TITUS
Kautiliya Arthasastra
Part No. 19
Book: 8
(prakr̥ti-vyasana-vargaḥ)
Chapter: 1
Sentence: 1
vyasanayaugapadye
saukaryato
yātavyaṃ
rakṣitavyaṃ
veti
vyasanacintā
//
vyasana-yaugapadye
saukaryato
yātavyaṃ
rakṣitavyaṃ
vā+
iti
vyasana-cintā
//
Sentence: 2
daivaṃ
mānuṣaṃ
vā
prakr̥tivyasanam
anayāpanayābʰyāṃ
sambʰavati
//
daivaṃ
mānuṣaṃ
vā
prakr̥ti-vyasanam
anaya-apanayābʰyāṃ
sambʰavati
//
Sentence: 3
guṇaprātilomyam
abʰāvaḥ
pradoṣaḥ
prasaṅgaḥ
pīḍā
vā
vyasanam
//
guṇa-prātilomyam
abʰāvaḥ
pradoṣaḥ
prasaṅgaḥ
pīḍā
vā
vyasanam
//
Sentence: 4
vyasyaty
enaṃ
śreyasa
iti
vyasanam
//
vyasyaty
enaṃ
śreyasa
iti
vyasanam
//
Sentence: 5
"svāmyamātyajanapadadurgakośadaṇḍamitravyasanānāṃ
pūrvaṃ
pūrvaṃ
garīyaḥ
"
ity
ācāryāḥ
//
"svāmy-amātya-jana-pada-durga-kośa-daṇḍa-mitra-vyasanānāṃ
pūrvaṃ
pūrvaṃ
garīyaḥ
"
ity
ācāryāḥ
//
Sentence: 6
neti
bʰaradvājaḥ
//
na+
iti
bʰaradvājaḥ
//
Sentence: 7
"svāmyamātyavyasanayor
amātyavyasanaṃ
garīyaḥ
//
"svāmy-amātya-vyasanayor
amātya-vyasanaṃ
garīyaḥ
//
Sentence: 8
mantro
mantrapʰalāvāptiḥ
karmānuṣṭʰānam
āyavyayakarma
daṇḍapraṇayanam
amitrāṭavīpratiṣedʰo
rājyarakṣaṇaṃ
vyasanapratīkāraḥ
kumārarakṣaṇam
abʰiṣekaś
ca
kumārāṇām
āyattam
amātyeṣu
//
mantro
mantra-pʰala-avāptiḥ
karma-anuṣṭʰānam
āya-vyaya-karma
daṇḍa-praṇayanam
amitra-aṭavī-pratiṣedʰo
rājya-rakṣaṇaṃ
vyasana-pratīkāraḥ
kumāra-rakṣaṇam
abʰiṣekaś
ca
kumārāṇām
āyattam
amātyeṣu
//
Sentence: 9
teṣām
abʰāve
tadabʰāvaḥ
,
cʰinnapakṣasyeva
rājñaś
ceṣṭānāśaś
ca
//
teṣām
abʰāve
tad-abʰāvaḥ
,
cʰinna-pakṣasya+
iva
rājñaś
ceṣṭā-nāśaś
ca
//
Sentence: 10
vyasaneṣu
cāsannaḥ
paropajāpaḥ
//
vyasaneṣu
ca+
āsannaḥ
para-upajāpaḥ
//
Sentence: 11
vaiguṇye
ca
prāṇābādʰaḥ
prāṇāntikacaratvād
rājñaḥ
"
iti
//
vaiguṇye
ca
prāṇa-ābādʰaḥ
prāṇa-antika-caratvād
rājñaḥ
"
iti
//
Sentence: 12
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 13
mantripurohitādibʰr̥tyavargam
adʰyakṣapracāraṃ
puruṣadravyaprakr̥tivyasanapratīkāram
edʰanaṃ
ca
rājaiva
karoti
//
mantri-purohita-ādi-bʰr̥tya-vargam
adʰyakṣa-pracāraṃ
puruṣa-dravya-prakr̥ti-vyasana-pratīkāram
edʰanaṃ
ca
rājā+
eva
karoti
//
Sentence: 14
vyasaniṣu
vāmātyeṣv
anyān
avyasaninaḥ
karoti
//
vyasaniṣu
vā+
amātyeṣv
anyān
avyasaninaḥ
karoti
//
Sentence: 15
pūjyapūjane
dūṣyāvagrahe
ca
nityayuktas
tiṣṭʰati
//
pūjya-pūjane
dūṣya-avagrahe
ca
nitya-yuktas
tiṣṭʰati
//
Sentence: 16
svāmī
ca
sampannaḥ
svasampadbʰiḥ
prakr̥tīḥ
sampādayati
//
svāmī
ca
sampannaḥ
sva-sampadbʰiḥ
prakr̥tīḥ
sampādayati
//
Sentence: 17
sa
yac
cʰīlas
tac
cʰīlāḥ
prakr̥tayo
bʰavanti
,
uttʰāne
pramāde
ca
tadāyattatvāt
//
sa
yat-śīlas
tat-śīlāḥ
prakr̥tayo
bʰavanti
,
uttʰāne
pramāde
ca
tad-āyattatvāt
//
Sentence: 18
tatkūṭastʰānīyo
hi
svāmīti
//
tat-kūṭa-stʰānīyo
hi
svāmī+
iti
//
Sentence: 19
"amātyajanapadavyasanayor
janapadavyasanaṃ
garīyaḥ
"
iti
viśālākṣaḥ
//
"amātya-jana-pada-vyasanayor
jana-pada-vyasanaṃ
garīyaḥ
"
iti
viśāla-akṣaḥ
//
Sentence: 20
"kośo
daṇḍaḥ
kupyaṃ
viṣṭir
vāhanaṃ
nicayāś
ca
janapadād
uttiṣṭʰante
//
"kośo
daṇḍaḥ
kupyaṃ
viṣṭir
vāhanaṃ
nicayāś
ca
jana-padād
uttiṣṭʰante
//
Sentence: 21
teṣām
abʰāvo
janapadābʰāve
,
svāmyamātyayoś
cānantaraḥ
"
iti
//
teṣām
abʰāvo
jana-pada-abʰāve
,
svāmy-amātyayoś
ca+
anantaraḥ
"
iti
//
Sentence: 22
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 23
amātyamūlāḥ
sarvārambʰāḥ
-
janapadasya
karmasiddʰayaḥ
svataḥ
parataś
ca
yogakṣemasādʰanaṃ
vyasanapratīkāraḥ
śūnyaniveśopacayau
daṇḍakarānugrahaś
ceti
//
amātya-mūlāḥ
sarva-ārambʰāḥ
-
jana-padasya
karma-siddʰayaḥ
svataḥ
parataś
ca
yoga-kṣema-sādʰanaṃ
vyasana-pratīkāraḥ
śūnya-niveśa-upacayau
daṇḍa-kara-anugrahaś
ca+
iti
//
Sentence: 24
"janapadadurgavyasanayor
durgavyasanam
"
iti
pārāśarāḥ
//
"jana-pada-durga-vyasanayor
durga-vyasanam
"
iti
pārāśarāḥ
//
Sentence: 25
"durge
hi
kośadaṇḍotpattir
āpadi
stʰānaṃ
ca
janapadasya
//
"durge
hi
kośa-daṇḍa-utpattir
āpadi
stʰānaṃ
ca
jana-padasya
//
Sentence: 26
śaktimattarāś
ca
paurā
jānapadebʰyo
nityāś
cāpadi
sahāyā
rājñaḥ
//
śaktimattarāś
ca
paurā
jānapadebʰyo
nityāś
ca+
āpadi
sahāyā
rājñaḥ
//
Sentence: 27
jānapadās
tv
amitrasādʰāraṇāḥ
"
iti
//
jānapadās
tv
amitra-sādʰāraṇāḥ
"
iti
//
Sentence: 28
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 29
janapadamūlā
durgakośadaṇḍasetuvārttārambʰāḥ
//
jana-pada-mūlā
durga-kośa-daṇḍa-setu-vārttā-ārambʰāḥ
//
Sentence: 30
śauryaṃ
stʰairyaṃ
dākṣyaṃ
bāhulyaṃ
ca
jānapadeṣu
//
śauryaṃ
stʰairyaṃ
dākṣyaṃ
bāhulyaṃ
ca
jānapadeṣu
//
Sentence: 31
parvatāntardvīpāś
ca
durgā
nādʰyuṣyante
janapadābʰāvāt
//
parvata-antar-dvīpāś
ca
durgā
na+
adʰyuṣyante
jana-pada-abʰāvāt
//
Sentence: 32
karṣakaprāye
tu
durgavyasanam
,
āyudʰīyaprāye
tu
janapade
janapadavyasanam
iti
//
karṣaka-prāye
tu
durga-vyasanam
,
āyudʰīya-prāye
tu
jana-pade
jana-pada-vyasanam
iti
//
Sentence: 33
"durgakośavyasanayoḥ
kośavyasanam
"
iti
piśunaḥ
//
"durga-kośa-vyasanayoḥ
kośa-vyasanam
"
iti
piśunaḥ
//
Sentence: 34
"kośamūlo
hi
durgasaṃskāro
durgarakṣaṇaṃ
janapadamitrāmitranigraho
deśāntaritānām
utsāhanaṃ
daṇḍabalavyavahāraś
ca
//
"kośa-mūlo
hi
durga-saṃskāro
durga-rakṣaṇaṃ
jana-pada-mitra-amitra-nigraho
deśa-antaritānām
utsāhanaṃ
daṇḍa-bala-vyavahāraś
ca
//
Sentence: 35
durgaḥ
kośād
upajāpyaḥ
pareṣām
//
durgaḥ
kośād
upajāpyaḥ
pareṣām
//
Sentence: 36
kośam
ādāya
ca
vyasane
śakyam
apayātum
,
na
durgam
"
iti
//
kośam
ādāya
ca
vyasane
śakyam
apayātum
,
na
durgam
"
iti
//
Sentence: 37
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 38
durgārpaṇaḥ
kośo
daṇḍas
tūṣṇīṃyuddʰaṃ
svapakṣanigraho
daṇḍabalavyavahāra
āsārapratigrahaḥ
paracakrāṭavīpratiṣedʰaś
ca
//
durga-arpaṇaḥ
kośo
daṇḍas
tūṣṇīṃ-yuddʰaṃ
sva-pakṣa-nigraho
daṇḍa-bala-vyavahāra
āsāra-pratigrahaḥ
para-cakra-aṭavī-pratiṣedʰaś
ca
//
Sentence: 39
durgābʰāve
ca
kośaḥ
pareṣām
//
durga-abʰāve
ca
kośaḥ
pareṣām
//
Sentence: 40
dr̥śyate
hi
durgavatām
anuccʰittir
iti
//
dr̥śyate
hi
durgavatām
anuccʰittir
iti
//
Sentence: 41
"kośadaṇḍavyasanayor
daṇḍavyasanam
"
iti
kauṇapadantaḥ
//
"kośa-daṇḍavyasanayor
daṇḍa-vyasanam
"
iti
kauṇapadantaḥ
//
Sentence: 42
"daṇḍamūlo
hi
mitrāmitranigrahaḥ
paradaṇḍotsāhanaṃ
svadaṇḍapratigrahaś
ca
//
"daṇḍa-mūlo
hi
mitra-amitra-nigrahaḥ
para-daṇḍa-utsāhanaṃ
sva-daṇḍa-pratigrahaś
ca
//
Sentence: 43
daṇḍābʰāve
ca
dʰruvaḥ
kośavināśaḥ
//
daṇḍa-abʰāve
ca
dʰruvaḥ
kośa-vināśaḥ
//
Sentence: 44
kośābʰāve
ca
śakyaḥ
kupyena
bʰūmyā
parabʰūmisvayaṃgrāheṇa
vā
daṇḍaḥ
piṇḍayitum
,
daṇḍavatā
ca
kośaḥ
//
kośa-abʰāve
ca
śakyaḥ
kupyena
bʰūmyā
para-bʰūmi-svayaṃ-grāheṇa
vā
daṇḍaḥ
piṇḍayitum
,
daṇḍavatā
ca
kośaḥ
//
Sentence: 45
svāminaś
cāsannavr̥ttitvād
amātyasadʰarmā
daṇḍaḥ
"
iti
//
svāminaś
ca+
āsanna-vr̥ttitvād
amātya-sadʰarmā
daṇḍaḥ
"
iti
//
Sentence: 46
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 47
kośamūlo
hi
daṇḍaḥ
//
kośa-mūlo
hi
daṇḍaḥ
//
Sentence: 48
kośābʰāve
daṇḍaḥ
paraṃ
gaccʰati
,
svāminaṃ
vā
hanti
//
kośa-abʰāve
daṇḍaḥ
paraṃ
gaccʰati
,
svāminaṃ
vā
hanti
//
Sentence: 49
sarvābʰiyogakaraś
ca
kośo
dʰarmakāmahetuḥ
//
sarva-abʰiyoga-karaś
ca
kośo
dʰarma-kāma-hetuḥ
//
Sentence: 50
deśakālakāryavaśena
tu
kośadaṇḍayor
anyataraḥ
pramāṇībʰavati
//
deśa-kāla-kārya-vaśena
tu
kośa-daṇḍayor
anyataraḥ
pramāṇī-bʰavati
//
Sentence: 51
lambʰapālano
hi
daṇḍaḥ
kośasya
,
kośaḥ
kośasya
daṇḍasya
ca
bʰavati
//
lambʰa-pālano
hi
daṇḍaḥ
kośasya
,
kośaḥ
kośasya
daṇḍasya
ca
bʰavati
//
Sentence: 52
sarvadravyaprayojakatvāt
kośavyasanaṃ
garīya
iti
//
sarva-dravya-prayojakatvāt
kośa-vyasanaṃ
garīya
iti
//
Sentence: 53
"daṇḍamitravyasanayor
mitravyasanam
"
iti
vātavyādʰiḥ
//
"daṇḍa-mitra-vyasanayor
mitra-vyasanam
"
iti
vātavyādʰiḥ
//
Sentence: 54
"mitram
abʰr̥taṃ
vyavahitaṃ
ca
karma
karoti
,
pārṣṇigrāham
āsāram
amitram
āṭavikaṃ
ca
pratikaroti
,
kośadaṇḍabʰūmibʰiś
copakaroti
vyasanāvastʰāyogam
"
iti
//
"mitram
abʰr̥taṃ
vyavahitaṃ
ca
karma
karoti
,
pārṣṇi-grāham
āsāram
amitram
āṭavikaṃ
ca
pratikaroti
,
kośa-daṇḍa-bʰūmibʰiś
ca+
upakaroti
vyasana-avastʰā-yogam
"
iti
//
Sentence: 55
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 56
daṇḍavato
mitraṃ
mitrabʰāve
tiṣṭʰati
,
amitro
vā
mitrabʰāve
//
daṇḍavato
mitraṃ
mitra-bʰāve
tiṣṭʰati
,
amitro
vā
mitra-bʰāve
//
Sentence: 57
daṇḍamitrayos
tu
sādʰāraṇe
kārye
sārataḥ
svayuddʰadeśakālalābʰād
viśeṣaḥ
//
daṇḍa-mitrayos
tu
sādʰāraṇe
kārye
sārataḥ
sva-yuddʰa-deśa-kāla-lābʰād
viśeṣaḥ
//
Sentence: 58
śīgʰrābʰiyāne
tv
amitrāṭavikānabʰyantarakope
ca
na
mitraṃ
vidyate
//
śīgʰra-abʰiyāne
tv
amitra-āṭavika-anabʰyantara-kope
ca
na
mitraṃ
vidyate
//
Sentence: 59
vyasanayaugapadye
paravr̥ddʰau
ca
mitram
artʰayuktau
tiṣṭʰati
//
vyasana-yaugapadye
para-vr̥ddʰau
ca
mitram
artʰa-yuktau
tiṣṭʰati
//
Sentence: 60
iti
prakr̥tivyasanasampradʰāraṇam
uktam
//
iti
prakr̥ti-vyasana-sampradʰāraṇam
uktam
//
Sentence: 61ab
prakr̥tyavayavānāṃ
tu
vyasanasya
viśeṣataḥ
/
prakr̥ty-avayavānāṃ
tu
vyasanasya
viśeṣataḥ
/
Sentence: 61cd
bahubʰāvo
'nurāgo
vā
sāro
vā
kāryasādʰakaḥ
//
bahu-bʰāvo+
anurāgo
vā
sāro
vā
kārya-sādʰakaḥ
//
Sentence: 62ab
dvayos
tu
vyasane
tulye
viśeṣo
guṇataḥ
kṣayāt
/
dvayos
tu
vyasane
tulye
viśeṣo
guṇataḥ
kṣayāt
/
Sentence: 62cd
śeṣaprakr̥tisādguṇyaṃ
yadi
syān
nāvidʰeyakam
//
śeṣa-prakr̥ti-sādguṇyaṃ
yadi
syān
na+
avidʰeyakam
//
Sentence: 63ab
śeṣaprakr̥tināśas
tu
yatraikavyasanād
bʰavet
/
śeṣa-prakr̥ti-nāśas
tu
yatra+
eka-vyasanād
bʰavet
/
Sentence: 63cd
vyasanaṃ
tad
garīyaḥ
syāt
pradʰānasyetarasya
vā
//
E
vyasanaṃ
tad
garīyaḥ
syāt
pradʰānasya+
itarasya
vā
//
E
Chapter: 2
(rāja-rājyayor
vyasana-cintā)
Sentence: 1
rājā
rājyam
iti
prakr̥tisaṃkṣepaḥ
//
rājā
rājyam
iti
prakr̥ti-saṃkṣepaḥ
//
Sentence: 2
rājño
'bʰyantaro
bāhyo
vā
kopa
iti
//
rājño+
abʰyantaro
bāhyo
vā
kopa
iti
//
Sentence: 3
ahibʰayād
abʰyantaraḥ
kopo
bāhyakopāt
pāpīyān
,
antaramātyakopaś
cāntaḥkopāt
//
ahi-bʰayād
abʰyantaraḥ
kopo
bāhya-kopāt
pāpīyān
,
antar-amātya-kopaś
ca+
antaḥ-kopāt
//
Sentence: 4
tasmāt
kośadaṇḍaśaktim
ātmasaṃstʰāṃ
kurvīta
//
tasmāt
kośa-daṇḍa-śaktim
ātma-saṃstʰāṃ
kurvīta
//
Sentence: 5
"dvairājyavairājyayor
dvairājyam
anyonyapakṣadveṣānurāgābʰyāṃ
parasparasaṃgʰarṣeṇa
vā
vinaśyati
,
vairājyaṃ
tu
prakr̥ticittagrahaṇāpekṣi
yatʰāstʰitam
anyair
bʰujyate
"
ity
ācāryāḥ
//
"dvairājya-vairājyayor
dvairājyam
anyonya-pakṣa-dveṣa-anurāgābʰyāṃ
paraspara-saṃgʰarṣeṇa
vā
vinaśyati
,
vairājyaṃ
tu
prakr̥ti-citta-grahaṇa-apekṣi
yatʰā-stʰitam
anyair
bʰujyate
"
ity
ācāryāḥ
//
Sentence: 6
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 7
pitāputrayor
bʰrātror
vā
dvairājyaṃ
tulyayogakṣemam
amātyāvagrahaṃ
vartayati
//
pitā-putrayor
bʰrātror
vā
dvairājyaṃ
tulya-yoga-kṣemam
amātya-avagrahaṃ
vartayati
//
Sentence: 8
vairājyaṃ
tu
jīvataḥ
parasyāccʰidya
"naitan
mama
"
iti
manyamānaḥ
karśayati
,
apavāhayati
,
paṇyaṃ
vā
karoti
,
viraktaṃ
vā
parityajyāpagaccʰatīti
//
vairājyaṃ
tu
jīvataḥ
parasya+
āccʰidya
"na+
etan
mama
"
iti
manyamānaḥ
karśayati
,
apavāhayati
,
paṇyaṃ
vā
karoti
,
viraktaṃ
vā
parityajya+
apagaccʰati+
iti
//
Sentence: 9
andʰaś
calitaśāstro
vā
rājeti
"aśāstracakṣur
andʰo
yatkiṃcanakārī
dr̥ḍʰābʰiniveśī
parapraṇeyo
vā
rājyam
anyāyenopahanti
,
calitaśāstras
tu
yatra
śāstrāc
calitamatir
bʰavati
śakyānunayo
bʰavati
"
ity
ācāryāḥ
//
andʰaś
calita-śāstro
vā
rājā+
iti
"aśāstra-cakṣur
andʰo
yat-kiṃcana-kārī
dr̥ḍʰa-abʰiniveśī
para-praṇeyo
vā
rājyam
anyāyena+
upahanti
,
calita-śāstras
tu
yatra
śāstrāc
calita-matir
bʰavati
śakya-anunayo
bʰavati
"
ity
ācāryāḥ
//
Sentence: 10
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 11
andʰo
rājā
śakyate
sahāyasampadā
yatra
tatra
vā
paryavastʰāpayitum
//
andʰo
rājā
śakyate
sahāya-sampadā
yatra
tatra
vā
paryavastʰāpayitum
//
Sentence: 12
calitaśāstras
tu
śāstrād
anyatʰābʰiniviṣṭabuddʰir
anyāyena
rājyam
ātmānaṃ
copahantīti
//
calita-śāstras
tu
śāstrād
anyatʰā-abʰiniviṣṭa-buddʰir
anyāyena
rājyam
ātmānaṃ
ca+
upahanti+
iti
//
Sentence: 13
vyādʰito
navo
vā
rājeti
"vyādʰito
rājā
rājyopagʰātam
amātyamūlaṃ
prāṇābādʰaṃ
vā
rājyamūlam
avāpnoti
,
navas
tu
rājā
svadʰarmānugrahaparihāradānamānakarmabʰiḥ
prakr̥tirañjanopakāraiś
carati
"
ity
ācāryāḥ
//
vyādʰito
navo
vā
rājā+
iti
"vyādʰito
rājā
rājya-upagʰātam
amātya-mūlaṃ
prāṇa-ābādʰaṃ
vā
rājya-mūlam
avāpnoti
,
navas
tu
rājā
sva-dʰarma-anugraha-parihāra-dāna-māna-karmabʰiḥ
prakr̥ti-rañjana-upakāraiś
carati
"
ity
ācāryāḥ
//
Sentence: 14
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 15
vyādʰito
rājā
yatʰāpravr̥ttaṃ
rājapraṇidʰim
anuvartayati
//
vyādʰito
rājā
yatʰā-pravr̥ttaṃ
rāja-praṇidʰim
anuvartayati
//
Sentence: 16
navas
tu
rājā
balāvarjitaṃ
"mamedaṃ
rājyam
"
iti
yatʰeṣṭam
anavagrahaś
carati
//
navas
tu
rājā
bala-āvarjitaṃ
"mama+
idaṃ
rājyam
"
iti
yatʰā-iṣṭam
anavagrahaś
carati
//
Sentence: 17
sāmuttʰāyikair
avagr̥hīto
vā
rājyopagʰātaṃ
marṣayati
//
sāmuttʰāyikair
avagr̥hīto
vā
rājya-upagʰātaṃ
marṣayati
//
Sentence: 18
prakr̥tiṣv
arūḍʰaḥ
sukʰam
uccʰettuṃ
bʰavatīti
//
prakr̥tiṣv
arūḍʰaḥ
sukʰam
uccʰettuṃ
bʰavati+
iti
//
Sentence: 19
vyādʰite
viśeṣaḥ
pāparogyapāparogī
ca
//
vyādʰite
viśeṣaḥ
pāpa-rogya-pāpa-rogī
ca
//
Sentence: 20
nave
'py
abʰijāto
'nabʰijāta
iti
//
nave+
apy
abʰijāto+
anabʰijāta
iti
//
Sentence: 21
durbalo
'bʰijāto
balavān
anabʰijāto
rājeti
"durbalasyābʰijātasyopajāpaṃ
daurbalyāpekṣāḥ
prakr̥tayaḥ
kr̥ccʰreṇopagaccʰanti
,
balavataś
cānabʰijātasya
balāpekṣāḥ
sukʰena
"
ity
ācāryāḥ
//
durbalo+
abʰijāto
balavān
anabʰijāto
rājā+
iti
"durbalasya+
abʰijātasya+
upajāpaṃ
daurbalya-apekṣāḥ
prakr̥tayaḥ
kr̥ccʰreṇa+
upagaccʰanti
,
balavataś
ca+
anabʰijātasya
bala-apekṣāḥ
sukʰena
"
ity
ācāryāḥ
//
Sentence: 22
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 23
durbalam
abʰijātaṃ
prakr̥tayaḥ
svayam
upanamanti
,
jātyam
aiśvaryaprakr̥tir
anuvartata
iti
//
durbalam
abʰijātaṃ
prakr̥tayaḥ
svayam
upanamanti
,
jātyam
aiśvarya-prakr̥tir
anuvartata
iti
//
Sentence: 24
balavataś
cānabʰijātasyopajāpaṃ
visaṃvādayanti
,
anurāge
sārvaguṇyam
iti
//
balavataś
ca+
anabʰijātasya+
upajāpaṃ
visaṃvādayanti
,
anurāge
sārvaguṇyam
iti
//
Sentence: 25
prayāsavadʰāt
sasyavadʰo
muṣṭivadʰāt
pāpīyān
,
nirājīvatvād
avr̥ṣṭir
ativr̥ṣṭitaḥ
//
prayāsa-vadʰāt
sasya-vadʰo
muṣṭi-vadʰāt
pāpīyān
,
nirājīvatvād
avr̥ṣṭir
ativr̥ṣṭitaḥ
//
Sentence: 26ab
dvayor
dvayor
vyasanayoḥ
prakr̥tīnāṃ
balābalam
/
dvayor
dvayor
vyasanayoḥ
prakr̥tīnāṃ
bala-abalam
/
Sentence: 26cd
pāramparyakrameṇoktaṃ
yāne
stʰāne
ca
kāraṇam
//
E
pāramparya-krameṇa+
uktaṃ
yāne
stʰāne
ca
kāraṇam
//
E
Chapter: 3
(puruṣa-vyasana-vargaḥ)
Sentence: 1
avidyāvinayaḥ
puruṣavyasanahetuḥ
//
avidyā-vinayaḥ
puruṣa-vyasana-hetuḥ
//
Sentence: 2
avinīto
hi
vyasanadoṣān
na
paśyati
//
avinīto
hi
vyasana-doṣān
na
paśyati
//
Sentence: 3
tān
upadekṣyāmaḥ
//
tān
upadekṣyāmaḥ
//
Sentence: 4
kopajas
trivargaḥ
,
kāmajaś
caturvargaḥ
//
kopajas
tri-vargaḥ
,
kāmajaś
catur-vargaḥ
//
Sentence: 5
tayoḥ
kopo
garīyān
//
tayoḥ
kopo
garīyān
//
Sentence: 6
sarvatra
hi
kopaś
carati
//
sarvatra
hi
kopaś
carati
//
Sentence: 7
prāyaśaś
ca
kopavaśā
rājānaḥ
prakr̥tikopair
hatāḥ
śrūyante
,
kāmavaśāḥ
kṣayanimittam
arivyādʰibʰir
iti
//
prāyaśaś
ca
kopa-vaśā
rājānaḥ
prakr̥ti-kopair
hatāḥ
śrūyante
,
kāma-vaśāḥ
kṣaya-nimittam
ari-vyādʰibʰir
iti
//
Sentence: 8
neti
bʰāradvājaḥ
//
na+
iti
bʰāradvājaḥ
//
Sentence: 9
"satpuruṣācāraḥ
kopo
vairayātanam
avajñāvadʰo
bʰītamanuṣyatā
ca
//
"sat-puruṣa-ācāraḥ
kopo
vaira-yātanam
avajñā-vadʰo
bʰīta-manuṣyatā
ca
//
Sentence: 10
nityaś
ca
kopena
sambandʰaḥ
pāpapratiṣedʰārtʰaḥ
//
nityaś
ca
kopena
sambandʰaḥ
pāpa-pratiṣedʰa-artʰaḥ
//
Sentence: 11
kāmaḥ
siddʰilābʰaḥ
sāntvaṃ
tyāgaśīlatā
sampriyabʰāvaś
ca
//
kāmaḥ
siddʰi-lābʰaḥ
sāntvaṃ
tyāga-śīlatā
sampriya-bʰāvaś
ca
//
Sentence: 12
nityaś
ca
kāmena
sambandʰaḥ
kr̥takarmaṇaḥ
pʰalopabʰogārtʰaḥ
"
iti
//
nityaś
ca
kāmena
sambandʰaḥ
kr̥ta-karmaṇaḥ
pʰala-upabʰoga-artʰaḥ
"
iti
//
Sentence: 13
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 14
dveṣyatā
śatruvedanaṃ
duḥkʰāsaṅgaś
ca
kopaḥ
//
dveṣyatā
śatru-vedanaṃ
duḥkʰa-āsaṅgaś
ca
kopaḥ
//
Sentence: 15
paribʰavo
dravyanāśaḥ
pāṭaccaradyūtakāralubdʰakagāyanavādakaiś
cānartʰyaiḥ
samyogaḥ
kāmaḥ
//
paribʰavo
dravya-nāśaḥ
pāṭaccara-dyūtakāra-lubdʰaka-gāyana-vādakaiś
ca+
anartʰyaiḥ
samyogaḥ
kāmaḥ
//
Sentence: 16
tayoḥ
paribʰavād
dveṣyatā
garīyasī
//
tayoḥ
paribʰavād
dveṣyatā
garīyasī
//
Sentence: 17
paribʰūtaḥ
svaiḥ
paraiś
cāvagr̥hyate
,
dveṣyaḥ
samuccʰidyata
iti
//
paribʰūtaḥ
svaiḥ
paraiś
ca+
avagr̥hyate
,
dveṣyaḥ
samuccʰidyata
iti
//
Sentence: 18
dravyanāśāc
cʰatruvedanaṃ
garīyaḥ
//
dravya-nāśāt
śatru-vedanaṃ
garīyaḥ
//
Sentence: 19
dravyanāśaḥ
kośābādʰakaḥ
,
śatruvedanaṃ
prāṇābādʰakam
iti
//
dravya-nāśaḥ
kośa-ābādʰakaḥ
,
śatru-vedanaṃ
prāṇa-ābādʰakam
iti
//
Sentence: 20
anartʰyasamyogād
duḥkʰasamyogo
garīyān
//
anartʰya-samyogād
duḥkʰa-samyogo
garīyān
//
Sentence: 21
anartʰyasamyogo
muhūrtapratīkāro
,
dīrgʰakleśakaro
duḥkʰānām
āsaṅga
iti
//
anartʰya-samyogo
muhūrta-pratīkāro
,
dīrgʰa-kleśa-karo
duḥkʰānām
āsaṅga
iti
//
Sentence: 22
tasmāt
kopo
garīyān
//
tasmāt
kopo
garīyān
//
Sentence: 23
vākpāruṣyam
artʰadūṣaṇaṃ
daṇḍapāruṣyam
iti
//
vāk-pāruṣyam
artʰa-dūṣaṇaṃ
daṇḍa-pāruṣyam
iti
//
Sentence: 24
"vākpāruṣyārtʰadūṣaṇayor
vākpāruṣyaṃ
garīyaḥ
"
iti
viśālākṣaḥ
//
"vāk-pāruṣya-artʰa-dūṣaṇayor
vāk-pāruṣyaṃ
garīyaḥ
"
iti
viśāla-akṣaḥ
//
Sentence: 25
"paruṣamukto
hi
tejasvī
tejasā
pratyārohati
//
"paruṣa-mukto
hi
tejasvī
tejasā
pratyārohati
//
Sentence: 26
duruktaśalyaṃ
hr̥di
nikʰātaṃ
tejaḥsaṃdīpanam
indriyopatāpi
ca
"
iti
//
durukta-śalyaṃ
hr̥di
nikʰātaṃ
tejaḥ-saṃdīpanam
indriya-upatāpi
ca
"
iti
//
Sentence: 27
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 28
artʰapūjā
vākśalyam
apahanti
,
vr̥ttivilopas
tv
artʰadūṣaṇam
//
artʰa-pūjā
vāk-śalyam
apahanti
,
vr̥tti-vilopas
tv
artʰa-dūṣaṇam
//
Sentence: 29
adānam
ādānaṃ
vināśaḥ
parityāgo
vārtʰasyety
artʰadūṣaṇam
//
adānam
ādānaṃ
vināśaḥ
parityāgo
vā+
artʰasya+
ity
artʰa-dūṣaṇam
//
Sentence: 30
"artʰadūṣaṇadaṇḍapāruṣyayor
artʰadūṣaṇaṃ
garīyaḥ
"
iti
pārāśarāḥ
//
"artʰa-dūṣaṇa-daṇḍa-pāruṣyayor
artʰa-dūṣaṇaṃ
garīyaḥ
"
iti
pārāśarāḥ
//
Sentence: 31
"artʰamūlau
dʰarmakāmau
//
"artʰa-mūlau
dʰarma-kāmau
//
Sentence: 32
artʰapratibaddʰaś
ca
loko
vartate
//
artʰa-pratibaddʰaś
ca
loko
vartate
//
Sentence: 33
tasyopagʰāto
garīyān
"
iti
//
tasya-upagʰāto
garīyān
"
iti
//
Sentence: 34
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 35
sumahatāpy
artʰena
na
kaścana
śarīravināśam
iccʰet
//
sumahatā+
apy
artʰena
na
kaścana
śarīra-vināśam
iccʰet
//
Sentence: 36
daṇḍapāruṣyāc
ca
tam
eva
doṣam
anyebʰyaḥ
prāpnoti
//
daṇḍa-pāruṣyāc
ca
tam
eva
doṣam
anyebʰyaḥ
prāpnoti
//
Sentence: 37
iti
kopajas
trivargaḥ
//
iti
kopajas
tri-vargaḥ
//
Sentence: 38
kāmajas
tu
mr̥gayā
dyūtaṃ
striyaḥ
pānam
iti
caturvargaḥ
//
kāmajas
tu
mr̥gayā
dyūtaṃ
striyaḥ
pānam
iti
catur-vargaḥ
//
Sentence: 39
tasya
"mr̥gayādyūtayor
mr̥gayā
garīyasī
"
iti
piśunaḥ
//
tasya
"mr̥gayā-dyūtayor
mr̥gayā
garīyasī
"
iti
piśunaḥ
//
Sentence: 40
"stenāmitravyāladāvapraskʰalanabʰayadinmohāḥ
kṣutpipāse
ca
prāṇābādʰas
tasyām
//
"stena-amitra-vyāla-dāva-praskʰalana-bʰaya-din-mohāḥ
kṣut-pipāse
ca
prāṇa-ābādʰas
tasyām
//
Sentence: 41
dyūte
tu
jitam
evākṣaviduṣā
yatʰā
jayatsenaduryodʰanābʰyām
"
iti
//
dyūte
tu
jitam
eva+
akṣa-viduṣā
yatʰā
jayat-sena-duryodʰanābʰyām
"
iti
//
Sentence: 42
nety
kauṭilyaḥ
//
na+
ity
kauṭilyaḥ
//
Sentence: 43
tayor
apy
anyataraparājayo
'stīti
nalayudʰiṣṭʰirābʰyāṃ
vyākʰyātam
//
tayor
apy
anyatara-parājayo+
asti+
iti
nala-yudʰiṣṭʰirābʰyāṃ
vyākʰyātam
//
Sentence: 44
tad
eva
vijitadravyam
āmiṣaṃ
vairānubandʰaś
ca
//
tad
eva
vijita-dravyam
āmiṣaṃ
vaira-anubandʰaś
ca
//
Sentence: 45
sato
'rtʰasya
vipratipattir
asataś
cārjanam
apratibʰuktanāśo
mūtrapurīṣadʰāraṇabubʰukṣādibʰiś
ca
vyādʰilābʰa
iti
dyūtadoṣāḥ
//
sato+
artʰasya
vipratipattir
asataś
ca+
arjanam
apratibʰukta-nāśo
mūtra-purīṣa-dʰāraṇa-bubʰukṣā-ādibʰiś
ca
vyādʰi-lābʰa
iti
dyūta-doṣāḥ
//
Sentence: 46
mr̥gayāyāṃ
tu
vyāyāmaḥ
śleṣmapittamedaḥsvedanāśaś
cale
stʰite
ca
kāye
lakṣaparicayaḥ
kopabʰayastʰāneṣu
ca
mr̥gāṇāṃ
cittajñānam
anityayānaṃ
ceti
//
mr̥gayāyāṃ
tu
vyāyāmaḥ
śleṣma-pitta-medaḥ-sveda-nāśaś
cale
stʰite
ca
kāye
lakṣa-paricayaḥ
kopa-bʰaya-stʰāneṣu
ca
mr̥gāṇāṃ
citta-jñānam
anitya-yānaṃ
ca+
iti
//
Sentence: 47
"dyūtastrīvyasanayoḥ
kaitavavyasanam
"
iti
kauṇapadantaḥ
//
"dyūta-strī-vyasanayoḥ
kaitava-vyasanam
"
iti
kauṇapadantaḥ
//
Sentence: 48
"sātatyena
hi
niśi
pradīpe
mātari
ca
mr̥tāyāṃ
dīvyaty
eva
kitavaḥ
//
"sātatyena
hi
niśi
pradīpe
mātari
ca
mr̥tāyāṃ
dīvyaty
eva
kitavaḥ
//
Sentence: 49
kr̥ccʰre
ca
pratipr̥ṣṭaḥ
kupyati
//
kr̥ccʰre
ca
pratipr̥ṣṭaḥ
kupyati
//
Sentence: 50
strīvyasane
tu
snānapratikarmabʰojanabʰūmiṣu
bʰavaty
eva
dʰarmārtʰaparipraśnaḥ
//
strī-vyasane
tu
snāna-pratikarma-bʰojana-bʰūmiṣu
bʰavaty
eva
dʰarma-artʰa-paripraśnaḥ
//
Sentence: 51
śakyā
ca
strī
rājahiteniyoktum
,
upāṃśudaṇḍena
vyādʰinā
vā
vyāvartayitum
avasrāvayituṃ
vā
"
iti
//
śakyā
ca
strī
rājahite-niyoktum
,
upāṃśu-daṇḍena
vyādʰinā
vā
vyāvartayitum
avasrāvayituṃ
vā
"
iti
//
Sentence: 52
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 53
sapratyādeyaṃ
dyūtaṃ
niṣpratyādeyaṃ
strīvyasanam
//
sapratyādeyaṃ
dyūtaṃ
niṣpratyādeyaṃ
strī-vyasanam
//
Sentence: 54
adarśanaṃ
kāryanirvedaḥ
kālātipātanād
anartʰo
dʰarmalopaś
ca
tantradaurbalyaṃ
pānānubandʰaś
ceti
//
adarśanaṃ
kārya-nirvedaḥ
kāla-atipātanād
anartʰo
dʰarma-lopaś
ca
tantra-daurbalyaṃ
pāna-anubandʰaś
ca+
iti
//
Sentence: 55
"strīpānavyasanayoḥ
strīvyasanam
"
iti
vātavyādʰiḥ
//
"strī-pāna-vyasanayoḥ
strī-vyasanam
"
iti
vātavyādʰiḥ
//
Sentence: 56
"strīṣu
hi
bāliśyam
anekavidʰaṃ
niśāntapraṇidʰau
vyākʰyātam
//
"strīṣu
hi
bāliśyam
aneka-vidʰaṃ
niśānta-praṇidʰau
vyākʰyātam
//
Sentence: 57
pāne
tu
śabdādīnām
indriyārtʰānām
upabʰogaḥ
prītidānaṃ
parijanapūjanaṃ
karmaśramavadʰaś
ca
"
iti
//
pāne
tu
śabda-ādīnām
indriya-artʰānām
upabʰogaḥ
prīti-dānaṃ
parijana-pūjanaṃ
karma-śrama-vadʰaś
ca
"
iti
//
Sentence: 58
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 59
strīvyasane
bʰavaty
apatyotpattir
ātmarakṣaṇaṃ
cāntardāreṣu
,
viparyayo
vā
bāhyeṣu
,
agamyeṣu
sarvoccʰittiḥ
//
strī-vyasane
bʰavaty
apatya-utpattir
ātma-rakṣaṇaṃ
ca+
antar-dāreṣu
,
viparyayo
vā
bāhyeṣu
,
agamyeṣu
sarva-uccʰittiḥ
//
Sentence: 60
tad
ubʰayaṃ
pānavyasane
//
tad
ubʰayaṃ
pāna-vyasane
//
Sentence: 61
pānasampat
-
saṃjñānāśo
'nunmattasyonmattatvam
apretasya
pretatvaṃ
kaupīnadarśanaṃ
śrutaprajñāprāṇavittamitrahāniḥ
sadbʰir
viyogo
'nartʰyasamyogas
tantrīgītanaipuṇyeṣu
cārtʰagʰneṣu
prasaṅga
iti
//
pāna-sampat
-
saṃjñā-nāśo+
anunmattasya+
unmattatvam
apretasya
pretatvaṃ
kaupīna-darśanaṃ
śruta-prajñā-prāṇa-vitta-mitra-hāniḥ
sadbʰir
viyogo+
anartʰya-samyogas
tantrī-gīta-naipuṇyeṣu
ca+
artʰagʰneṣu
prasaṅga
iti
//
Sentence: 62
dyūtamadyayor
dyūtam
//
dyūta-madyayor
dyūtam
//
Sentence: 63
ekeṣāṃ
paṇanimitto
jayaḥ
parājayo
vā
prāṇiṣu
niścetaneṣu
vā
pakṣadvaidʰena
prakr̥tikopaṃ
karoti
//
ekeṣāṃ
paṇa-nimitto
jayaḥ
parājayo
vā
prāṇiṣu
niścetaneṣu
vā
pakṣa-dvaidʰena
prakr̥ti-kopaṃ
karoti
//
Sentence: 64
viśeṣataś
ca
saṃgʰānāṃ
saṃgʰadʰarmiṇāṃ
ca
rājakulānāṃ
dyūtanimitto
bʰedas
tannimitto
vināśa
ity
asatpragrahaḥ
pāpiṣṭʰatamo
vyasanānāṃ
tantradaurbalyād
iti
//
viśeṣataś
ca
saṃgʰānāṃ
saṃgʰa-dʰarmiṇāṃ
ca
rāja-kulānāṃ
dyūta-nimitto
bʰedas
tan-nimitto
vināśa
ity
asat-pragrahaḥ
pāpiṣṭʰatamo
vyasanānāṃ
tantra-daurbalyād
iti
//
Sentence: 65ab
asatāṃ
pragrahaḥ
kāmaḥ
kopaś
cāvagrahaḥ
satām
/
asatāṃ
pragrahaḥ
kāmaḥ
kopaś
ca+
avagrahaḥ
satām
/
Sentence: 65cd
vyasanaṃ
doṣabāhulyād
atyantam
ubʰayaṃ
matam
//
vyasanaṃ
doṣa-bāhulyād
atyantam
ubʰayaṃ
matam
//
Sentence: 66ab
tasmāt
kopaṃ
ca
kāmaṃ
ca
vyasanārambʰam
ātmavān
/
tasmāt
kopaṃ
ca
kāmaṃ
ca
vyasana-ārambʰam
ātmavān
/
Sentence: 66cd
parityajen
mūlaharaṃ
vr̥ddʰasevī
jitendriyaḥ
//
E
parityajen
mūla-haraṃ
vr̥ddʰa-sevī
jita-indriyaḥ
//
E
Chapter: 4
(pīḍana-vargaḥ
-
stambḥa-vargaḥ
-
kośa-saṅga-vargaḥ)
Sentence: 1
daivapīḍanaṃ
-
agnir
udakaṃ
vyādʰir
durbʰikṣaṃ
maraka
iti
//
daiva-pīḍanaṃ
-
agnir
udakaṃ
vyādʰir
durbʰikṣaṃ
maraka
iti
//
Sentence: 2
"agnyudakayor
agnipīḍanam
apratikāryaṃ
sarvadāhi
ca
,
śakyāpagamanaṃ
tāryābādʰam
udakapīḍanam
"
ity
ācāryāḥ
//
"agny-udakayor
agni-pīḍanam
apratikāryaṃ
sarva-dāhi
ca
,
śakya-apagamanaṃ
tārya-ābādʰam
udaka-pīḍanam
"
ity
ācāryāḥ
//
Sentence: 3
net
kauṭilyaḥ
//
na+
it
kauṭilyaḥ
//
Sentence: 4
agnir
grāmam
ardʰagrāmaṃ
vā
dahati
,
udakavegas
tu
grāmaśatapravāhīti
//
agnir
grāmam
ardʰa-grāmaṃ
vā
dahati
,
udaka-vegas
tu
grāma-śata-pravāhī+
iti
//
Sentence: 5
"vyādʰidurbʰikṣayor
vyādʰiḥ
pretavyādʰitopasr̥ṣṭaparicārakavyāyāmoparodʰena
karmāṇy
upahanti
,
durbʰikṣaṃ
punar
akarmopagʰāti
hiraṇyapaśukaradāyi
ca
"
ity
ācāryāḥ
//
"vyādʰi-durbʰikṣayor
vyādʰiḥ
preta-vyādʰita-upasr̥ṣṭa-paricāraka-vyāyāma-uparodʰena
karmāṇy
upahanti
,
durbʰikṣaṃ
punar
akarma-upagʰāti
hiraṇya-paśu-kara-dāyi
ca
"
ity
ācāryāḥ
//
Sentence: 6
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 7
ekadeśapīḍano
vyādʰiḥ
śakyapratīkāraś
ca
,
sarvadeśapīḍanaṃ
durbʰikṣaṃ
prāṇinām
ajīvanāyeti
//
eka-deśa-pīḍano
vyādʰiḥ
śakya-pratīkāraś
ca
,
sarva-deśa-pīḍanaṃ
durbʰikṣaṃ
prāṇinām
ajīvanāya+
iti
//
Sentence: 8
tena
marako
vyākʰyātaḥ
//
tena
marako
vyākʰyātaḥ
//
Sentence: 9
"kṣudrakamukʰyakṣayayoḥ
kṣudrakakṣayaḥ
karmaṇām
ayogakṣemaṃ
karoti
,
mukʰyakṣayaḥ
karmānuṣṭʰānoparodʰadʰarmā
"
ity
ācāryāḥ
//
"kṣudraka-mukʰya-kṣayayoḥ
kṣudraka-kṣayaḥ
karmaṇām
ayoga-kṣemaṃ
karoti
,
mukʰya-kṣayaḥ
karma-anuṣṭʰāna-uparodʰa-dʰarmā
"
ity
ācāryāḥ
//
Sentence: 10
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 11
śakyaḥ
kṣudrakakṣayaḥ
pratisaṃdʰātuṃ
bāhulyāt
kṣudrakāṇām
,
na
mukʰyakṣayaḥ
//
śakyaḥ
kṣudraka-kṣayaḥ
pratisaṃdʰātuṃ
bāhulyāt
kṣudrakāṇām
,
na
mukʰya-kṣayaḥ
//
Sentence: 12
sahasreṣu
hi
mukʰyo
bʰavaty
eko
na
vā
sattvaprajñādʰikyāt
tadāśrayatvāt
kṣudrakāṇām
iti
//
sahasreṣu
hi
mukʰyo
bʰavaty
eko
na
vā
sattva-prajñā-ādʰikyāt
tad-āśrayatvāt
kṣudrakāṇām
iti
//
Sentence: 13
"svacakraparacakrayoḥ
svacakram
atimātrābʰyāṃ
daṇḍakarābʰyāṃ
pīḍayaty
aśakyaṃ
ca
vārayitum
,
paracakraṃ
tu
śakyaṃ
praiyoddʰum
upasāreṇa
saṃdʰinā
vā
mokṣayitum
"
ity
ācāryāḥ
//
"sva-cakra-para-cakrayoḥ
sva-cakram
atimātrābʰyāṃ
daṇḍa-karābʰyāṃ
pīḍayaty
aśakyaṃ
ca
vārayitum
,
para-cakraṃ
tu
śakyaṃ
praiyoddʰum
upasāreṇa
saṃdʰinā
vā
mokṣayitum
"
ity
ācāryāḥ
//
Sentence: 14
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 15
svacakrapīḍanaṃ
prakr̥tipuruṣamukʰyopagrahavigʰātābʰyāṃ
śakyate
vārayitum
ekadeśaṃ
vā
pīḍayati
,
sarvadeśapīḍanaṃ
tu
paracakraṃ
vilopagʰātadāhavidʰvaṃsanāpavāhanaiḥ
pīḍayatīti
//
sva-cakra-pīḍanaṃ
prakr̥ti-puruṣa-mukʰya-upagraha-vigʰātābʰyāṃ
śakyate
vārayitum
eka-deśaṃ
vā
pīḍayati
,
sarva-deśa-pīḍanaṃ
tu
para-cakraṃ
vilopa-gʰāta-dāha-vidʰvaṃsana-apavāhanaiḥ
pīḍayati+
iti
//
Sentence: 16
"prakr̥tirājavivādayoḥ
prakr̥itivivādaḥ
prakr̥tīnāṃ
bʰedakaḥ
parābʰiyogān
āvahati
,
rājavivādas
tu
prakr̥tīnāṃ
dviguṇabʰaktavetanaparihārakaro
bʰavati
"
ity
ācāryāḥ
//
"prakr̥ti-rāja-vivādayoḥ
prakr̥iti-vivādaḥ
prakr̥tīnāṃ
bʰedakaḥ
para-abʰiyogān
āvahati
,
rāja-vivādas
tu
prakr̥tīnāṃ
dvi-guṇa-bʰakta-vetana-parihāra-karo
bʰavati
"
ity
ācāryāḥ
//
Sentence: 17
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 18
śakyaḥ
prakr̥tivivādaḥ
prakr̥timukʰyopagraheṇa
kalahastʰānāpanayanena
vā
vārayitum
//
śakyaḥ
prakr̥ti-vivādaḥ
prakr̥ti-mukʰya-upagraheṇa
kalaha-stʰāna-apanayanena
vā
vārayitum
//
Sentence: 19
vivadamānās
tu
prakr̥tayaḥ
parasparasaṃgʰarṣeṇopakurvanti
//
vivadamānās
tu
prakr̥tayaḥ
paraspara-saṃgʰarṣeṇa+
upakurvanti
//
Sentence: 20
rājavivādas
tu
pīḍanoccʰedanāya
prakr̥tīnāṃ
dviguṇavyāyāmasādʰya
iti
//
rāja-vivādas
tu
pīḍana-uccʰedanāya
prakr̥tīnāṃ
dvi-guṇa-vyāyāma-sādʰya
iti
//
Sentence: 21
"deśarājavihārayor
deśavihāras
traikālyena
karmapʰalopagʰātaṃ
karoti
,
rājavihāras
tu
kāruśilpikuśīlavavāgjīvanarūpājīvāvaidehakopakāraṃ
karoti
"
ity
ācāryāḥ
//
"deśa-rāja-vihārayor
deśa-vihāras
traikālyena
karma-pʰala-upagʰātaṃ
karoti
,
rāja-vihāras
tu
kāru-śilpi-kuśīlava-vāg-jīvana-rūpa-ājīvā-vaidehaka-upakāraṃ
karoti
"
ity
ācāryāḥ
//
Sentence: 22
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 23
deśavihāraḥ
karmaśramam
avadʰārtʰam
alpaṃ
bʰakṣayati
bʰakṣayitvā
ca
bʰūyaḥ
karmasu
yogaṃ
gaccʰati
,
rājavihāras
tu
svayaṃ
vallabʰaiś
ca
svayaṃgrāhapraṇayapaṇyāgārakāryopagrahaiḥ
pīḍayatīti
//
deśa-vihāraḥ
karma-śramam
avadʰā-artʰam
alpaṃ
bʰakṣayati
bʰakṣayitvā
ca
bʰūyaḥ
karmasu
yogaṃ
gaccʰati
,
rāja-vihāras
tu
svayaṃ
vallabʰaiś
ca
svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ
pīḍayati+
iti
//
Sentence: 24
"subʰagākumārayoḥ
kumāraḥ
svayaṃ
vallabʰaiś
ca
svayaṃgrāhapraṇayapaṇyāgārakāryopagrahaiḥ
pīḍayati
,
subʰagā
vilāsopabʰogena
"
ity
ācāryāḥ
//
"subʰagā-kumārayoḥ
kumāraḥ
svayaṃ
vallabʰaiś
ca
svayaṃ-grāha-praṇaya-paṇya-agāra-kārya-upagrahaiḥ
pīḍayati
,
subʰagā
vilāsa-upabʰogena
"
ity
ācāryāḥ
//
Sentence: 25
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 26
śakyaḥ
kumāro
mantripurohitābʰyāṃ
vārayitum
,
na
subʰagā
bāliśyād
anartʰyajanasamyogāc
ceti
//
śakyaḥ
kumāro
mantri-purohitābʰyāṃ
vārayitum
,
na
subʰagā
bāliśyād
anartʰya-jana-samyogāc
ca+
iti
//
Sentence: 27
"śreṇīmukʰyayoḥ
śreṇī
bāhulyād
anavagrahā
steyasāhasābʰyāṃ
pīḍayati
,
mukʰyaḥ
kāryānugrahavigʰātābʰyām
"
ity
ācāryāḥ
//
"śreṇī-mukʰyayoḥ
śreṇī
bāhulyād
anavagrahā
steya-sāhasābʰyāṃ
pīḍayati
,
mukʰyaḥ
kārya-anugraha-vigʰātābʰyām
"
ity
ācāryāḥ
//
Sentence: 28
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 29
suvyāvartyā
śreṇī
samānaśīlavyasanatvāt
,
śreṇīmukʰyaikadeśopagraheṇa
vā
//
suvyāvartyā
śreṇī
samāna-śīla-vyasanatvāt
,
śreṇī-mukʰya-eka-deśa-upagraheṇa
vā
//
Sentence: 30
stambʰayukto
mukʰyaḥ
paraprāṇadravyopagʰātābʰyāṃ
pīḍayatīti
//
stambʰa-yukto
mukʰyaḥ
para-prāṇa-dravya-upagʰātābʰyāṃ
pīḍayati+
iti
//
Sentence: 31
"samnidʰātr̥samāhartroḥ
samnidʰātā
kr̥tavidūṣaṇātyayābʰyāṃ
pīḍayati
,
samāhartā
karaṇādʰiṣṭʰitaḥ
pradiṣṭapʰalopabʰogī
bʰavati
"
ity
ācāryāḥ
//
"samnidʰātr̥-samāhartroḥ
samnidʰātā
kr̥ta-vidūṣaṇa-atyayābʰyāṃ
pīḍayati
,
samāhartā
karaṇa-adʰiṣṭʰitaḥ
pradiṣṭa-pʰala-upabʰogī
bʰavati
"
ity
ācāryāḥ
//
Sentence: 32
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 33
samnidʰātā
kr̥tāvastʰam
anyaiḥ
kośapraveśyaṃ
pratigr̥hṇāti
,
samāhartā
tu
pūrvam
artʰam
ātmanaḥ
kr̥tvā
paścād
rājārtʰaṃ
karoti
praṇāśayati
vā
,
parasvādāne
ca
svapratyayaś
caratīti
//
samnidʰātā
kr̥ta-avastʰam
anyaiḥ
kośa-praveśyaṃ
pratigr̥hṇāti
,
samāhartā
tu
pūrvam
artʰam
ātmanaḥ
kr̥tvā
paścād
rāja-artʰaṃ
karoti
praṇāśayati
vā
,
para-sva-ādāne
ca
sva-pratyayaś
carati+
iti
//
Sentence: 34
"antapālavaidehakayor
antapālaś
coraprasargadeyātyādānābʰyāṃ
vaṇikpatʰaṃ
pīḍayati
,
vaidehakās
tu
paṇyapratipaṇyānugrahaiḥ
prasādʰayanti
"
ity
ācāryāḥ
//
"anta-pāla-vaidehakayor
anta-pālaś
cora-prasarga-deya-atyādānābʰyāṃ
vaṇik-patʰaṃ
pīḍayati
,
vaidehakās
tu
paṇya--pratipaṇya-anugrahaiḥ
prasādʰayanti
"
ity
ācāryāḥ
//
Sentence: 35
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 36
antapālaḥ
paṇyasampātānugraheṇa
vartayati
,
vaidehakās
tu
sambʰūya
paṇyānām
utkarṣāpakarṣaṃ
kurvāṇāḥ
paṇe
paṇaśataṃ
kumbʰe
kumbʰaśatam
ity
ājīvanti
//
anta-pālaḥ
paṇya-sampāta-anugraheṇa
vartayati
,
vaidehakās
tu
sambʰūya
paṇyānām
utkarṣa-apakarṣaṃ
kurvāṇāḥ
paṇe
paṇa-śataṃ
kumbʰe
kumbʰa-śatam
ity
ājīvanti
//
Sentence: 37
abʰijātoparuddʰā
bʰūmiḥ
paśuvrajoparuddʰā
veti
"abʰijātoparuddʰā
bʰūmiḥ
mahāpʰalāpy
āyudʰīyopakāriṇī
na
kṣamā
mokṣayituṃ
vyasanābādʰabʰayāt
,
paśuvrajoparuddʰā
tu
kr̥ṣiyogyā
kṣamā
mokṣayitum
//
abʰijāta-uparuddʰā
bʰūmiḥ
paśu-vraja-uparuddʰā
vā+
iti
"abʰijāta-uparuddʰā
bʰūmiḥ
mahā-pʰalā+
apy
āyudʰīya-upakāriṇī
na
kṣamā
mokṣayituṃ
vyasana-ābādʰa-bʰayāt
,
paśu-vraja-uparuddʰā
tu
kr̥ṣi-yogyā
kṣamā
mokṣayitum
//
Sentence: 38
vivītaṃ
hi
kṣetreṇa
bādʰyate
"
ity
ācāryāḥ
//
vivītaṃ
hi
kṣetreṇa
bādʰyate
"
ity
ācāryāḥ
//
Sentence: 39
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 40
abʰijātoparuddʰā
bʰūmir
atyantamahopakārāpi
kṣamā
mokṣayituṃ
vyasanābādʰabʰayāt
,
paśuvrajoparuddʰā
tu
kośavāhanopakāriṇī
na
kṣamā
mokṣayitum
,
anyatra
sasyavāpoparodʰād
iti
//
abʰijāta-uparuddʰā
bʰūmir
atyanta-mahā-upakārā+
api
kṣamā
mokṣayituṃ
vyasana-ābādʰa-bʰayāt
,
paśu-vraja-uparuddʰā
tu
kośa-vāhana-upakāriṇī
na
kṣamā
mokṣayitum
,
anyatra
sasya-vāpa-uparodʰād
iti
//
Sentence: 41
"pratirodʰakāṭavikayoḥ
pratirodʰakā
rātrisattracarāḥ
śarīrākramiṇo
nityāḥ
śatasahasrāhapāriṇaḥ
pradʰānakopakāś
ca
vyavahitāḥ
pratyantarāraṇyacarāś
cāṭavikāḥ
prakāśā
dr̥syāś
caranti
,
ekadeśagʰātakāś
ca
"
ity
ācāryāḥ
//
"pratirodʰaka-āṭavikayoḥ
pratirodʰakā
rātri-sattra-carāḥ
śarīra-ākramiṇo
nityāḥ
śata-sahasra-ahapāriṇaḥ
pradʰāna-kopakāś
ca
vyavahitāḥ
pratyantara-araṇya-carāś
ca+
āṭavikāḥ
prakāśā
dr̥syāś
caranti
,
eka-deśa-gʰātakāś
ca
"
ity
ācāryāḥ
//
Sentence: 42
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 43
pratirodʰakāḥ
pramattasyāparahanti
,
alpāḥ
kuṇṭʰāḥ
sukʰā
jñātuṃ
grahītuṃ
ca
,
svadeśastʰāḥ
prabʰūtā
vikrāntāś
cāṭavikāḥ
prakāśayodino
'pahartāro
hantāraś
ca
deśānāṃ
rājasadʰarmāṇa
iti
//
pratirodʰakāḥ
pramattasya+
aparahanti
,
alpāḥ
kuṇṭʰāḥ
sukʰā
jñātuṃ
grahītuṃ
ca
,
sva-deśastʰāḥ
prabʰūtā
vikrāntāś
ca+
āṭavikāḥ
prakāśa-yodino+
apahartāro
hantāraś
ca
deśānāṃ
rāja-sadʰarmāṇa
iti
//
Sentence: 44
mr̥gahastivanayoḥ
mr̥gāḥ
prabʰūtāḥ
prabʰūtamāṃsacarmopakāriṇo
mandagrāsāvakleśinaḥ
suniyamyāś
ca
//
mr̥ga-hasti-vanayoḥ
mr̥gāḥ
prabʰūtāḥ
prabʰūta-māṃsa-carma-upakāriṇo
manda-grāsa-avakleśinaḥ
suniyamyāś
ca
//
Sentence: 45
viparītā
hastino
gr̥hyamāṇā
duṣṭāś
ca
deśavināśāyeti
//
viparītā
hastino
gr̥hyamāṇā
duṣṭāś
ca
deśa-vināśāya+
iti
//
Sentence: 46
svaparastʰānīyopakārayoḥ
svastʰānīyopakāro
dʰānyapaśuhiraṇyakupyopakāro
jānapadānām
āpady
ātmadʰāraṇaḥ
//
sva-para-stʰānīya-upakārayoḥ
sva-stʰānīya-upakāro
dʰānya-paśu-hiraṇya-kupya-upakāro
jānapadānām
āpady
ātma-dʰāraṇaḥ
//
Sentence: 47
viparītaḥ
parastʰānīyopakāraḥ
//
viparītaḥ
para-stʰānīya-upakāraḥ
//
Sentence: 48
iti
pīḍanāni
-
ābʰyantaro
mukʰyastambʰo
bāhyo
'mitrāṭavīstambʰaḥ
//
[iti
stambʰavargah]
iti
pīḍanāni
-
ābʰyantaro
mukʰya-stambʰo
bāhyo+
amitra-aṭavī-stambʰaḥ
//
[iti
stambʰa-vargah]
Sentence: 49
tābʰyāṃ
pīḍanair
yatʰoktaiś
ca
pīḍitaḥ
,
sakto
mukʰyeṣu
,
parihāropahataḥ
,
prakīrṇo
,
mitʰyāsaṃhr̥taḥ
,
sāmantāṭavīhr̥ta
iti
kośasaṅgavargaḥ
//
tābʰyāṃ
pīḍanair
yatʰā-uktaiś
ca
pīḍitaḥ
,
sakto
mukʰyeṣu
,
parihāra-upahataḥ
,
prakīrṇo
,
mitʰyā-saṃhr̥taḥ
,
sāmanta-aṭavī-hr̥ta
iti
kośa-saṅga-vargaḥ
//
Sentence: 50ab
pīḍanānām
anutpattāv
utpannānāṃ
ca
vāraṇe
/
pīḍanānām
anutpattāv
utpannānāṃ
ca
vāraṇe
/
Sentence: 50cd
yateta
deśavr̥ddʰyartʰaṃ
nāśe
ca
stambʰasaṅgayoḥ
//
E
yateta
deśa-vr̥ddʰy-artʰaṃ
nāśe
ca
stambʰa-saṅgayoḥ
//
E
Chapter: 5
(bala-vyasana-vargaḥ
-
mitra-vyasana-vargaḥ)
Sentence: 1
balavyasanāni
-
amānitam
,
vimānitam
,
abʰr̥tam
,
vyādʰitam
,
navāgatam
,
dūrāyātam
,
pariśrāntam
,
parikṣīṇam
,
pratihatam
,
hatāgravegam
,
anr̥tuprāptam
,
abʰūmiprāptam
,
āśānirvedi
,
parisr̥ptam
,
kalatragarbʰi
,
antaḥśalyam
,
kupitamūlam
,
bʰinnagarbʰam
,
apasr̥tam
,
atikṣiptam
,
upaniviṣṭam
,
samāptam
,
uparuddʰam
,
parikṣiptam
,
cʰinnadʰānyapuruṣavīvadʰam
,
svavikṣiptam
,
mitravikṣiptam
,
dūṣyayuktam
,
duṣṭapārṣṇigrāham
,
śūnyamūlam
,
asvāmisaṃhatam
,
bʰinnakūṭam
,
andʰam
iti
//
bala-vyasanāni
-
amānitam
,
vimānitam
,
abʰr̥tam
,
vyādʰitam
,
nava-āgatam
,
dūra-āyātam
,
pariśrāntam
,
parikṣīṇam
,
pratihatam
,
hata-agra-vegam
,
anr̥tu-prāptam
,
abʰūmi-prāptam
,
āśā-nirvedi
,
parisr̥ptam
,
kalatra-garbʰi
,
antaḥ-śalyam
,
kupita-mūlam
,
bʰinna-garbʰam
,
apasr̥tam
,
atikṣiptam
,
upaniviṣṭam
,
samāptam
,
uparuddʰam
,
parikṣiptam
,
cʰinna-dʰānya-puruṣa-vīvadʰam
,
sva-vikṣiptam
,
mitra-vikṣiptam
,
dūṣya-yuktam
,
duṣṭa-pārṣṇi-grāham
,
śūnya-mūlam
,
asvāmi-saṃhatam
,
bʰinna-kūṭam
,
andʰam
iti
//
Sentence: 2
teṣām
amānitavimānitāniyatayor
amānitaṃ
kr̥tārtʰamānaṃ
yudʰyeta
,
na
vimānitam
antaḥkopam
//
teṣām
amānita-vimānita-aniyatayor
amānitaṃ
kr̥ta-artʰa-mānaṃ
yudʰyeta
,
na
vimānitam
antaḥ-kopam
//
Sentence: 3
abʰr̥tavyādʰitayor
abʰr̥taṃ
tadātvakr̥tavetanaṃ
yudʰyeta
,
na
vyādʰitam
akarmaṇyam
//
abʰr̥ta-vyādʰitayor
abʰr̥taṃ
tadātva-kr̥ta-vetanaṃ
yudʰyeta
,
na
vyādʰitam
akarmaṇyam
//
Sentence: 4
navāgatadūrāyātayor
navāgatam
anyata
upalabdʰadeśam
anavamiśraṃ
yudʰyeta
,
na
dūrāyatam
āyatagataparikleśam
//
nava-āgata-dūra-āyātayor
nava-āgatam
anyata
upalabdʰa-deśam
anava-miśraṃ
yudʰyeta
,
na
dūra-āyatam
āyata-gata-parikleśam
//
Sentence: 5
pariśrāntaparikṣīṇayoḥ
pariśrāntaṃ
snānabʰojanasvapnalabdʰaviśrāmaṃ
yudʰyeta
,
na
parikṣīṇam
anyatrāhave
kṣīṇayugyapuruṣam
//
pariśrānta-parikṣīṇayoḥ
pariśrāntaṃ
snāna-bʰojana-svapna-labdʰa-viśrāmaṃ
yudʰyeta
,
na
parikṣīṇam
anyatra+
āhave
kṣīṇayugya-puruṣam
//
Sentence: 6
pratihatahatāgravegayoḥ
pratihatam
agrapātabʰagnaṃ
pravīrapuruṣasaṃhataṃ
yudʰyeta
,
na
hatāgravegam
agrapātahatavīram
//
pratihata-hata-agra-vegayoḥ
pratihatam
agra-pāta-bʰagnaṃ
pravīra-puruṣa-saṃhataṃ
yudʰyeta
,
na
hata-agra-vegam
agra-pāta-hata-vīram
//
Sentence: 7
anr̥tvabʰūmiprāptayor
anr̥tuprāptaṃ
yatʰartuyugyaśastrāvaraṇaṃ
yudʰyeta
,
nābʰūmiprāptam
avaruddʰaprasāravyāyāmam
//
anr̥tv-abʰūmi-prāptayor
anr̥tu-prāptaṃ
yatʰa-r̥tu-yugya-śastra-āvaraṇaṃ
yudʰyeta
,
na+
abʰūmi-prāptam
avaruddʰa-prasāra-vyāyāmam
//
Sentence: 8
āśānirvediparisr̥ptayor
āśānirvedi
labdʰābʰiprāyaṃ
yudʰyeta
,
na
parisr̥ptam
apasr̥tamukʰyam
//
āśā-nirvedi-parisr̥ptayor
āśā-nirvedi
labdʰa-abʰiprāyaṃ
yudʰyeta
,
na
parisr̥ptam
apasr̥ta-mukʰyam
//
Sentence: 9
kalatragarbʰyantaḥśalyayoḥ
kalatragarbʰi
unmucya
kalatraṃ
yudʰyeta
,
nāntaḥśalyam
antaramitram
//
kalatra-garbʰy-antaḥ-śalyayoḥ
kalatra-garbʰi
unmucya
kalatraṃ
yudʰyeta
,
na+
antaḥ-śalyam
antara-mitram
//
Sentence: 10
kupitamūlabʰinnagarbʰayoḥ
kupitamūlaṃ
praśamitakopaṃ
sāmādibʰir
yudʰyeta
,
na
bʰinnagarbʰam
anyonyasmād
bʰinnam
//
kupita-mūla-bʰinna-garbʰayoḥ
kupita-mūlaṃ
praśamita-kopaṃ
sāma-ādibʰir
yudʰyeta
,
na
bʰinna-garbʰam
anyonyasmād
bʰinnam
//
Sentence: 11
apasr̥tātikṣiptayor
apasr̥tam
ekarājyātikrāntaṃ
mantravyāyāmābʰyāṃ
sattramitrāpāśrayaṃ
yudʰyeta
,
nātikṣiptam
anekarājyātikrāntaṃ
bahvābādʰatvāt
//
apasr̥ta-atikṣiptayor
apasr̥tam
eka-rājya-atikrāntaṃ
mantra-vyāyāmābʰyāṃ
sattra-mitra-apāśrayaṃ
yudʰyeta
,
na+
atikṣiptam
aneka-rājya-atikrāntaṃ
bahv-ābādʰatvāt
//
Sentence: 12
upaniviṣṭasamāptayor
upaniviṣṭaṃ
pr̥tʰagyānastʰānam
atisaṃdʰāyāriṃ
yudʰyeta
,
na
samāptam
ariṇaikastʰānayānam
//
upaniviṣṭa-samāptayor
upaniviṣṭaṃ
pr̥tʰag-yāna-stʰānam
atisaṃdʰāya+
ariṃ
yudʰyeta
,
na
samāptam
ariṇā+
eka-stʰāna-yānam
//
Sentence: 13
uparuddʰaparikṣiptayor
uparuddʰam
anyato
niṣkramyoparoddʰāraṃ
pratiyudʰyeta
,
na
parikṣiptaṃ
sarvataḥ
pratiruddʰam
//
uparuddʰa-parikṣiptayor
uparuddʰam
anyato
niṣkramya+
uparoddʰāraṃ
pratiyudʰyeta
,
na
parikṣiptaṃ
sarvataḥ
pratiruddʰam
//
Sentence: 14
cʰinnadʰānyapuruṣavīvadʰayoḥ
cʰinnadʰānyam
anyato
dʰānyam
ānīya
jaṅgamastʰāvarāhāraṃ
vā
yudʰyeta
,
na
cʰinnapuruṣavīvadʰam
anabʰisāram
//
cʰinna-dʰānya-puruṣa-vīvadʰayoḥ
cʰinna-dʰānyam
anyato
dʰānyam
ānīya
jaṅgama-stʰāvara-āhāraṃ
vā
yudʰyeta
,
na
cʰinna-puruṣa-vīvadʰam
anabʰisāram
//
Sentence: 15
svavikṣiptamitravikṣiptayoḥ
svavikṣiptaṃ
svabʰūmau
vikṣiptaṃ
sainyam
āpadi
śakyam
āvāhayitum
,
na
mitravikṣiptaṃ
viprakr̥ṣṭadeśakālatvāt
//
sva-vikṣipta-mitra-vikṣiptayoḥ
sva-vikṣiptaṃ
sva-bʰūmau
vikṣiptaṃ
sainyam
āpadi
śakyam
āvāhayitum
,
na
mitra-vikṣiptaṃ
viprakr̥ṣṭa-deśa-kālatvāt
//
Sentence: 16
dūṣyayuktaduṣṭapārṣṇigrāhayor
dūṣyayuktam
āptapuruṣādʰiṣṭʰitam
asaṃhataṃ
yudʰyeta
,
na
duṣṭapārṣṇigrāhaṃ
pr̥ṣṭʰābʰigʰātatrastam
//
dūṣya-yukta-duṣṭa-pārṣṇi-grāhayor
dūṣya-yuktam
āpta-puruṣa-adʰiṣṭʰitam
asaṃhataṃ
yudʰyeta
,
na
duṣṭa-pārṣṇi-grāhaṃ
pr̥ṣṭʰa-abʰigʰāta-trastam
//
Sentence: 17
śūnyamūlāsvāmisaṃhatayoḥ
śūnyamūlaṃ
kr̥tapaurajānapadārakṣaṃ
sarvasaṃdohena
yudʰyeta
,
nāsvāmisaṃhataṃ
rājasenāpatihīnam
//
śūnya-mūla-asvāmi-saṃhatayoḥ
śūnya-mūlaṃ
kr̥ta-paura-jānapada-ārakṣaṃ
sarva-saṃdohena
yudʰyeta
,
na+
asvāmi-saṃhataṃ
rāja-senā-pati-hīnam
//
Sentence: 18
bʰinnakūṭāndʰayor
bʰinnakūṭam
anyādʰiṣṭʰitaṃ
yudʰyeta
,
nāndʰam
adeśikaṃ
-
iti
//
bʰinna-kūṭa-andʰayor
bʰinna-kūṭam
anya-adʰiṣṭʰitaṃ
yudʰyeta
,
na+
andʰam
adeśikaṃ
-
iti
//
Sentence: 19ab
doṣaśuddʰir
balāvāpaḥ
sattrastʰānātisaṃhitam
/
doṣa-śuddʰir
bala-āvāpaḥ
sattra-stʰāna-atisaṃhitam
/
Sentence: 19cd
saṃdʰiś
cottarapakṣasya
balavyasanasādʰanam
//
saṃdʰiś
ca+
uttara-pakṣasya
bala-vyasana-sādʰanam
//
Sentence: 20ab
rakṣet
svadaṇḍaṃ
vyasane
śatrubʰyo
nityam
uttʰitaḥ
/
rakṣet
sva-daṇḍaṃ
vyasane
śatrubʰyo
nityam
uttʰitaḥ
/
Sentence: 20cd
prahared
daṇḍarandʰreṣu
śatrūṇāṃ
nityam
uttʰitaḥ
//
prahared
daṇḍa-randʰreṣu
śatrūṇāṃ
nityam
uttʰitaḥ
//
Sentence: 21ab
yato
nimittaṃ
vyasanaṃ
prakr̥tīnām
avāpnuyāt
/
yato
nimittaṃ
vyasanaṃ
prakr̥tīnām
avāpnuyāt
/
Sentence: 21cd
prāg
eva
pratikurvīta
tan
nimittam
atandritaḥ
/
prāg
eva
pratikurvīta
tan
nimittam
atandritaḥ
/
Sentence: 22ab
abʰiyātaṃ
svayaṃ
mitraṃ
sambʰūyānyavaśena
vā
//
abʰiyātaṃ
svayaṃ
mitraṃ
sambʰūya+
anya-vaśena
vā
//
Sentence: 22cd
parityaktam
aśaktyā
vā
lobʰena
praṇayena
vā
/
parityaktam
aśaktyā
vā
lobʰena
praṇayena
vā
/
Sentence: 23ab
vikrītam
abʰiyuñjāne
saṃgrāme
vāpavartinā
//
vikrītam
abʰiyuñjāne
saṃgrāme
vā+
apavartinā
//
Sentence: 23cd
dvaidʰībʰāvena
vāmitraṃ
yāsyatā
vānyam
anyataḥ
/
dvaidʰī-bʰāvena
vā+
amitraṃ
yāsyatā
vā+
anyam
anyataḥ
/
Sentence: 24ab
pr̥tʰag
vā
sahayāne
vā
viśvāsenātisaṃhitam
//
pr̥tʰag
vā
saha-yāne
vā
viśvāsena+
atisaṃhitam
//
Sentence: 24cd
bʰayāvamānālasyair
vā
vyasanān
na
pramokṣitam
/
bʰaya-avamāna-ālasyair
vā
vyasanān
na
pramokṣitam
/
Sentence: 25ab
avaruddʰaṃ
svabʰūmibʰyaḥ
samīpād
vā
bʰayād
gatam
//
avaruddʰaṃ
sva-bʰūmibʰyaḥ
samīpād
vā
bʰayād
gatam
//
Sentence: 25cd
āccʰedanād
adānād
vā
dattvā
vāpy
avamānitam
/
āccʰedanād
adānād
vā
dattvā
vā+
apy
avamānitam
/
Sentence: 26ab
atyāhāritam
artʰaṃ
vā
svayaṃ
paramukʰena
vā
//
atyāhāritam
artʰaṃ
vā
svayaṃ
para-mukʰena
vā
//
Sentence: 26cd
atibʰāre
niyuktaṃ
vā
bʰaṅktvā
param
upastʰitam
/
atibʰāre
niyuktaṃ
vā
bʰaṅktvā
param
upastʰitam
/
Sentence: 27ab
upekṣitam
aśaktyā
vā
prārtʰayitvā
virodʰitam
//
upekṣitam
aśaktyā
vā
prārtʰayitvā
virodʰitam
//
Sentence: 27cd
kr̥ccʰreṇa
sādʰyate
mitraṃ
siddʰaṃ
cāśu
virajyati
/
kr̥ccʰreṇa
sādʰyate
mitraṃ
siddʰaṃ
ca+
āśu
virajyati
/
Sentence: 28ab
kr̥taprayāsaṃ
mānyaṃ
vā
mohān
mitram
amānitam
/
kr̥ta-prayāsaṃ
mānyaṃ
vā
mohān
mitram
amānitam
/
Sentence: 28cd
mānitaṃ
vā
na
sadr̥śaṃ
śaktito
vā
nivāritam
//
mānitaṃ
vā
na
sadr̥śaṃ
śaktito
vā
nivāritam
//
Sentence: 29ab
mitropagʰātatrastaṃ
vā
śaṅkitaṃ
vārisaṃhitāt
/
mitra-upagʰāta-trastaṃ
vā
śaṅkitaṃ
vā+
ari-saṃhitāt
/
Sentence: 29cd
dūṣyair
vā
bʰedituṃ
mitraṃ
sādʰyaṃ
siddʰaṃ
ca
tiṣṭʰati
//
dūṣyair
vā
bʰedituṃ
mitraṃ
sādʰyaṃ
siddʰaṃ
ca
tiṣṭʰati
//
Sentence: 30ab
tasmān
notpādayed
enān
doṣān
mitropagʰātakān
/
tasmān
na+
utpādayed
enān
doṣān
mitra-upagʰātakān
/
Sentence: 30cd
utpannān
vā
praśamayed
guṇair
doṣopagʰātibʰiḥ
//
E
utpannān
vā
praśamayed
guṇair
doṣa-upagʰātibʰiḥ
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.