
,
viparyaye
pūrvaḥ
//
Sentence: 53ab
evaṃ
dr̥ṣṭvā
dʰruve
lābʰe
lābʰāṃśe
ca
guṇodayam
/
evaṃ
dr̥ṣṭvā
dʰruve
lābʰe
lābʰa-aṃśe
ca
guṇa-udayam
/
Sentence: 53cd
svārtʰasiddʰiparo
yāyāt
saṃhitaḥ
sāmavāyikaiḥ
//
E
sva-artʰa-siddʰi-paro
yāyāt
saṃhitaḥ
sāmavāyikaiḥ
//
E
Chapter: 10
(mitra-hiraṇya-bʰūmi-karma-saṃdʰayaḥ
,
tatra
bʰūmi-saṃdʰiḥ)
Sentence: 1
"tvaṃ
cāhaṃ
ca
bʰūmiṃ
labʰāvahe
"
iti
bʰūmisaṃdʰiḥ
//
"tvaṃ
ca+
ahaṃ
ca
bʰūmiṃ
labʰāvahe
"
iti
bʰūmi-saṃdʰiḥ
//
Sentence: 2
tayor
yaḥ
pratyupastʰitārtʰaḥ
sampannāṃ
bʰūmim
avāpnoti
so
'tisaṃdʰatte
//
tayor
yaḥ
pratyupastʰita-artʰaḥ
sampannāṃ
bʰūmim
avāpnoti
so+
atisaṃdʰatte
//
Sentence: 3
tulye
sampannālābʰe
yo
balavantam
ākramya
bʰūmim
avāpnoti
so
'tisaṃdʰatte
//
tulye
sampanna-alābʰe
yo
balavantam
ākramya
bʰūmim
avāpnoti
so+
atisaṃdʰatte
//
Sentence: 4
bʰūmilābʰaṃ
śatrukarśanaṃ
pratāpaṃ
ca
hi
prāpnoti
//
bʰūmi-lābʰaṃ
śatru-karśanaṃ
pratāpaṃ
ca
hi
prāpnoti
//
Sentence: 5
durbalādbʰūmilābʰe
satyaṃ
saukaryaṃ
bʰavati
//
durbalād-bʰūmi-lābʰe
satyaṃ
saukaryaṃ
bʰavati
//
Sentence: 6
durbala
eva
ca
bʰūmilābʰaḥ
,
tatsāmantaś
ca
mitram
amitrabʰāvaṃ
gaccʰati
//
durbala
eva
ca
bʰūmi-lābʰaḥ
,
tat-sāmantaś
ca
mitram
amitra-bʰāvaṃ
gaccʰati
//
Sentence: 7
tulye
balīyastve
yaḥ
stʰitaśatrum
utpāṭya
bʰūmim
avāpnoti
so
'tisaṃdʰatte
//
tulye
balīyastve
yaḥ
stʰita-śatrum
utpāṭya
bʰūmim
avāpnoti
so+
atisaṃdʰatte
//
Sentence: 8
durgāvāptir
hi
svabʰūmirakṣaṇam
amitrāṭavīpratiṣedʰaṃ
ca
karoti
//
durga-avāptir
hi
sva-bʰūmi-rakṣaṇam
amitra-aṭavī-pratiṣedʰaṃ
ca
karoti
//
Sentence: 9
calāmitrādbʰūmilābʰe
śakyasāmantato
viśeṣaḥ
//
cala-amitrād-bʰūmi-lābʰe
śakya-sāmantato
viśeṣaḥ
//
Sentence: 10
durbalasāmantā
hi
kṣiprāpyāyanayogakṣemā
bʰavati
//
durbala-sāmantā
hi
kṣipra-āpyāyana-yoga-kṣemā
bʰavati
//
Sentence: 11
viparītā
balavat
sāmantā
kośadaṇḍāvaccʰedanī
ca
bʰūmir
bʰavati
//
viparītā
balavat
sāmantā
kośa-daṇḍa-avaccʰedanī
ca
bʰūmir
bʰavati
//
Sentence: 12
sampannā
nityāmitrā
mandaguṇā
vā
bʰūmir
anityāmitreti
"sampannā
nityāmitrā
śreyasī
bʰūmiḥ
sampannā
hi
kośadaṇḍau
sampādayati
,
tau
cāmitrapratigʰātakau
ity
ācāryāḥ
//
sampannā
nitya-amitrā
manda-guṇā
vā
bʰūmir
anitya-amitrā+
iti
"sampannā
nitya-amitrā
śreyasī
bʰūmiḥ
sampannā
hi
kośa-daṇḍau
sampādayati
,
tau
ca+
amitra-pratigʰātakau
ity
ācāryāḥ
//
Sentence: 13
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 14
nityāmitrālābʰe
bʰūyān
śatrulābʰo
bʰavati
//
nitya-amitra-alābʰe
bʰūyān
śatru-lābʰo
bʰavati
//
Sentence: 15
nityaś
ca
śatrur
upakr̥te
cāpakr̥te
ca
śatrur
eva
bʰavati
,
anityas
tu
śatrur
upakārād
anapakārād
vā
śāmyati
//
nityaś
ca
śatrur
upakr̥te
ca+
apakr̥te
ca
śatrur
eva
bʰavati
,
anityas
tu
śatrur
upakārād
anapakārād
vā
śāmyati
//
Sentence: 16
yasyā
hi
bʰūmer
bahudurgāś
coragaṇair
mleccʰāṭavībʰir
vā
nityāvirahitāḥ
pratyantāḥ
sā
nityāmitrā
,
viparyaye
tv
anityāmitrā
//
yasyā
hi
bʰūmer
bahu-durgāś
cora-gaṇair
mleccʰa-aṭavībʰir
vā
nitya-avirahitāḥ
pratyantāḥ
sā
nitya-amitrā
,
viparyaye
tv
anitya-amitrā
//
Sentence: 17
alpā
pratyāsannā
mahatī
vyavahitā
vā
bʰūmir
iti
alpā
pratyāsannā
śreyasī
//
alpā
pratyāsannā
mahatī
vyavahitā
vā
bʰūmir
iti
alpā
pratyāsannā
śreyasī
//
Sentence: 18
sukʰā
hi
prāptuṃ
pālayitum
abʰisārayituṃ
ca
bʰavati
//
sukʰā
hi
prāptuṃ
pālayitum
abʰisārayituṃ
ca
bʰavati
//
Sentence: 19
viparītā
vyavahitā
//
viparītā
vyavahitā
//
Sentence: 20
vyavahitayor
api
daṇḍadʰāraṇātmadʰāraṇā
vā
bʰūmir
iti
ātmadʰāraṇā
śreyasī
//
vyavahitayor
api
daṇḍa-dʰāraṇā+
ātma-dʰāraṇā
vā
bʰūmir
iti
ātma-dʰāraṇā
śreyasī
//
Sentence: 21
sā
hi
svasamuttʰābʰyāṃ
kośadaṇḍābʰyāṃ
dʰāryate
//
sā
hi
sva-samuttʰābʰyāṃ
kośa-daṇḍābʰyāṃ
dʰāryate
//
Sentence: 22
viparītā
daṇḍadʰāraṇā
daṇḍastʰānam
//
viparītā
daṇḍa-dʰāraṇā
daṇḍa-stʰānam
//
Sentence: 23
bāliśāt
prājñād
vā
bʰūmilābʰa
iti
bāliśādbʰūmilābʰaḥ
śreyān
//
bāliśāt
prājñād
vā
bʰūmi-lābʰa
iti
bāliśād-bʰūmi-lābʰaḥ
śreyān
//
Sentence: 24
suprāpyānupālyā
hi
bʰavati
,
apratyādeyā
ca
//
suprāpyā+
anupālyā
hi
bʰavati
,
apratyādeyā
ca
//
Sentence: 25
viparītā
prājñād
anuraktā
//
viparītā
prājñād
anuraktā
//
Sentence: 26
pīḍanīyoccʰedanīyayor
uccʰedanīyād
bʰūmilābʰaḥ
śreyān
//
pīḍanīya-uccʰedanīyayor
uccʰedanīyād
bʰūmi-lābʰaḥ
śreyān
//
Sentence: 27
uccʰedanīyo
hy
anapāśrayo
durbalāpāśrayo
vābʰiyuktaḥ
kośadaṇḍāv
ādāyāpasartukāmaḥ
prakr̥tibʰis
tyajyate
,
na
pīḍanīyo
durgamitrapratiṣṭabdʰaḥ
//
uccʰedanīyo
hy
anapāśrayo
durbala-apāśrayo
vā+
abʰiyuktaḥ
kośa-daṇḍāv
ādāya+
apasartu-kāmaḥ
prakr̥tibʰis
tyajyate
,
na
pīḍanīyo
durga-mitra-pratiṣṭabdʰaḥ
//
Sentence: 28
durgapratiṣṭabdʰayor
api
stʰalanadīdurgīyābʰyāṃ
stʰaladurgīyād
bʰūmilābʰaḥ
śreyān
//
durga-pratiṣṭabdʰayor
api
stʰala-nadī-durgīyābʰyāṃ
stʰala-durgīyād
bʰūmi-lābʰaḥ
śreyān
//
Sentence: 29
stʰāleyaṃ
hi
surodʰāvamardāvaskandam
anihśrāviśatru
ca
//
stʰāleyaṃ
hi
surodʰa-avamarda-avaskandam
anihśrāvi-śatru
ca
//
Sentence: 30
nadīdurgaṃ
tu
dviguṇakleśakaram
,
udakaṃ
ca
pātavyaṃ
vr̥ttikaraṃ
cāmitrasya
//
nadī-durgaṃ
tu
dvi-guṇa-kleśa-karam
,
udakaṃ
ca
pātavyaṃ
vr̥tti-karaṃ
ca+
amitrasya
//
Sentence: 31
nadīparvatadurgīyābʰyāṃ
nadīdurgīyād
bbʰūmilābʰaḥ
śreyān
//
nadī-parvata-durgīyābʰyāṃ
nadī-durgīyād
bbʰūmi-lābʰaḥ
śreyān
//
Sentence: 32
nadīdurgaṃ
hi
hastistambʰasaṃkramasetubandʰanaubʰiḥ
sādʰyam
anityagāmbʰīryam
avasrāvy
udakaṃ
ca
//
nadī-durgaṃ
hi
hasti-stambʰa-saṃkrama-setu-bandʰa-naubʰiḥ
sādʰyam
anitya-gāmbʰīryam
avasrāvy
udakaṃ
ca
//
Sentence: 33
pārvataṃ
tu
svārakṣaṃ
duruparodʰi
kr̥ccʰrārohaṇam
,
bʰagne
caikasmin
na
sarvavadʰaḥ
,
śilāvr̥kṣapramokṣaś
ca
mahāpakāriṇām
//
pārvataṃ
tu
sv-ārakṣaṃ
duruparodʰi
kr̥ccʰra-ārohaṇam
,
bʰagne
ca+
ekasmin
na
sarva-vadʰaḥ
,
śilā-vr̥kṣa-pramokṣaś
ca
mahā-apakāriṇām
//
Sentence: 34
nimnastʰalayodʰibʰyo
nimnayodʰibʰyo
bʰūmilābʰaḥ
śreyān
//
nimna-stʰala-yodʰibʰyo
nimna-yodʰibʰyo
bʰūmi-lābʰaḥ
śreyān
//
Sentence: 35
nimnayodʰino
hy
uparuddʰadeśakālāḥ
,
stʰalayodʰinas
tu
sarvadeśakālayodʰinaḥ
//
nimna-yodʰino
hy
uparuddʰa-deśa-kālāḥ
,
stʰala-yodʰinas
tu
sarva-deśa-kāla-yodʰinaḥ
//
Sentence: 36
kʰanakākāśayodʰibʰyaḥ
kʰanakebʰyo
bʰūmilābʰaḥ
śreyān
//
kʰanaka-ākāśa-yodʰibʰyaḥ
kʰanakebʰyo
bʰūmi-lābʰaḥ
śreyān
//
Sentence: 37
kʰanakā
hi
kʰātena
śastreṇa
cobʰayatʰā
yudʰyante
,
śastreṇaivākāśayodʰinaḥ
//
kʰanakā
hi
kʰātena
śastreṇa
ca+
ubʰayatʰā
yudʰyante
,
śastreṇa+
eva+
ākāśa-yodʰinaḥ
//
Sentence: 38ab
evaṃvidʰyebʰyaḥ
pr̥tʰivīṃ
labʰamāno
'rtʰaśāstravit
/
evaṃ-vidʰyebʰyaḥ
pr̥tʰivīṃ
labʰamāno+
artʰa-śāstravit
/
Sentence: 38cd
saṃhitebʰyaḥ
parebʰyaś
ca
viśeṣam
adʰigaccʰati
//
E
saṃhitebʰyaḥ
parebʰyaś
ca
viśeṣam
adʰigaccʰati
//
E
Chapter: 11
(mitra-hiraṇya-bhūmi-karma-samdʰayaḥ
-
tatra
anavasita-samdʰiḥ)
Sentence: 1
"tvaṃ
cāhaṃ
ca
śūnyaṃ
niveśayāvahe
"
ity
anavasitasaṃdʰiḥ
//
"tvaṃ
ca+
ahaṃ
ca
śūnyaṃ
niveśayāvahe
"
ity
anavasita-saṃdʰiḥ
//
Sentence: 2
tayor
yaḥ
pratyupastʰitārtʰo
yatʰoktaguṇāṃ
bʰūmiṃ
niveśayati
so
'tisaṃdʰatte
//
tayor
yaḥ
pratyupastʰita-artʰo
yatʰā-ukta-guṇāṃ
bʰūmiṃ
niveśayati
so+
atisaṃdʰatte
//
Sentence: 3
tatrāpi
stʰalam
audakaṃ
veti
mahataḥ
stʰalād
alpam
audakaṃ
śreyaḥ
,
sātatyād
avastʰitatvāc
ca
pʰalānām
//
tatra+
api
stʰalam
audakaṃ
vā+
iti
mahataḥ
stʰalād
alpam
audakaṃ
śreyaḥ
,
sātatyād
avastʰitatvāc
ca
pʰalānām
//
Sentence: 4
stʰalayor
api
prabʰūtapūrvāparasasyam
alpavarṣapākam
asaktārambʰaṃ
śreyaḥ
//
stʰalayor
api
prabʰūta-pūrva-apara-sasyam
alpa-varṣa-pākam
asakta-ārambʰaṃ
śreyaḥ
//
Sentence: 5
audakayor
api
dʰānyavāpam
adʰānyavāpāc
cʰreyaḥ
//
audakayor
api
dʰānya-vāpam
adʰānya-vāpāt
śreyaḥ
//
Sentence: 6
tayor
alpabahutve
dʰānyakāntād
alpān
mahad
adʰānyakāntaṃ
śreyaḥ
//
tayor
alpa-bahutve
dʰānya-kāntād
alpān
mahad
adʰānya-kāntaṃ
śreyaḥ
//
Sentence: 7
mahaty
avakāśe
hi
stʰālyāś
cānūpyāś
cauṣadʰayo
bʰavanti
//
mahaty
avakāśe
hi
stʰālyāś
ca+
anūpyāś
ca+
oṣadʰayo
bʰavanti
//
Sentence: 8
durgādīni
ca
karmāṇi
prabʰūtyena
kriyante
//
durga-ādīni
ca
karmāṇi
prabʰūtyena
kriyante
//
Sentence: 9
kr̥trimā
hi
bʰūmiguṇāḥ
//
kr̥trimā
hi
bʰūmi-guṇāḥ
//
Sentence: 10
kʰanidʰānyabʰogayoḥ
kʰanibʰogaḥ
kośakaraḥ
,
dʰānyabʰogaḥ
kośakoṣṭʰāgārakaraḥ
//
kʰani-dʰānya-bʰogayoḥ
kʰani-bʰogaḥ
kośa-karaḥ
,
dʰānya-bʰogaḥ
kośa-koṣṭʰa-agāra-karaḥ
//
Sentence: 11
dʰānyamūlā
hi
durgādīnāṃ
karmaṇām
ārambʰāḥ
//
dʰānya-mūlā
hi
durga-ādīnāṃ
karmaṇām
ārambʰāḥ
//
Sentence: 12
mahāviṣayavikrayo
vā
kʰanibʰogaḥ
śreyān
//
mahā-viṣaya-vikrayo
vā
kʰani-bʰogaḥ
śreyān
//
Sentence: 13
"dravyahastivanabʰogayor
dravyavanabʰogaḥ
sarvakarmaṇāṃ
yoniḥ
prabʰūtanidʰānakṣamaś
ca
,
viparīto
hastivanabʰogaḥ
"
ity
ācāryāḥ
//
"dravya-hasti-vana-bʰogayor
dravya-vana-bʰogaḥ
sarva-karmaṇāṃ
yoniḥ
prabʰūta-nidʰāna-kṣamaś
ca
,
viparīto
hasti-vana-bʰogaḥ
"
ity
ācāryāḥ
//
Sentence: 14
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 15
śakyaṃ
dravyavanam
anekam
anekasyāṃ
bʰūmau
vāpayitum
,
na
hastivanam
//
śakyaṃ
dravya-vanam
anekam
anekasyāṃ
bʰūmau
vāpayitum
,
na
hasti-vanam
//
Sentence: 16
hastipradʰāno
hi
parānīkavadʰa
iti
//
hasti-pradʰāno
hi
para-anīka-vadʰa
iti
//
Sentence: 17
vāristʰalapatʰabʰogayor
anityo
vāripatʰabʰogaḥ
,
nityaḥ
stʰalapatʰabʰogaḥ
//
vāri-stʰala-patʰa-bʰogayor
anityo
vāri-patʰa-bʰogaḥ
,
nityaḥ
stʰala-patʰa-bʰogaḥ
//
Sentence: 18
bʰinnamanuṣyā
śreṇīmanuṣyā
vā
bʰūmir
iti
bʰinnamanuṣyā
śreyasī
//
bʰinna-manuṣyā
śreṇī-manuṣyā
vā
bʰūmir
iti
bʰinna-manuṣyā
śreyasī
//
Sentence: 19
bʰinnamanuṣyā
bʰogyā
bʰavati
,
anupajāpyā
cānyeṣām
,
anāpatsahā
tu
//
bʰinna-manuṣyā
bʰogyā
bʰavati
,
anupajāpyā
ca+
anyeṣām
,
anāpat-sahā
tu
//
Sentence: 20
viparītā
śreṇīmanuṣyā
,
kope
mahādoṣā
//
viparītā
śreṇī-manuṣyā
,
kope
mahā-doṣā
//
Sentence: 21
tasyāṃ
cāturvarṇyaniveśe
sarvabʰogasahatvād
avaravarṇaprāyā
śreyasī
,
bāhulyād
dʰruvatvāc
ca
kr̥ṣyāḥ
karṣakavatī
,
kr̥ṣyāś
cānyeṣāṃ
cārambʰāṇāṃ
prayojakatvāt
gorakṣakavatī
,
paṇyanicayarṇānugrahād
āḍʰyavaṇigvatī
//
tasyāṃ
cāturvarṇya-niveśe
sarva-bʰoga-sahatvād
avara-varṇa-prāyā
śreyasī
,
bāhulyād
dʰruvatvāc
ca
kr̥ṣyāḥ
karṣakavatī
,
kr̥ṣyāś
ca+
anyeṣāṃ
ca+
ārambʰāṇāṃ
prayojakatvāt
go-rakṣakavatī
,
paṇya-nicaya-r̥ṇa-anugrahād
āḍʰya-vaṇigvatī
//
Sentence: 22
bʰūmiguṇānām
apāśrayaḥ
śreyān
//
bʰūmi-guṇānām
apāśrayaḥ
śreyān
//
Sentence: 23
durgāpāśrayā
puruṣāpāśrayā
vā
bʰūmir
iti
puruṣāpāśrayā
śreyasī
//
durga-apāśrayā
puruṣa-apāśrayā
vā
bʰūmir
iti
puruṣa-apāśrayā
śreyasī
//
Sentence: 24
puruṣavad
dʰi
rājyam
//
puruṣavad
dʰi
rājyam
//
Sentence: 25
apuruṣā
gaur
vandʰy
eva
kiṃ
duhīta
//
apuruṣā
gaur
vandʰy
eva
kiṃ
duhīta
//
Sentence: 26
mahākṣayavyayaniveśāṃ
tu
bʰūmim
avāptukāmaḥ
pūrvam
eva
kretāraṃ
paṇeta
durbalam
arājabījinaṃ
nirutsāham
apakṣam
anyāyavr̥ttiṃ
vyasaninaṃ
daivapramāṇaṃ
yatkiṃcanakāriṇaṃ
vā
//
mahā-kṣaya-vyaya-niveśāṃ
tu
bʰūmim
avāptu-kāmaḥ
pūrvam
eva
kretāraṃ
paṇeta
durbalam
arāja-bījinaṃ
nirutsāham
apakṣam
anyāya-vr̥ttiṃ
vyasaninaṃ
daiva-pramāṇaṃ
yat-kiṃcana-kāriṇaṃ
vā
//
Sentence: 27
mahākṣayavyayaniveśāyāṃ
hi
bʰūmau
durbalo
rājabījī
niviṣṭaḥ
sagandʰābʰiḥ
prakr̥tibʰiḥ
saha
kṣayavyayenāvasīdati
//
mahā-kṣaya-vyaya-niveśāyāṃ
hi
bʰūmau
durbalo
rāja-bījī
niviṣṭaḥ
sagandʰābʰiḥ
prakr̥tibʰiḥ
saha
kṣaya-vyayena+
avasīdati
//
Sentence: 28
balavān
arājabījī
kṣayavyayabʰayād
asagandʰābʰiḥ
prakr̥tibʰis
tyajyate
//
balavān
arāja-bījī
kṣaya-vyaya-bʰayād
asagandʰābʰiḥ
prakr̥tibʰis
tyajyate
//
Sentence: 29
nirutsāhas
tu
daṇḍavān
api
daṇḍasyāpraṇetā
sadaṇḍaḥ
kṣayavyayenāvabʰajyate
//
nirutsāhas
tu
daṇḍavān
api
daṇḍasya+
apraṇetā
sadaṇḍaḥ
kṣaya-vyayena+
avabʰajyate
//
Sentence: 30
kośavān
apy
apakṣaḥ
kṣayavyayānugrahahīnatvān
na
kutaścit
prāpnoti
//
kośavān
apy
apakṣaḥ
kṣaya-vyaya-anugraha-hīnatvān
na
kutaścit
prāpnoti
//
Sentence: 31
anyāyavr̥ttir
niviṣṭam
apy
uttʰāpayet
//
anyāya-vr̥ttir
niviṣṭam
apy
uttʰāpayet
//
Sentence: 32
sa
katʰam
aniviṣṭaṃ
niveśayet
//
sa
katʰam
aniviṣṭaṃ
niveśayet
//
Sentence: 33
tena
vyasanī
vyākʰyātaḥ
//
tena
vyasanī
vyākʰyātaḥ
//
Sentence: 34
daivapramāṇo
mānuṣahīno
nirārambʰo
vipannakarmārambʰo
vāvasīdati
//
daiva-pramāṇo
mānuṣa-hīno
nirārambʰo
vipanna-karma-ārambʰo
vā+
avasīdati
//
Sentence: 35
yatkiṃcanakārī
na
kiṃcid
āsādayati
//
yat-kiṃcana-kārī
na
kiṃcid
āsādayati
//
Sentence: 36
sa
caiṣāṃ
pāpiṣṭʰatamo
bʰavati
//
sa
ca+
eṣāṃ
pāpiṣṭʰatamo
bʰavati
//
Sentence: 37
"yatkiṃcidārabʰamāṇo
hi
vijigīṣoḥ
kadācic
cʰidram
āsādayed
"
ity
ācāryāḥ
//
"yat-kiṃcid-ārabʰamāṇo
hi
vijigīṣoḥ
kadācic
cʰidram
āsādayed
"
ity
ācāryāḥ
//
Sentence: 38
yatʰā
cʰidraṃ
tatʰā
vināśam
apy
āsādayed
iti
kauṭilyaḥ
//
yatʰā
cʰidraṃ
tatʰā
vināśam
apy
āsādayed
iti
kauṭilyaḥ
//
Sentence: 39
teṣām
alābʰe
yatʰā
pārṣṇigrāhopagrahe
vakṣyāmas
tatʰā
bʰūmim
avastʰāpayet
//
teṣām
alābʰe
yatʰā
pārṣṇi-grāha-upagrahe
vakṣyāmas
tatʰā
bʰūmim
avastʰāpayet
//
Sentence: 40
ity
abʰihitasaṃdʰiḥ
//
ity
abʰihita-saṃdʰiḥ
//
Sentence: 41
guṇavatīm
ādeyāṃ
vā
bʰūmiṃ
balavatā
krayeṇa
yācitaḥ
saṃdʰim
avastʰāpya
dadyāt
//
guṇavatīm
ādeyāṃ
vā
bʰūmiṃ
balavatā
krayeṇa
yācitaḥ
saṃdʰim
avastʰāpya
dadyāt
//
Sentence: 42
ity
anibʰr̥tasaṃdʰiḥ
//
ity
anibʰr̥ta-saṃdʰiḥ
//
Sentence: 43
samena
vā
yācitaḥ
kāraṇam
avekṣya
dadyāt
"pratyādeyā
me
bʰūmir
vaśyā
vā
,
anayā
pratibaddʰaḥ
paro
me
vaśyo
bʰaviṣyati
bʰūmivikrayād
vā
mitrahiraṇyalābʰaḥ
kāryasāmartʰyakaro
me
bʰaviṣyati
"
iti
//
samena
vā
yācitaḥ
kāraṇam
avekṣya
dadyāt
"pratyādeyā
me
bʰūmir
vaśyā
vā
,
anayā
pratibaddʰaḥ
paro
me
vaśyo
bʰaviṣyati
bʰūmi-vikrayād
vā
mitra-hiraṇya-lābʰaḥ
kārya-sāmartʰya-karo
me
bʰaviṣyati
"
iti
//
Sentence: 44
tena
hīnaḥ
kretā
vyākʰyātaḥ
//
tena
hīnaḥ
kretā
vyākʰyātaḥ
//
Sentence: 45ab
evaṃ
mitraṃ
hiraṇyaṃ
ca
sajanām
ajanāṃ
ca
gām
/
evaṃ
mitraṃ
hiraṇyaṃ
ca
sajanām
ajanāṃ
ca
gām
/
Sentence: 45cd
labʰamāno
'tisaṃdʰatte
śāstravit
sāmavāyikān
//
E
labʰamāno+
atisaṃdʰatte
śāstravit
sāmavāyikān
//
E
Chapter: 12
(mitra-hiraṇya-bhūmi-karma-samdʰayaḥ
-
tatra
karma-samdʰiḥ)
Sentence: 1
"tvaṃ
cāhaṃ
ca
durgaṃ
kārayāvahe
"
iti
karmasaṃdʰiḥ
//
"tvaṃ
ca+
ahaṃ
ca
durgaṃ
kārayāvahe
"
iti
karma-saṃdʰiḥ
//
Sentence: 2
tayor
yo
daivakr̥tam
aviṣahyam
alpavyayārambʰaṃ
durgaṃ
kārayati
so
'tisaṃdʰatte
//
tayor
yo
daiva-kr̥tam
aviṣahyam
alpa-vyaya-ārambʰaṃ
durgaṃ
kārayati
so+
atisaṃdʰatte
//
Sentence: 3
tatrāpi
stʰalanadīparvatadurgāṇām
uttarottaraṃ
śreyaḥ
//
tatra+
api
stʰala-nadī-parvata-durgāṇām
uttara-uttaraṃ
śreyaḥ
//
Sentence: 4
setubandʰayor
apy
āhāryodakāt
sahodakaḥ
śreyān
//
setu-bandʰayor
apy
āhārya-udakāt
saha-udakaḥ
śreyān
//
Sentence: 5
sahodakayor
api
prabʰūtavāpastʰānaḥ
śreyān
//
saha-udakayor
api
prabʰūta-vāpa-stʰānaḥ
śreyān
//
Sentence: 6
dravyavanayor
api
yo
mahatsāravaddravyāṭavīkaṃ
viṣayānte
nadīmātr̥kaṃ
dravyavanaṃ
cʰedayati
so
'tisaṃdʰatte
//
dravya-vanayor
api
yo
mahat-sāravad-dravya-aṭavīkaṃ
viṣaya-ante
nadī-mātr̥kaṃ
dravya-vanaṃ
cʰedayati
so+
atisaṃdʰatte
//
Sentence: 7
nadīmātr̥kaṃ
hi
svājīvam
apāśrayaś
cāpadi
bʰavati
//
nadī-mātr̥kaṃ
hi
sv-ājīvam
apāśrayaś
ca+
āpadi
bʰavati
//
Sentence: 8
hastivanayor
api
yo
bahuśūramr̥gaṃ
durbalaprativeśaṃanantāvakleśi
viṣayānte
hastivanaṃ
badʰnāti
so
'tisaṃdʰatte
//
hasti-vanayor
api
yo
bahu-śūra-mr̥gaṃ
durbala-prativeśaṃ-ananta-avakleśi
viṣaya-ante
hasti-vanaṃ
badʰnāti
so+
atisaṃdʰatte
//
Sentence: 9
tatrāpi
"bahukuṇṭʰālpaśūrayoḥ
alpaśūraṃ
śreyaḥ
,
śūreṣu
hi
yuddʰam
,
alpāḥ
śūrā
bahūn
aśūrān
bʰañjanti
,
te
bʰagnāḥ
svasainyāvagʰātino
bʰavanti
"
ity
ācāryāḥ
//
tatra+
api
"bahu-kuṇṭʰa-alpa-śūrayoḥ
alpa-śūraṃ
śreyaḥ
,
śūreṣu
hi
yuddʰam
,
alpāḥ
śūrā
bahūn
aśūrān
bʰañjanti
,
te
bʰagnāḥ
sva-sainya-avagʰātino
bʰavanti
"
ity
ācāryāḥ
//
Sentence: 10
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 11
kuṇṭʰā
bahavaḥ
śreyāṃsaḥ
,
skandʰaviniyogād
anekaṃ
karma
kurvāṇāḥ
sveṣām
apāśrayo
yuddʰe
,
pareṣāṃ
durdʰarṣā
vibʰīṣaṇāś
ca
//
kuṇṭʰā
bahavaḥ
śreyāṃsaḥ
,
skandʰa-viniyogād
anekaṃ
karma
kurvāṇāḥ
sveṣām
apāśrayo
yuddʰe
,
pareṣāṃ
durdʰarṣā
vibʰīṣaṇāś
ca
//
Sentence: 12
bahuṣu
hi
kuṇṭʰeṣu
vinayakarmaṇā
śakyaṃ
śauryam
ādʰātum
,
na
tv
evālpeṣu
śūreṣu
bahutvam
iti
//
bahuṣu
hi
kuṇṭʰeṣu
vinaya-karmaṇā
śakyaṃ
śauryam
ādʰātum
,
na
tv
eva+
alpeṣu
śūreṣu
bahutvam
iti
//
Sentence: 13
kʰanyor
api
yaḥ
prabʰūtasārām
adurgamārgām
alpavyayārambʰāṃ
kʰaniṃ
kʰānayati
,
so
'tisaṃdʰatte
//
kʰanyor
api
yaḥ
prabʰūta-sārām
adurga-mārgām
alpa-vyaya-ārambʰāṃ
kʰaniṃ
kʰānayati
,
so+
atisaṃdʰatte
//
Sentence: 14
tatrāpi
mahāsāram
alpam
alpasāraṃ
vā
prabʰūtam
iti
"mahāsāram
alpaṃ
śreyaḥ
,
vajramaṇimuktāpravālahemarūpyadʰātur
hi
prabʰūtam
alpasāram
atyargʰeṇa
grasate
"
ity
ācāryāḥ
//
tatra+
api
mahā-sāram
alpam
alpa-sāraṃ
vā
prabʰūtam
iti
"mahā-sāram
alpaṃ
śreyaḥ
,
vajra-maṇi-muktā-pravāla-hema-rūpya-dʰātur
hi
prabʰūtam
alpa-sāram
atyargʰeṇa
grasate
"
ity
ācāryāḥ
//
Sentence: 15
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 16
cirād
alpo
mahāsārasya
kretā
vidyate
,
prabʰūtaḥ
sātatyād
alpasārasya
//
cirād
alpo
mahā-sārasya
kretā
vidyate
,
prabʰūtaḥ
sātatyād
alpa-sārasya
//
Sentence: 17
etena
vaṇikpatʰo
vyākʰyātaḥ
//
etena
vaṇik-patʰo
vyākʰyātaḥ
//
Sentence: 18
tatrāpi
"vāristʰalapatʰayor
vāripatʰaḥ
śreyān
,
alpavyayavyāyāmaḥ
prabʰūtapaṇyodayaś
ca
"
ity
ācāryāḥ
//
tatra+
api
"vāri-stʰala-patʰayor
vāri-patʰaḥ
śreyān
,
alpa-vyaya-vyāyāmaḥ
prabʰūta-paṇya-udayaś
ca
"
ity
ācāryāḥ
//
Sentence: 19
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 20
samruddʰagatir
asārvakālikaḥ
prakr̥ṣṭabʰayayonir
niṣpratīkāraś
ca
vāripatʰaḥ
,
viparītaḥ
stʰalapatʰaḥ
//
samruddʰa-gatir
asārvakālikaḥ
prakr̥ṣṭa-bʰaya-yonir
niṣpratīkāraś
ca
vāri-patʰaḥ
,
viparītaḥ
stʰala-patʰaḥ
//
Sentence: 21
vāripatʰe
tu
kūlasamyānapatʰayoḥ
kūlapatʰaḥ
paṇyapattanabāhulyāc
cʰreyān
,
nadīpatʰo
vā
,
sātatyād
viṣahyābādʰatvāc
ca
//
vāri-patʰe
tu
kūla-samyāna-patʰayoḥ
kūla-patʰaḥ
paṇya-pattana-bāhulyāt
śreyān
,
nadī-patʰo
vā
,
sātatyād
viṣahya-ābādʰatvāc
ca
//
Sentence: 22
stʰalapatʰe
'pi
"haimavato
dakṣiṇāpatʰāc
cʰreyān
,
hastyaśvagandʰadantājinarūpyasuvarṇapaṇyāḥ
sāravattarāḥ
"
ity
ācāryāḥ
" //
stʰala-patʰe+
api
"haimavato
dakṣiṇā-patʰāt
śreyān
,
hasty-aśva-gandʰa-danta-ajina-rūpya-suvarṇa-paṇyāḥ
sāravattarāḥ
"
ity
ācāryāḥ
" //
Sentence: 23
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 24
kambalājināśvapaṇyavarjāḥ
śaṅkʰavajramaṇimuktāsuvarṇapaṇyāś
ca
prabʰūtatarā
dakṣiṇāpatʰe
//
kambala-ajina-aśva-paṇya-varjāḥ
śaṅkʰa-vajra-maṇi-muktā-suvarṇa-paṇyāś
ca
prabʰūtatarā
dakṣiṇā-patʰe
//
Sentence: 25
dakṣiṇāpatʰe
'pi
bahukʰaniḥ
sārapaṇyaḥ
prasiddʰagatir
alpavyayavyāyāmo
vā
vaṇikpatʰaḥ
śreyān
,
prabʰūtaviṣayo
vā
pʰalgupuṇyaḥ
//
dakṣiṇā-patʰe+
api
bahu-kʰaniḥ
sāra-paṇyaḥ
prasiddʰa-gatir
alpa-vyaya-vyāyāmo
vā
vaṇik-patʰaḥ
śreyān
,
prabʰūta-viṣayo
vā
pʰalgu-puṇyaḥ
//
Sentence: 26
tena
pūrvaḥ
paścimaś
ca
vaṇikpatʰo
vyākʰyātaḥ
//
tena
pūrvaḥ
paścimaś
ca
vaṇik-patʰo
vyākʰyātaḥ
//
Sentence: 27
tatrāpi
cakrapādapatʰayoś
cakrapatʰo
vipulārambʰatvāc
cʰreyān
,
deśakālasambʰāvano
vā
kʰaroṣṭrapatʰaḥ
//
tatra+
api
cakra-pāda-patʰayoś
cakra-patʰo
vipula-ārambʰatvāt
śreyān
,
deśa-kāla-sambʰāvano
vā
kʰara-uṣṭra-patʰaḥ
//
Sentence: 28
ābʰyām
aṃsapatʰo
vyākʰyātaḥ
//
ābʰyām
aṃsa-patʰo
vyākʰyātaḥ
//
Sentence: 29
parakarmodayo
netuḥ
kṣayo
vr̥ddʰir
viparyaye
//
para-karma-udayo
netuḥ
kṣayo
vr̥ddʰir
viparyaye
//
Sentence: 30
tulye
karmapatʰe
stʰānaṃ
jñeyaṃ
svaṃ
vijigīṣuṇā
//
tulye
karma-patʰe
stʰānaṃ
jñeyaṃ
svaṃ
vijigīṣuṇā
//
Sentence: 31
alpāgamātivyayatā
kṣayo
vr̥ddʰir
viparyaye
//
alpa-āgama-ativyayatā
kṣayo
vr̥ddʰir
viparyaye
//
Sentence: 32
samāyavyayatā
stʰānaṃ
karmasu
jñeyam
ātmanaḥ
//
samāya-vyayatā
stʰānaṃ
karmasu
jñeyam
ātmanaḥ
//
Sentence: 33
tasmād
alpavyayārambʰaṃ
durgādiṣu
mahodayam
//
tasmād
alpa-vyaya-ārambʰaṃ
durga-ādiṣu
mahā-udayam
//
Sentence: 34
karma
labdʰvā
viśiṣṭaḥ
syād
ity
uktāḥ
karmasaṃdʰayaḥ
//
E
karma
labdʰvā
viśiṣṭaḥ
syād
ity
uktāḥ
karma-saṃdʰayaḥ
//
E
Chapter: 13
(pārṣṇi-grāḥ-cintā)
Sentence: 1
saṃhatyārivijigīṣvor
amitrayoḥ
parābʰiyoginoḥ
pārṣṇiṃ
gr̥hṇator
yaḥ
śaktisampannasya
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
saṃhatya+
ari-vijigīṣvor
amitrayoḥ
para-abʰiyoginoḥ
pārṣṇiṃ
gr̥hṇator
yaḥ
śakti-sampannasya
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 2
śaktisampanno
hy
amitram
uccʰidya
pārṣṇigrāham
uccʰindyāt
,
na
hīnaśaktir
alabdʰalābʰaḥ
//
śakti-sampanno
hy
amitram
uccʰidya
pārṣṇi-grāham
uccʰindyāt
,
na
hīna-śaktir
alabdʰa-lābʰaḥ
//
Sentence: 3
śaktisāmye
yo
vipulārambʰasya
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
śakti-sāmye
yo
vipula-ārambʰasya
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 4
vipulārambʰo
hy
amitram
uccʰidya
pārṣṇigrāham
uccʰindyāt
,
nālpārambʰaḥ
saktacakraḥ
//
vipula-ārambʰo
hy
amitram
uccʰidya
pārṣṇi-grāham
uccʰindyāt
,
na+
alpa-ārambʰaḥ
sakta-cakraḥ
//
Sentence: 5
ārambʰasāmye
yaḥ
sarvasaṃdohena
prayātasya
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
ārambʰa-sāmye
yaḥ
sarva-saṃdohena
prayātasya
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 6
śūnyamūlo
hy
asya
sukaro
bʰavati
,
naikadeśabalaprayātaḥ
kr̥tapārṣṇipratividʰānaḥ
//
śūnya-mūlo
hy
asya
sukaro
bʰavati
,
naika-deśa-bala-prayātaḥ
kr̥ta-pārṣṇi-pratividʰānaḥ
//
Sentence: 7
balopādānasāmye
yaś
calāmitraṃ
prayātasya
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
bala-upādāna-sāmye
yaś
cala-amitraṃ
prayātasya
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 8
calāmitraṃ
prayāto
hi
sukʰenāvāptasiddʰiḥ
pārṣṇigrāham
uccʰindyāt
,
na
stʰitāmitraṃ
prayātaḥ
//
cala-amitraṃ
prayāto
hi
sukʰena+
avāpta-siddʰiḥ
pārṣṇi-grāham
uccʰindyāt
,
na
stʰita-amitraṃ
prayātaḥ
//
Sentence: 9
asau
hi
durgapratihataḥ
pārṣṇigrāhe
ca
pratinivr̥ttaḥ
stʰitenāmitreṇāvagr̥hyate
//
asau
hi
durga-pratihataḥ
pārṣṇi-grāhe
ca
pratinivr̥ttaḥ
stʰitena+
amitreṇa+
avagr̥hyate
//
Sentence: 10
tena
pūrve
vyākʰyātāḥ
//
tena
pūrve
vyākʰyātāḥ
//
Sentence: 11
śatrusāmye
yo
dʰārmikābʰiyoginaḥ
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
śatru-sāmye
yo
dʰārmika-abʰiyoginaḥ
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 12
dʰārmikābʰiyogī
hi
sveṣāṃ
pareṣāṃ
ca
dveṣyo
bʰavati
,
adʰārmikābʰiyogī
sampriyaḥ
//
dʰārmika-abʰiyogī
hi
sveṣāṃ
pareṣāṃ
ca
dveṣyo
bʰavati
,
adʰārmika-abʰiyogī
sampriyaḥ
//
Sentence: 13
tena
mūlaharatādātvikakadaryābʰiyogināṃ
pārṣṇigrahaṇaṃ
vyākʰyātam
//
tena
mūla-hara-tādātvika-kadarya-abʰiyogināṃ
pārṣṇi-grahaṇaṃ
vyākʰyātam
//
Sentence: 14
mitrābʰiyoginoḥ
pārṣṇigrahaṇe
ta
eva
hetavaḥ
//
mitra-abʰiyoginoḥ
pārṣṇi-grahaṇe
ta
eva
hetavaḥ
//
Sentence: 15
mitram
amitraṃ
cābʰiyuñjānayor
yo
mitrābʰiyoginaḥ
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
mitram
amitraṃ
ca+
abʰiyuñjānayor
yo
mitra-abʰiyoginaḥ
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 16
mitrābʰiyogī
hi
sukʰenāvāptasiddʰiḥ
pārṣṇigrāham
uccʰindyāt
//
mitra-abʰiyogī
hi
sukʰena+
avāpta-siddʰiḥ
pārṣṇi-grāham
uccʰindyāt
//
Sentence: 17
sukaro
hi
mitreṇa
saṃdʰir
nāmitreṇa
//
sukaro
hi
mitreṇa
saṃdʰir
na+
amitreṇa
//
Sentence: 18
mitram
amitraṃ
coddʰarator
yo
'mitroddʰāriṇaḥ
pārṣṇiṃ
gr̥hṇāti
so
'tisaṃdʰatte
//
mitram
amitraṃ
ca+
uddʰarator
yo+
amitra-uddʰāriṇaḥ
pārṣṇiṃ
gr̥hṇāti
so+
atisaṃdʰatte
//
Sentence: 19
vr̥ddʰamitro
hy
amitroddʰārī
pārṣṇigrāham
uccʰindyāt
,
netaraḥ
svapakṣopagʰātī
//
vr̥ddʰa-mitro
hy
amitra-uddʰārī
pārṣṇi-grāham
uccʰindyāt
,
na+
itaraḥ
sva-pakṣa-upagʰātī
//
Sentence: 20
tayor
alabdʰalābʰāpagamane
yasyāmitro
mahato
lābʰād
viyuktaḥ
kṣayavyayādʰiko
vā
sa
pārṣṇigrāho
'tisaṃdʰatte
//
tayor
alabdʰa-lābʰa-apagamane
yasya-amitro
mahato
lābʰād
viyuktaḥ
kṣaya-vyaya-adʰiko
vā
sa
pārṣṇi-grāho+
atisaṃdʰatte
//
Sentence: 21
labdʰalābʰāpagamane
yasyāmitro
lābʰena
śaktyā
hīnaḥ
sa
pārṣṇigrāho
'tisaṃdʰatte
,
yasya
vā
yātavyaḥ
śatror
vigrahāpakārasamartʰaḥ
syāt
//
labdʰa-lābʰa-apagamane
yasya+
amitro
lābʰena
śaktyā
hīnaḥ
sa
pārṣṇi-grāho+
atisaṃdʰatte
,
yasya
vā
yātavyaḥ
śatror
vigraha-apakāra-samartʰaḥ
syāt
//
Sentence: 22
pārṣṇigrāhayor
api
yaḥ
śakyārambʰabalopādānādʰikaḥ
stʰitaśatruḥ
pārśvastʰāyī
vā
so
'tisaṃdʰatte
//
pārṣṇi-grāhayor
api
yaḥ
śakya-ārambʰa-bala-upādāna-adʰikaḥ
stʰita-śatruḥ
pārśva-stʰāyī
vā
so+
atisaṃdʰatte
//
Sentence: 23
pārśvastʰāyī
hi
yātavyābʰisāro
mūlābādʰakaś
ca
bʰavati
,
mūlābādʰaka
eva
paścātstʰāyī
//
pārśva-stʰāyī
hi
yātavya-abʰisāro
mūla-ābādʰakaś
ca
bʰavati
,
mūla-ābādʰaka
eva
paścāt-stʰāyī
//
Sentence: 24ab
pārṣṇigrāhās
trayo
jñeyāḥ
śatroś
ceṣṭānirodʰakāḥ
/
pārṣṇi-grāhās
trayo
jñeyāḥ
śatroś
ceṣṭā-nirodʰakāḥ
/
Sentence: 24cd
sāmantaḥ
pr̥ṣṭʰato
vargaḥ
prativeśau
ca
pārśvayoḥ
//
sāmantaḥ
pr̥ṣṭʰato
vargaḥ
prativeśau
ca
pārśvayoḥ
//
Sentence: 25ab
arer
netuś
ca
madʰyastʰo
durbalo
'ntardʰir
ucyate
/
arer
netuś
ca
madʰyastʰo
durbalo+
antardʰir
ucyate
/
Sentence: 25cd
pratigʰāto
balavato
durgāṭavyapasāravān
//
pratigʰāto
balavato
durga-aṭavy-apasāravān
//
Sentence: 26
madʰyamaṃ
tvarivijigīṣvor
lipsamānayor
madʰyamasya
pārṣṇiṃ
gr̥hṇator
labdʰalābʰāpagamane
yo
madʰyamaṃ
mitrād
viyojayaty
amitraṃ
ca
mitram
āpnoti
so
'tisaṃdʰatte
//
madʰyamaṃ
tvari-vijigīṣvor
lipsamānayor
madʰyamasya
pārṣṇiṃ
gr̥hṇator
labdʰa-lābʰa-apagamane
yo
madʰyamaṃ
mitrād
viyojayaty
amitraṃ
ca
mitram
āpnoti
so+
atisaṃdʰatte
//
Sentence: 27
saṃdʰeyaś
ca
śatrur
upakurvāṇo
,
na
mitraṃ
mitrabʰāvād
utkrāntam
//
saṃdʰeyaś
ca
śatrur
upakurvāṇo
,
na
mitraṃ
mitra-bʰāvād
utkrāntam
//
Sentence: 28
tenodāsīnalipsā
vyākʰyātā
//
tena+
udāsīna-lipsā
vyākʰyātā
//
Sentence: 29
"pārṣṇigrahaṇābʰiyānayos
tu
mantrayuddʰād
abʰyuccayaḥ
//
"pārṣṇi-grahaṇa-abʰiyānayos
tu
mantra-yuddʰād
abʰyuccayaḥ
//
Sentence: 30
vyāyāmayuddʰe
hi
kṣayavyayābʰyām
ubʰayor
avr̥ddʰiḥ
//
vyāyāma-yuddʰe
hi
kṣaya-vyayābʰyām
ubʰayor
avr̥ddʰiḥ
//
Sentence: 31
jitvāpi
hi
kṣiṇadaṇḍakośaḥ
parājito
bʰavati
"
ity
ācāryāḥ
//
jitvā+
api
hi
kṣiṇa-daṇḍa-kośaḥ
parājito
bʰavati
"
ity
ācāryāḥ
//
Sentence: 32
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 33
sumahatāpi
kṣayavyayena
śatruvināśo
'bʰyupagantavyaḥ
//
sumahatā+
api
kṣaya-vyayena
śatru-vināśo+
abʰyupagantavyaḥ
//
Sentence: 34
tulye
kṣayavyaye
yaḥ
purastād
dūṣyabalaṃ
gʰātayitvā
nihśalyaḥ
paścād
vaśyabalo
yudʰyeta
so
'tisaṃdʰatte
//
tulye
kṣaya-vyaye
yaḥ
purastād
dūṣya-balaṃ
gʰātayitvā
nihśalyaḥ
paścād
vaśya-balo
yudʰyeta
so+
atisaṃdʰatte
//
Sentence: 35
dvayor
api
purastād
dūṣyabalagʰātinor
yo
bahulataraṃ
śaktimattaram
atyantadūṣyaṃ
ca
gʰātayet
so
'tisaṃdʰatte
//
dvayor
api
purastād
dūṣya-bala-gʰātinor
yo
bahulataraṃ
śaktimattaram
atyanta-dūṣyaṃ
ca
gʰātayet
so+
atisaṃdʰatte
//
Sentence: 36
tenāmitrāṭavībalagʰāto
vyākʰyātaḥ
//
tena+
amitra-aṭavī-bala-gʰāto
vyākʰyātaḥ
//
Sentence: 37ab
pārṣṇigrāho
'bʰiyoktā
vā
yātavyo
vā
yadā
bʰavet
/
pārṣṇi-grāho+
abʰiyoktā
vā
yātavyo
vā
yadā
bʰavet
/
Sentence: 37cd
vijigīṣus
tadā
tatra
netram
etat
samācaret
//
vijigīṣus
tadā
tatra
netram
etat
samācaret
//
Sentence: 38ab
pārṣṇigrāho
bʰaven
netā
śatror
mitrābʰiyoginaḥ
/
pārṣṇi-grāho
bʰaven
netā
śatror
mitra-abʰiyoginaḥ
/
Sentence: 38cd
vigrāhya
pūrvam
ākrandaṃ
pārṣṇigrāhābʰisāriṇā
//
vigrāhya
pūrvam
ākrandaṃ
pārṣṇi-grāha-abʰisāriṇā
//
Sentence: 39ab
ākrandenābʰiyuñjānaḥ
pārṣṇigrāhaṃ
nivārayet
/
ākrandena+
abʰiyuñjānaḥ
pārṣṇi-grāhaṃ
nivārayet
/
Sentence: 39cd
tatʰākrandābʰisāreṇa
pārṣṇigrāhābʰisāriṇam
//
tatʰā+
ākranda-abʰisāreṇa
pārṣṇi-grāha-abʰisāriṇam
//
Sentence: 40ab
arimitreṇa
mitraṃ
ca
purastād
avagʰaṭṭayet
/
ari-mitreṇa
mitraṃ
ca
purastād
avagʰaṭṭayet
/
Sentence: 40cd
mitramitram
areś
cāpi
mitramitreṇa
vārayet
//
mitra-mitram
areś
ca+
api
mitra-mitreṇa
vārayet
//
Sentence: 41ab
mitreṇa
grāhayet
pārṣṇim
abʰiyukto
'bʰiyoginaḥ
/
mitreṇa
grāhayet
pārṣṇim
abʰiyukto+
abʰiyoginaḥ
/
Sentence: 41cd
mitramitreṇa
cākrandaṃ
pārṣṇigrāhān
nivārayet
//
mitra-mitreṇa
ca+
ākrandaṃ
pārṣṇi-grāhān
nivārayet
//
Sentence: 42ab
evaṃ
maṇḍalam
ātmārtʰaṃ
vijigīṣur
niveśayet
/
evaṃ
maṇḍalam
ātma-artʰaṃ
vijigīṣur
niveśayet
/
Sentence: 42cd
pr̥ṣṭʰataś
ca
purastāc
ca
mitraprakr̥tisampadā
//
pr̥ṣṭʰataś
ca
purastāc
ca
mitra-prakr̥ti-sampadā
//
Sentence: 43ab
kr̥tsne
ca
maṇḍale
nityaṃ
dūtān
gūḍʰāṃś
ca
vāsayet
/
kr̥tsne
ca
maṇḍale
nityaṃ
dūtān
gūḍʰāṃś
ca
vāsayet
/
Sentence: 43cd
mitrabʰūtaḥ
sapatnānāṃ
hatvā
hatvā
ca
saṃvr̥taḥ
//
mitra-bʰūtaḥ
sapatnānāṃ
hatvā
hatvā
ca
saṃvr̥taḥ
//
Sentence: 44ab
asaṃvr̥tasya
kāryāṇi
prāptāny
api
viśeṣataḥ
/
asaṃvr̥tasya
kāryāṇi
prāptāny
api
viśeṣataḥ
/
Sentence: 44cd
nihsaṃśayaṃ
vipadyante
bʰinnaplava
ivodadʰau
//
E
nihsaṃśayaṃ
vipadyante
bʰinna-plava
iva+
udadʰau
//
E
Chapter: 14
(hīna-śakti-pūraṇam)
Sentence: 1
sāmavāyikair
evam
abʰiyukto
vijigīṣur
yas
teṣāṃ
pradʰānas
taṃ
brūyāt
"tvayā
me
saṃdʰiḥ
,
idaṃ
hiraṇyam
,
ahaṃ
ca
mitram
,
dviguṇā
te
vr̥ddʰiḥ
,
nārhasy
ātmakṣayeṇa
mitramukʰān
amitrān
vardʰayitum
,
ete
hi
vr̥ddʰās
tvām
eva
paribʰaviṣyanti
"
iti
//
sāmavāyikair
evam
abʰiyukto
vijigīṣur
yas
teṣāṃ
pradʰānas
taṃ
brūyāt
"tvayā
me
saṃdʰiḥ
,
idaṃ
hiraṇyam
,
ahaṃ
ca
mitram
,
dvi-guṇā
te
vr̥ddʰiḥ
,
na+
arhasy
ātma-kṣayeṇa
mitra-mukʰān
amitrān
vardʰayitum
,
ete
hi
vr̥ddʰās
tvām
eva
paribʰaviṣyanti
"
iti
//
Sentence: 2
bʰedaṃ
vā
brūyāt
"anapakāro
yatʰāham
etaiḥ
sambʰūyābʰiyuktas
tatʰā
tvām
apy
ete
saṃhitabalāḥ
svastʰā
vyasane
vābʰiyokṣyante
,
balaṃ
hi
cittaṃ
vikaroti
,
tad
eṣāṃ
vigʰātaya
"
iti
//
bʰedaṃ
vā
brūyāt
"anapakāro
yatʰā+
aham
etaiḥ
sambʰūya+
abʰiyuktas
tatʰā
tvām
apy
ete
saṃhita-balāḥ
svastʰā
vyasane
vā+
abʰiyokṣyante
,
balaṃ
hi
cittaṃ
vikaroti
,
tad
eṣāṃ
vigʰātaya
"
iti
//
Sentence: 3
bʰinneṣu
pradʰānam
upagr̥hya
hīneṣu
vikramayet
,
hīnān
anugrāhya
vā
pradʰāne
,
yatʰā
vā
śreyo
'bʰimanyeta
tatʰā
//
bʰinneṣu
pradʰānam
upagr̥hya
hīneṣu
vikramayet
,
hīnān
anugrāhya
vā
pradʰāne
,
yatʰā
vā
śreyo+
abʰimanyeta
tatʰā
//
Sentence: 4
vairaṃ
vā
parair
grāhayitvā
visaṃvādayet
//
vairaṃ
vā
parair
grāhayitvā
visaṃvādayet
//
Sentence: 5
pʰalabʰūyastvena
vā
pradʰānam
upajāpya
saṃdʰiṃ
kārayet
//
pʰala-bʰūyastvena
vā
pradʰānam
upajāpya
saṃdʰiṃ
kārayet
//
Sentence: 6
atʰobʰayavetanāḥ
pʰalabʰūyastvaṃ
darśayantaḥ
sāmavāyikān
"atisaṃhitāḥ
stʰa
"
ity
udddūṣayeyuḥ
//
atʰa+
ubʰaya-vetanāḥ
pʰala-bʰūyastvaṃ
darśayantaḥ
sāmavāyikān
"atisaṃhitāḥ
stʰa
"
ity
udddūṣayeyuḥ
//
Sentence: 7
duṣṭeṣu
saṃdʰiṃ
dūṣayet
//
duṣṭeṣu
saṃdʰiṃ
dūṣayet
//
Sentence: 8
atʰobʰayavetanā
bʰūyo
bʰedam
eṣāṃ
kuryuḥ
"evaṃ
tad
yad
asmābʰir
darśitam
"
iti
//
atʰa+
ubʰaya-vetanā
bʰūyo
bʰedam
eṣāṃ
kuryuḥ
"evaṃ
tad
yad
asmābʰir
darśitam
"
iti
//
Sentence: 9
bʰinneṣv
anyatamopagraheṇa
ceṣṭeta
//
bʰinneṣv
anyatama-upagraheṇa
ceṣṭeta
//
Sentence: 10
pradʰānābʰāve
sāmavāyikānām
utsāhayitāraṃ
stʰirakarmāṇam
anuraktaprakr̥ktiṃ
lobʰād
bʰayād
vā
saṃgʰātam
upāgataṃ
vijigīṣor
bʰītaṃ
rājyapratisambaddʰaṃ
mitraṃ
calāmitraṃ
vā
pūrvān
uttarābʰāve
sādʰayet
-
utsāhayitāram
ātmanisargeṇa
,
stʰirakarmāṇaṃ
sāntvapraṇipātena
,
anuraktaprakr̥tiṃ
kanyādānayāpanābʰyām
,
lubdʰam
aṃśadvaiguṇyena
,
bʰītam
ebʰyaḥ
kośadaṇḍānugraheṇa
,
svato
bʰītaṃ
viśvāsya
pratibʰūpradānena
,
rājyapratisambaddʰam
ekībʰāvopagamanena
,
mitram
ubʰayataḥ
priyahitābʰyām
,
upakāratyāgena
vā
,
calāmitram
avadʰr̥tam
anapakāropakārābʰyām
//
pradʰāna-abʰāve
sāmavāyikānām
utsāhayitāraṃ
stʰira-karmāṇam
anurakta-prakr̥ktiṃ
lobʰād
bʰayād
vā
saṃgʰātam
upāgataṃ
vijigīṣor
bʰītaṃ
rājya-pratisambaddʰaṃ
mitraṃ
cala-amitraṃ
vā
pūrvān
uttara-abʰāve
sādʰayet
-
utsāhayitāram
ātma-nisargeṇa
,
stʰira-karmāṇaṃ
sāntva-praṇipātena
,
anurakta-prakr̥tiṃ
kanyā-dāna-yāpanābʰyām
,
lubdʰam
aṃśa-dvaiguṇyena
,
bʰītam
ebʰyaḥ
kośa-daṇḍa-anugraheṇa
,
svato
bʰītaṃ
viśvāsya
pratibʰū-pradānena
,
rājya-pratisambaddʰam
ekī-bʰāva-upagamanena
,
mitram
ubʰayataḥ
priya-hitābʰyām
,
upakāra-tyāgena
vā
,
cala-amitram
avadʰr̥tam
anapakāra-upakārābʰyām
//
Sentence: 11
yo
vā
yatʰāyogaṃ
bʰajeta
taṃ
tatʰā
sādʰayet
,
sāmadānabʰedadaṇḍair
vā
yatʰāpatsu
vyākʰyāsyāmaḥ
//
yo
vā
yatʰā+
ayogaṃ
bʰajeta
taṃ
tatʰā
sādʰayet
,
sāma-dāna-bʰeda-daṇḍair
vā
yatʰā+
āpatsu
vyākʰyāsyāmaḥ
//
Sentence: 12
vyasanopagʰātatvarito
vā
kośadaṇḍābʰyāṃ
deśe
kāle
kārye
vāvadʰr̥taṃ
saṃdʰim
upeyāt
//
vyasana-upagʰāta-tvarito
vā
kośa-daṇḍābʰyāṃ
deśe
kāle
kārye
vā+
avadʰr̥taṃ
saṃdʰim
upeyāt
//
Sentence: 13
kr̥tasaṃdʰir
hīnam
ātmānaṃ
pratikurvīta
//
kr̥ta-saṃdʰir
hīnam
ātmānaṃ
pratikurvīta
//
Sentence: 14
pakṣe
hīno
bandʰumitrapakṣaṃ
kurvīta
,
durgam
aviṣahyaṃ
vā
//
pakṣe
hīno
bandʰu-mitra-pakṣaṃ
kurvīta
,
durgam
aviṣahyaṃ
vā
//
Sentence: 15
durgamitrapratiṣṭabdʰo
hi
sveṣāṃ
pareṣāṃ
ca
pūjyo
bʰavati
//
durga-mitra-pratiṣṭabdʰo
hi
sveṣāṃ
pareṣāṃ
ca
pūjyo
bʰavati
//
Sentence: 16
mantraśaktihīnaḥ
prājñapuruṣopacayaṃ
vidyāvr̥ddʰasamyogaṃ
vā
kurvīta
//
mantra-śakti-hīnaḥ
prājña-puruṣa-upacayaṃ
vidyā-vr̥ddʰa-samyogaṃ
vā
kurvīta
//
Sentence: 17
tatʰā
hi
sadyaḥ
śreyaḥ
prāpnoti
//
tatʰā
hi
sadyaḥ
śreyaḥ
prāpnoti
//
Sentence: 18
prabʰāvahīnaḥ
prakr̥tiyogakṣemasiddʰau
yateta
//
prabʰāva-hīnaḥ
prakr̥ti-yoga-kṣema-siddʰau
yateta
//
Sentence: 19
janapadaḥ
sarvakarmaṇāṃ
yoniḥ
,
tataḥ
prabʰāvaḥ
//
jana-padaḥ
sarva-karmaṇāṃ
yoniḥ
,
tataḥ
prabʰāvaḥ
//
Sentence: 20
tasya
stʰānam
ātmanaś
cāpadi
durgam
//
tasya
stʰānam
ātmanaś
ca+
āpadi
durgam
//
Sentence: 21
setubandʰaḥ
sasyānāṃ
yoniḥ
//
setu-bandʰaḥ
sasyānāṃ
yoniḥ
//
Sentence: 22
nityānuṣakto
hi
varṣaguṇalābʰaḥ
setuvāpeṣu
//
nitya-anuṣakto
hi
varṣa-guṇa-lābʰaḥ
setu-vāpeṣu
//
Sentence: 23
vaṇikpatʰaḥ
parātisaṃdʰānasya
yoniḥ
//
vaṇik-patʰaḥ
para-atisaṃdʰānasya
yoniḥ
//
Sentence: 24
vaṇikpatʰena
hi
daṇḍagūḍʰapuruṣātinayanaṃ
śastrāvaraṇayānavāhanakrayaś
ca
kriyate
,
praveśo
nirṇayanaṃ
ca
//
vaṇik-patʰena
hi
daṇḍa-gūḍʰa-puruṣa-atinayanaṃ
śastra-āvaraṇa-yāna-vāhana-krayaś
ca
kriyate
,
praveśo
nirṇayanaṃ
ca
//
Sentence: 25
kʰaniḥ
saṃgrāmopakaraṇānāṃ
yoniḥ
,
dravyavanaṃ
durgakarmaṇāṃ
yānaratʰayoś
ca
,
hastivanaṃ
hastinām
,
gavāśvakʰaroṣṭrāṇāṃ
ca
vrajaḥ
//
kʰaniḥ
saṃgrāma-upakaraṇānāṃ
yoniḥ
,
dravya-vanaṃ
durga-karmaṇāṃ
yāna-ratʰayoś
ca
,
hasti-vanaṃ
hastinām
,
gava-aśva-kʰara-uṣṭrāṇāṃ
ca
vrajaḥ
//
Sentence: 26
teṣām
alābʰe
bandʰumitrakulebʰyaḥ
samārjanam
//
teṣām
alābʰe
bandʰu-mitra-kulebʰyaḥ
samārjanam
//
Sentence: 27
utsāhahīnaḥ
śreṇīpravīrapuruṣāṇāṃ
coragaṇāṭavikamleccʰajātīnāṃ
parāpakāriṇāṃ
gūḍʰapuruṣāṇāṃ
ca
yatʰālābbʰam
upacayaṃ
kurvīta
//
utsāha-hīnaḥ
śreṇī-pravīra-puruṣāṇāṃ
cora-gaṇa-āṭavika-mleccʰa-jātīnāṃ
para-apakāriṇāṃ
gūḍʰa-puruṣāṇāṃ
ca
yatʰā-lābbʰam
upacayaṃ
kurvīta
//
Sentence: 28
paramiśrāpratīkāram
ābalīyasaṃ
vā
pareṣu
prayuñjīta
//
para-miśra-apratīkāram
ābalīyasaṃ
vā
pareṣu
prayuñjīta
//
Sentence: 29ab
evaṃ
pakṣeṇa
mantreṇa
dravyeṇa
ca
balena
ca
/
evaṃ
pakṣeṇa
mantreṇa
dravyeṇa
ca
balena
ca
/
Sentence: 29cd
sampannaḥ
pratinirgaccʰet
parāvagraham
ātmanaḥ
//
E
sampannaḥ
pratinirgaccʰet
para-avagraham
ātmanaḥ
//
E
Chapter: 15
(vigr̥hya-uparodha-hetavah
-
daṇḍa-upanata-vr̥ttam)
Sentence: 1
durbalo
rājā
balavatābʰiyuktas
tadviśiṣṭabalam
āśrayeta
yam
itaro
mantraśaktyā
nātisaṃdadʰyāt
//
durbalo
rājā
balavatā+
abʰiyuktas
tad-viśiṣṭa-balam
āśrayeta
yam
itaro
mantra-śaktyā
na+
atisaṃdadʰyāt
//
Sentence: 2
tulyamantraśaktīnām
āyattasampado
vr̥ddʰasamyogād
vā
viśeṣaḥ
//
tulya-mantra-śaktīnām
āyatta-sampado
vr̥ddʰa-samyogād
vā
viśeṣaḥ
//
Sentence: 3
viśiṣṭabalābʰāve
samabalais
tulyabalasaṃgʰair
vā
balavataḥ
sambʰūya
tiṣṭʰed
yān
na
mantraprabʰāvaśaktibʰyām
atisaṃdadʰyāt
//
viśiṣṭa-bala-abʰāve
sama-balais
tulya-bala-saṃgʰair
vā
balavataḥ
sambʰūya
tiṣṭʰed
yān
na
mantra-prabʰāva-śaktibʰyām
atisaṃdadʰyāt
//
Sentence: 4
tulyamantraprabʰāvaśaktīnāṃ
vipulārambʰato
viśeṣaḥ
//
tulya-mantra-prabʰāva-śaktīnāṃ
vipula-ārambʰato
viśeṣaḥ
//
Sentence: 5
samabalābʰāve
hīnabalaiḥ
śucibʰir
utsāhibʰiḥ
pratyanīkabʰūtair
balavataḥ
sambʰūya
tiṣṭʰed
yān
na
mantraprabʰāvotsāhaśaktibʰir
atisaṃdadʰyāt
//
sama-bala-abʰāve
hīna-balaiḥ
śucibʰir
utsāhibʰiḥ
pratyanīka-bʰūtair
balavataḥ
sambʰūya
tiṣṭʰed
yān
na
mantra-prabʰāva-utsāha-śaktibʰir
atisaṃdadʰyāt
//
Sentence: 6
tulyotsāhaśaktīnāṃ
svayuddʰabʰūmilābʰād
viśeṣaḥ
//
tulya-utsāha-śaktīnāṃ
sva-yuddʰa-bʰūmi-lābʰād
viśeṣaḥ
//
Sentence: 7
tulyabʰūmīnāṃ
svayuddʰakālalābʰād
viśeṣaḥ
//
tulya-bʰūmīnāṃ
sva-yuddʰa-kāla-lābʰād
viśeṣaḥ
//
Sentence: 8
tulyadeśakālānāṃ
yugyaśastrāvaraṇato
viśeṣaḥ
//
tulya-deśa-kālānāṃ
yugya-śastra-āvaraṇato
viśeṣaḥ
//
Sentence: 9
sahāyābʰāve
durgam
āśrayeta
yatrāmitraḥ
prabʰūtasainyo
'pi
bʰaktayavasendʰanodakoparodʰaṃ
na
kuryāt
svayaṃ
ca
kṣayavyayābʰyāṃ
yujyeta
//
sahāya-abʰāve
durgam
āśrayeta
yatra+
amitraḥ
prabʰūta-sainyo+
api
bʰakta-yavasa-indʰana-udaka-uparodʰaṃ
na
kuryāt
svayaṃ
ca
kṣaya-vyayābʰyāṃ
yujyeta
//
Sentence: 10
tulyadurgāṇāṃ
nicayāpasārato
viśeṣaḥ
//
tulya-durgāṇāṃ
nicaya-apasārato
viśeṣaḥ
//
Sentence: 11
nicayāpasārasampannaṃ
hi
manuṣyadurgam
iccʰed
iti
kauṭilyaḥ
//
nicaya-apasāra-sampannaṃ
hi
manuṣya-durgam
iccʰed
iti
kauṭilyaḥ
//
Sentence: 12a
tad
ebʰiḥ
kārṇair
āśrayeta
-
"pārṣṇigrāham
āsāraṃ
madʰyamam
udāsīnaṃ
vā
pratipādayiṣyāmi
,
sāmantāṭavikatatkulīnāparuddʰānām
anyatamenāsya
rājyaṃ
hārayiṣyāmi
gʰātayiṣyāmi
vā
- //
tad
ebʰiḥ
kārṇair
āśrayeta
-
"pārṣṇi-grāham
āsāraṃ
madʰyamam
udāsīnaṃ
vā
pratipādayiṣyāmi
,
sāmanta-āṭavika-tat-kulīna-aparuddʰānām
anyatamena+
asya
rājyaṃ
hārayiṣyāmi
gʰātayiṣyāmi
vā
- //
Sentence: 12b
kr̥tyapakṣopagraheṇa
vāsya
durge
rāṣṭre
skandʰāvāre
vā
kopaṃ
samuttʰāpayiṣyāmi
,
śastrāgnirasapraṇidʰānair
aupaniṣadikair
vā
yatʰeṣṭam
āsannaṃ
haniṣyāmi
- //
kr̥tya-pakṣa-upagraheṇa
vā+
asya
durge
rāṣṭre
skandʰa-āvāre
vā
kopaṃ
samuttʰāpayiṣyāmi
,
śastra-agni-rasa-praṇidʰānair
aupaniṣadikair
vā
yatʰā-iṣṭam
āsannaṃ
haniṣyāmi
- //
Sentence: 12c
svayaṃadʰiṣṭʰitena
vā
yogapraṇidʰānena
kṣayavyayam
enam
upaneṣyāmi
,
kṣayavyayapravāsopatapte
vāsya
mitravarge
sainye
vā
krameṇopajāpaṃ
prāpsyāmi
- //
svayaṃ-adʰiṣṭʰitena
vā
yoga-praṇidʰānena
kṣaya-vyayam
enam
upaneṣyāmi
,
kṣaya-vyaya-pravāsa-upatapte
vā+
asya
mitra-varge
sainye
vā
krameṇa+
upajāpaṃ
prāpsyāmi
- //
Sentence: 12d
vīvadʰāsāraprasāravadʰena
vāsya
skandʰāvārāvagrahaṃ
kariṣyāmi
,
daṇḍopanayena
vāsya
randʰram
uttʰāpya
sarvasaṃdohena
prahariṣyāmi
,
pratihatotsāhena
vā
yatʰeṣṭaṃ
saṃdʰim
avāpsyāmi
,
mayi
pratibaddʰasya
vā
sarvataḥ
kopāḥ
samuttʰāsyanti
- //
vīvadʰa-āsāra-prasāra-vadʰena
vā+
asya
skandʰa-āvāra-avagrahaṃ
kariṣyāmi
,
daṇḍa-upanayena
vā+
asya
randʰram
uttʰāpya
sarva-saṃdohena
prahariṣyāmi
,
pratihata-utsāhena
vā
yatʰā-iṣṭaṃ
saṃdʰim
avāpsyāmi
,
mayi
pratibaddʰasya
vā
sarvataḥ
kopāḥ
samuttʰāsyanti
- //
Sentence: 12e
nirāsāraṃ
vāsya
mūlaṃ
mitrāṭavīdaṇḍair
uddʰātayiṣyāmi
,
mahato
vā
deśasya
yogakṣemam
ihastʰaḥ
pālayiṣyāmi
,
svavikṣiptaṃ
mitravikṣiptaṃ
vā
me
sainyam
ihastʰasyaikastʰam
aviṣahyaṃ
bʰaviṣyati
,
nimnakʰātarātriyuddʰaviśāradaṃ
vā
me
sainyaṃ
patʰyābādʰamuktam
āsanne
karma
kariṣyati
- //
nirāsāraṃ
vā+
asya
mūlaṃ
mitra-aṭavī-daṇḍair
uddʰātayiṣyāmi
,
mahato
vā
deśasya
yoga-kṣemam
ihastʰaḥ
pālayiṣyāmi
,
sva-vikṣiptaṃ
mitra-vikṣiptaṃ
vā
me
sainyam
ihastʰasya+
ekastʰam
aviṣahyaṃ
bʰaviṣyati
,
nimna-kʰāta-rātri-yuddʰa-viśāradaṃ
vā
me
sainyaṃ
patʰya-ābādʰa-muktam
āsanne
karma
kariṣyati
- //
Sentence: 12f
viruddʰadeśakālam
ihāgato
vā
svayam
eva
kṣayavyayābʰyāṃ
na
bʰaviṣyati
,
mahākṣayavyayābʰigamyo
'yaṃ
deśo
durgāṭavyapasārabāhulyāt
- //
viruddʰa-deśa-kālam
iha-āgato
vā
svayam
eva
kṣaya-vyayābʰyāṃ
na
bʰaviṣyati
,
mahā-kṣaya-vyaya-abʰigamyo+
ayaṃ
deśo
durga-aṭavy-apasāra-bāhulyāt
- //
Sentence: 12g
pareṣāṃ
vyādʰiprāyaḥ
sainyavyāyāmānām
alabdʰabʰaumaś
ca
,
tam
āpadgataḥ
pravekṣyati
,
praviṣṭo
vā
na
nirgamiṣyati
"
iti
//
pareṣāṃ
vyādʰi-prāyaḥ
sainya-vyāyāmānām
alabdʰa-bʰaumaś
ca
,
tam
āpad-gataḥ
pravekṣyati
,
praviṣṭo
vā
na
nirgamiṣyati
"
iti
//
Sentence: 13
"kāraṇābʰāve
balasamuccʰraye
vā
parasya
durgam
unmucyāpagaccʰet
//
"kāraṇa-abʰāve
bala-samuccʰraye
vā
parasya
durgam
unmucya+
apagaccʰet
//
Sentence: 14
agnipataṅgavad
amitre
vā
praviśet
//
agni-pataṅgavad
amitre
vā
praviśet
//
Sentence: 15
anyatarasiddʰir
hi
tyaktātmano
bʰavati
"
ity
ācāryāḥ
//
anyatara-siddʰir
hi
tyakta-ātmano
bʰavati
"
ity
ācāryāḥ
//
Sentence: 16
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 17
saṃdʰeyatām
ātmanaḥ
parasya
copalabʰya
saṃdadʰīta
//
saṃdʰeyatām
ātmanaḥ
parasya
ca+
upalabʰya
saṃdadʰīta
//
Sentence: 18
viparyaye
vikrameṇa
saṃdʰim
apasāraṃ
vā
lipseta
//
viparyaye
vikrameṇa
saṃdʰim
apasāraṃ
vā
lipseta
//
Sentence: 19
saṃdʰeyasya
vā
dūtaṃ
preṣayet
//
saṃdʰeyasya
vā
dūtaṃ
preṣayet
//
Sentence: 20
tena
vā
preṣitam
artʰamānābʰyāṃ
satkr̥tya
brūyāt
"idaṃ
rājñaḥ
paṇyāgāram
,
idaṃ
devīkumārāṇām
,
devīkumāravacanāt
,
idaṃ
rājyam
ahaṃ
ca
tvadarpaṇaḥ
"
iti
//
tena
vā
preṣitam
artʰa-mānābʰyāṃ
satkr̥tya
brūyāt
"idaṃ
rājñaḥ
paṇya-agāram
,
idaṃ
devī-kumārāṇām
,
devī-kumāra-vacanāt
,
idaṃ
rājyam
ahaṃ
ca
tvad-arpaṇaḥ
"
iti
//
Sentence: 21
labdʰasaṃśrayaḥ
samayācārikavad
bʰartari
varteta
//
labdʰa-saṃśrayaḥ
samaya-ācārikavad
bʰartari
varteta
//
Sentence: 22
durgādīni
ca
karmāṇi
āvāhavivāhaputrābʰiṣekāśvapaṇyahastigrahaṇasattrayātrāvihāragamanāni
cānujñātaḥ
kurvīta
//
durga-ādīni
ca
karmāṇi
āvāha-vivāha-putra-abʰiṣeka-aśva-paṇya-hasti-grahaṇa-sattra-yātrā-vihāra-gamanāni
ca+
anujñātaḥ
kurvīta
//
Sentence: 23
svabʰūmyavastʰitaprakr̥tisaṃdʰim
upagʰātam
apasr̥teṣu
vā
sarvam
anujñātaḥ
kurvīta
//
sva-bʰūmy-avastʰita-prakr̥ti-saṃdʰim
upagʰātam
apasr̥teṣu
vā
sarvam
anujñātaḥ
kurvīta
//
Sentence: 24
duṣṭapaurajānapado
vā
nyāyavr̥ttir
anyāṃ
bʰūmiṃ
yāceta
//
duṣṭa-paura-jānapado
vā
nyāya-vr̥ttir
anyāṃ
bʰūmiṃ
yāceta
//
Sentence: 25
duṣyavad
upāṃśudaṇḍena
vā
pratikurvīta
//
duṣyavad
upāṃśu-daṇḍena
vā
pratikurvīta
//
Sentence: 26
ucitāṃ
vā
mitrād
bʰūmiṃ
dīyamānāṃ
na
pratigr̥hṇīyāt
//
ucitāṃ
vā
mitrād
bʰūmiṃ
dīyamānāṃ
na
pratigr̥hṇīyāt
//
Sentence: 27
mantripurohitasenāpatiyuvarājānām
anyatamam
adr̥śyamāne
bʰartari
paśyet
,
yatʰāśakti
copakuryāt
//
mantri-purohita-senā-pati-yuva-rājānām
anyatamam
adr̥śyamāne
bʰartari
paśyet
,
yatʰā-śakti
ca+
upakuryāt
//
Sentence: 28
daivatasvastivācaneṣu
tatparā
āśiṣo
vācayet
//
daivata-svasti-vācaneṣu
tat-parā
āśiṣo
vācayet
//
Sentence: 29
sarvatrātmanisargaṃ
guṇaṃ
brūyāt
//
sarvatra+
ātma-nisargaṃ
guṇaṃ
brūyāt
//
Sentence: 30ab
samyuktabalavatsevī
viruddʰaḥ
śaṅkitādibʰiḥ
/
samyukta-balavat-sevī
viruddʰaḥ
śaṅkita-ādibʰiḥ
/
Sentence: 30cd
varteta
daṇḍopanato
bʰartary
evam
avastʰitaḥ
//
E
varteta
daṇḍa-upanato
bʰartary
evam
avastʰitaḥ
//
E
Chapter: 16
(daṇḍa-upanāyi-vr̥ttam)
Sentence: 1
anujñātasaṃdʰipaṇodvegakaraṃ
balavān
vijigīṣamāṇo
yataḥ
svabʰūmiḥ
svartuvr̥ttiś
ca
svasainyānām
,
adurgāpasāraḥ
śatrurapārṣṇir
anāsāraś
ca
,
tato
yāyāt
//
anujñāta-saṃdʰi-paṇa-udvega-karaṃ
balavān
vijigīṣamāṇo
yataḥ
sva-bʰūmiḥ
sva-r̥tu-vr̥ttiś
ca
sva-sainyānām
,
adurga-apasāraḥ
śatrur-apārṣṇir
anāsāraś
ca
,
tato
yāyāt
//
Sentence: 2
viparyaye
kr̥tapratīkāro
yāyāt
//
viparyaye
kr̥ta-pratīkāro
yāyāt
//
Sentence: 3
sāmadānābʰyāṃ
durbalān
upanamayet
,
bʰedadaṇḍābʰyāṃ
balavataḥ
//
sāma-dānābʰyāṃ
durbalān
upanamayet
,
bʰeda-daṇḍābʰyāṃ
balavataḥ
//
Sentence: 4
niyogavikalpasamuccayaiś
copāyānām
anantaraikāntarāḥ
prakr̥tīḥ
sādʰayet
//
niyoga-vikalpa-samuccayaiś
ca+
upāyānām
anantara-eka-antarāḥ
prakr̥tīḥ
sādʰayet
//
Sentence: 5
grāmāraṇyopajīvivrajavaṇikpatʰānupālanam
ujjʰitāpasr̥tāpakāriṇāṃ
cārpaṇam
iti
sāntvam
ācaret
//
grāma-araṇya-upajīvi-vraja-vaṇik-patʰa-anupālanam
ujjʰita-apasr̥ta-apakāriṇāṃ
ca+
arpaṇam
iti
sāntvam
ācaret
//
Sentence: 6
bʰūmidravyakanyādānam
abʰayasya
ceti
dānam
ācaret
//
bʰūmi-dravya-kanyā-dānam
abʰayasya
ca+
iti
dānam
ācaret
//
Sentence: 7
sāmantāṭavikatatkulīnāparuddʰānām
anyatamopagraheṇa
kośadaṇḍabʰūmidāyayācanam
iti
bʰedam
ācaret
//
sāmanta-āṭavika-tat-kulīna-aparuddʰānām
anyatama-upagraheṇa
kośa-daṇḍa-bʰūmi-dāya-yācanam
iti
bʰedam
ācaret
//
Sentence: 8
prakāśakūṭatūṣṇīṃyuddʰadurgalambʰopāyair
amitrapragrahaṇam
iti
daṇḍam
ācaret
//
prakāśa-kūṭa-tūṣṇīṃ-yuddʰa-durga-lambʰa-upāyair
amitra-pragrahaṇam
iti
daṇḍam
ācaret
//
Sentence: 9
evam
utsāhavato
daṇḍopakāriṇaḥ
stʰāpayet
,
svaprabʰāvavataḥ
kośopakāriṇaḥ
,
prajñāvato
bʰūmyupakāriṇaḥ
//
evam
utsāhavato
daṇḍa-upakāriṇaḥ
stʰāpayet
,
sva-prabʰāvavataḥ
kośa-upakāriṇaḥ
,
prajñāvato
bʰūmy-upakāriṇaḥ
//
Sentence: 10
teṣāṃ
paṇyapattanagrāmakʰanisaṃjātena
ratnasārapʰalgukupyena
dravyahastivanavrajasamuttʰena
yānavāhanena
vā
yad
bahuśa
upakaroti
tac
citrabʰogam
//
teṣāṃ
paṇya-pattana-grāma-kʰani-saṃjātena
ratna-sāra-pʰalgu-kupyena
dravya-hasti-vana-vraja-samuttʰena
yāna-vāhanena
vā
yad
bahuśa
upakaroti
tac
citra-bʰogam
//
Sentence: 11
yad
daṇḍena
kośena
vā
mahad
upakaroti
tan
mahābʰogam
//
yad
daṇḍena
kośena
vā
mahad
upakaroti
tan
mahā-bʰogam
//
Sentence: 12
yad
daṇḍakośabʰūmībʰir
upakaroti
tat
sarvabʰogam
//
yad
daṇḍa-kośa-bʰūmībʰir
upakaroti
tat
sarva-bʰogam
//
Sentence: 13
yad
amitram
ekataḥ
pratikaroti
tad
ekatobʰogi
//
yad
amitram
ekataḥ
pratikaroti
tad
ekato-bʰogi
//
Sentence: 14
yad
amitram
āsāraṃ
cobʰayataḥ
pratikaroti
tad
ubʰayatobʰogi
//
yad
amitram
āsāraṃ
ca+
ubʰayataḥ
pratikaroti
tad
ubʰayato-bʰogi
//
Sentence: 15
yad
amitrāsāraprativeśāṭavikān
sarvataḥ
pratikaroti
tat
sarvatobʰogi
//
yad
amitra-āsāra-prativeśa-āṭavikān
sarvataḥ
pratikaroti
tat
sarvato-bʰogi
//
Sentence: 16a
pārṣṇigrāhaś
cāṭavikaḥ
śatrumukʰyaḥ
śatrur
vā
bʰūmidānasādʰyaḥ
kaścid
āsādyeta
,
nirguṇayā
bʰūmyainam
upagrāhayet
,
apratisambaddʰayā
durgastʰam
,
nirupajīvyayāṭavikaṃ
- //
pārṣṇi-grāhaś
ca+
āṭavikaḥ
śatru-mukʰyaḥ
śatrur
vā
bʰūmi-dāna-sādʰyaḥ
kaścid
āsādyeta
,
nirguṇayā
bʰūmyā+
enam
upagrāhayet
,
apratisambaddʰayā
durgastʰam
,
nirupajīvyayā+
āṭavikaṃ
- //
Sentence: 16b
pratyādeyayā
tatkulīnaṃ
śatroḥ
,
apaccʰinnayā
śatror
aparuddʰaṃ
nityāmitrayā
śreṇībalam
,
balavatsāmantayā
saṃhatabalam
,
ubʰābʰyāṃ
yuddʰe
pratilomam
, - //
pratyādeyayā
tat-kulīnaṃ
śatroḥ
,
apaccʰinnayā
śatror
aparuddʰaṃ
nitya-amitrayā
śreṇī-balam
,
balavat-sāmantayā
saṃhata-balam
,
ubʰābʰyāṃ
yuddʰe
pratilomam
, - //
Sentence: 16c
alabdʰavyāyāmayotsāhinam
,
śūyayāripakṣīyam
,
karśitayāpavāhitam
,
mahākṣayavyayaniveśayā
gatapratyāgatam
,
anapāśrayayā
pratyapasr̥tam
,
pareṇānadʰivāsyayā
svayam
eva
bʰartāram
upagrāhayet
//
alabdʰa-vyāyāmayā+
utsāhinam
,
śūyayā+
ari-pakṣīyam
,
karśitayā+
apavāhitam
,
mahā-kṣaya-vyaya-niveśayā
gata-pratyāgatam
,
anapāśrayayā
pratyapasr̥tam
,
pareṇa+
anadʰivāsyayā
svayam
eva
bʰartāram
upagrāhayet
//
Sentence: 17
teṣāṃ
mahopakāraṃ
nirvikāraṃ
cānuvartayet
//
teṣāṃ
mahā-upakāraṃ
nirvikāraṃ
ca+
anuvartayet
//
Sentence: 18
pratilomam
upāṃśunā
sādʰayet
//
pratilomam
upāṃśunā
sādʰayet
//
Sentence: 19
upakāriṇam
upakāraśaktyā
toṣayet
//
upakāriṇam
upakāra-śaktyā
toṣayet
//
Sentence: 20
prayāsataś
cārtʰamānau
kuryād
,
vyasaneṣu
cānugraham
//
prayāsataś
ca+
artʰa-mānau
kuryād
,
vyasaneṣu
ca+
anugraham
//
Sentence: 21
svayaṃāgatānāṃ
yatʰeṣṭadarśanaṃ
pratividʰānaṃ
ca
kuryāt
//
svayaṃ-āgatānāṃ
yatʰā-iṣṭa-darśanaṃ
pratividʰānaṃ
ca
kuryāt
//
Sentence: 22
paribʰavopagʰātakutsātivādāṃś
caiṣu
na
prayuñjīta
//
paribʰava-upagʰāta-kutsa-ativādāṃś
ca+
eṣu
na
prayuñjīta
//
Sentence: 23
dattvā
cābʰayaṃ
pitevānugr̥hṇīyāt
//
dattvā
ca+
abʰayaṃ
pitā+
iva+
anugr̥hṇīyāt
//
Sentence: 24
yaś
cāsyāpakuryāt
tad
doṣam
abʰivikʰyāpya
prakāśam
enaṃ
gʰātayet
//
yaś
ca+
asya+
apakuryāt
tad
doṣam
abʰivikʰyāpya
prakāśam
enaṃ
gʰātayet
//
Sentence: 25
parodvegakāraṇād
vā
dāṇḍakarmikavac
ceṣṭeta
//
para-udvega-kāraṇād
vā
dāṇḍakarmikavac
ceṣṭeta
//
Sentence: 26
na
ca
hatasya
bʰūmidravyaputradārān
abʰimanyeta
//
na
ca
hatasya
bʰūmi-dravya-putra-dārān
abʰimanyeta
//
Sentence: 27
kulyān
apy
asya
sveṣu
pātreṣu
stʰāpayet
//
kulyān
apy
asya
sveṣu
pātreṣu
stʰāpayet
//
Sentence: 28
karmaṇi
mr̥tasya
putraṃ
rājye
stʰāpayet
//
karmaṇi
mr̥tasya
putraṃ
rājye
stʰāpayet
//
Sentence: 29
evam
asya
daṇḍopanatāḥ
putrapautrān
anuvartante
//
evam
asya
daṇḍa-upanatāḥ
putra-pautrān
anuvartante
//
Sentence: 30
yas
tūpanatān
hatvā
baddʰvā
vā
bʰūmidravyaputradārān
abʰimanyeta
tasyodvignaṃ
maṇḍalam
abʰāvāyottiṣṭʰate
//
yas
tu+
upanatān
hatvā
baddʰvā
vā
bʰūmi-dravya-putra-dārān
abʰimanyeta
tasya+
udvignaṃ
maṇḍalam
abʰāvāya+
uttiṣṭʰate
//
Sentence: 31
ye
cāsyāmātyāḥ
svabʰūmiṣv
āyattās
te
cāsyodvignā
maṇḍalam
āśrayante
//
ye
ca+
asya+
amātyāḥ
sva-bʰūmiṣv
āyattās
te
ca+
asya+
udvignā
maṇḍalam
āśrayante
//
Sentence: 32
svayaṃ
vā
rājyaṃ
prāṇān
vāsyābʰimanyante
//
svayaṃ
vā
rājyaṃ
prāṇān
vā+
asya+
abʰimanyante
//
Sentence: 33ab
svabʰūmiṣu
ca
rājānas
tasmāt
sāmnānupālitāḥ
/
sva-bʰūmiṣu
ca
rājānas
tasmāt
sāmnā+
anupālitāḥ
/
Sentence: 33cd
bʰavanty
anuguṇā
rājñaḥ
putrapautrānuvartinaḥ
//
E
bʰavanty
anuguṇā
rājñaḥ
putra-pautra-anuvartinaḥ
//
E
Chapter: 17
(samdʰi-karma
-
samādʰi-mokṣaḥ)
Sentence: 1
śamaḥ
saṃdʰiḥ
samādʰir
ity
eko
'rtʰaḥ
//
śamaḥ
saṃdʰiḥ
samādʰir
ity
eko+
artʰaḥ
//
Sentence: 2
rājñāṃ
viśvāsopagamaḥ
śamaḥ
saṃdʰiḥ
samādʰir
iti
//
rājñāṃ
viśvāsa-upagamaḥ
śamaḥ
saṃdʰiḥ
samādʰir
iti
//
Sentence: 3
"satyaṃ
śapatʰo
vā
calaḥ
saṃdʰiḥ
,
pratibʰūḥ
pratigraho
vā
stʰāvaraḥ
"
ity
ācāryāḥ
//
"satyaṃ
śapatʰo
vā
calaḥ
saṃdʰiḥ
,
pratibʰūḥ
pratigraho
vā
stʰāvaraḥ
"
ity
ācāryāḥ
//
Sentence: 4
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 5
satyaṃ
śapatʰo
vā
paratreha
ca
stʰāvaraḥ
saṃdʰiḥ
,
ihārtʰa
eva
pratibʰūḥ
pratigraho
vā
balāpekṣaḥ
//
satyaṃ
śapatʰo
vā
paratra+
iha
ca
stʰāvaraḥ
saṃdʰiḥ
,
iha-artʰa
eva
pratibʰūḥ
pratigraho
vā
bala-apekṣaḥ
//
Sentence: 6
"saṃhitāḥ
smaḥ
"
iti
satyasaṃdʰāḥ
pūrve
rājānaḥ
satyena
saṃdadʰire
//
"saṃhitāḥ
smaḥ
"
iti
satya-saṃdʰāḥ
pūrve
rājānaḥ
satyena
saṃdadʰire
//
Sentence: 7
tasyātikrame
śapatʰena
agnyudakasītāprākāraloṣṭahastiskandʰāśvapr̥ṣṭaratʰopastʰaśastraratnabījagandʰarasasuvarṇahiraṇyāny
ālebʰire
"hanyur
etāni
tyajeyuś
cainaṃ
yaḥ
śapatʰam
atikrāmet
"
iti
//
tasya+
atikrame
śapatʰena
agny-udaka-sītā-prākāra-loṣṭa-hasti-skandʰa-aśva-pr̥ṣṭa-ratʰa-upastʰa-śastra-ratna-bīja-gandʰa-rasa-suvarṇa-hiraṇyāny
ālebʰire
"hanyur
etāni
tyajeyuś
ca+
enaṃ
yaḥ
śapatʰam
atikrāmet
"
iti
//
Sentence: 8
śapatʰātikrame
mahatāṃ
tapasvināṃ
mukʰyānāṃ
vā
prātibʰāvyabandʰaḥ
pratibʰūḥ
//
śapatʰa-atikrame
mahatāṃ
tapasvināṃ
mukʰyānāṃ
vā
prātibʰāvya-bandʰaḥ
pratibʰūḥ
//
Sentence: 9
tasmin
yaḥ
parāvagrahasamartʰān
pratibʰuvo
gr̥hṇāti
,
so
'tisaṃdʰatte
//
tasmin
yaḥ
para-avagraha-samartʰān
pratibʰuvo
gr̥hṇāti
,
so+
atisaṃdʰatte
//
Sentence: 10
viparīto
'tisaṃdʰīyate
//
viparīto+
atisaṃdʰīyate
//
Sentence: 11
bandʰumukʰyapragrahaḥ
pratigrahaḥ
//
bandʰu-mukʰya-pragrahaḥ
pratigrahaḥ
//
Sentence: 12
tasmin
yo
dūṣyāmātyaṃ
dūṣyāpatyaṃ
vā
dadāti
,
so
'tisaṃdʰatte
//
tasmin
yo
dūṣya-amātyaṃ
dūṣya-apatyaṃ
vā
dadāti
,
so+
atisaṃdʰatte
//
Sentence: 13
viparīto
'tisaṃdʰīyate
viparīto+
atisaṃdʰīyate
Sentence: 14
pratigrahagrahaṇaviśvastasya
hi
paraś
cʰidreṣu
nirapekṣaḥ
praharati
//
pratigraha-grahaṇa-viśvastasya
hi
paraś
cʰidreṣu
nirapekṣaḥ
praharati
//
Sentence: 15
apatyasamādʰau
tu
kanyāputradāne
dadat
tu
kanyām
atisaṃdʰatte
//
apatya-samādʰau
tu
kanyā-putra-dāne
dadat
tu
kanyām
atisaṃdʰatte
//
Sentence: 16
kanyā
hy
adāyādā
pareṣām
evārtʰāyākleśyā(
?)
ca
//
kanyā
hy
adāyādā
pareṣām
eva+
artʰāya+
ākleśyā(
?)
ca
//
Sentence: 17
viparītaḥ
putraḥ
//
viparītaḥ
putraḥ
//
Sentence: 18
putrayor
api
yo
jātyaṃ
prājñaṃ
śūraṃ
kr̥tāstram
ekaputraṃ
vā
dadāti
so
'tisaṃdʰīyate
//
putrayor
api
yo
jātyaṃ
prājñaṃ
śūraṃ
kr̥ta-astram
eka-putraṃ
vā
dadāti
so+
atisaṃdʰīyate
//
Sentence: 19
viparīto
'tisaṃdʰatte
//
viparīto+
atisaṃdʰatte
//
Sentence: 20
jātyād
ajātyo
hi
luptadāyādasaṃtānatvād
ādʰātuṃ
śreyān
,
prājñād
aprājño
mantraśaktilopāt
,
śūrād
aśūra
utsāhaśaktilopāt
,
kr̥tāstrād
akr̥tāstraḥ
prahartavyasampallopāt
,
ekaputrād
anekaputro
nirapekṣatvāt
//
jātyād
ajātyo
hi
lupta-dāyāda-saṃtānatvād
ādʰātuṃ
śreyān
,
prājñād
aprājño
mantra-śakti-lopāt
,
śūrād
aśūra
utsāha-śakti-lopāt
,
kr̥ta-astrād
akr̥ta-astraḥ
prahartavya-sampal-lopāt
,
eka-putrād
aneka-putro
nirapekṣatvāt
//
Sentence: 21
jātyaprājñayor
jātyam
aprājñam
aiśvaryaprakr̥tir
anuvartate
,
prājñam
ajātyaṃ
mantrādʰikāraḥ
//
jātya-prājñayor
jātyam
aprājñam
aiśvarya-prakr̥tir
anuvartate
,
prājñam
ajātyaṃ
mantra-adʰikāraḥ
//
Sentence: 22
mantrādʰikāre
'pi
vr̥ddʰasamyogāj
jātyaḥ
prājñam
atisaṃdʰatte
//
mantra-adʰikāre+
api
vr̥ddʰa-samyogāj
jātyaḥ
prājñam
atisaṃdʰatte
//
Sentence: 23
prājñaśūrayoḥ
prājñam
aśūraṃ
matikarmaṇāṃ
yogo
'nuvartate
,
śūram
aprājñaṃ
vikramādʰikāraḥ
//
prājña-śūrayoḥ
prājñam
aśūraṃ
mati-karmaṇāṃ
yogo+
anuvartate
,
śūram
aprājñaṃ
vikrama-adʰikāraḥ
//
Sentence: 24
vikramādʰikāre
'pi
hastinam
iva
lubdʰakaḥ
prājñaḥ
śūram
atisaṃdʰatteś
//
vikrama-adʰikāre+
api
hastinam
iva
lubdʰakaḥ
prājñaḥ
śūram
atisaṃdʰatteś
//
Sentence: 25
śūrakr̥tāstrayoḥ
śūram
akr̥tāstraṃ
vikramavyavasāyo
'nuvartate
,
kr̥tāstram
aśūraṃ
lakṣyalambʰādʰikāraḥ
//
śūra-kr̥ta-astrayoḥ
śūram
akr̥ta-astraṃ
vikrama-vyavasāyo+
anuvartate
,
kr̥ta-astram
aśūraṃ
lakṣya-lambʰa-adʰikāraḥ
//
Sentence: 26
lakṣyalambʰādʰikāre
'pi
stʰairyapratipattyasammoṣaiḥ
śūraḥ
kr̥tāstram
atisaṃdʰatte
//
lakṣya-lambʰa-adʰikāre+
api
stʰairya-pratipatty-asammoṣaiḥ
śūraḥ
kr̥ta-astram
atisaṃdʰatte
//
Sentence: 27
bahvekaputrayor
bahuputra
ekaṃ
dattvā
śeṣapratiṣṭabdʰaḥ
saṃdʰim
atikrāmati
,
netaraḥ
//
bahv-eka-putrayor
bahu-putra
ekaṃ
dattvā
śeṣa-pratiṣṭabdʰaḥ
saṃdʰim
atikrāmati
,
na+
itaraḥ
//
Sentence: 28
putrasarvasvadāne
saṃdʰiś
cet
putrapʰalato
viśeṣaḥ
//
putra-sarva-sva-dāne
saṃdʰiś
cet
putra-pʰalato
viśeṣaḥ
//
Sentence: 29
samapʰalayoḥ
śaktaprajananato
viśeṣaḥ
//
sama-pʰalayoḥ
śakta-prajananato
viśeṣaḥ
//
Sentence: 30
śaktaprajananayor
apy
upastʰitaprajananato
viśeṣaḥ
//
śakta-prajananayor
apy
upastʰita-prajananato
viśeṣaḥ
//
Sentence: 31
śaktimaty
ekaputre
tu
luptaputrotpattir
ātmānam
ādadʰyāt
,
na
caikaputram
iti
//
śaktimaty
eka-putre
tu
lupta-putra-utpattir
ātmānam
ādadʰyāt
,
na
ca+
eka-putram
iti
//
Sentence: 32
abʰyuccīyamānaḥ
samādʰimokṣaṃ
kārayet
//
abʰyuccīyamānaḥ
samādʰi-mokṣaṃ
kārayet
//
Sentence: 33
kumārāsannāḥ
sattriṇaḥ
kāruśilpivyañjanāḥ
karmāṇi
kurvāṇāḥ
suruṅgayā
rātrāv
upakʰānayitvā
kumāram
apahareyuḥ
//
kumāra-āsannāḥ
sattriṇaḥ
kāru-śilpi-vyañjanāḥ
karmāṇi
kurvāṇāḥ
suruṅgayā
rātrāv
upakʰānayitvā
kumāram
apahareyuḥ
//
Sentence: 34
naṭanartakagāyanavādakavāgjīvanakuśīlavaplavakasaubʰikā
vā
pūrvapraṇihitāḥ
param
upatiṣṭʰeran
//
naṭanartaka-gāyana-vādaka-vāg-jīvana-kuśīlava-plavaka-saubʰikā
vā
pūrva-praṇihitāḥ
param
upatiṣṭʰeran
//
Sentence: 35
te
kumāraṃ
paraṃparayopatiṣṭʰeran
//
te
kumāraṃ
paraṃ-parayā+
upatiṣṭʰeran
//
Sentence: 36
teṣām
aniyatakālapraveśastʰānanirgamanāni
stʰāpayet
//
teṣām
aniyata-kāla-praveśa-stʰāna-nirgamanāni
stʰāpayet
//
Sentence: 37
tatas
tadvyañjano
vā
rātrau
pratiṣṭʰeta
//
tatas
tad-vyañjano
vā
rātrau
pratiṣṭʰeta
//
Sentence: 38
tena
rūpājīvā
bʰāryāvyañjanāś
ca
vyākʰyātāḥ
//
tena
rūpa-ājīvā
bʰāryā-vyañjanāś
ca
vyākʰyātāḥ
//
Sentence: 39
teṣāṃ
vā
tūryabʰāṇḍapʰelāṃ
gr̥hītvā
nirgaccʰet
//
teṣāṃ
vā
tūrya-bʰāṇḍa-pʰelāṃ
gr̥hītvā
nirgaccʰet
//
Sentence: 40
sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādʰakodakaparicārakair
vā
dravyavastrabʰāṇḍapʰelāśayanāsanasambʰogair
nirhriyeta
//
sūda-ārālika-snāpaka-saṃvāhaka-āstaraka-kalpaka-prasādʰaka-udaka-paricārakair
vā
dravya-vastra-bʰāṇḍa-pʰelā-śayana-āsana-sambʰogair
nirhriyeta
//
Sentence: 41
paricārakaccʰadmanā
vā
kiṃcid
arūpavelāyām
ādāya
nirgaccʰet
,
suruṅgāmukʰena
vā
niśopahāreṇa
//
paricārakac-cʰadmanā
vā
kiṃcid
arūpa-velāyām
ādāya
nirgaccʰet
,
suruṅgā-mukʰena
vā
niśā-upahāreṇa
//
Sentence: 42
toyāśaye
vā
vāruṇaṃ
yogam
ātiṣṭʰet
//
toya-āśaye
vā
vāruṇaṃ
yogam
ātiṣṭʰet
//
Sentence: 43
vaidehakavyañjanā
vā
pakvānnapʰalavyavahāreṇārakṣiṣu
rasam
upacārayeyuḥ
//
vaidehaka-vyañjanā
vā
pakva-anna-pʰala-vyavahāreṇa+
ārakṣiṣu
rasam
upacārayeyuḥ
//
Sentence: 44
daivatopahāraśrāddʰaprahavaṇanimittam
ārakṣiṣu
madanayogayuktam
annapānaṃ
rasaṃ
vā
prayujyāpagaccʰet
,
ārakṣakaprotsāhanena
vā
//
daivata-upahāra-śrāddʰa-prahavaṇa-nimittam
ārakṣiṣu
madana-yoga-yuktam
anna-pānaṃ
rasaṃ
vā
prayujya+
apagaccʰet
,
ārakṣaka-protsāhanena
vā
//
Sentence: 45
nāgarakakuśīlavacikitsakāpūpikavyañjanā
vā
rātrau
samr̥ddʰagr̥hāṇy
ādīpayeyuḥ
ārakṣiṇāṃ
vā
//
nāgaraka-kuśīlava-cikitsaka-āpūpika-vyañjanā
vā
rātrau
samr̥ddʰa-gr̥hāṇy
ādīpayeyuḥ
ārakṣiṇāṃ
vā
//
Sentence: 46
vaidehakavyañjanā
vā
paṇyasaṃstʰām
ādīpayeyuḥ
//
vaidehaka-vyañjanā
vā
paṇya-saṃstʰām
ādīpayeyuḥ
//
Sentence: 47
anyad
vā
śarīraṃ
nikṣipya
svagr̥ham
ādīpayed
anupātabʰayāt
//
anyad
vā
śarīraṃ
nikṣipya
sva-gr̥ham
ādīpayed
anupāta-bʰayāt
//
Sentence: 48
tataḥ
saṃdʰiccʰedakʰātasuruṅgābʰir
apagaccʰet
//
tataḥ
saṃdʰic-cʰeda-kʰāta-suruṅgābʰir
apagaccʰet
//
Sentence: 49
kācakumbʰabʰāṇḍabʰāravyañjano
vā
rātrau
pratiṣṭʰeta
//
kāca-kumbʰa-bʰāṇḍa-bʰāra-vyañjano
vā
rātrau
pratiṣṭʰeta
//
Sentence: 50
muṇḍajaṭilānāṃ
pravāsanāny
anupraviṣṭo
vā
rātrau
tadvyañjanaḥ
pratiṣṭʰeta
,
virūpavyādʰikaraṇāraṇyacaraccʰadmanām
anyatamena
vā
//
muṇḍa-jaṭilānāṃ
pravāsanāny
anupraviṣṭo
vā
rātrau
tad-vyañjanaḥ
pratiṣṭʰeta
,
virūpa-vyādʰi-karaṇa-araṇya-carac-cʰadmanām
anyatamena
vā
//
Sentence: 51
pretavyañjano
vā
gūḍʰair
nirhriyeta
//
preta-vyañjano
vā
gūḍʰair
nirhriyeta
//
Sentence: 52
pretaṃ
vā
strīveṣeṇānugaccʰet
//
pretaṃ
vā
strī-veṣeṇa+
anugaccʰet
//
Sentence: 53
vanacaravyañjanāś
cainam
anyato
yāntam
anyato
'padiśeyuḥ
//
vana-cara-vyañjanāś
ca+
enam
anyato
yāntam
anyato+
apadiśeyuḥ
//
Sentence: 54
tato
'nyato
gaccʰet
//
tato+
anyato
gaccʰet
//
Sentence: 55
cakracarāṇāṃ
vā
śakaṭavāṭair
apagaccʰet
//
cakra-carāṇāṃ
vā
śakaṭa-vāṭair
apagaccʰet
//
Sentence: 56
āsanne
cānupāte
sattraṃ
vā
gr̥hṇīyāt
//
āsanne
ca+
anupāte
sattraṃ
vā
gr̥hṇīyāt
//
Sentence: 57
sattrābʰāve
hiraṇyaṃ
rasaviddʰaṃ
vā
bʰakṣyajātam
ubʰayataḥpantʰānam
utsr̥jet
//
sattra-abʰāve
hiraṇyaṃ
rasa-viddʰaṃ
vā
bʰakṣya-jātam
ubʰayataḥ-pantʰānam
utsr̥jet
//
Sentence: 58
tato
'nyato
'pagaccʰet
//
tato+
anyato+
apagaccʰet
//
Sentence: 59
gr̥hīto
vā
sāmādibʰir
anupātam
atisaṃdadʰyāt
,
rasaviddʰena
vā
patʰyadanena
//
gr̥hīto
vā
sāma-ādibʰir
anupātam
atisaṃdadʰyāt
,
rasa-viddʰena
vā
patʰy-adanena
//
Sentence: 60
vāruṇayogāgnidāheṣu
vā
śarīram
anyad
ādʰāya
śatrum
abʰiyuñjīta
"putro
me
tvayā
hataḥ
"
iti
//
vāruṇa-yoga-agni-dāheṣu
vā
śarīram
anyad
ādʰāya
śatrum
abʰiyuñjīta
"putro
me
tvayā
hataḥ
"
iti
//
Sentence: 61a
upāttaccʰannaśastro
vā
rātrau
vikramya
rakṣiṣu
//
upāttac-cʰanna-śastro
vā
rātrau
vikramya
rakṣiṣu
//
Sentence: 61b
śīgʰrapātair
apasared
gūḍʰapraṇihitaiḥ
saha
//
E
śīgʰra-pātair
apasared
gūḍʰa-praṇihitaiḥ
saha
//
E
Chapter: 18
(madʰyama-caritam
-
udāsīna-caritam
-
maṇḍala-caritam)
Sentence: 1
madʰyamasyātmā
tr̥tīyā
pañcamī
ca
prakr̥tī
prakr̥tayaḥ
//
madʰyamasya+
ātmā
tr̥tīyā
pañcamī
ca
prakr̥tī
prakr̥tayaḥ
//
Sentence: 2
dvitīyā
caturtʰī
ṣaṣṭʰī
ca
vikr̥tayaḥ
//
dvitīyā
caturtʰī
ṣaṣṭʰī
ca
vikr̥tayaḥ
//
Sentence: 3
tac
ced
ubʰayaṃ
madʰyamo
'nugr̥hṇīyāt
,
vijigīṣur
madʰyamānulomaḥ
syāt
//
tac
ced
ubʰayaṃ
madʰyamo+
anugr̥hṇīyāt
,
vijigīṣur
madʰyama-anulomaḥ
syāt
//
Sentence: 4
na
ced
anugr̥hṇīyāt
,
prakr̥tyanulomaḥ
syāt
//
na
ced
anugr̥hṇīyāt
,
prakr̥ty-anulomaḥ
syāt
//
Sentence: 5
madyamaś
ced
vijigīṣor
mitraṃ
mitrabʰāvi
lipseta
,
mitrasyātmanaś
ca
mitrāṇy
uttʰāpya
madʰyamāc
ca
mitrāṇi
bʰedayitvā
mitraṃ
trāyeta
//
madyamaś
ced
vijigīṣor
mitraṃ
mitra-bʰāvi
lipseta
,
mitrasya+
ātmanaś
ca
mitrāṇy
uttʰāpya
madʰyamāc
ca
mitrāṇi
bʰedayitvā
mitraṃ
trāyeta
//
Sentence: 6
maṇḍalaṃ
vā
protsāhayet
"atipravr̥ddʰo
'yaṃ
madʰyamaḥ
sarveṣāṃ
no
vināśāyābʰyuttʰitaḥ
,
sambʰūyāsya
yātrāṃ
vihanāma
"
iti
//
maṇḍalaṃ
vā
protsāhayet
"atipravr̥ddʰo+
ayaṃ
madʰyamaḥ
sarveṣāṃ
no
vināśāya+
abʰyuttʰitaḥ
,
sambʰūya+
asya
yātrāṃ
vihanāma
"
iti
//
Sentence: 7
tac
cen
maṇḍalam
anugr̥hṇīyāt
,
madʰyamāvagraheṇātmānam
upabr̥ṃhayet
//
tac
cen
maṇḍalam
anugr̥hṇīyāt
,
madʰyama-avagraheṇa+
ātmānam
upabr̥ṃhayet
//
Sentence: 8
na
ced
anugr̥hṇīyāt
,
kośadaṇḍābʰyāṃ
mitram
anugr̥hya
ye
madʰyamadveṣiṇo
rājānaḥ
parasparānugr̥hītā
vā
bahavas
tiṣṭʰeyuḥ
,
ekasiddʰau
vā
bahavaḥ
sidʰyeyuḥ
,
parasparād
vā
śaṅkitā
nottiṣṭʰeran
,
teṣāṃ
pradʰānam
ekam
āsannaṃ
vā
sāmadānābʰyāṃ
labʰeta
//
na
ced
anugr̥hṇīyāt
,
kośa-daṇḍābʰyāṃ
mitram
anugr̥hya
ye
madʰyama-dveṣiṇo
rājānaḥ
paraspara-anugr̥hītā
vā
bahavas
tiṣṭʰeyuḥ
,
eka-siddʰau
vā
bahavaḥ
sidʰyeyuḥ
,
parasparād
vā
śaṅkitā
na+
uttiṣṭʰeran
,
teṣāṃ
pradʰānam
ekam
āsannaṃ
vā
sāma-dānābʰyāṃ
labʰeta
//
Sentence: 9
dviguṇo
dvitīyaṃ
trigunas
tr̥tīyam
//
dvi-guṇo
dvitīyaṃ
tri-gunas
tr̥tīyam
//
Sentence: 10
evam
abʰyuccito
madʰyamam
avagr̥hṇīyāt
//
evam
abʰyuccito
madʰyamam
avagr̥hṇīyāt
//
Sentence: 11
deśakālātipattau
vā
saṃdʰāya
madʰyamena
mitrasya
sācivyaṃ
kuryāt
,
dūṣyeṣu
vā
karmasaṃdʰim
//
deśa-kāla-atipattau
vā
saṃdʰāya
madʰyamena
mitrasya
sācivyaṃ
kuryāt
,
dūṣyeṣu
vā
karma-saṃdʰim
//
Sentence: 12
karśanīyaṃ
vāsya
mitraṃ
madʰyamo
lipseta
,
pratistambʰayed
enaṃ
"ahaṃ
tvā
trāyeya
"
iti
ā
karśanāt
//
karśanīyaṃ
vā+
asya
mitraṃ
madʰyamo
lipseta
,
pratistambʰayed
enaṃ
"ahaṃ
tvā
trāyeya
"
iti
ā
karśanāt
//
Sentence: 13
karśitam
enaṃ
trāyeta
//
karśitam
enaṃ
trāyeta
//
Sentence: 14
uccʰedanīyaṃ
vāsya
mitraṃ
madʰyamo
lipseta
,
karśitam
enaṃ
trāyeta
madʰyamavr̥ddʰibʰayāt
//
uccʰedanīyaṃ
vā+
asya
mitraṃ
madʰyamo
lipseta
,
karśitam
enaṃ
trāyeta
madʰyama-vr̥ddʰi-bʰayāt
//
Sentence: 15
uccʰinnaṃ
vā
bʰūmyanugraheṇa
haste
kuryād
anyatrāpasārabʰayāt
//
uccʰinnaṃ
vā
bʰūmy-anugraheṇa
haste
kuryād
anyatra+
apasāra-bʰayāt
//
Sentence: 16
karśanīyoccʰedanīyayoś
cen
mitrāṇi
madʰyamasya
sācivyakarāṇi
syuḥ
,
puruṣāntareṇa
saṃdʰīyeta
//
karśanīya-uccʰedanīyayoś
cen
mitrāṇi
madʰyamasya
sācivya-karāṇi
syuḥ
,
puruṣa-antareṇa
saṃdʰīyeta
//
Sentence: 17
vijigīṣor
vā
tayor
mitrāṇy
avagrahasamartʰāni
syuḥ
,
saṃdʰim
upeyāt
//
vijigīṣor
vā
tayor
mitrāṇy
avagraha-samartʰāni
syuḥ
,
saṃdʰim
upeyāt
//
Sentence: 18
amitraṃ
vāsya
madʰyamo
lipseta
,
saṃdʰim
upeyāt
//
amitraṃ
vā+
asya
madʰyamo
lipseta
,
saṃdʰim
upeyāt
//
Sentence: 19
evaṃ
svārtʰaś
ca
kr̥to
bʰavati
madʰyamasya
priyaṃ
ca
//
evaṃ
sva-artʰaś
ca
kr̥to
bʰavati
madʰyamasya
priyaṃ
ca
//
Sentence: 20
madʰyamaś
cet
svamitraṃ
mitrabʰāvi
lipseta
,
puruṣāntareṇa
saṃdadʰyāt
//
madʰyamaś
cet
sva-mitraṃ
mitra-bʰāvi
lipseta
,
puruṣa-antareṇa
saṃdadʰyāt
//
Sentence: 21
sāpekṣaṃ
vā
"nārhasi
mitram
uccʰettum
"
iti
vārayet
//
sa-apekṣaṃ
vā
"na+
arhasi
mitram
uccʰettum
"
iti
vārayet
//
Sentence: 22
upekṣeta
vā
"maṇḍalam
asya
kupyatu
svapakṣavadʰāt
"
iti
//
upekṣeta
vā
"maṇḍalam
asya
kupyatu
sva-pakṣa-vadʰāt
"
iti
//
Sentence: 23
amitram
ātmano
vā
madʰyamo
lipseta
,
kośadaṇḍābʰyām
enam
adr̥śyamāno
'nugr̥hṇīyāt
//
amitram
ātmano
vā
madʰyamo
lipseta
,
kośa-daṇḍābʰyām
enam
adr̥śyamāno+
anugr̥hṇīyāt
//
Sentence: 24
udāsīnaṃ
vā
madʰyamo
lipseta
,
asmai
sāhāyyaṃ
dadyād
"udāsīnād
bʰidyatām
"
iti
//
udāsīnaṃ
vā
madʰyamo
lipseta
,
asmai
sāhāyyaṃ
dadyād
"udāsīnād
bʰidyatām
"
iti
//
Sentence: 25
madʰyamodāsīnayor
yo
maṇḍalasyābʰipretas
tam
āśrayeta
//
madʰyama-udāsīnayor
yo
maṇḍalasya+
abʰipretas
tam
āśrayeta
//
Sentence: 26
madʰyamacaritenodāsīnacaritaṃ
vyākʰyātam
//
madʰyama-caritena+
udāsīna-caritaṃ
vyākʰyātam
//
Sentence: 27
udāsīnaś
cen
madʰyamaṃ
lipseta
,
yataḥ
śatrum
atisaṃdadʰyān
mitrasyopakāraṃ
kuryād
udāsīnaṃ
vā
daṇḍopakāriṇaṃ
labʰeta
tataḥ
pariṇameta
//
udāsīnaś
cen
madʰyamaṃ
lipseta
,
yataḥ
śatrum
atisaṃdadʰyān
mitrasya+
upakāraṃ
kuryād
udāsīnaṃ
vā
daṇḍa-upakāriṇaṃ
labʰeta
tataḥ
pariṇameta
//
Sentence: 28
evam
upabr̥hyātmānam
ariprakr̥tiṃ
karśayen
mitraprakr̥tiṃ
copagr̥hṇīyāt
//
evam
upabr̥hya+
ātmānam
ari-prakr̥tiṃ
karśayen
mitra-prakr̥tiṃ
ca+
upagr̥hṇīyāt
//
Sentence: 29a
saty
apy
amitrabʰāve
tasyānātmavān
nityāpakārī
śatruḥ
śatrusaṃhitaḥ
pārṣṇigrāho
vā
vyasanī
yātavyo
vyasane
vā
netur
abʰiyoktā
ity
aribʰāvinaḥ
,
ekārtʰābʰiprayātaḥ
pr̥tʰagartʰābʰiprayātaḥ
sambʰūyayātrikaḥ
saṃhitaprayāṇikaḥ
svārtʰābʰiprayātaḥ
sāmuttʰāyikaḥ
kośadaṇḍayor
anyatarasya
kretā
vikretā
vā
dvaidʰībʰāvika
iti
mitrabʰāvinaḥ
, - //
saty
apy
amitra-bʰāve
tasya+
anātmavān
nitya-apakārī
śatruḥ
śatru-saṃhitaḥ
pārṣṇi-grāho
vā
vyasanī
yātavyo
vyasane
vā
netur
abʰiyoktā
ity
ari-bʰāvinaḥ
,
eka-artʰa-abʰiprayātaḥ
pr̥tʰag-artʰa-abʰiprayātaḥ
sambʰūya-yātrikaḥ
saṃhita-prayāṇikaḥ
sva-artʰa-abʰiprayātaḥ
sāmuttʰāyikaḥ
kośa-daṇḍayor
anyatarasya
kretā
vikretā
vā
dvaidʰī-bʰāvika
iti
mitra-bʰāvinaḥ
, - //
Sentence: 29b
sāmanto
balavataḥ
pratigʰāto
'ntardʰiḥ
prativeśo
vā
balavataḥ
pārṣṇigrāho
vā
svayam
upanataḥ
pratāpopanato
vā
daṇḍopanata
iti
bʰr̥tyabʰāvinaḥ
sāmantāḥ
//
sāmanto
balavataḥ
pratigʰāto+
antardʰiḥ
prativeśo
vā
balavataḥ
pārṣṇi-grāho
vā
svayam
upanataḥ
pratāpa-upanato
vā
daṇḍa-upanata
iti
bʰr̥tya-bʰāvinaḥ
sāmantāḥ
//
Sentence: 30
tair
bʰūmyekāntarā
vyākʰyātāḥ
//
tair
bʰūmy-eka-antarā
vyākʰyātāḥ
//
Sentence: 31ab
teṣāṃ
śatruvirodʰe
yan
mitram
ekārtʰatāṃ
vrajet
/
teṣāṃ
śatru-virodʰe
yan
mitram
eka-artʰatāṃ
vrajet
/
Sentence: 31cd
śaktyā
tadanugr̥hṇīyād
viṣaheta
yayā
param
//
śaktyā
tad-anugr̥hṇīyād
viṣaheta
yayā
param
//
Sentence: 32ab
prasādʰya
śatruṃ
yan
mitraṃ
vr̥ddʰaṃ
gaccʰed
avaśyatām
/
prasādʰya
śatruṃ
yan
mitraṃ
vr̥ddʰaṃ
gaccʰed
avaśyatām
/
Sentence: 32cd
sāmantaikāntarābʰyāṃ
tatprakr̥tibʰyāṃ
virodʰayet
//
sāmanta-eka-antarābʰyāṃ
tat-prakr̥tibʰyāṃ
virodʰayet
//
Sentence: 33ab
tatkulīnāparuddʰābʰyāṃ
bʰūmiṃ
vā
tasya
hārayet
/
tat-kulīna-aparuddʰābʰyāṃ
bʰūmiṃ
vā
tasya
hārayet
/
Sentence: 33cd
yatʰā
vānugrahāpekṣaṃ
vaśyaṃ
tiṣṭʰet
tatʰā
caret
//
yatʰā
vā+
anugraha-apekṣaṃ
vaśyaṃ
tiṣṭʰet
tatʰā
caret
//
Sentence: 34ab
nopakuryād
amitraṃ
vā
gaccʰed
yad
atikarśitam
/
na+
upakuryād
amitraṃ
vā
gaccʰed
yad
atikarśitam
/
Sentence: 34cd
tad
ahīnam
avr̥ddʰaṃ
ca
stʰāpayen
mitram
artʰavit
//
tad
ahīnam
avr̥ddʰaṃ
ca
stʰāpayen
mitram
artʰavit
//
Sentence: 35ab
artʰayuktyā
calaṃ
mitraṃ
saṃdʰiṃ
yad
upagaccʰati
/
artʰa-yuktyā
calaṃ
mitraṃ
saṃdʰiṃ
yad
upagaccʰati
/
Sentence: 35cd
tasyāpagamane
hetuṃ
vihanyān
na
caled
yatʰā
//
tasya+
apagamane
hetuṃ
vihanyān
na
caled
yatʰā
//
Sentence: 36ab
arisādʰāraṇaṃ
yad
vā
tiṣṭʰet
tad
aritaḥ
śaṭʰam
/
ari-sādʰāraṇaṃ
yad
vā
tiṣṭʰet
tad
aritaḥ
śaṭʰam
/
Sentence: 36cd
bʰedayed
bʰinnam
uccʰindyāt
tataḥ
śatrum
anantaram
//
bʰedayed
bʰinnam
uccʰindyāt
tataḥ
śatrum
anantaram
//
Sentence: 37ab
udāsīnaṃ
ca
yat
tiṣṭʰet
sāmantais
tad
virodʰayet
/
udāsīnaṃ
ca
yat
tiṣṭʰet
sāmantais
tad
virodʰayet
/
Sentence: 37cd
tato
vigrahasaṃtaptam
upakāre
niveśayet
//
tato
vigraha-saṃtaptam
upakāre
niveśayet
//
Sentence: 38ab
amitraṃ
vijigīṣuṃ
ca
yat
saṃcarati
durbalam
/
amitraṃ
vijigīṣuṃ
ca
yat
saṃcarati
durbalam
/
Sentence: 38cd
tad
balenānugr̥hṇīyād
yatʰā
syān
na
parānmukʰam
//
tad
balena+
anugr̥hṇīyād
yatʰā
syān
na
parān-mukʰam
//
Sentence: 39ab
apanīya
tato
'nyasyāṃ
bʰūmau
vā
samniveśayet
/
apanīya
tato+
anyasyāṃ
bʰūmau
vā
samniveśayet
/
Sentence: 39cd
niveśya
pūrvaṃ
tatrānyad
daṇḍānugrahahetunā
//
niveśya
pūrvaṃ
tatra+
anyad
daṇḍa-anugraha-hetunā
//
Sentence: 40ab
apakuryāt
samartʰaṃ
vā
nopakuryād
yad
āpadi
/
apakuryāt
samartʰaṃ
vā
na+
upakuryād
yad
āpadi
/
Sentence: 40cd
uccʰindyād
eva
tanmitraṃ
viśvasyāṅkam
upastʰitam
//
uccʰindyād
eva
tan-mitraṃ
viśvasya+
aṅkam
upastʰitam
//
Sentence: 41ab
mitravyasanato
vārir
uttiṣṭʰed
yo
'navagrahaḥ
/
mitra-vyasanato
vā+
arir
uttiṣṭʰed
yo+
anavagrahaḥ
/
Sentence: 41cd
mitreṇaiva
bʰavet
sādʰyaś
cʰāditavyasanena
saḥ
//
mitreṇa+
eva
bʰavet
sādʰyaś
cʰādita-vyasanena
saḥ
//
Sentence: 41ab
amitravyasanān
mitram
uttʰitaṃ
yad
virajyati
/
amitra-vyasanān
mitram
uttʰitaṃ
yad
virajyati
/
Sentence: 41cd
arivyasanasiddʰyā
tac
cʰatruṇaiva
prasidʰyati
//
ari-vyasana-siddʰyā
tat-śatruṇā+
eva
prasidʰyati
//
Sentence: 42ab
vr̥ddʰiṃ
kṣayaṃ
ca
stʰānaṃ
ca
karśanoccʰedanaṃ
tatʰā
//
vr̥ddʰiṃ
kṣayaṃ
ca
stʰānaṃ
ca
karśana-uccʰedanaṃ
tatʰā
//
Sentence: 42cd
sarvopāyān
samādadʰyād
etān
yaś
cārtʰaśāstravit
/
sarva-upāyān
samādadʰyād
etān
yaś
ca+
artʰa-śāstravit
/
Sentence: 43ab
evam
anyonyasaṃcāraṃ
ṣāḍguṇyaṃ
yo
'nupaśyati
//
evam
anyonya-saṃcāraṃ
ṣāḍguṇyaṃ
yo+
anupaśyati
//
Sentence: 43cd
sa
buddʰinigalair
baddʰair
iṣṭaṃ
krīḍati
pārtʰivaiḥ
//
E
sa
buddʰi-nigalair
baddʰair
iṣṭaṃ
krīḍati
pārtʰivaiḥ
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.