TITUS
Kautiliya Arthasastra
Part No. 19
Previous part

Book: 8 
(prakr̥ti-vyasana-vargaḥ)


Chapter: 1 

Sentence: 1    vyasanayaugapadye saukaryato yātavyaṃ rakṣitavyaṃ veti vyasanacintā //
   
vyasana-yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vā+ iti vyasana-cintā //

Sentence: 2    
daivaṃ mānuṣaṃ prakr̥tivyasanam anayāpanayābʰyāṃ sambʰavati //
   
daivaṃ mānuṣaṃ prakr̥ti-vyasanam anaya-apanayābʰyāṃ sambʰavati //

Sentence: 3    
guṇaprātilomyam abʰāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vyasanam //
   
guṇa-prātilomyam abʰāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vyasanam //

Sentence: 4    
vyasyaty enaṃ śreyasa iti vyasanam //
   
vyasyaty enaṃ śreyasa iti vyasanam //

Sentence: 5    
"svāmyamātyajanapadadurgakośadaṇḍamitravyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ //
   
"svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitra-vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ //

Sentence: 6    
neti bʰaradvājaḥ //
   
na+ iti bʰaradvājaḥ //

Sentence: 7    
"svāmyamātyavyasanayor amātyavyasanaṃ garīyaḥ //
   
"svāmy-amātya-vyasanayor amātya-vyasanaṃ garīyaḥ //

Sentence: 8    
mantro mantrapʰalāvāptiḥ karmānuṣṭʰānam āyavyayakarma daṇḍapraṇayanam amitrāṭavīpratiṣedʰo rājyarakṣaṇaṃ vyasanapratīkāraḥ kumārarakṣaṇam abʰiṣekaś ca kumārāṇām āyattam amātyeṣu //
   
mantro mantra-pʰala-avāptiḥ karma-anuṣṭʰānam āya-vyaya-karma daṇḍa-praṇayanam amitra-aṭavī-pratiṣedʰo rājya-rakṣaṇaṃ vyasana-pratīkāraḥ kumāra-rakṣaṇam abʰiṣekaś ca kumārāṇām āyattam amātyeṣu //

Sentence: 9    
teṣām abʰāve tadabʰāvaḥ, cʰinnapakṣasyeva rājñaś ceṣṭānāśaś ca //
   
teṣām abʰāve tad-abʰāvaḥ, cʰinna-pakṣasya+ iva rājñaś ceṣṭā-nāśaś ca //

Sentence: 10    
vyasaneṣu cāsannaḥ paropajāpaḥ //
   
vyasaneṣu ca+ āsannaḥ para-upajāpaḥ //

Sentence: 11    
vaiguṇye ca prāṇābādʰaḥ prāṇāntikacaratvād rājñaḥ" iti //
   
vaiguṇye ca prāṇa-ābādʰaḥ prāṇa-antika-caratvād rājñaḥ" iti //

Sentence: 12    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 13    
mantripurohitādibʰr̥tyavargam adʰyakṣapracāraṃ puruṣadravyaprakr̥tivyasanapratīkāram edʰanaṃ ca rājaiva karoti //
   
mantri-purohita-ādi-bʰr̥tya-vargam adʰyakṣa-pracāraṃ puruṣa-dravya-prakr̥ti-vyasana-pratīkāram edʰanaṃ ca rājā+ eva karoti //

Sentence: 14    
vyasaniṣu vāmātyeṣv anyān avyasaninaḥ karoti //
   
vyasaniṣu vā+ amātyeṣv anyān avyasaninaḥ karoti //

Sentence: 15    
pūjyapūjane dūṣyāvagrahe ca nityayuktas tiṣṭʰati //
   
pūjya-pūjane dūṣya-avagrahe ca nitya-yuktas tiṣṭʰati //

Sentence: 16    
svāmī ca sampannaḥ svasampadbʰiḥ prakr̥tīḥ sampādayati //
   
svāmī ca sampannaḥ sva-sampadbʰiḥ prakr̥tīḥ sampādayati //

Sentence: 17    
sa yac cʰīlas tac cʰīlāḥ prakr̥tayo bʰavanti, uttʰāne pramāde ca tadāyattatvāt //
   
sa yat-śīlas tat-śīlāḥ prakr̥tayo bʰavanti, uttʰāne pramāde ca tad-āyattatvāt //

Sentence: 18    
tatkūṭastʰānīyo hi svāmīti //
   
tat-kūṭa-stʰānīyo hi svāmī+ iti //

Sentence: 19    
"amātyajanapadavyasanayor janapadavyasanaṃ garīyaḥ" iti viśālākṣaḥ //
   
"amātya-jana-pada-vyasanayor jana-pada-vyasanaṃ garīyaḥ" iti viśāla-akṣaḥ //

Sentence: 20    
"kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca janapadād uttiṣṭʰante //
   
"kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca jana-padād uttiṣṭʰante //

Sentence: 21    
teṣām abʰāvo janapadābʰāve, svāmyamātyayoś cānantaraḥ" iti //
   
teṣām abʰāvo jana-pada-abʰāve, svāmy-amātyayoś ca+ anantaraḥ" iti //

Sentence: 22    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23    
amātyamūlāḥ sarvārambʰāḥ - janapadasya karmasiddʰayaḥ svataḥ parataś ca yogakṣemasādʰanaṃ vyasanapratīkāraḥ śūnyaniveśopacayau daṇḍakarānugrahaś ceti //
   
amātya-mūlāḥ sarva-ārambʰāḥ - jana-padasya karma-siddʰayaḥ svataḥ parataś ca yoga-kṣema-sādʰanaṃ vyasana-pratīkāraḥ śūnya-niveśa-upacayau daṇḍa-kara-anugrahaś ca+ iti //

Sentence: 24    
"janapadadurgavyasanayor durgavyasanam" iti pārāśarāḥ //
   
"jana-pada-durga-vyasanayor durga-vyasanam" iti pārāśarāḥ //

Sentence: 25    
"durge hi kośadaṇḍotpattir āpadi stʰānaṃ ca janapadasya //
   
"durge hi kośa-daṇḍa-utpattir āpadi stʰānaṃ ca jana-padasya //

Sentence: 26    
śaktimattarāś ca paurā jānapadebʰyo nityāś cāpadi sahāyā rājñaḥ //
   
śaktimattarāś ca paurā jānapadebʰyo nityāś ca+ āpadi sahāyā rājñaḥ //

Sentence: 27    
jānapadās tv amitrasādʰāraṇāḥ" iti //
   
jānapadās tv amitra-sādʰāraṇāḥ" iti //

Sentence: 28    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 29    
janapadamūlā durgakośadaṇḍasetuvārttārambʰāḥ //
   
jana-pada-mūlā durga-kośa-daṇḍa-setu-vārttā-ārambʰāḥ //

Sentence: 30    
śauryaṃ stʰairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu //
   
śauryaṃ stʰairyaṃ dākṣyaṃ bāhulyaṃ ca jānapadeṣu //

Sentence: 31    
parvatāntardvīpāś ca durgā nādʰyuṣyante janapadābʰāvāt //
   
parvata-antar-dvīpāś ca durgā na+ adʰyuṣyante jana-pada-abʰāvāt //

Sentence: 32    
karṣakaprāye tu durgavyasanam, āyudʰīyaprāye tu janapade janapadavyasanam iti //
   
karṣaka-prāye tu durga-vyasanam, āyudʰīya-prāye tu jana-pade jana-pada-vyasanam iti //

Sentence: 33    
"durgakośavyasanayoḥ kośavyasanam" iti piśunaḥ //
   
"durga-kośa-vyasanayoḥ kośa-vyasanam" iti piśunaḥ //

Sentence: 34    
"kośamūlo hi durgasaṃskāro durgarakṣaṇaṃ janapadamitrāmitranigraho deśāntaritānām utsāhanaṃ daṇḍabalavyavahāraś ca //
   
"kośa-mūlo hi durga-saṃskāro durga-rakṣaṇaṃ jana-pada-mitra-amitra-nigraho deśa-antaritānām utsāhanaṃ daṇḍa-bala-vyavahāraś ca //

Sentence: 35    
durgaḥ kośād upajāpyaḥ pareṣām //
   
durgaḥ kośād upajāpyaḥ pareṣām //

Sentence: 36    
kośam ādāya ca vyasane śakyam apayātum, na durgam" iti //
   
kośam ādāya ca vyasane śakyam apayātum, na durgam" iti //

Sentence: 37    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 38    
durgārpaṇaḥ kośo daṇḍas tūṣṇīṃyuddʰaṃ svapakṣanigraho daṇḍabalavyavahāra āsārapratigrahaḥ paracakrāṭavīpratiṣedʰaś ca //
   
durga-arpaṇaḥ kośo daṇḍas tūṣṇīṃ-yuddʰaṃ sva-pakṣa-nigraho daṇḍa-bala-vyavahāra āsāra-pratigrahaḥ para-cakra-aṭavī-pratiṣedʰaś ca //

Sentence: 39    
durgābʰāve ca kośaḥ pareṣām //
   
durga-abʰāve ca kośaḥ pareṣām //

Sentence: 40    
dr̥śyate hi durgavatām anuccʰittir iti //
   
dr̥śyate hi durgavatām anuccʰittir iti //

Sentence: 41    
"kośadaṇḍavyasanayor daṇḍavyasanam" iti kauṇapadantaḥ //
   
"kośa-daṇḍavyasanayor daṇḍa-vyasanam" iti kauṇapadantaḥ //

Sentence: 42    
"daṇḍamūlo hi mitrāmitranigrahaḥ paradaṇḍotsāhanaṃ svadaṇḍapratigrahaś ca //
   
"daṇḍa-mūlo hi mitra-amitra-nigrahaḥ para-daṇḍa-utsāhanaṃ sva-daṇḍa-pratigrahaś ca //

Sentence: 43    
daṇḍābʰāve ca dʰruvaḥ kośavināśaḥ //
   
daṇḍa-abʰāve ca dʰruvaḥ kośa-vināśaḥ //

Sentence: 44    
kośābʰāve ca śakyaḥ kupyena bʰūmyā parabʰūmisvayaṃgrāheṇa daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ //
   
kośa-abʰāve ca śakyaḥ kupyena bʰūmyā para-bʰūmi-svayaṃ-grāheṇa daṇḍaḥ piṇḍayitum, daṇḍavatā ca kośaḥ //

Sentence: 45    
svāminaś cāsannavr̥ttitvād amātyasadʰarmā daṇḍaḥ" iti //
   
svāminaś ca+ āsanna-vr̥ttitvād amātya-sadʰarmā daṇḍaḥ" iti //

Sentence: 46    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 47    
kośamūlo hi daṇḍaḥ //
   
kośa-mūlo hi daṇḍaḥ //

Sentence: 48    
kośābʰāve daṇḍaḥ paraṃ gaccʰati, svāminaṃ hanti //
   
kośa-abʰāve daṇḍaḥ paraṃ gaccʰati, svāminaṃ hanti //

Sentence: 49    
sarvābʰiyogakaraś ca kośo dʰarmakāmahetuḥ //
   
sarva-abʰiyoga-karaś ca kośo dʰarma-kāma-hetuḥ //

Sentence: 50    
deśakālakāryavaśena tu kośadaṇḍayor anyataraḥ pramāṇībʰavati //
   
deśa-kāla-kārya-vaśena tu kośa-daṇḍayor anyataraḥ pramāṇī-bʰavati //

Sentence: 51    
lambʰapālano hi daṇḍaḥ kośasya, kośaḥ kośasya daṇḍasya ca bʰavati //
   
lambʰa-pālano hi daṇḍaḥ kośasya, kośaḥ kośasya daṇḍasya ca bʰavati //

Sentence: 52    
sarvadravyaprayojakatvāt kośavyasanaṃ garīya iti //
   
sarva-dravya-prayojakatvāt kośa-vyasanaṃ garīya iti //

Sentence: 53    
"daṇḍamitravyasanayor mitravyasanam" iti vātavyādʰiḥ //
   
"daṇḍa-mitra-vyasanayor mitra-vyasanam" iti vātavyādʰiḥ //

Sentence: 54    
"mitram abʰr̥taṃ vyavahitaṃ ca karma karoti, pārṣṇigrāham āsāram amitram āṭavikaṃ ca pratikaroti, kośadaṇḍabʰūmibʰiś copakaroti vyasanāvastʰāyogam" iti //
   
"mitram abʰr̥taṃ vyavahitaṃ ca karma karoti, pārṣṇi-grāham āsāram amitram āṭavikaṃ ca pratikaroti, kośa-daṇḍa-bʰūmibʰiś ca+ upakaroti vyasana-avastʰā-yogam" iti //

Sentence: 55    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 56    
daṇḍavato mitraṃ mitrabʰāve tiṣṭʰati, amitro mitrabʰāve //
   
daṇḍavato mitraṃ mitra-bʰāve tiṣṭʰati, amitro mitra-bʰāve //

Sentence: 57    
daṇḍamitrayos tu sādʰāraṇe kārye sārataḥ svayuddʰadeśakālalābʰād viśeṣaḥ //
   
daṇḍa-mitrayos tu sādʰāraṇe kārye sārataḥ sva-yuddʰa-deśa-kāla-lābʰād viśeṣaḥ //

Sentence: 58    
śīgʰrābʰiyāne tv amitrāṭavikānabʰyantarakope ca na mitraṃ vidyate //
   
śīgʰra-abʰiyāne tv amitra-āṭavika-anabʰyantara-kope ca na mitraṃ vidyate //

Sentence: 59    
vyasanayaugapadye paravr̥ddʰau ca mitram artʰayuktau tiṣṭʰati //
   
vyasana-yaugapadye para-vr̥ddʰau ca mitram artʰa-yuktau tiṣṭʰati //

Sentence: 60    
iti prakr̥tivyasanasampradʰāraṇam uktam //
   
iti prakr̥ti-vyasana-sampradʰāraṇam uktam //


Sentence: 61ab    
prakr̥tyavayavānāṃ tu vyasanasya viśeṣataḥ /
   
prakr̥ty-avayavānāṃ tu vyasanasya viśeṣataḥ /

Sentence: 61cd    
bahubʰāvo 'nurāgo sāro kāryasādʰakaḥ //
   
bahu-bʰāvo+ anurāgo sāro kārya-sādʰakaḥ //

Sentence: 62ab    
dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt /
   
dvayos tu vyasane tulye viśeṣo guṇataḥ kṣayāt /

Sentence: 62cd    
śeṣaprakr̥tisādguṇyaṃ yadi syān nāvidʰeyakam //
   
śeṣa-prakr̥ti-sādguṇyaṃ yadi syān na+ avidʰeyakam //

Sentence: 63ab    
śeṣaprakr̥tināśas tu yatraikavyasanād bʰavet /
   
śeṣa-prakr̥ti-nāśas tu yatra+ eka-vyasanād bʰavet /

Sentence: 63cd    
vyasanaṃ tad garīyaḥ syāt pradʰānasyetarasya // E
   
vyasanaṃ tad garīyaḥ syāt pradʰānasya+ itarasya // E




Chapter: 2 
(rāja-rājyayor vyasana-cintā)


Sentence: 1    
rājā rājyam iti prakr̥tisaṃkṣepaḥ //
   
rājā rājyam iti prakr̥ti-saṃkṣepaḥ //

Sentence: 2    
rājño 'bʰyantaro bāhyo kopa iti //
   
rājño+ abʰyantaro bāhyo kopa iti //

Sentence: 3    
ahibʰayād abʰyantaraḥ kopo bāhyakopāt pāpīyān, antaramātyakopaś cāntaḥkopāt //
   
ahi-bʰayād abʰyantaraḥ kopo bāhya-kopāt pāpīyān, antar-amātya-kopaś ca+ antaḥ-kopāt //

Sentence: 4    
tasmāt kośadaṇḍaśaktim ātmasaṃstʰāṃ kurvīta //
   
tasmāt kośa-daṇḍa-śaktim ātma-saṃstʰāṃ kurvīta //

Sentence: 5    
"dvairājyavairājyayor dvairājyam anyonyapakṣadveṣānurāgābʰyāṃ parasparasaṃgʰarṣeṇa vinaśyati, vairājyaṃ tu prakr̥ticittagrahaṇāpekṣi yatʰāstʰitam anyair bʰujyate" ity ācāryāḥ //
   
"dvairājya-vairājyayor dvairājyam anyonya-pakṣa-dveṣa-anurāgābʰyāṃ paraspara-saṃgʰarṣeṇa vinaśyati, vairājyaṃ tu prakr̥ti-citta-grahaṇa-apekṣi yatʰā-stʰitam anyair bʰujyate" ity ācāryāḥ //

Sentence: 6    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7    
pitāputrayor bʰrātror dvairājyaṃ tulyayogakṣemam amātyāvagrahaṃ vartayati //
   
pitā-putrayor bʰrātror dvairājyaṃ tulya-yoga-kṣemam amātya-avagrahaṃ vartayati //

Sentence: 8    
vairājyaṃ tu jīvataḥ parasyāccʰidya "naitan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ karoti, viraktaṃ parityajyāpagaccʰatīti //
   
vairājyaṃ tu jīvataḥ parasya+ āccʰidya "na+ etan mama" iti manyamānaḥ karśayati, apavāhayati, paṇyaṃ karoti, viraktaṃ parityajya+ apagaccʰati+ iti //

Sentence: 9    
andʰaś calitaśāstro rājeti "aśāstracakṣur andʰo yatkiṃcanakārī dr̥ḍʰābʰiniveśī parapraṇeyo rājyam anyāyenopahanti, calitaśāstras tu yatra śāstrāc calitamatir bʰavati śakyānunayo bʰavati" ity ācāryāḥ //
   
andʰaś calita-śāstro rājā+ iti "aśāstra-cakṣur andʰo yat-kiṃcana-kārī dr̥ḍʰa-abʰiniveśī para-praṇeyo rājyam anyāyena+ upahanti, calita-śāstras tu yatra śāstrāc calita-matir bʰavati śakya-anunayo bʰavati" ity ācāryāḥ //

Sentence: 10    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11    
andʰo rājā śakyate sahāyasampadā yatra tatra paryavastʰāpayitum //
   
andʰo rājā śakyate sahāya-sampadā yatra tatra paryavastʰāpayitum //

Sentence: 12    
calitaśāstras tu śāstrād anyatʰābʰiniviṣṭabuddʰir anyāyena rājyam ātmānaṃ copahantīti //
   
calita-śāstras tu śāstrād anyatʰā-abʰiniviṣṭa-buddʰir anyāyena rājyam ātmānaṃ ca+ upahanti+ iti //

Sentence: 13    
vyādʰito navo rājeti "vyādʰito rājā rājyopagʰātam amātyamūlaṃ prāṇābādʰaṃ rājyamūlam avāpnoti, navas tu rājā svadʰarmānugrahaparihāradānamānakarmabʰiḥ prakr̥tirañjanopakāraiś carati" ity ācāryāḥ //
   
vyādʰito navo rājā+ iti "vyādʰito rājā rājya-upagʰātam amātya-mūlaṃ prāṇa-ābādʰaṃ rājya-mūlam avāpnoti, navas tu rājā sva-dʰarma-anugraha-parihāra-dāna-māna-karmabʰiḥ prakr̥ti-rañjana-upakāraiś carati" ity ācāryāḥ //

Sentence: 14    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15    
vyādʰito rājā yatʰāpravr̥ttaṃ rājapraṇidʰim anuvartayati //
   
vyādʰito rājā yatʰā-pravr̥ttaṃ rāja-praṇidʰim anuvartayati //

Sentence: 16    
navas tu rājā balāvarjitaṃ "mamedaṃ rājyam" iti yatʰeṣṭam anavagrahaś carati //
   
navas tu rājā bala-āvarjitaṃ "mama+ idaṃ rājyam" iti yatʰā-iṣṭam anavagrahaś carati //

Sentence: 17    
sāmuttʰāyikair avagr̥hīto rājyopagʰātaṃ marṣayati //
   
sāmuttʰāyikair avagr̥hīto rājya-upagʰātaṃ marṣayati //

Sentence: 18    
prakr̥tiṣv arūḍʰaḥ sukʰam uccʰettuṃ bʰavatīti //
   
prakr̥tiṣv arūḍʰaḥ sukʰam uccʰettuṃ bʰavati+ iti //

Sentence: 19    
vyādʰite viśeṣaḥ pāparogyapāparogī ca //
   
vyādʰite viśeṣaḥ pāpa-rogya-pāpa-rogī ca //

Sentence: 20    
nave 'py abʰijāto 'nabʰijāta iti //
   
nave+ apy abʰijāto+ anabʰijāta iti //

Sentence: 21    
durbalo 'bʰijāto balavān anabʰijāto rājeti "durbalasyābʰijātasyopajāpaṃ daurbalyāpekṣāḥ prakr̥tayaḥ kr̥ccʰreṇopagaccʰanti, balavataś cānabʰijātasya balāpekṣāḥ sukʰena" ity ācāryāḥ //
   
durbalo+ abʰijāto balavān anabʰijāto rājā+ iti "durbalasya+ abʰijātasya+ upajāpaṃ daurbalya-apekṣāḥ prakr̥tayaḥ kr̥ccʰreṇa+ upagaccʰanti, balavataś ca+ anabʰijātasya bala-apekṣāḥ sukʰena" ity ācāryāḥ //

Sentence: 22    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23    
durbalam abʰijātaṃ prakr̥tayaḥ svayam upanamanti, jātyam aiśvaryaprakr̥tir anuvartata iti //
   
durbalam abʰijātaṃ prakr̥tayaḥ svayam upanamanti, jātyam aiśvarya-prakr̥tir anuvartata iti //

Sentence: 24    
balavataś cānabʰijātasyopajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //
   
balavataś ca+ anabʰijātasya+ upajāpaṃ visaṃvādayanti, anurāge sārvaguṇyam iti //

Sentence: 25    
prayāsavadʰāt sasyavadʰo muṣṭivadʰāt pāpīyān, nirājīvatvād avr̥ṣṭir ativr̥ṣṭitaḥ //
   
prayāsa-vadʰāt sasya-vadʰo muṣṭi-vadʰāt pāpīyān, nirājīvatvād avr̥ṣṭir ativr̥ṣṭitaḥ //


Sentence: 26ab    
dvayor dvayor vyasanayoḥ prakr̥tīnāṃ balābalam /
   
dvayor dvayor vyasanayoḥ prakr̥tīnāṃ bala-abalam /

Sentence: 26cd    
pāramparyakrameṇoktaṃ yāne stʰāne ca kāraṇam // E
   
pāramparya-krameṇa+ uktaṃ yāne stʰāne ca kāraṇam // E




Chapter: 3 
(puruṣa-vyasana-vargaḥ)


Sentence: 1    
avidyāvinayaḥ puruṣavyasanahetuḥ //
   
avidyā-vinayaḥ puruṣa-vyasana-hetuḥ //

Sentence: 2    
avinīto hi vyasanadoṣān na paśyati //
   
avinīto hi vyasana-doṣān na paśyati //

Sentence: 3    
tān upadekṣyāmaḥ //
   
tān upadekṣyāmaḥ //

Sentence: 4    
kopajas trivargaḥ, kāmajaś caturvargaḥ //
   
kopajas tri-vargaḥ, kāmajaś catur-vargaḥ //

Sentence: 5    
tayoḥ kopo garīyān //
   
tayoḥ kopo garīyān //

Sentence: 6    
sarvatra hi kopaś carati //
   
sarvatra hi kopaś carati //

Sentence: 7    
prāyaśaś ca kopavaśā rājānaḥ prakr̥tikopair hatāḥ śrūyante, kāmavaśāḥ kṣayanimittam arivyādʰibʰir iti //
   
prāyaśaś ca kopa-vaśā rājānaḥ prakr̥ti-kopair hatāḥ śrūyante, kāma-vaśāḥ kṣaya-nimittam ari-vyādʰibʰir iti //

Sentence: 8    
neti bʰāradvājaḥ //
   
na+ iti bʰāradvājaḥ //

Sentence: 9    
"satpuruṣācāraḥ kopo vairayātanam avajñāvadʰo bʰītamanuṣyatā ca //
   
"sat-puruṣa-ācāraḥ kopo vaira-yātanam avajñā-vadʰo bʰīta-manuṣyatā ca //

Sentence: 10    
nityaś ca kopena sambandʰaḥ pāpapratiṣedʰārtʰaḥ //
   
nityaś ca kopena sambandʰaḥ pāpa-pratiṣedʰa-artʰaḥ //

Sentence: 11    
kāmaḥ siddʰilābʰaḥ sāntvaṃ tyāgaśīlatā sampriyabʰāvaś ca //
   
kāmaḥ siddʰi-lābʰaḥ sāntvaṃ tyāga-śīlatā sampriya-bʰāvaś ca //

Sentence: 12    
nityaś ca kāmena sambandʰaḥ kr̥takarmaṇaḥ pʰalopabʰogārtʰaḥ" iti //
   
nityaś ca kāmena sambandʰaḥ kr̥ta-karmaṇaḥ pʰala-upabʰoga-artʰaḥ" iti //

Sentence: 13    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14    
dveṣyatā śatruvedanaṃ duḥkʰāsaṅgaś ca kopaḥ //
   
dveṣyatā śatru-vedanaṃ duḥkʰa-āsaṅgaś ca kopaḥ //

Sentence: 15    
paribʰavo dravyanāśaḥ pāṭaccaradyūtakāralubdʰakagāyanavādakaiś cānartʰyaiḥ samyogaḥ kāmaḥ //
   
paribʰavo dravya-nāśaḥ pāṭaccara-dyūtakāra-lubdʰaka-gāyana-vādakaiś ca+ anartʰyaiḥ samyogaḥ kāmaḥ //

Sentence: 16    
tayoḥ paribʰavād dveṣyatā garīyasī //
   
tayoḥ paribʰavād dveṣyatā garīyasī //

Sentence: 17    
paribʰūtaḥ svaiḥ paraiś cāvagr̥hyate, dveṣyaḥ samuccʰidyata iti //
   
paribʰūtaḥ svaiḥ paraiś ca+ avagr̥hyate, dveṣyaḥ samuccʰidyata iti //

Sentence: 18    
dravyanāśāc cʰatruvedanaṃ garīyaḥ //
   
dravya-nāśāt śatru-vedanaṃ garīyaḥ //

Sentence: 19    
dravyanāśaḥ kośābādʰakaḥ, śatruvedanaṃ prāṇābādʰakam iti //
   
dravya-nāśaḥ kośa-ābādʰakaḥ, śatru-vedanaṃ prāṇa-ābādʰakam iti //

Sentence: 20    
anartʰyasamyogād duḥkʰasamyogo garīyān //
   
anartʰya-samyogād duḥkʰa-samyogo garīyān //

Sentence: 21    
anartʰyasamyogo muhūrtapratīkāro, dīrgʰakleśakaro duḥkʰānām āsaṅga iti //
   
anartʰya-samyogo muhūrta-pratīkāro, dīrgʰa-kleśa-karo duḥkʰānām āsaṅga iti //

Sentence: 22    
tasmāt kopo garīyān //
   
tasmāt kopo garīyān //

Sentence: 23    
vākpāruṣyam artʰadūṣaṇaṃ daṇḍapāruṣyam iti //
   
vāk-pāruṣyam artʰa-dūṣaṇaṃ daṇḍa-pāruṣyam iti //

Sentence: 24    
"vākpāruṣyārtʰadūṣaṇayor vākpāruṣyaṃ garīyaḥ" iti viśālākṣaḥ //
   
"vāk-pāruṣya-artʰa-dūṣaṇayor vāk-pāruṣyaṃ garīyaḥ" iti viśāla-akṣaḥ //

Sentence: 25    
"paruṣamukto hi tejasvī tejasā pratyārohati //
   
"paruṣa-mukto hi tejasvī tejasā pratyārohati //

Sentence: 26    
duruktaśalyaṃ hr̥di nikʰātaṃ tejaḥsaṃdīpanam indriyopatāpi ca" iti //
   
durukta-śalyaṃ hr̥di nikʰātaṃ tejaḥ-saṃdīpanam indriya-upatāpi ca" iti //

Sentence: 27    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 28    
artʰapūjā vākśalyam apahanti, vr̥ttivilopas tv artʰadūṣaṇam //
   
artʰa-pūjā vāk-śalyam apahanti, vr̥tti-vilopas tv artʰa-dūṣaṇam //

Sentence: 29    
adānam ādānaṃ vināśaḥ parityāgo vārtʰasyety artʰadūṣaṇam //
   
adānam ādānaṃ vināśaḥ parityāgo vā+ artʰasya+ ity artʰa-dūṣaṇam //

Sentence: 30    
"artʰadūṣaṇadaṇḍapāruṣyayor artʰadūṣaṇaṃ garīyaḥ" iti pārāśarāḥ //
   
"artʰa-dūṣaṇa-daṇḍa-pāruṣyayor artʰa-dūṣaṇaṃ garīyaḥ" iti pārāśarāḥ //

Sentence: 31    
"artʰamūlau dʰarmakāmau //
   
"artʰa-mūlau dʰarma-kāmau //

Sentence: 32    
artʰapratibaddʰaś ca loko vartate //
   
artʰa-pratibaddʰaś ca loko vartate //

Sentence: 33    
tasyopagʰāto garīyān" iti //
   
tasya-upagʰāto garīyān" iti //

Sentence: 34    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 35    
sumahatāpy artʰena na kaścana śarīravināśam iccʰet //
   
sumahatā+ apy artʰena na kaścana śarīra-vināśam iccʰet //

Sentence: 36    
daṇḍapāruṣyāc ca tam eva doṣam anyebʰyaḥ prāpnoti //
   
daṇḍa-pāruṣyāc ca tam eva doṣam anyebʰyaḥ prāpnoti //

Sentence: 37    
iti kopajas trivargaḥ //
   
iti kopajas tri-vargaḥ //

Sentence: 38    
kāmajas tu mr̥gayā dyūtaṃ striyaḥ pānam iti caturvargaḥ //
   
kāmajas tu mr̥gayā dyūtaṃ striyaḥ pānam iti catur-vargaḥ //

Sentence: 39    
tasya "mr̥gayādyūtayor mr̥gayā garīyasī" iti piśunaḥ //
   
tasya "mr̥gayā-dyūtayor mr̥gayā garīyasī" iti piśunaḥ //

Sentence: 40    
"stenāmitravyāladāvapraskʰalanabʰayadinmohāḥ kṣutpipāse ca prāṇābādʰas tasyām //
   
"stena-amitra-vyāla-dāva-praskʰalana-bʰaya-din-mohāḥ kṣut-pipāse ca prāṇa-ābādʰas tasyām //

Sentence: 41    
dyūte tu jitam evākṣaviduṣā yatʰā jayatsenaduryodʰanābʰyām" iti //
   
dyūte tu jitam eva+ akṣa-viduṣā yatʰā jayat-sena-duryodʰanābʰyām" iti //

Sentence: 42    
nety kauṭilyaḥ //
   
na+ ity kauṭilyaḥ //

Sentence: 43    
tayor apy anyataraparājayo 'stīti nalayudʰiṣṭʰirābʰyāṃ vyākʰyātam //
   
tayor apy anyatara-parājayo+ asti+ iti nala-yudʰiṣṭʰirābʰyāṃ vyākʰyātam //

Sentence: 44    
tad eva vijitadravyam āmiṣaṃ vairānubandʰaś ca //
   
tad eva vijita-dravyam āmiṣaṃ vaira-anubandʰaś ca //

Sentence: 45    
sato 'rtʰasya vipratipattir asataś cārjanam apratibʰuktanāśo mūtrapurīṣadʰāraṇabubʰukṣādibʰiś ca vyādʰilābʰa iti dyūtadoṣāḥ //
   
sato+ artʰasya vipratipattir asataś ca+ arjanam apratibʰukta-nāśo mūtra-purīṣa-dʰāraṇa-bubʰukṣā-ādibʰiś ca vyādʰi-lābʰa iti dyūta-doṣāḥ //

Sentence: 46    
mr̥gayāyāṃ tu vyāyāmaḥ śleṣmapittamedaḥsvedanāśaś cale stʰite ca kāye lakṣaparicayaḥ kopabʰayastʰāneṣu ca mr̥gāṇāṃ cittajñānam anityayānaṃ ceti //
   
mr̥gayāyāṃ tu vyāyāmaḥ śleṣma-pitta-medaḥ-sveda-nāśaś cale stʰite ca kāye lakṣa-paricayaḥ kopa-bʰaya-stʰāneṣu ca mr̥gāṇāṃ citta-jñānam anitya-yānaṃ ca+ iti //

Sentence: 47    
"dyūtastrīvyasanayoḥ kaitavavyasanam" iti kauṇapadantaḥ //
   
"dyūta-strī-vyasanayoḥ kaitava-vyasanam" iti kauṇapadantaḥ //

Sentence: 48    
"sātatyena hi niśi pradīpe mātari ca mr̥tāyāṃ dīvyaty eva kitavaḥ //
   
"sātatyena hi niśi pradīpe mātari ca mr̥tāyāṃ dīvyaty eva kitavaḥ //

Sentence: 49    
kr̥ccʰre ca pratipr̥ṣṭaḥ kupyati //
   
kr̥ccʰre ca pratipr̥ṣṭaḥ kupyati //

Sentence: 50    
strīvyasane tu snānapratikarmabʰojanabʰūmiṣu bʰavaty eva dʰarmārtʰaparipraśnaḥ //
   
strī-vyasane tu snāna-pratikarma-bʰojana-bʰūmiṣu bʰavaty eva dʰarma-artʰa-paripraśnaḥ //

Sentence: 51    
śakyā ca strī rājahiteniyoktum, upāṃśudaṇḍena vyādʰinā vyāvartayitum avasrāvayituṃ " iti //
   
śakyā ca strī rājahite-niyoktum, upāṃśu-daṇḍena vyādʰinā vyāvartayitum avasrāvayituṃ " iti //

Sentence: 52    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 53    
sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strīvyasanam //
   
sapratyādeyaṃ dyūtaṃ niṣpratyādeyaṃ strī-vyasanam //

Sentence: 54    
adarśanaṃ kāryanirvedaḥ kālātipātanād anartʰo dʰarmalopaś ca tantradaurbalyaṃ pānānubandʰaś ceti //
   
adarśanaṃ kārya-nirvedaḥ kāla-atipātanād anartʰo dʰarma-lopaś ca tantra-daurbalyaṃ pāna-anubandʰaś ca+ iti //

Sentence: 55    
"strīpānavyasanayoḥ strīvyasanam" iti vātavyādʰiḥ //
   
"strī-pāna-vyasanayoḥ strī-vyasanam" iti vātavyādʰiḥ //

Sentence: 56    
"strīṣu hi bāliśyam anekavidʰaṃ niśāntapraṇidʰau vyākʰyātam //
   
"strīṣu hi bāliśyam aneka-vidʰaṃ niśānta-praṇidʰau vyākʰyātam //

Sentence: 57    
pāne tu śabdādīnām indriyārtʰānām upabʰogaḥ prītidānaṃ parijanapūjanaṃ karmaśramavadʰaś ca" iti //
   
pāne tu śabda-ādīnām indriya-artʰānām upabʰogaḥ prīti-dānaṃ parijana-pūjanaṃ karma-śrama-vadʰaś ca" iti //

Sentence: 58    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 59    
strīvyasane bʰavaty apatyotpattir ātmarakṣaṇaṃ cāntardāreṣu, viparyayo bāhyeṣu, agamyeṣu sarvoccʰittiḥ //
   
strī-vyasane bʰavaty apatya-utpattir ātma-rakṣaṇaṃ ca+ antar-dāreṣu, viparyayo bāhyeṣu, agamyeṣu sarva-uccʰittiḥ //

Sentence: 60    
tad ubʰayaṃ pānavyasane //
   
tad ubʰayaṃ pāna-vyasane //

Sentence: 61    
pānasampat - saṃjñānāśo 'nunmattasyonmattatvam apretasya pretatvaṃ kaupīnadarśanaṃ śrutaprajñāprāṇavittamitrahāniḥ sadbʰir viyogo 'nartʰyasamyogas tantrīgītanaipuṇyeṣu cārtʰagʰneṣu prasaṅga iti //
   
pāna-sampat - saṃjñā-nāśo+ anunmattasya+ unmattatvam apretasya pretatvaṃ kaupīna-darśanaṃ śruta-prajñā-prāṇa-vitta-mitra-hāniḥ sadbʰir viyogo+ anartʰya-samyogas tantrī-gīta-naipuṇyeṣu ca+ artʰagʰneṣu prasaṅga iti //

Sentence: 62    
dyūtamadyayor dyūtam //
   
dyūta-madyayor dyūtam //

Sentence: 63    
ekeṣāṃ paṇanimitto jayaḥ parājayo prāṇiṣu niścetaneṣu pakṣadvaidʰena prakr̥tikopaṃ karoti //
   
ekeṣāṃ paṇa-nimitto jayaḥ parājayo prāṇiṣu niścetaneṣu pakṣa-dvaidʰena prakr̥ti-kopaṃ karoti //

Sentence: 64    
viśeṣataś ca saṃgʰānāṃ saṃgʰadʰarmiṇāṃ ca rājakulānāṃ dyūtanimitto bʰedas tannimitto vināśa ity asatpragrahaḥ pāpiṣṭʰatamo vyasanānāṃ tantradaurbalyād iti //
   
viśeṣataś ca saṃgʰānāṃ saṃgʰa-dʰarmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bʰedas tan-nimitto vināśa ity asat-pragrahaḥ pāpiṣṭʰatamo vyasanānāṃ tantra-daurbalyād iti //


Sentence: 65ab    
asatāṃ pragrahaḥ kāmaḥ kopaś cāvagrahaḥ satām /
   
asatāṃ pragrahaḥ kāmaḥ kopaś ca+ avagrahaḥ satām /

Sentence: 65cd    
vyasanaṃ doṣabāhulyād atyantam ubʰayaṃ matam //
   
vyasanaṃ doṣa-bāhulyād atyantam ubʰayaṃ matam //

Sentence: 66ab    
tasmāt kopaṃ ca kāmaṃ ca vyasanārambʰam ātmavān /
   
tasmāt kopaṃ ca kāmaṃ ca vyasana-ārambʰam ātmavān /

Sentence: 66cd    
parityajen mūlaharaṃ vr̥ddʰasevī jitendriyaḥ // E
   
parityajen mūla-haraṃ vr̥ddʰa-sevī jita-indriyaḥ // E




Chapter: 4 
(pīḍana-vargaḥ - stambḥa-vargaḥ - kośa-saṅga-vargaḥ)


Sentence: 1    
daivapīḍanaṃ - agnir udakaṃ vyādʰir durbʰikṣaṃ maraka iti //
   
daiva-pīḍanaṃ - agnir udakaṃ vyādʰir durbʰikṣaṃ maraka iti //

Sentence: 2    
"agnyudakayor agnipīḍanam apratikāryaṃ sarvadāhi ca, śakyāpagamanaṃ tāryābādʰam udakapīḍanam" ity ācāryāḥ //
   
"agny-udakayor agni-pīḍanam apratikāryaṃ sarva-dāhi ca, śakya-apagamanaṃ tārya-ābādʰam udaka-pīḍanam" ity ācāryāḥ //

Sentence: 3    
net kauṭilyaḥ //
   
na+ it kauṭilyaḥ //

Sentence: 4    
agnir grāmam ardʰagrāmaṃ dahati, udakavegas tu grāmaśatapravāhīti //
   
agnir grāmam ardʰa-grāmaṃ dahati, udaka-vegas tu grāma-śata-pravāhī+ iti //

Sentence: 5    
"vyādʰidurbʰikṣayor vyādʰiḥ pretavyādʰitopasr̥ṣṭaparicārakavyāyāmoparodʰena karmāṇy upahanti, durbʰikṣaṃ punar akarmopagʰāti hiraṇyapaśukaradāyi ca" ity ācāryāḥ //
   
"vyādʰi-durbʰikṣayor vyādʰiḥ preta-vyādʰita-upasr̥ṣṭa-paricāraka-vyāyāma-uparodʰena karmāṇy upahanti, durbʰikṣaṃ punar akarma-upagʰāti hiraṇya-paśu-kara-dāyi ca" ity ācāryāḥ //

Sentence: 6    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7    
ekadeśapīḍano vyādʰiḥ śakyapratīkāraś ca, sarvadeśapīḍanaṃ durbʰikṣaṃ prāṇinām ajīvanāyeti //
   
eka-deśa-pīḍano vyādʰiḥ śakya-pratīkāraś ca, sarva-deśa-pīḍanaṃ durbʰikṣaṃ prāṇinām ajīvanāya+ iti //

Sentence: 8    
tena marako vyākʰyātaḥ //
   
tena marako vyākʰyātaḥ //

Sentence: 9    
"kṣudrakamukʰyakṣayayoḥ kṣudrakakṣayaḥ karmaṇām ayogakṣemaṃ karoti, mukʰyakṣayaḥ karmānuṣṭʰānoparodʰadʰarmā" ity ācāryāḥ //
   
"kṣudraka-mukʰya-kṣayayoḥ kṣudraka-kṣayaḥ karmaṇām ayoga-kṣemaṃ karoti, mukʰya-kṣayaḥ karma-anuṣṭʰāna-uparodʰa-dʰarmā" ity ācāryāḥ //

Sentence: 10    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 11    
śakyaḥ kṣudrakakṣayaḥ pratisaṃdʰātuṃ bāhulyāt kṣudrakāṇām, na mukʰyakṣayaḥ //
   
śakyaḥ kṣudraka-kṣayaḥ pratisaṃdʰātuṃ bāhulyāt kṣudrakāṇām, na mukʰya-kṣayaḥ //

Sentence: 12    
sahasreṣu hi mukʰyo bʰavaty eko na sattvaprajñādʰikyāt tadāśrayatvāt kṣudrakāṇām iti //
   
sahasreṣu hi mukʰyo bʰavaty eko na sattva-prajñā-ādʰikyāt tad-āśrayatvāt kṣudrakāṇām iti //

Sentence: 13    
"svacakraparacakrayoḥ svacakram atimātrābʰyāṃ daṇḍakarābʰyāṃ pīḍayaty aśakyaṃ ca vārayitum, paracakraṃ tu śakyaṃ praiyoddʰum upasāreṇa saṃdʰinā mokṣayitum" ity ācāryāḥ //
   
"sva-cakra-para-cakrayoḥ sva-cakram atimātrābʰyāṃ daṇḍa-karābʰyāṃ pīḍayaty aśakyaṃ ca vārayitum, para-cakraṃ tu śakyaṃ praiyoddʰum upasāreṇa saṃdʰinā mokṣayitum" ity ācāryāḥ //

Sentence: 14    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 15    
svacakrapīḍanaṃ prakr̥tipuruṣamukʰyopagrahavigʰātābʰyāṃ śakyate vārayitum ekadeśaṃ pīḍayati, sarvadeśapīḍanaṃ tu paracakraṃ vilopagʰātadāhavidʰvaṃsanāpavāhanaiḥ pīḍayatīti //
   
sva-cakra-pīḍanaṃ prakr̥ti-puruṣa-mukʰya-upagraha-vigʰātābʰyāṃ śakyate vārayitum eka-deśaṃ pīḍayati, sarva-deśa-pīḍanaṃ tu para-cakraṃ vilopa-gʰāta-dāha-vidʰvaṃsana-apavāhanaiḥ pīḍayati+ iti //

Sentence: 16    
"prakr̥tirājavivādayoḥ prakr̥itivivādaḥ prakr̥tīnāṃ bʰedakaḥ parābʰiyogān āvahati, rājavivādas tu prakr̥tīnāṃ dviguṇabʰaktavetanaparihārakaro bʰavati" ity ācāryāḥ //
   
"prakr̥ti-rāja-vivādayoḥ prakr̥iti-vivādaḥ prakr̥tīnāṃ bʰedakaḥ para-abʰiyogān āvahati, rāja-vivādas tu prakr̥tīnāṃ dvi-guṇa-bʰakta-vetana-parihāra-karo bʰavati" ity ācāryāḥ //

Sentence: 17    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 18    
śakyaḥ prakr̥tivivādaḥ prakr̥timukʰyopagraheṇa kalahastʰānāpanayanena vārayitum //
   
śakyaḥ prakr̥ti-vivādaḥ prakr̥ti-mukʰya-upagraheṇa kalaha-stʰāna-apanayanena vārayitum //

Sentence: 19    
vivadamānās tu prakr̥tayaḥ parasparasaṃgʰarṣeṇopakurvanti //
   
vivadamānās tu prakr̥tayaḥ paraspara-saṃgʰarṣeṇa+ upakurvanti //

Sentence: 20    
rājavivādas tu pīḍanoccʰedanāya prakr̥tīnāṃ dviguṇavyāyāmasādʰya iti //
   
rāja-vivādas tu pīḍana-uccʰedanāya prakr̥tīnāṃ dvi-guṇa-vyāyāma-sādʰya iti //

Sentence: 21    
"deśarājavihārayor deśavihāras traikālyena karmapʰalopagʰātaṃ karoti, rājavihāras tu kāruśilpikuśīlavavāgjīvanarūpājīvāvaidehakopakāraṃ karoti" ity ācāryāḥ //
   
"deśa-rāja-vihārayor deśa-vihāras traikālyena karma-pʰala-upagʰātaṃ karoti, rāja-vihāras tu kāru-śilpi-kuśīlava-vāg-jīvana-rūpa-ājīvā-vaidehaka-upakāraṃ karoti" ity ācāryāḥ //

Sentence: 22    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23    
deśavihāraḥ karmaśramam avadʰārtʰam alpaṃ bʰakṣayati bʰakṣayitvā ca bʰūyaḥ karmasu yogaṃ gaccʰati, rājavihāras tu svayaṃ vallabʰaiś ca svayaṃgrāhapraṇayapaṇyāgārakāryopagrahaiḥ pīḍayatīti //
   
deśa-vihāraḥ karma-śramam avadʰā-artʰam alpaṃ bʰakṣayati bʰakṣayitvā ca bʰūyaḥ karmasu yogaṃ gaccʰati, rāja-vihāras tu svayaṃ vallabʰaiś ca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati+ iti //

Sentence: 24    
"subʰagākumārayoḥ kumāraḥ svayaṃ vallabʰaiś ca svayaṃgrāhapraṇayapaṇyāgārakāryopagrahaiḥ pīḍayati, subʰagā vilāsopabʰogena" ity ācāryāḥ //
   
"subʰagā-kumārayoḥ kumāraḥ svayaṃ vallabʰaiś ca svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ pīḍayati, subʰagā vilāsa-upabʰogena" ity ācāryāḥ //

Sentence: 25    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 26    
śakyaḥ kumāro mantripurohitābʰyāṃ vārayitum, na subʰagā bāliśyād anartʰyajanasamyogāc ceti //
   
śakyaḥ kumāro mantri-purohitābʰyāṃ vārayitum, na subʰagā bāliśyād anartʰya-jana-samyogāc ca+ iti //

Sentence: 27    
"śreṇīmukʰyayoḥ śreṇī bāhulyād anavagrahā steyasāhasābʰyāṃ pīḍayati, mukʰyaḥ kāryānugrahavigʰātābʰyām" ity ācāryāḥ //
   
"śreṇī-mukʰyayoḥ śreṇī bāhulyād anavagrahā steya-sāhasābʰyāṃ pīḍayati, mukʰyaḥ kārya-anugraha-vigʰātābʰyām" ity ācāryāḥ //

Sentence: 28    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 29    
suvyāvartyā śreṇī samānaśīlavyasanatvāt, śreṇīmukʰyaikadeśopagraheṇa //
   
suvyāvartyā śreṇī samāna-śīla-vyasanatvāt, śreṇī-mukʰya-eka-deśa-upagraheṇa //

Sentence: 30    
stambʰayukto mukʰyaḥ paraprāṇadravyopagʰātābʰyāṃ pīḍayatīti //
   
stambʰa-yukto mukʰyaḥ para-prāṇa-dravya-upagʰātābʰyāṃ pīḍayati+ iti //

Sentence: 31    
"samnidʰātr̥samāhartroḥ samnidʰātā kr̥tavidūṣaṇātyayābʰyāṃ pīḍayati, samāhartā karaṇādʰiṣṭʰitaḥ pradiṣṭapʰalopabʰogī bʰavati" ity ācāryāḥ //
   
"samnidʰātr̥-samāhartroḥ samnidʰātā kr̥ta-vidūṣaṇa-atyayābʰyāṃ pīḍayati, samāhartā karaṇa-adʰiṣṭʰitaḥ pradiṣṭa-pʰala-upabʰogī bʰavati" ity ācāryāḥ //

Sentence: 32    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33    
samnidʰātā kr̥tāvastʰam anyaiḥ kośapraveśyaṃ pratigr̥hṇāti, samāhartā tu pūrvam artʰam ātmanaḥ kr̥tvā paścād rājārtʰaṃ karoti praṇāśayati , parasvādāne ca svapratyayaś caratīti //
   
samnidʰātā kr̥ta-avastʰam anyaiḥ kośa-praveśyaṃ pratigr̥hṇāti, samāhartā tu pūrvam artʰam ātmanaḥ kr̥tvā paścād rāja-artʰaṃ karoti praṇāśayati , para-sva-ādāne ca sva-pratyayaś carati+ iti //

Sentence: 34    
"antapālavaidehakayor antapālaś coraprasargadeyātyādānābʰyāṃ vaṇikpatʰaṃ pīḍayati, vaidehakās tu paṇyapratipaṇyānugrahaiḥ prasādʰayanti" ity ācāryāḥ //
   
"anta-pāla-vaidehakayor anta-pālaś cora-prasarga-deya-atyādānābʰyāṃ vaṇik-patʰaṃ pīḍayati, vaidehakās tu paṇya--pratipaṇya-anugrahaiḥ prasādʰayanti" ity ācāryāḥ //

Sentence: 35    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 36    
antapālaḥ paṇyasampātānugraheṇa vartayati, vaidehakās tu sambʰūya paṇyānām utkarṣāpakarṣaṃ kurvāṇāḥ paṇe paṇaśataṃ kumbʰe kumbʰaśatam ity ājīvanti //
   
anta-pālaḥ paṇya-sampāta-anugraheṇa vartayati, vaidehakās tu sambʰūya paṇyānām utkarṣa-apakarṣaṃ kurvāṇāḥ paṇe paṇa-śataṃ kumbʰe kumbʰa-śatam ity ājīvanti //

Sentence: 37    
abʰijātoparuddʰā bʰūmiḥ paśuvrajoparuddʰā veti "abʰijātoparuddʰā bʰūmiḥ mahāpʰalāpy āyudʰīyopakāriṇī na kṣamā mokṣayituṃ vyasanābādʰabʰayāt, paśuvrajoparuddʰā tu kr̥ṣiyogyā kṣamā mokṣayitum //
   
abʰijāta-uparuddʰā bʰūmiḥ paśu-vraja-uparuddʰā vā+ iti "abʰijāta-uparuddʰā bʰūmiḥ mahā-pʰalā+ apy āyudʰīya-upakāriṇī na kṣamā mokṣayituṃ vyasana-ābādʰa-bʰayāt, paśu-vraja-uparuddʰā tu kr̥ṣi-yogyā kṣamā mokṣayitum //

Sentence: 38    
vivītaṃ hi kṣetreṇa bādʰyate" ity ācāryāḥ //
   
vivītaṃ hi kṣetreṇa bādʰyate" ity ācāryāḥ //

Sentence: 39    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 40    
abʰijātoparuddʰā bʰūmir atyantamahopakārāpi kṣamā mokṣayituṃ vyasanābādʰabʰayāt, paśuvrajoparuddʰā tu kośavāhanopakāriṇī na kṣamā mokṣayitum, anyatra sasyavāpoparodʰād iti //
   
abʰijāta-uparuddʰā bʰūmir atyanta-mahā-upakārā+ api kṣamā mokṣayituṃ vyasana-ābādʰa-bʰayāt, paśu-vraja-uparuddʰā tu kośa-vāhana-upakāriṇī na kṣamā mokṣayitum, anyatra sasya-vāpa-uparodʰād iti //

Sentence: 41    
"pratirodʰakāṭavikayoḥ pratirodʰakā rātrisattracarāḥ śarīrākramiṇo nityāḥ śatasahasrāhapāriṇaḥ pradʰānakopakāś ca vyavahitāḥ pratyantarāraṇyacarāś cāṭavikāḥ prakāśā dr̥syāś caranti, ekadeśagʰātakāś ca" ity ācāryāḥ //
   
"pratirodʰaka-āṭavikayoḥ pratirodʰakā rātri-sattra-carāḥ śarīra-ākramiṇo nityāḥ śata-sahasra-ahapāriṇaḥ pradʰāna-kopakāś ca vyavahitāḥ pratyantara-araṇya-carāś ca+ āṭavikāḥ prakāśā dr̥syāś caranti, eka-deśa-gʰātakāś ca" ity ācāryāḥ //

Sentence: 42    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 43    
pratirodʰakāḥ pramattasyāparahanti, alpāḥ kuṇṭʰāḥ sukʰā jñātuṃ grahītuṃ ca, svadeśastʰāḥ prabʰūtā vikrāntāś cāṭavikāḥ prakāśayodino 'pahartāro hantāraś ca deśānāṃ rājasadʰarmāṇa iti //
   
pratirodʰakāḥ pramattasya+ aparahanti, alpāḥ kuṇṭʰāḥ sukʰā jñātuṃ grahītuṃ ca, sva-deśastʰāḥ prabʰūtā vikrāntāś ca+ āṭavikāḥ prakāśa-yodino+ apahartāro hantāraś ca deśānāṃ rāja-sadʰarmāṇa iti //

Sentence: 44    
mr̥gahastivanayoḥ mr̥gāḥ prabʰūtāḥ prabʰūtamāṃsacarmopakāriṇo mandagrāsāvakleśinaḥ suniyamyāś ca //
   
mr̥ga-hasti-vanayoḥ mr̥gāḥ prabʰūtāḥ prabʰūta-māṃsa-carma-upakāriṇo manda-grāsa-avakleśinaḥ suniyamyāś ca //

Sentence: 45    
viparītā hastino gr̥hyamāṇā duṣṭāś ca deśavināśāyeti //
   
viparītā hastino gr̥hyamāṇā duṣṭāś ca deśa-vināśāya+ iti //

Sentence: 46    
svaparastʰānīyopakārayoḥ svastʰānīyopakāro dʰānyapaśuhiraṇyakupyopakāro jānapadānām āpady ātmadʰāraṇaḥ //
   
sva-para-stʰānīya-upakārayoḥ sva-stʰānīya-upakāro dʰānya-paśu-hiraṇya-kupya-upakāro jānapadānām āpady ātma-dʰāraṇaḥ //

Sentence: 47    
viparītaḥ parastʰānīyopakāraḥ //
   
viparītaḥ para-stʰānīya-upakāraḥ //

Sentence: 48    
iti pīḍanāni - ābʰyantaro mukʰyastambʰo bāhyo 'mitrāṭavīstambʰaḥ // [iti stambʰavargah]
   
iti pīḍanāni - ābʰyantaro mukʰya-stambʰo bāhyo+ amitra-aṭavī-stambʰaḥ // [iti stambʰa-vargah]

Sentence: 49    
tābʰyāṃ pīḍanair yatʰoktaiś ca pīḍitaḥ, sakto mukʰyeṣu, parihāropahataḥ, prakīrṇo, mitʰyāsaṃhr̥taḥ, sāmantāṭavīhr̥ta iti kośasaṅgavargaḥ //
   
tābʰyāṃ pīḍanair yatʰā-uktaiś ca pīḍitaḥ, sakto mukʰyeṣu, parihāra-upahataḥ, prakīrṇo, mitʰyā-saṃhr̥taḥ, sāmanta-aṭavī-hr̥ta iti kośa-saṅga-vargaḥ //


Sentence: 50ab    
pīḍanānām anutpattāv utpannānāṃ ca vāraṇe /
   
pīḍanānām anutpattāv utpannānāṃ ca vāraṇe /

Sentence: 50cd    
yateta deśavr̥ddʰyartʰaṃ nāśe ca stambʰasaṅgayoḥ // E
   
yateta deśa-vr̥ddʰy-artʰaṃ nāśe ca stambʰa-saṅgayoḥ // E




Chapter: 5 
(bala-vyasana-vargaḥ - mitra-vyasana-vargaḥ)


Sentence: 1    
balavyasanāni - amānitam, vimānitam, abʰr̥tam, vyādʰitam, navāgatam, dūrāyātam, pariśrāntam, parikṣīṇam, pratihatam, hatāgravegam, anr̥tuprāptam, abʰūmiprāptam, āśānirvedi, parisr̥ptam, kalatragarbʰi, antaḥśalyam, kupitamūlam, bʰinnagarbʰam, apasr̥tam, atikṣiptam, upaniviṣṭam, samāptam, uparuddʰam, parikṣiptam, cʰinnadʰānyapuruṣavīvadʰam, svavikṣiptam, mitravikṣiptam, dūṣyayuktam, duṣṭapārṣṇigrāham, śūnyamūlam, asvāmisaṃhatam, bʰinnakūṭam, andʰam iti //
   
bala-vyasanāni - amānitam, vimānitam, abʰr̥tam, vyādʰitam, nava-āgatam, dūra-āyātam, pariśrāntam, parikṣīṇam, pratihatam, hata-agra-vegam, anr̥tu-prāptam, abʰūmi-prāptam, āśā-nirvedi, parisr̥ptam, kalatra-garbʰi, antaḥ-śalyam, kupita-mūlam, bʰinna-garbʰam, apasr̥tam, atikṣiptam, upaniviṣṭam, samāptam, uparuddʰam, parikṣiptam, cʰinna-dʰānya-puruṣa-vīvadʰam, sva-vikṣiptam, mitra-vikṣiptam, dūṣya-yuktam, duṣṭa-pārṣṇi-grāham, śūnya-mūlam, asvāmi-saṃhatam, bʰinna-kūṭam, andʰam iti //

Sentence: 2    
teṣām amānitavimānitāniyatayor amānitaṃ kr̥tārtʰamānaṃ yudʰyeta, na vimānitam antaḥkopam //
   
teṣām amānita-vimānita-aniyatayor amānitaṃ kr̥ta-artʰa-mānaṃ yudʰyeta, na vimānitam antaḥ-kopam //

Sentence: 3    
abʰr̥tavyādʰitayor abʰr̥taṃ tadātvakr̥tavetanaṃ yudʰyeta, na vyādʰitam akarmaṇyam //
   
abʰr̥ta-vyādʰitayor abʰr̥taṃ tadātva-kr̥ta-vetanaṃ yudʰyeta, na vyādʰitam akarmaṇyam //

Sentence: 4    
navāgatadūrāyātayor navāgatam anyata upalabdʰadeśam anavamiśraṃ yudʰyeta, na dūrāyatam āyatagataparikleśam //
   
nava-āgata-dūra-āyātayor nava-āgatam anyata upalabdʰa-deśam anava-miśraṃ yudʰyeta, na dūra-āyatam āyata-gata-parikleśam //

Sentence: 5    
pariśrāntaparikṣīṇayoḥ pariśrāntaṃ snānabʰojanasvapnalabdʰaviśrāmaṃ yudʰyeta, na parikṣīṇam anyatrāhave kṣīṇayugyapuruṣam //
   
pariśrānta-parikṣīṇayoḥ pariśrāntaṃ snāna-bʰojana-svapna-labdʰa-viśrāmaṃ yudʰyeta, na parikṣīṇam anyatra+ āhave kṣīṇayugya-puruṣam //

Sentence: 6    
pratihatahatāgravegayoḥ pratihatam agrapātabʰagnaṃ pravīrapuruṣasaṃhataṃ yudʰyeta, na hatāgravegam agrapātahatavīram //
   
pratihata-hata-agra-vegayoḥ pratihatam agra-pāta-bʰagnaṃ pravīra-puruṣa-saṃhataṃ yudʰyeta, na hata-agra-vegam agra-pāta-hata-vīram //

Sentence: 7    
anr̥tvabʰūmiprāptayor anr̥tuprāptaṃ yatʰartuyugyaśastrāvaraṇaṃ yudʰyeta, nābʰūmiprāptam avaruddʰaprasāravyāyāmam //
   
anr̥tv-abʰūmi-prāptayor anr̥tu-prāptaṃ yatʰa-r̥tu-yugya-śastra-āvaraṇaṃ yudʰyeta, na+ abʰūmi-prāptam avaruddʰa-prasāra-vyāyāmam //

Sentence: 8    
āśānirvediparisr̥ptayor āśānirvedi labdʰābʰiprāyaṃ yudʰyeta, na parisr̥ptam apasr̥tamukʰyam //
   
āśā-nirvedi-parisr̥ptayor āśā-nirvedi labdʰa-abʰiprāyaṃ yudʰyeta, na parisr̥ptam apasr̥ta-mukʰyam //

Sentence: 9    
kalatragarbʰyantaḥśalyayoḥ kalatragarbʰi unmucya kalatraṃ yudʰyeta, nāntaḥśalyam antaramitram //
   
kalatra-garbʰy-antaḥ-śalyayoḥ kalatra-garbʰi unmucya kalatraṃ yudʰyeta, na+ antaḥ-śalyam antara-mitram //

Sentence: 10    
kupitamūlabʰinnagarbʰayoḥ kupitamūlaṃ praśamitakopaṃ sāmādibʰir yudʰyeta, na bʰinnagarbʰam anyonyasmād bʰinnam //
   
kupita-mūla-bʰinna-garbʰayoḥ kupita-mūlaṃ praśamita-kopaṃ sāma-ādibʰir yudʰyeta, na bʰinna-garbʰam anyonyasmād bʰinnam //

Sentence: 11    
apasr̥tātikṣiptayor apasr̥tam ekarājyātikrāntaṃ mantravyāyāmābʰyāṃ sattramitrāpāśrayaṃ yudʰyeta, nātikṣiptam anekarājyātikrāntaṃ bahvābādʰatvāt //
   
apasr̥ta-atikṣiptayor apasr̥tam eka-rājya-atikrāntaṃ mantra-vyāyāmābʰyāṃ sattra-mitra-apāśrayaṃ yudʰyeta, na+ atikṣiptam aneka-rājya-atikrāntaṃ bahv-ābādʰatvāt //

Sentence: 12    
upaniviṣṭasamāptayor upaniviṣṭaṃ pr̥tʰagyānastʰānam atisaṃdʰāyāriṃ yudʰyeta, na samāptam ariṇaikastʰānayānam //
   
upaniviṣṭa-samāptayor upaniviṣṭaṃ pr̥tʰag-yāna-stʰānam atisaṃdʰāya+ ariṃ yudʰyeta, na samāptam ariṇā+ eka-stʰāna-yānam //

Sentence: 13    
uparuddʰaparikṣiptayor uparuddʰam anyato niṣkramyoparoddʰāraṃ pratiyudʰyeta, na parikṣiptaṃ sarvataḥ pratiruddʰam //
   
uparuddʰa-parikṣiptayor uparuddʰam anyato niṣkramya+ uparoddʰāraṃ pratiyudʰyeta, na parikṣiptaṃ sarvataḥ pratiruddʰam //

Sentence: 14    
cʰinnadʰānyapuruṣavīvadʰayoḥ cʰinnadʰānyam anyato dʰānyam ānīya jaṅgamastʰāvarāhāraṃ yudʰyeta, na cʰinnapuruṣavīvadʰam anabʰisāram //
   
cʰinna-dʰānya-puruṣa-vīvadʰayoḥ cʰinna-dʰānyam anyato dʰānyam ānīya jaṅgama-stʰāvara-āhāraṃ yudʰyeta, na cʰinna-puruṣa-vīvadʰam anabʰisāram //

Sentence: 15    
svavikṣiptamitravikṣiptayoḥ svavikṣiptaṃ svabʰūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitravikṣiptaṃ viprakr̥ṣṭadeśakālatvāt //
   
sva-vikṣipta-mitra-vikṣiptayoḥ sva-vikṣiptaṃ sva-bʰūmau vikṣiptaṃ sainyam āpadi śakyam āvāhayitum, na mitra-vikṣiptaṃ viprakr̥ṣṭa-deśa-kālatvāt //

Sentence: 16    
dūṣyayuktaduṣṭapārṣṇigrāhayor dūṣyayuktam āptapuruṣādʰiṣṭʰitam asaṃhataṃ yudʰyeta, na duṣṭapārṣṇigrāhaṃ pr̥ṣṭʰābʰigʰātatrastam //
   
dūṣya-yukta-duṣṭa-pārṣṇi-grāhayor dūṣya-yuktam āpta-puruṣa-adʰiṣṭʰitam asaṃhataṃ yudʰyeta, na duṣṭa-pārṣṇi-grāhaṃ pr̥ṣṭʰa-abʰigʰāta-trastam //

Sentence: 17    
śūnyamūlāsvāmisaṃhatayoḥ śūnyamūlaṃ kr̥tapaurajānapadārakṣaṃ sarvasaṃdohena yudʰyeta, nāsvāmisaṃhataṃ rājasenāpatihīnam //
   
śūnya-mūla-asvāmi-saṃhatayoḥ śūnya-mūlaṃ kr̥ta-paura-jānapada-ārakṣaṃ sarva-saṃdohena yudʰyeta, na+ asvāmi-saṃhataṃ rāja-senā-pati-hīnam //

Sentence: 18    
bʰinnakūṭāndʰayor bʰinnakūṭam anyādʰiṣṭʰitaṃ yudʰyeta, nāndʰam adeśikaṃ - iti //
   
bʰinna-kūṭa-andʰayor bʰinna-kūṭam anya-adʰiṣṭʰitaṃ yudʰyeta, na+ andʰam adeśikaṃ - iti //


Sentence: 19ab    
doṣaśuddʰir balāvāpaḥ sattrastʰānātisaṃhitam /
   
doṣa-śuddʰir bala-āvāpaḥ sattra-stʰāna-atisaṃhitam /

Sentence: 19cd    
saṃdʰiś cottarapakṣasya balavyasanasādʰanam //
   
saṃdʰiś ca+ uttara-pakṣasya bala-vyasana-sādʰanam //

Sentence: 20ab    
rakṣet svadaṇḍaṃ vyasane śatrubʰyo nityam uttʰitaḥ /
   
rakṣet sva-daṇḍaṃ vyasane śatrubʰyo nityam uttʰitaḥ /

Sentence: 20cd    
prahared daṇḍarandʰreṣu śatrūṇāṃ nityam uttʰitaḥ //
   
prahared daṇḍa-randʰreṣu śatrūṇāṃ nityam uttʰitaḥ //

Sentence: 21ab    
yato nimittaṃ vyasanaṃ prakr̥tīnām avāpnuyāt /
   
yato nimittaṃ vyasanaṃ prakr̥tīnām avāpnuyāt /

Sentence: 21cd    
prāg eva pratikurvīta tan nimittam atandritaḥ /
   
prāg eva pratikurvīta tan nimittam atandritaḥ /

Sentence: 22ab    
abʰiyātaṃ svayaṃ mitraṃ sambʰūyānyavaśena //
   
abʰiyātaṃ svayaṃ mitraṃ sambʰūya+ anya-vaśena //

Sentence: 22cd    
parityaktam aśaktyā lobʰena praṇayena /
   
parityaktam aśaktyā lobʰena praṇayena /

Sentence: 23ab    
vikrītam abʰiyuñjāne saṃgrāme vāpavartinā //
   
vikrītam abʰiyuñjāne saṃgrāme vā+ apavartinā //

Sentence: 23cd    
dvaidʰībʰāvena vāmitraṃ yāsyatā vānyam anyataḥ /
   
dvaidʰī-bʰāvena vā+ amitraṃ yāsyatā vā+ anyam anyataḥ /

Sentence: 24ab    
pr̥tʰag sahayāne viśvāsenātisaṃhitam //
   
pr̥tʰag saha-yāne viśvāsena+ atisaṃhitam //

Sentence: 24cd    
bʰayāvamānālasyair vyasanān na pramokṣitam /
   
bʰaya-avamāna-ālasyair vyasanān na pramokṣitam /

Sentence: 25ab    
avaruddʰaṃ svabʰūmibʰyaḥ samīpād bʰayād gatam //
   
avaruddʰaṃ sva-bʰūmibʰyaḥ samīpād bʰayād gatam //

Sentence: 25cd    
āccʰedanād adānād dattvā vāpy avamānitam /
   
āccʰedanād adānād dattvā vā+ apy avamānitam /

Sentence: 26ab    
atyāhāritam artʰaṃ svayaṃ paramukʰena //
   
atyāhāritam artʰaṃ svayaṃ para-mukʰena //

Sentence: 26cd    
atibʰāre niyuktaṃ bʰaṅktvā param upastʰitam /
   
atibʰāre niyuktaṃ bʰaṅktvā param upastʰitam /

Sentence: 27ab    
upekṣitam aśaktyā prārtʰayitvā virodʰitam //
   
upekṣitam aśaktyā prārtʰayitvā virodʰitam //

Sentence: 27cd    
kr̥ccʰreṇa sādʰyate mitraṃ siddʰaṃ cāśu virajyati /
   
kr̥ccʰreṇa sādʰyate mitraṃ siddʰaṃ ca+ āśu virajyati /

Sentence: 28ab    
kr̥taprayāsaṃ mānyaṃ mohān mitram amānitam /
   
kr̥ta-prayāsaṃ mānyaṃ mohān mitram amānitam /

Sentence: 28cd    
mānitaṃ na sadr̥śaṃ śaktito nivāritam //
   
mānitaṃ na sadr̥śaṃ śaktito nivāritam //

Sentence: 29ab    
mitropagʰātatrastaṃ śaṅkitaṃ vārisaṃhitāt /
   
mitra-upagʰāta-trastaṃ śaṅkitaṃ vā+ ari-saṃhitāt /

Sentence: 29cd    
dūṣyair bʰedituṃ mitraṃ sādʰyaṃ siddʰaṃ ca tiṣṭʰati //
   
dūṣyair bʰedituṃ mitraṃ sādʰyaṃ siddʰaṃ ca tiṣṭʰati //

Sentence: 30ab    
tasmān notpādayed enān doṣān mitropagʰātakān /
   
tasmān na+ utpādayed enān doṣān mitra-upagʰātakān /

Sentence: 30cd    
utpannān praśamayed guṇair doṣopagʰātibʰiḥ // E
   
utpannān praśamayed guṇair doṣa-upagʰātibʰiḥ // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.