TITUS
Kautiliya Arthasastra
Part No. 20
Previous part

Book: 9 
(śakti-deśa-kāla-bala-abala-jñānam - yātrā-kālāḥ)


Chapter: 1 

Sentence: 1    vijigīṣur ātmanaḥ parasya ca balābalaṃ śaktideśakālayātrākālabalasamuddānakālapaścātkopakṣayavyayalābʰāpadāṃ jñātvā viśiṣṭabalo yāyāt, anyatʰāsīta //
   
vijigīṣur ātmanaḥ parasya ca bala-abalaṃ śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābʰa-āpadāṃ jñātvā viśiṣṭa-balo yāyāt, anyatʰā+ āsīta //

Sentence: 2    
"utsāhaprabʰāvayor utsāhaḥ śreyān //
   
"utsāha-prabʰāvayor utsāhaḥ śreyān //

Sentence: 3    
svayaṃ hi rājā śūro balavān arogaḥ kr̥tāstro daṇḍadvitīyo 'pi śaktaḥ prabʰāvavantaṃ rājānaṃ jetum //
   
svayaṃ hi rājā śūro balavān arogaḥ kr̥ta-astro daṇḍa-dvitīyo+ api śaktaḥ prabʰāvavantaṃ rājānaṃ jetum //

Sentence: 4    
alpo 'pi cāsya daṇḍas tejasā kr̥tyakaro bʰavati //
   
alpo+ api ca+ asya daṇḍas tejasā kr̥tya-karo bʰavati //

Sentence: 5    
nirutsāhas tu prabʰāvavān rājā vikramābʰipanno naśyati" ity ācāryāḥ //
   
nirutsāhas tu prabʰāvavān rājā vikrama-abʰipanno naśyati" ity ācāryāḥ //

Sentence: 6    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7    
prabʰāvavān utsāhavantaṃ rājānaṃ prabʰāvenātisaṃdʰatte tadviśiṣṭam anyaṃ rājānam āvāhya bʰr̥tvā krītvā pravīrapuruṣān //
   
prabʰāvavān utsāhavantaṃ rājānaṃ prabʰāvena+ atisaṃdʰatte tad-viśiṣṭam anyaṃ rājānam āvāhya bʰr̥tvā krītvā pravīra-puruṣān //

Sentence: 8    
prabʰūtaprabʰāvahayahastiratʰopakaraṇasampannaś cāsya daṇḍaḥ sarvatrāpratihataś carati //
   
prabʰūta-prabʰāva-haya-hasti-ratʰa-upakaraṇa-sampannaś ca+ asya daṇḍaḥ sarvatra+ apratihataś carati //

Sentence: 9    
utsāhavataś ca prabʰāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo 'ndʰāś ca pr̥tʰivīṃ jigyur iti //
   
utsāhavataś ca prabʰāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo+ andʰāś ca pr̥tʰivīṃ jigyur iti //

Sentence: 10    
"prabʰāvamantrayoḥ prabʰāvaḥ śreyān //
   
"prabʰāva-mantrayoḥ prabʰāvaḥ śreyān //

Sentence: 11    
mantraśaktisampanno hi vandʰyabuddʰir aprabʰāvo bʰavati //
   
mantra-śakti-sampanno hi vandʰya-buddʰir aprabʰāvo bʰavati //

Sentence: 12    
mantrakarma cāsya niścitam aprabʰāvo garbʰadʰānyam avr̥ṣṭir ivopahanti" ity ācāryāḥ //
   
mantra-karma ca+ asya niścitam aprabʰāvo garbʰa-dʰānyam avr̥ṣṭir iva+ upahanti" ity ācāryāḥ //

Sentence: 13    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 14    
mantraśaktiḥ śreyasī //
   
mantra-śaktiḥ śreyasī //

Sentence: 15    
prajñāśāstracakṣur hi rājālpenāpi prayatnena mantram ādʰātuṃ śaktaḥ parān utsāhaprabʰāvavataś ca sāmādibʰir yogopaniṣadbʰyāṃ cātisaṃdʰātum //
   
prajñā-śāstra-cakṣur hi rājā+ alpena+ api prayatnena mantram ādʰātuṃ śaktaḥ parān utsāha-prabʰāvavataś ca sāma-ādibʰir yoga-upaniṣadbʰyāṃ ca+ atisaṃdʰātum //

Sentence: 16    
evam utsāhaprabʰāvamantraśaktīnām uttarottarādʰiko 'tisaṃdʰatte //
   
evam utsāha-prabʰāva-mantra-śaktīnām uttara-uttara-adʰiko+ atisaṃdʰatte //

Sentence: 17    
deśaḥ pr̥tʰivī //
   
deśaḥ pr̥tʰivī //

Sentence: 18    
tasyāṃ himavatsamudrāntaram udīcīnaṃ yojanasahasraparimāṇaṃ tiryak cakravartikṣetram //
   
tasyāṃ himavat-samudra-antaram udīcīnaṃ yojana-sahasra-parimāṇaṃ tiryak cakra-varti-kṣetram //

Sentence: 19    
tatrāraṇyo grāmyaḥ parvata audako bʰaumaḥ samo viṣama iti viśeṣāḥ //
   
tatra+ araṇyo grāmyaḥ parvata audako bʰaumaḥ samo viṣama iti viśeṣāḥ //

Sentence: 20    
teṣu yatʰāsvabalavr̥ddʰikaraṃ karma prayuñjīta //
   
teṣu yatʰā-sva-bala-vr̥ddʰi-karaṃ karma prayuñjīta //

Sentence: 21    
yatrātmanaḥ sainyavyāyāmānāṃ bʰūmiḥ, abʰūmiḥ parasya, sa uttamo deśaḥ, viparīto 'dʰamaḥ, sādʰāraṇo madʰyamaḥ //
   
yatra-ātmanaḥ sainya-vyāyāmānāṃ bʰūmiḥ, abʰūmiḥ parasya, sa uttamo deśaḥ, viparīto+ adʰamaḥ, sādʰāraṇo madʰyamaḥ //

Sentence: 22    
kālaḥ śītoṣṇavarṣātmā //
   
kālaḥ śīta-uṣṇa-varṣa-ātmā //

Sentence: 23    
tasya rātrir ahaḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ //
   
tasya rātrir ahaḥ pakṣo māsa r̥tur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ //

Sentence: 24    
teṣu yatʰāsvabalavr̥ddʰikaraṃ karmaprayuñjīta //
   
teṣu yatʰā-sva-bala-vr̥ddʰi-karaṃ karma-prayuñjīta //

Sentence: 25    
yatrātmanaḥ sainyavyāyāmānām r̥tuḥ anr̥tuḥ parasya, sa uttamaḥ kālaḥ, viparīto 'dʰamaḥ, sādʰāraṇo madʰyamaḥ //
   
yatra-ātmanaḥ sainya-vyāyāmānām r̥tuḥ anr̥tuḥ parasya, sa uttamaḥ kālaḥ, viparīto+ adʰamaḥ, sādʰāraṇo madʰyamaḥ //

Sentence: 26    
"śaktideśakālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ //
   
"śakti-deśa-kālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ //

Sentence: 27    
śaktimān hi nimnastʰalavato deśasya śītoṣṇavarṣavataś ca kālasya śaktaḥ pratīkāre bʰavati //
   
śaktimān hi nimna-stʰalavato deśasya śīta-uṣṇa-varṣavataś ca kālasya śaktaḥ pratīkāre bʰavati //

Sentence: 28    
"deśaḥ śreyān" ity eke //
   
"deśaḥ śreyān" ity eke //

Sentence: 29    
"stʰalagato hi śvā nakraṃ vikarṣati, nimnagato nakraḥ śvānam" iti //
   
"stʰala-gato hi śvā nakraṃ vikarṣati, nimna-gato nakraḥ śvānam" iti //

Sentence: 30    
"kālaḥ śreyān" ity eke //
   
"kālaḥ śreyān" ity eke //

Sentence: 31    
"divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti //
   
"divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti //

Sentence: 32    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 33    
parasparasādʰakā hi śaktideśakālāḥ //
   
paraspara-sādʰakā hi śakti-deśa-kālāḥ //

Sentence: 34    
tair abʰyuccitas tr̥tīyaṃ caturtʰaṃ daṇḍasyāṃśaṃ mūle pārṣṇyāṃ pratyantāṭavīṣu ca rakṣā vidʰāya kāryasādʰanasahaṃ kośadaṇḍaṃ cādāya kṣīṇapurāṇabʰaktam agr̥hītanavabʰaktam asaṃskr̥tadurgamamitraṃ vārṣikaṃ cāsya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt //
   
tair abʰyuccitas tr̥tīyaṃ caturtʰaṃ daṇḍasya+ aṃśaṃ mūle pārṣṇyāṃ pratyanta-aṭavīṣu ca rakṣā vidʰāya kārya-sādʰana-sahaṃ kośa-daṇḍaṃ ca+ ādāya kṣīṇa-purāṇa-bʰaktam agr̥hīta-nava-bʰaktam asaṃskr̥ta-durgama-mitraṃ vārṣikaṃ ca+ asya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt //

Sentence: 35    
haimānaṃ cāsya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt //
   
haimānaṃ ca+ asya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt //

Sentence: 36    
kṣīṇakr̥ṇakāṣṭʰodakam asaṃskr̥tadurgamamitraṃ vāsantikaṃ cāsya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭʰāmūlīyāṃ yātrāṃ yāyāt //
   
kṣīṇa-kr̥ṇa-kāṣṭʰa-udakam asaṃskr̥ta-durgama-mitraṃ vāsantikaṃ ca+ asya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭʰāmūlīyāṃ yātrāṃ yāyāt //

Sentence: 37    
atyuṣṇam alpayavasendʰanodakaṃ deśaṃ hemante yāyāt //
   
atyuṣṇam alpa-yavasa-indʰana-udakaṃ deśaṃ hemante yāyāt //

Sentence: 38    
tuṣāradurdinam agādʰanimnaprāyaṃ gahanatr̥ṇavr̥kṣaṃ deśaṃ grīṣme yāyāt //
   
tuṣāra-durdinam agādʰa-nimna-prāyaṃ gahana-tr̥ṇa-vr̥kṣaṃ deśaṃ grīṣme yāyāt //

Sentence: 39    
svasainyavyāyāmayogyaṃ parasyāyogyaṃ varṣati yāyāt //
   
sva-sainya-vyāyāma-yogyaṃ parasya+ ayogyaṃ varṣati yāyāt //

Sentence: 40    
mārgaśīrṣīṃ taiṣīṃ cāntareṇa dīrgʰakālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākʰīṃ cāntareṇa madʰyamakālām, jyeṣṭʰāmūlīyām āṣāḍʰīṃ cāntareṇa hrasvakālām, upoṣiṣyan vyasane caturtʰīm //
   
mārgaśīrṣīṃ taiṣīṃ ca+ antareṇa dīrgʰa-kālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākʰīṃ ca+ antareṇa madʰyama-kālām, jyeṣṭʰāmūlīyām āṣāḍʰīṃ ca+ antareṇa hrasva-kālām, upoṣiṣyan vyasane caturtʰīm //

Sentence: 41    
vyasanābʰiyānaṃ vigr̥hyayāne vyākʰyātam //
   
vyasana-abʰiyānaṃ vigr̥hya-yāne vyākʰyātam //

Sentence: 42    
prāyaśaś cācāryāḥ "paravyasane yātavyam" ity upadiśanti //
   
prāyaśaś ca+ ācāryāḥ "para-vyasane yātavyam" ity upadiśanti //

Sentence: 43    
śaktyudaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ //
   
śakty-udaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ //

Sentence: 44    
yadā prayātaḥ karśayitum uccʰetuṃ śaknuyād amitraṃ tadā yāyāt //
   
yadā prayātaḥ karśayitum uccʰetuṃ śaknuyād amitraṃ tadā yāyāt //

Sentence: 45    
atyuṣṇopakṣīṇe kāle hastibalaprāyo yāyāt //
   
atyuṣṇa-upakṣīṇe kāle hasti-bala-prāyo yāyāt //

Sentence: 46    
hastino hy antaḥsvedāḥ kuṣṭʰino bʰavanti //
   
hastino hy antaḥ-svedāḥ kuṣṭʰino bʰavanti //

Sentence: 47    
anavagāhamānās toyam apibantaś cāntaravakṣārāc cāndʰībʰavanti //
   
anavagāhamānās toyam apibantaś ca+ antar-avakṣārāc ca+ andʰī-bʰavanti //

Sentence: 48    
tasmāt prabʰūtodake deśe varṣati ca hastibalaprāyo yāyāt //
   
tasmāt prabʰūta-udake deśe varṣati ca hasti-bala-prāyo yāyāt //

Sentence: 49    
viparyaye kʰaroṣṭrāśvabalaprāyo deśam alpavarṣapaṅkam //
   
viparyaye kʰara-uṣṭra-aśva-bala-prāyo deśam alpa-varṣa-paṅkam //

Sentence: 50    
varṣati maruprāyaṃ caturaṅgabalo yāyāt //
   
varṣati maru-prāyaṃ catur-aṅga-balo yāyāt //

Sentence: 51    
samaviṣamanimnastʰalahrasvadīrgʰavaśena vādʰvano yātrāṃ vibʰajet //
   
sama-viṣama-nimna-stʰala-hrasva-dīrgʰa-vaśena vā+ adʰvano yātrāṃ vibʰajet //


Sentence: 52ab    
sarvā hrasvakālāḥ syur yātavyāḥ kāryalāgʰavāt /
   
sarvā hrasva-kālāḥ syur yātavyāḥ kārya-lāgʰavāt /

Sentence: 52cd    
dīrgʰāḥ kāryagurutvād varṣāvāsaḥ paratra ca // E
   
dīrgʰāḥ kārya-gurutvād varṣā-vāsaḥ paratra ca // E




Chapter: 2 
(bala-upādāna-kālāḥ - samnāha-guṇāḥ - pratibala-karma)


Sentence: 1    
maulabʰr̥takaśreṇīmitrāmitrāṭavībalānāṃ samuddānakālāḥ //
   
maula-bʰr̥taka-śreṇī-mitra-amitra-aṭavī-balānāṃ samuddāna-kālāḥ //

Sentence: 2    
mūlarakṣaṇād atiriktaṃ maulabalam, atyāvāpayuktā maulā mūle vikurvīran, bahulānuraktamaulabalaḥ sārabalo pratiyoddʰā, vyāyāmena yoddʰavyam, prakr̥ṣṭe 'dʰvani kāle kṣayavyayasahatvān maulānām, bahulānuraktasampāte ca yātavyasyopajāpabʰayād anyasainyānāṃ bʰr̥tādīnām aviśvāse, balakṣaye sarvasainyānāṃ - iti maulabalakālaḥ //
   
mūla-rakṣaṇād atiriktaṃ maula-balam, atyāvāpa-yuktā maulā mūle vikurvīran, bahula-anurakta-maula-balaḥ sāra-balo pratiyoddʰā, vyāyāmena yoddʰavyam, prakr̥ṣṭe+ adʰvani kāle kṣaya-vyaya-sahatvān maulānām, bahula-anurakta-sampāte ca yātavyasya+ upajāpa-bʰayād anya-sainyānāṃ bʰr̥ta-ādīnām aviśvāse, bala-kṣaye sarva-sainyānāṃ - iti maula-bala-kālaḥ //

Sentence: 3    
"prabʰūtaṃ me bʰr̥tabalam alpaṃ ca maulabalamṇ" "parasyālpaṃ viraktaṃ maulabalam, pʰalguprāyam asāraṃ bʰr̥tasainyamṇ" "mantreṇa yoddʰavyam alpavyāyāmenaṇ" "hrasvo deśaḥ kālo tanukṣayavyayahṇ" "alpāvāpaṃ śāntopajāpaṃ viśvastaṃ me sainyamṇ" "parasyālpaḥ prasāro hantavyahṇ" - iti bʰr̥tabalakālaḥ //
   
"prabʰūtaṃ me bʰr̥ta-balam alpaṃ ca maula-balamṇ" "parasya+ alpaṃ viraktaṃ maula-balam, pʰalgu-prāyam asāraṃ bʰr̥ta-sainyamṇ" "mantreṇa yoddʰavyam alpa-vyāyāmenaṇ" "hrasvo deśaḥ kālo tanu-kṣaya-vyayahṇ" "alpa-āvāpaṃ śānta-upajāpaṃ viśvastaṃ me sainyamṇ" "parasya+ alpaḥ prasāro hantavyahṇ" - iti bʰr̥ta-bala-kālaḥ //

Sentence: 4    
"prabʰūtaṃ me śreṇībalam, śakyaṃ mūle yātrāyāṃ cādʰātumṇ" hrasvaḥ pravāsaḥ, śreṇībalaprāyaḥ pratiyoddʰā mantravyāyāmābʰyāṃ pratiyoddʰukāmaḥ, daṇḍabalavyavahāraḥ - iti śreṇībalakālaḥ //
   
"prabʰūtaṃ me śreṇī-balam, śakyaṃ mūle yātrāyāṃ ca+ ādʰātumṇ" hrasvaḥ pravāsaḥ, śreṇī-bala-prāyaḥ pratiyoddʰā mantra-vyāyāmābʰyāṃ pratiyoddʰu-kāmaḥ, daṇḍa-bala-vyavahāraḥ - iti śreṇī-bala-kālaḥ //

Sentence: 5    
"prabʰūtaṃ me mitrabalaṃ śakyaṃ mūle yātrāyāṃ cādʰātumṇ" "alpaḥ pravāso mantrayuddʰāc ca bʰūyo vyāyāmayuddʰamṇ" "mitrabalena pūrvam aṭavīṃ nagarastʰānam āsāraṃ yodʰayitvā paścāt svabalena yoddʰayiṣyāmiṇ" "mitrasādʰāraṇaṃ me kāryamṇ" "mitrāyattā me kāryasiddʰihṇ" "āsannam anugrāhyaṃ me mitramṇ" "atyāvāpaṃ vāsya sādayiṣyāmi" - iti mitrabalakālaḥ //
   
"prabʰūtaṃ me mitra-balaṃ śakyaṃ mūle yātrāyāṃ ca+ ādʰātumṇ" "alpaḥ pravāso mantra-yuddʰāc ca bʰūyo vyāyāma-yuddʰamṇ" "mitra-balena pūrvam aṭavīṃ nagara-stʰānam āsāraṃ yodʰayitvā paścāt sva-balena yoddʰayiṣyāmiṇ" "mitra-sādʰāraṇaṃ me kāryamṇ" "mitra-āyattā me kārya-siddʰihṇ" "āsannam anugrāhyaṃ me mitramṇ" "atyāvāpaṃ vā+ asya sādayiṣyāmi" - iti mitra-bala-kālaḥ //

Sentence: 6    
"prabʰūtaṃ me śatrubalam, śatrubalena yodʰayiṣyāmi nagarastʰānam aṭavīṃ , tatra me śvavarāhayoḥ kalahe caṇḍālasyevānyatarasiddʰir bʰaviṣyatiṇ" "āsārāṇām aṭavīnāṃ kaṇṭakamardanam etat kariṣyāmiṇ" - atyupacitaṃ kopabʰayān nityam āsannam aribalaṃ vāsayed, anyatrābʰyantarakopaśaṅkāyāḥ - śatruyuddʰāvarayuddʰakālaś ca - ity amitrabalakālaḥ //
   
"prabʰūtaṃ me śatru-balam, śatru-balena yodʰayiṣyāmi nagara-stʰānam aṭavīṃ , tatra me śva-varāhayoḥ kalahe caṇḍālasya+ iva+ anyatara-siddʰir bʰaviṣyatiṇ" "āsārāṇām aṭavīnāṃ kaṇṭaka-mardanam etat kariṣyāmiṇ" - atyupacitaṃ kopa-bʰayān nityam āsannam ari-balaṃ vāsayed, anyatra-abʰyantara-kopa-śaṅkāyāḥ - śatru-yuddʰa-avara-yuddʰa-kālaś ca - ity amitra-bala-kālaḥ //

Sentence: 7    
tenāṭavībalakālo vyākʰyātaḥ //
   
tena+ aṭavī-bala-kālo vyākʰyātaḥ //

Sentence: 8    
mārgādeśikam, parabʰūmiyogyam, ariyuddʰapratilomam, aṭavībalaprāyaḥ śatrur , "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ - ity aṭavībalakālaḥ //
   
mārga-ādeśikam, para-bʰūmi-yogyam, ari-yuddʰa-pratilomam, aṭavī-bala-prāyaḥ śatrur , "bilvaṃ bilvena hanyatāmṇ" alpaḥ prasāro hantavyaḥ - ity aṭavī-bala-kālaḥ //

Sentence: 9    
sainyam anekam anekastʰam uktam anuktaṃ vilopārtʰaṃ yad uttiṣṭʰati tad autsāhikaṃ - abʰaktavetanaṃ vilopaviṣṭipratāpakaraṃ bʰedyaṃ pareṣām, abʰedyaṃ tulyadeśajātiśilpaprāyaṃ saṃhataṃ mahat // [iti balopādānakālāh]
   
sainyam anekam anekastʰam uktam anuktaṃ vilopa-artʰaṃ yad uttiṣṭʰati tad autsāhikaṃ - abʰakta-vetanaṃ vilopa-viṣṭi-pratāpa-karaṃ bʰedyaṃ pareṣām, abʰedyaṃ tulya-deśa-jāti-śilpa-prāyaṃ saṃhataṃ mahat // [iti bala-upādāna-kālāh]

Sentence: 10    
teṣāṃ kupyabʰr̥tam amitrāṭavībalaṃ vilopabʰr̥taṃ kuryāt //
   
teṣāṃ kupya-bʰr̥tam amitra-aṭavī-balaṃ vilopa-bʰr̥taṃ kuryāt //

Sentence: 11    
amitrasya balakāle pratyutpanne śatrubalam avagr̥hṇīyāt, anyatra preṣayet, apʰalaṃ kuryāt, vikṣiptaṃ vāsayet, kāle vātikrānte visr̥jet //
   
amitrasya bala-kāle pratyutpanne śatru-balam avagr̥hṇīyāt, anyatra preṣayet, apʰalaṃ kuryāt, vikṣiptaṃ vāsayet, kāle vā+ atikrānte visr̥jet //

Sentence: 12    
parasya caitad balasamuddānaṃ vigʰātayet, ātmanaḥ sampādayet //
   
parasya ca+ etad bala-samuddānaṃ vigʰātayet, ātmanaḥ sampādayet //

Sentence: 13    
pūrvaṃ pūrvaṃ caiṣāṃ śreyaḥ samnāhayitum //
   
pūrvaṃ pūrvaṃ ca+ eṣāṃ śreyaḥ samnāhayitum //

Sentence: 14    
tadbʰāvabʰāvitvān nityasatkārānugamāc ca maulabalaṃ bʰr̥tabalāc cʰreyaḥ //
   
tad-bʰāva-bʰāvitvān nitya-satkāra-anugamāc ca maula-balaṃ bʰr̥ta-balāt śreyaḥ //

Sentence: 15    
nityānantaraṃ kṣiprottʰāyi vaśyaṃ va bʰr̥tabalaṃ śreṇībalāc cʰreyaḥ //
   
nitya-anantaraṃ kṣipra-uttʰāyi vaśyaṃ va bʰr̥ta-balaṃ śreṇī-balāt śreyaḥ //

Sentence: 16    
jānapadam ekārtʰopagataṃ tulyasaṃgʰarṣāmarṣasiddʰilābʰaṃ ca śreṇībalaṃ mitrabalāc cʰreyaḥ //
   
jānapadam eka-artʰa-upagataṃ tulya-saṃgʰarṣa-amarṣa-siddʰi-lābʰaṃ ca śreṇī-balaṃ mitra-balāt+ śreyaḥ //

Sentence: 17    
aparimitadeśakālam ekārtʰopagamāc ca mitrabalam amitrabalāc cʰreyaḥ //
   
aparimita-deśa-kālam eka-artʰa-upagamāc ca mitra-balam amitra-balāt+ śreyaḥ //

Sentence: 18    
āryādʰiṣṭʰitam amitrabalam aṭavībalāc cʰreyaḥ //
   
ārya-adʰiṣṭʰitam amitra-balam aṭavī-balāt+ śreyaḥ //

Sentence: 19    
tad ubʰayaṃ vilopārtʰam //
   
tad ubʰayaṃ vilopa-artʰam //

Sentence: 20    
avilope vyasane ca tābʰyām ahibʰayaṃ syāt //
   
avilope vyasane ca tābʰyām ahi-bʰayaṃ syāt //

Sentence: 21    
"brāhmaṇakṣatriyavaiśyaśūdrasainyānāṃ tejaḥprādʰānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ //
   
"brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānāṃ tejaḥ-prādʰānyāt pūrvaṃ pūrvaṃ śreyaḥ samnāhayitum" ity ācāryāḥ //

Sentence: 22    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 23    
praṇipātena brāhmaṇabalaṃ paro 'bʰihārayet //
   
praṇipātena brāhmaṇa-balaṃ paro+ abʰihārayet //

Sentence: 24    
praharaṇavidyāvinītaṃ tu kṣatriyabalaṃ śreyaḥ, bahulasāraṃ vaiśyaśūdrabalam iti //
   
praharaṇa-vidyā-vinītaṃ tu kṣatriya-balaṃ śreyaḥ, bahula-sāraṃ vaiśya-śūdra-balam iti //

Sentence: 25    
tasmād evaṃbalaḥ paraḥ, tasyaitat pratibalam iti balasamuddānaṃ kuryāt //
   
tasmād evaṃ-balaḥ paraḥ, tasya+ etat pratibalam iti bala-samuddānaṃ kuryāt //

Sentence: 26    
hastiyantraśakaṭagarbʰakuntaprāsahāṭakaveṇuśalyavad hastibalasya pratibalam //
   
hasti-yantra-śakaṭa-garbʰa-kunta-prāsa-hāṭaka-veṇu-śalyavad hasti-balasya pratibalam //

Sentence: 27    
tad eva pāṣāṇalaguḍāvaraṇāṅkuśakacagrahaṇīprāyaṃ ratʰabalasya pratibalam //
   
tad eva pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyaṃ ratʰa-balasya pratibalam //

Sentence: 28    
tad evāśvānāṃ pratibalam, varmiṇo hastino 'śvā varmiṇaḥ //
   
tad eva+ aśvānāṃ pratibalam, varmiṇo hastino+ aśvā varmiṇaḥ //

Sentence: 29    
kavacino ratʰā āvaraṇinaḥ pattayaś ca caturaṅgabalasya pratibalam //
   
kavacino ratʰā āvaraṇinaḥ pattayaś ca catur-aṅga-balasya pratibalam //


Sentence: 30ab    
evaṃ balasamuddānaṃ parasainyanivāraṇam /
   
evaṃ bala-samuddānaṃ para-sainya-nivāraṇam /

Sentence: 30cd    
vibʰavena svasainyānāṃ kuryād aṅgavikalpaśaḥ // E
   
vibʰavena sva-sainyānāṃ kuryād aṅga-vikalpaśaḥ // E




Chapter: 3 
(paścāt-kopa-cintā - bāhya-abʰyantara-prakr̥ti-kopa-pratīkāraḥ)


Sentence: 1    
alpaḥ paścātkopo mahān purastāllābʰa iti alpaḥ paścātkopo garīyān //
   
alpaḥ paścāt-kopo mahān purastāl-lābʰa iti alpaḥ paścāt-kopo garīyān //

Sentence: 2    
alpaṃ paścātkopaṃ prayātassya dūṣyāmitrāṭavikā hi sarvataḥ samedʰayanti, prakr̥tikopo //
   
alpaṃ paścāt-kopaṃ prayātassya dūṣya-amitra-āṭavikā hi sarvataḥ samedʰayanti, prakr̥ti-kopo //

Sentence: 3    
labdʰam api ca mahāntaṃ purastāllāham evaṃbʰūte bʰr̥tyamitrakṣayavyayā grasante //
   
labdʰam api ca mahāntaṃ purastāl-lāham evaṃ-bʰūte bʰr̥tya-mitra-kṣaya-vyayā grasante //

Sentence: 4    
tasmāt sahasraikīyaḥ purastāllābʰasyāyogaḥ śataikīyo paścātkopa iti na yāyāt //
   
tasmāt sahasra-ekīyaḥ purastāl-lābʰasya+ ayogaḥ śata-ekīyo paścāt-kopa iti na yāyāt //

Sentence: 5    
sūcīmukʰā hy anartʰā iti lokapravādaḥ //
   
sūcī-mukʰā hy anartʰā iti loka-pravādaḥ //

Sentence: 6    
paścātkope sāmadānabʰedadaṇḍān prayuñjīta //
   
paścāt-kope sāma-dāna-bʰeda-daṇḍān prayuñjīta //

Sentence: 7    
purastāllābʰe senāpatiṃ kumāraṃ daṇḍacāriṇaṃ kurvīta //
   
purastāl-lābʰe senā-patiṃ kumāraṃ daṇḍa-cāriṇaṃ kurvīta //

Sentence: 8    
balavān rājā paścātkopāvagrahasamartʰaḥ purastāllābʰam ādātuṃ yāyāt //
   
balavān rājā paścāt-kopa-avagraha-samartʰaḥ purastāl-lābʰam ādātuṃ yāyāt //

Sentence: 9    
abʰyantarakopaśaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhyakopaśaṅkāyāṃ putradāram eṣām //
   
abʰyantara-kopa-śaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhya-kopa-śaṅkāyāṃ putra-dāram eṣām //

Sentence: 10    
abʰyantarāvagrahaṃ kr̥tvā śūnyapālam anekabalavargam anekamukʰyaṃ ca stʰāpayitvā yāyāt, na yāyāt //
   
abʰyantara-avagrahaṃ kr̥tvā śūnya-pālam aneka-bala-vargam aneka-mukʰyaṃ ca stʰāpayitvā yāyāt, na yāyāt //

Sentence: 11    
abʰyantarakopo bāhyakopāt pāpīyān ity uktaṃ purastāt //
   
abʰyantara-kopo bāhya-kopāt pāpīyān ity uktaṃ purastāt //

Sentence: 12    
mantrapurohitasenāpatiyuvarājānām anyatamakopo 'bʰyantarakopaḥ //
   
mantra-purohita-senā-pati-yuva-rājānām anyatama-kopo+ abʰyantara-kopaḥ //

Sentence: 13    
tam ātmadoṣatyāgena paraśaktyaparādʰavaśena sādʰayet //
   
tam ātma-doṣa-tyāgena para-śakty-aparādʰa-vaśena sādʰayet //

Sentence: 14    
mahāparādʰe 'pi purohite samrodʰanam avasrāvaṇaṃ siddʰiḥ, yuvarāje samrodʰanaṃ nigraho guṇavaty anyasmin sati putre //
   
mahā-aparādʰe+ api purohite samrodʰanam avasrāvaṇaṃ siddʰiḥ, yuva-rāje samrodʰanaṃ nigraho guṇavaty anyasmin sati putre //

Sentence: 15    
putraṃ bʰrātaram anyaṃ kulyaṃ rājagrāhiṇam utsāhena sādʰayet, utsāhābbʰāve gr̥hītānuvartanasaṃdʰikarmabʰyām arisaṃdʰānabʰayāt //
   
putraṃ bʰrātaram anyaṃ kulyaṃ rāja-grāhiṇam utsāhena sādʰayet, utsāha-abbʰāve gr̥hīta-anuvartana-saṃdʰi-karmabʰyām ari-saṃdʰāna-bʰayāt //

Sentence: 16    
anyebʰyas tadvidʰebʰyo bʰūmidānair viśvāsayed enam //
   
anyebʰyas tad-vidʰebʰyo bʰūmi-dānair viśvāsayed enam //

Sentence: 17    
tadviśiṣṭaṃ svayaṃgrāhaṃ daṇḍaṃ preṣayet, sāmantāṭavikān , tair vigr̥hītam atisaṃdadʰyāt //
   
tad-viśiṣṭaṃ svayaṃ-grāhaṃ daṇḍaṃ preṣayet, sāmanta-āṭavikān , tair vigr̥hītam atisaṃdadʰyāt //

Sentence: 18    
aparuddʰādānaṃ pāragrāmikaṃ yogam ātiṣṭʰet //
   
aparuddʰa-ādānaṃ pāragrāmikaṃ yogam ātiṣṭʰet //

Sentence: 19    
etena mantrasenāpatī vyākʰyātau //
   
etena mantra-senā-patī vyākʰyātau //

Sentence: 20    
mantryādivarjānām antaramātyānām anyatamakopo 'ntaramātyakopaḥ //
   
mantry-ādi-varjānām antar-amātyānām anyatama-kopo+ antar-amātya-kopaḥ //

Sentence: 21    
tatrāpi yatʰārham upāyān prayuñjīta //
   
tatra+ api yatʰā-arham upāyān prayuñjīta //

Sentence: 22    
rāṣṭramukʰyāntapālāṭavikadaṇḍopanatānām anyatamakopo bāhyakopaḥ //
   
rāṣṭra-mukʰya-anta-pāla-āṭavika-daṇḍa-upanatānām anyatama-kopo bāhya-kopaḥ //

Sentence: 23    
tam anyonyenāvagrāhayet //
   
tam anyonyena+ avagrāhayet //

Sentence: 24    
atidurgapratiṣṭabdʰaṃ sāmantāṭavikatatkulīnāparuddʰānām anyatamenāvagrāhayet //
   
atidurga-pratiṣṭabdʰaṃ sāmanta-āṭavika-tat-kulīna-aparuddʰānām anyatamena+ avagrāhayet //

Sentence: 25    
mitreṇopagrāhayed yatʰā nāmitraṃ gaccʰet //
   
mitreṇa+ upagrāhayed yatʰā na+ amitraṃ gaccʰet //

Sentence: 26    
amitrād sattrī bʰedayed enaṃ - "ayaṃ tvā yogapuruṣaṃ manyamāno bʰartary eva vikramayiṣyati, avāptārtʰo daṇḍacāriṇam amitrāṭavikeṣu kr̥ccʰre prayāse yokṣyati, viputradāram ante vāsayiṣyati //
   
amitrād sattrī bʰedayed enaṃ - "ayaṃ tvā yoga-puruṣaṃ manyamāno bʰartary eva vikramayiṣyati, avāpta-artʰo daṇḍa-cāriṇam amitra-āṭavikeṣu kr̥ccʰre prayāse yokṣyati, viputra-dāram ante vāsayiṣyati //

Sentence: 27    
pratihatavikramaṃ tvāṃ bʰartary paṇyaṃ kariṣyati, tvayā saṃdʰiṃ kr̥tvā bʰartāram eva prasādayiṣyati //
   
pratihata-vikramaṃ tvāṃ bʰartary paṇyaṃ kariṣyati, tvayā saṃdʰiṃ kr̥tvā bʰartāram eva prasādayiṣyati //

Sentence: 28    
mitram upakr̥ṣṭaṃ vāsya gaccʰa" iti //
   
mitram upakr̥ṣṭaṃ vā+ asya gaccʰa" iti //

Sentence: 29    
pratipannam iṣṭābʰiprāyaiḥ pūjayet //
   
pratipannam iṣṭa-abʰiprāyaiḥ pūjayet //

Sentence: 30    
apratipannasya saṃśrayaṃ bʰedayed "asau te yogapuruṣaḥ praṇihitaḥ" iti //
   
apratipannasya saṃśrayaṃ bʰedayed "asau te yoga-puruṣaḥ praṇihitaḥ" iti //

Sentence: 31    
sattrī cainam abʰityaktaśāsanair gʰātayet, gūḍʰapuruṣair //
   
sattrī ca+ enam abʰityakta-śāsanair gʰātayet, gūḍʰa-puruṣair //

Sentence: 32    
sahaprastʰāyino vāsya pravīrapuruṣān yatʰābʰiprāyakaraṇenāvāhayet //
   
saha-prastʰāyino vā+ asya pravīra-puruṣān yatʰā-abʰiprāya-karaṇena+ āvāhayet //

Sentence: 33    
tena praṇihitān sattrī brūyāt //
   
tena praṇihitān sattrī brūyāt //

Sentence: 34    
iti siddʰiḥ //
   
iti siddʰiḥ //

Sentence: 35    
parasya cainān kopān uttʰāpayet, ātmanaś ca śamayet //
   
parasya ca+ enān kopān uttʰāpayet, ātmanaś ca śamayet //

Sentence: 36    
yaḥ kopaṃ kartuṃ śamayituṃ śaktas tatropajāpaḥ kāryaḥ //
   
yaḥ kopaṃ kartuṃ śamayituṃ śaktas tatra+ upajāpaḥ kāryaḥ //

Sentence: 37    
yaḥ satyasaṃdʰaḥ śaktaḥ karmaṇi pʰalāvāptau cānugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇabuddʰir utāho śaṭʰa iti //
   
yaḥ satya-saṃdʰaḥ śaktaḥ karmaṇi pʰala-avāptau ca+ anugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇa-buddʰir uta+ aho śaṭʰa iti //

Sentence: 38    
śaṭʰo hi bāhyo 'bʰyantaram evam upajapati - "bʰartāraṃ cedd hatvā māṃ pratipādayiṣyati śatruvadʰo bʰūmilābʰaś ca me dvividʰo lābʰo bʰaviṣyati, atʰa śatrur enam āhaniṣyatīti hatabandʰupakṣas tulyadoṣadaṇḍenodvignaś ca me bʰūyān akr̥tyapakṣo bʰaviṣyati, tadvidʰe vānyasminn api śaṅkito bʰaviṣyati, anyam anyaṃ cāsya mukʰyam abʰityaktaśāsanena gʰātayiṣyāmi" iti //
   
śaṭʰo hi bāhyo+ abʰyantaram evam upajapati - "bʰartāraṃ cedd hatvā māṃ pratipādayiṣyati śatru-vadʰo bʰūmi-lābʰaś ca me dvividʰo lābʰo bʰaviṣyati, atʰa śatrur enam āhaniṣyati+ iti hata-bandʰu-pakṣas tulya-doṣa-daṇḍena+ udvignaś ca me bʰūyān akr̥tya-pakṣo bʰaviṣyati, tad-vidʰe vā+ anyasminn api śaṅkito bʰaviṣyati, anyam anyaṃ ca+ asya mukʰyam abʰityakta-śāsanena gʰātayiṣyāmi" iti //

Sentence: 39    
abʰyantaro śaṭʰo bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vāsya haniṣyāmi, duṣṭaṃ bʰartāram anena gʰātayiṣyāmi, pratipannaṃ bāhyam amitrāṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ svādʰīno me bʰaviṣyati, tato bʰartāram eva prasādayiṣyāmi, svayaṃ rājyaṃ grahīṣyāmiṇ" baddʰvā bāhyabʰūmiṃ bʰartr̥bʰūmiṃ cobʰayam avāpsyāmi, viruddʰaṃ vāvāhayitvā bāhyaṃ viśvastaṃ gʰātayiṣyāmi, śūnyaṃ vāsya mūlaṃ hariṣyāmi" iti //
   
abʰyantaro śaṭʰo bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vā+ asya haniṣyāmi, duṣṭaṃ bʰartāram anena gʰātayiṣyāmi, pratipannaṃ bāhyam amitra-āṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ sva-adʰīno me bʰaviṣyati, tato bʰartāram eva prasādayiṣyāmi, svayaṃ rājyaṃ grahīṣyāmiṇ" baddʰvā bāhya-bʰūmiṃ bʰartr̥-bʰūmiṃ ca+ ubʰayam avāpsyāmi, viruddʰaṃ vā+ āvāhayitvā bāhyaṃ viśvastaṃ gʰātayiṣyāmi, śūnyaṃ vā+ asya mūlaṃ hariṣyāmi" iti //

Sentence: 40    
kalyāṇabuddʰis tu sahajīvy artʰam upajapati //
   
kalyāṇa-buddʰis tu saha-jīvy artʰam upajapati //

Sentence: 41    
kalyāṇabuddʰinā saṃdadʰīta, śaṭʰaṃ "tatʰā" iti pratigr̥hyātisaṃdadʰyāt - iti //
   
kalyāṇa-buddʰinā saṃdadʰīta, śaṭʰaṃ "tatʰā" iti pratigr̥hya+ atisaṃdadʰyāt - iti //


Sentence: 42ab    
evam upalabʰya - pare parebʰyaḥ sve svebʰyaḥ sve parebʰyaḥ svataḥ pare /
   
evam upalabʰya - pare parebʰyaḥ sve svebʰyaḥ sve parebʰyaḥ svataḥ pare /

Sentence: 42cd    
rakṣyāḥ svebʰyaḥ parebʰyaś ca nityam ātmā vipaścitā // E
   
rakṣyāḥ svebʰyaḥ parebʰyaś ca nityam ātmā vipaścitā // E




Chapter: 4 
(kṣaya-vyaya-lābʰa-viparimarśaḥ)


Sentence: 1    
yugyapuruṣāpacayaḥ kṣayaḥ //
   
yugya-puruṣa-apacayaḥ kṣayaḥ //

Sentence: 2    
hiraṇyadʰānyāpacayo vyayaḥ //
   
hiraṇya-dʰānya-apacayo vyayaḥ //

Sentence: 3    
tābʰyāṃ bahuguṇaviśiṣṭe lābʰe yāyāt //
   
tābʰyāṃ bahu-guṇa-viśiṣṭe lābʰe yāyāt //

Sentence: 4    
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasvakālas tanukṣayo 'lpavyayo mahān vr̥ddʰyudayaḥ kalyo dʰarmyaḥ purogaś ceti lābʰasampat //
   
ādeyaḥ pratyādeyaḥ prasādakaḥ prakopako hrasva-kālas tanu-kṣayo+ alpa-vyayo mahān vr̥ddʰy-udayaḥ kalyo dʰarmyaḥ purogaś ca+ iti lābʰa-sampat //

Sentence: 5    
suprāpyānupālyaḥ pareṣām apratyādeya ity ādeyaḥ //
   
suprāpya-anupālyaḥ pareṣām apratyādeya ity ādeyaḥ //

Sentence: 6    
viparyaye pratyādeyaḥ //
   
viparyaye pratyādeyaḥ //

Sentence: 7    
tam ādadānas tatrastʰo vināśaṃ prāpnoti //
   
tam ādadānas tatrastʰo vināśaṃ prāpnoti //

Sentence: 8    
yadi paśyet "pratyādeyam ādāya kośadaṇḍanicayarakṣāvidʰānāny avasrāvayiṣyāmi, kʰanidravyahastivanasetubandʰavaṇikpatʰān uddʰr̥tasārān kariṣyāmi, prakr̥tīr asya karśayiṣyāmi, apavāhayiṣyāmi, āyogenārādʰayiṣyāmi , tāḥ paraṃ pratiyogena kopayiṣyati, pratipakṣe vāsya paṇyam enaṃ kariṣyāmi, mitram aparuddʰaṃ vāsya pratipādayiṣyāmi, mitrasya svasya deśasya pīḍām atrastʰas taskarebʰyaḥ parebʰyaś ca pratikariṣyāmi, mitram āśrayaṃ vāsya vaiguṇyaṃ grāhayiṣyāmi, tad amitraviraktaṃ tatkulīnaṃ pratipatsyate, satkr̥tya vāsmai bʰūmiṃ dāsyāmi iti saṃhitasamuttʰitaṃ mitraṃ me cirāya bʰaviṣyati" iti pratyādeyam api lābʰam ādadīta //
   
yadi paśyet "pratyādeyam ādāya kośa-daṇḍa-nicaya-rakṣā-vidʰānāny avasrāvayiṣyāmi, kʰani-dravya-hasti-vana-setu-bandʰa-vaṇik-patʰān uddʰr̥ta-sārān kariṣyāmi, prakr̥tīr asya karśayiṣyāmi, apavāhayiṣyāmi, āyogena+ ārādʰayiṣyāmi , tāḥ paraṃ pratiyogena kopayiṣyati, pratipakṣe vā+ asya paṇyam enaṃ kariṣyāmi, mitram aparuddʰaṃ vā+ asya pratipādayiṣyāmi, mitrasya svasya deśasya pīḍām atrastʰas taskarebʰyaḥ parebʰyaś ca pratikariṣyāmi, mitram āśrayaṃ vā+ asya vaiguṇyaṃ grāhayiṣyāmi, tad amitra-viraktaṃ tat-kulīnaṃ pratipatsyate, satkr̥tya vā+ asmai bʰūmiṃ dāsyāmi iti saṃhita-samuttʰitaṃ mitraṃ me cirāya bʰaviṣyati" iti pratyādeyam api lābʰam ādadīta //

Sentence: 9    
ity ādeyapratyādeyau vyākʰyātau //
   
ity ādeya-pratyādeyau vyākʰyātau //

Sentence: 10    
adʰārmikād dʰārmikasya lābʰo labʰyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bʰavati //
   
adʰārmikād dʰārmikasya lābʰo labʰyamānaḥ sveṣāṃ pareṣāṃ ca prasādako bʰavati //

Sentence: 11    
viparītaḥ prakopaka iti //
   
viparītaḥ prakopaka iti //

Sentence: 12    
mantriṇām upadeśāl lābʰo 'labʰyamānaḥ kopako bʰavati "ayam asmābʰiḥ kṣayavyayau grāhitaḥ" iti //
   
mantriṇām upadeśāl lābʰo+ alabʰyamānaḥ kopako bʰavati "ayam asmābʰiḥ kṣaya-vyayau grāhitaḥ" iti //

Sentence: 13    
dūṣyamantriṇām anādarāl lābʰo labʰyamānaḥ kopako bʰavati "siddʰārtʰo 'yam asmān vināśayiṣyati" iti //
   
dūṣya-mantriṇām anādarāl lābʰo labʰyamānaḥ kopako bʰavati "siddʰa-artʰo+ ayam asmān vināśayiṣyati" iti //

Sentence: 14    
viparītaḥ prasādakaḥ //
   
viparītaḥ prasādakaḥ //

Sentence: 15    
iti prasādakakopakau vyākʰyātau
   
iti prasādaka-kopakau vyākʰyātau

Sentence: 16    
gamanamātrasādʰyatvād hrasvakālah
   
gamana-mātra-sādʰyatvād hrasva-kālah

Sentence: 17    
mantrasādʰyatvāt tanukṣayaḥ //
   
mantra-sādʰyatvāt tanu-kṣayaḥ //

Sentence: 18    
bʰaktamātravyayatvād alpavyayah
   
bʰakta-mātra-vyayatvād alpa-vyayah

Sentence: 19    
tadātvavaipulyān mahān //
   
tadātva-vaipulyān mahān //

Sentence: 20    
artʰānubandʰakatvād vr̥ddʰyudayaḥ //
   
artʰa-anubandʰakatvād vr̥ddʰy-udayaḥ //

Sentence: 21    
nirābādʰakatvāt kalyaḥ //
   
nirābādʰakatvāt kalyaḥ //

Sentence: 22    
praśastopādānād dʰarmyaḥ //
   
praśasta-upādānād dʰarmyaḥ //

Sentence: 23    
sāmavāyikānām anirbandʰagāmitvāt purogaḥ - iti //
   
sāmavāyikānām anirbandʰa-gāmitvāt purogaḥ - iti //

Sentence: 24    
tulye lābʰe deśakālau śaktyupāyau priyāpriyau javājavau sāmīpyaviprakarṣau tadātvānubandʰau sāratvasātatye bāhulyabāhuguṇye ca vimr̥śya bahuguṇayuktaṃ lābʰam ādadīta //
   
tulye lābʰe deśa-kālau śakty-upāyau priya-apriyau java-ajavau sāmīpya-viprakarṣau tadātva-anubandʰau sāratva-sātatye bāhulya-bāhu-guṇye ca vimr̥śya bahu-guṇa-yuktaṃ lābʰam ādadīta //

Sentence: 25    
lābʰavigʰnāḥ - kāmaḥ kopaḥ sādʰvasaṃ kāruṇyaṃ hrīr anāryabʰāvo mānaḥ sānukrośatā paralokāpekṣā dʰārmikatvam atyāgitvaṃ dainyam asūyā hastagatāvamāno daurātmyam aviśvāso bʰayam apratīkāraḥ śītoṣṇavarṣāṇām ākṣamyaṃ maṅgalatitʰinakṣatreṣṭitvam iti //
   
lābʰa-vigʰnāḥ - kāmaḥ kopaḥ sādʰvasaṃ kāruṇyaṃ hrīr anārya-bʰāvo mānaḥ sānukrośatā para-loka-apekṣā dʰārmikatvam atyāgitvaṃ dainyam asūyā hasta-gata-avamāno daurātmyam aviśvāso bʰayam apratīkāraḥ śīta-uṣṇa-varṣāṇām ākṣamyaṃ maṅgala-titʰi-nakṣatra-iṣṭitvam iti //


Sentence: 26ab    
nakṣatram ati pr̥ccʰantaṃ bālam artʰo 'tivartate /
   
nakṣatram ati pr̥ccʰantaṃ bālam artʰo+ ativartate /

Sentence: 26cd    
artʰo hy artʰasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ //
   
artʰo hy artʰasya nakṣatraṃ kiṃ kariṣyanti tārakāḥ //

Sentence: 27ab    
nādʰanāḥ prāpnuvanty artʰān narā yatnaśatair api /
   
na+ adʰanāḥ prāpnuvanty artʰān narā yatna-śatair api /

Sentence: 27cd    
artʰair artʰā prabadʰyante gajāḥ prajigajair iva // E
   
artʰair artʰā prabadʰyante gajāḥ prajigajair iva // E




Chapter: 5 
(bāhya-abʰyantarāś ca+ +āpadaḥ)


Sentence: 1    
saṃdʰyādīnām ayatʰoddeśāvastʰāpanam apanayaḥ //
   
saṃdʰy-ādīnām ayatʰā-uddeśa-avastʰāpanam apanayaḥ //

Sentence: 2    
tasmād āpadaḥ sambʰavanti //
   
tasmād āpadaḥ sambʰavanti //

Sentence: 3    
bāhyotpattir abʰyantarapratijāpā, abʰyantarotpattir bāhyapratijāpā, bāhyotpattir bāhyapratijāpā, abʰyantarotpattir abʰyantarapratijāpā - ity āpadaḥ //
   
bāhya-utpattir abʰyantara-pratijāpā, abʰyantara-utpattir bāhya-pratijāpā, bāhya-utpattir bāhya-pratijāpā, abʰyantara-utpattir abʰyantara-pratijāpā - ity āpadaḥ //

Sentence: 4    
yatra bāhyā abʰyantarānupajapanti, abʰyantarā bāhyān, tatrobʰayayoge pratijapataḥ siddʰir viśeṣavatī //
   
yatra bāhyā abʰyantara-anupajapanti, abʰyantarā bāhyān, tatra-ubʰaya-yoge pratijapataḥ siddʰir viśeṣavatī //

Sentence: 5    
suvyājā hi pratijapitāro bʰavanti, nopajapitāraḥ //
   
suvyājā hi pratijapitāro bʰavanti, na+ upajapitāraḥ //

Sentence: 6    
teṣu praśānteṣu nānyāñ cʰaknuyur upajapitum upajapitāraḥ //
   
teṣu praśānteṣu na+ anyān śaknuyur upajapitum upajapitāraḥ //

Sentence: 7    
kr̥ccʰropajāpā hi bāhyānām abʰyantarās teṣām itare //
   
kr̥ccʰra-upajāpā hi bāhyānām abʰyantarās teṣām itare //

Sentence: 8    
mahataś ca prayatnasya vadʰaḥ pareṣām, artʰānubandʰaś cātmana iti //
   
mahataś ca prayatnasya vadʰaḥ pareṣām, artʰa-anubandʰaś ca+ ātmana iti //

Sentence: 9    
abʰyantareṣu pratijapatsu sāmadāne prayuñjīta //
   
abʰyantareṣu pratijapatsu sāma-dāne prayuñjīta //

Sentence: 10    
stʰānamānakarma sāntvam //
   
stʰāna-māna-karma sāntvam //

Sentence: 11    
anugrahaparihārau karmasv āyogo dānam //
   
anugraha-parihārau karmasv āyogo dānam //

Sentence: 12    
bāhyeṣu pratijapatsu bʰedadaṇḍau prayuñjīta //
   
bāhyeṣu pratijapatsu bʰeda-daṇḍau prayuñjīta //

Sentence: 13    
sattriṇo mitravyañjanā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣyavyañjanair atisaṃdʰātukāmaḥ, budʰyadʰvam" iti //
   
sattriṇo mitra-vyañjanā bāhyānāṃ cāram eṣāṃ brūyuḥ "ayaṃ vo rājā dūṣya-vyañjanair atisaṃdʰātu-kāmaḥ, budʰyadʰvam" iti //

Sentence: 14    
dūṣyeṣu dūṣyavyañjanāḥ praṇihitā dūṣyān bāhyair bʰedayeyuḥ, bāhyān dūṣyaiḥ //
   
dūṣyeṣu dūṣya-vyañjanāḥ praṇihitā dūṣyān bāhyair bʰedayeyuḥ, bāhyān dūṣyaiḥ //

Sentence: 15    
dūṣyān anupraviṣṭā tīkṣṇāḥ śastrarasābʰyāṃ hanyuḥ //
   
dūṣyān anupraviṣṭā tīkṣṇāḥ śastra-rasābʰyāṃ hanyuḥ //

Sentence: 16    
āhūya bāhyān gʰātayeyuḥ //
   
āhūya bāhyān gʰātayeyuḥ //

Sentence: 17    
yatra bāhyā bāhyān upajapanti, abʰyantarān abʰyantarā , tatraikāntayoga upajapituḥ siddʰir viśeṣavatī //
   
yatra bāhyā bāhyān upajapanti, abʰyantarān abʰyantarā , tatra+ ekānta-yoga upajapituḥ siddʰir viśeṣavatī //

Sentence: 18    
doṣaśuddʰau hi dūṣyā na vidyante //
   
doṣa-śuddʰau hi dūṣyā na vidyante //

Sentence: 19    
dūṣyaśuddʰau hi doṣaḥ punar anyān dūṣayati //
   
dūṣya-śuddʰau hi doṣaḥ punar anyān dūṣayati //

Sentence: 20    
tasmād bāhyeṣūpajapatsu bʰedadaṇḍau prayuñjīta //
   
tasmād bāhyeṣu+ upajapatsu bʰeda-daṇḍau prayuñjīta //

Sentence: 21    
sattriṇo mitravyañjanā brūyuḥ "ayaṃ vo rājā svayam ādātukāmaḥ, vigr̥hītāḥ stʰānena rājñā, budʰyadʰvam" iti //
   
sattriṇo mitra-vyañjanā brūyuḥ "ayaṃ vo rājā svayam ādātu-kāmaḥ, vigr̥hītāḥ stʰānena rājñā, budʰyadʰvam" iti //

Sentence: 22    
pratijapitur dūtadaṇḍān anupraviṣṭās tīkṣṇāḥ śastrarasādibʰir eṣāṃ cʰidreṣu prahareyuḥ //
   
pratijapitur dūta-daṇḍān anupraviṣṭās tīkṣṇāḥ śastra-rasa-ādibʰir eṣāṃ cʰidreṣu prahareyuḥ //

Sentence: 23    
tataḥ sattriṇaḥ pratijapitāram abʰiśaṃseyuḥ //
   
tataḥ sattriṇaḥ pratijapitāram abʰiśaṃseyuḥ //

Sentence: 24    
abʰyantarān abʰyantareṣūpajapatsu yatʰārham upāyaṃ prayuñjīta //
   
abʰyantarān abʰyantareṣu+ upajapatsu yatʰā-arham upāyaṃ prayuñjīta //

Sentence: 25    
tuṣṭaliṅgam atuṣṭaṃ viparītaṃ sāma prayuñjīta //
   
tuṣṭa-liṅgam atuṣṭaṃ viparītaṃ sāma prayuñjīta //

Sentence: 26    
śaucasāmartʰyāpadeśena vyasanābʰyudayāvekṣaṇena pratipūjanam iti dānam //
   
śauca-sāmartʰya-apadeśena vyasana-abʰyudaya-avekṣaṇena pratipūjanam iti dānam //

Sentence: 27    
mitravyañjano brūyād etān "cittajñānārtʰam upadʰāsyati vo rājā, tad asyākʰyātavyam iti //
   
mitra-vyañjano brūyād etān "citta-jñāna-artʰam upadʰāsyati vo rājā, tad asya+ ākʰyātavyam iti //

Sentence: 28    
parasparād bʰedayed enān "asau cāsau ca vo rājany evam upajapati" - iti bʰedaḥ //
   
parasparād bʰedayed enān "asau ca+ asau ca vo rājany evam upajapati" - iti bʰedaḥ //

Sentence: 29    
dāṇḍakarmikavac ca daṇḍaḥ //
   
dāṇḍakarmikavac ca daṇḍaḥ //

Sentence: 30    
etāsāṃ catasr̥ṇām āpadām abʰyantarām eva pūrvaṃ sādʰayet //
   
etāsāṃ catasr̥ṇām āpadām abʰyantarām eva pūrvaṃ sādʰayet //

Sentence: 31    
ahibʰayād abʰyantarakopo bāhyakopāt pāpīyān ity uktaṃ purastād //
   
ahi-bʰayād abʰyantara-kopo bāhya-kopāt pāpīyān ity uktaṃ purastād //


Sentence: 32ab    
pūrvāṃ pūrvāṃ vijānīyāl lagʰvīm āpadam āpadām /
   
pūrvāṃ pūrvāṃ vijānīyāl lagʰvīm āpadam āpadām /

Sentence: 32cd    
uttʰitāṃ balavadbʰyo gurvīṃ lagʰvīṃ viparyaye // E
   
uttʰitāṃ balavadbʰyo gurvīṃ lagʰvīṃ viparyaye // E




Chapter: 6 
(dūṣya-śatru-saṃyuktāḥ <āpadaḥ>)


Sentence: 1    
dūṣyebʰyaḥ śatrubʰyaś ca dvividʰā śuddʰā //
   
dūṣyebʰyaḥ śatrubʰyaś ca dvividʰā śuddʰā //

Sentence: 2    
dūṣyaśuddʰāyāṃ paureṣu jānapadeṣu daṇḍavarjān upāyān prayuñjīta //
   
dūṣya-śuddʰāyāṃ paureṣu jānapadeṣu daṇḍa-varjān upāyān prayuñjīta //

Sentence: 3    
daṇḍo hi mahājane kṣeptum aśakyaḥ //
   
daṇḍo hi mahā-jane kṣeptum aśakyaḥ //

Sentence: 4    
kṣipto taṃ cārtʰaṃ na kuryāt, anyaṃ cānartʰam utpādayet //
   
kṣipto taṃ ca+ artʰaṃ na kuryāt, anyaṃ ca+ anartʰam utpādayet //

Sentence: 5    
mukʰyeṣu tv eṣāṃ dāṇḍakarmikavac ceṣṭeta //
   
mukʰyeṣu tv eṣāṃ dāṇḍa-karmikavac ceṣṭeta //

Sentence: 6    
śatruśuddʰāyāṃ yataḥ śatruḥ pradʰānaḥ kāryo tataḥ sāmādibʰiḥ siddʰiṃ lipseta //
   
śatru-śuddʰāyāṃ yataḥ śatruḥ pradʰānaḥ kāryo tataḥ sāma-ādibʰiḥ siddʰiṃ lipseta //

Sentence: 7    
svāminy āyattā pradʰānasiddʰiḥ, mantriṣv āyattāyattasiddʰiḥ, ubʰayāyattā pradʰānāyattasiddʰiḥ //
   
svāminy āyattā pradʰāna-siddʰiḥ, mantriṣv āyattā+ āyatta-siddʰiḥ, ubʰaya-āyattā pradʰāna-āyatta-siddʰiḥ //

Sentence: 8    
dūṣyādūṣyāṇām āmiśritatvād āmiśrā //
   
dūṣya-adūṣyāṇām āmiśritatvād āmiśrā //

Sentence: 9    
āmiśrāyām adūṣyataḥ siddʰiḥ //
   
āmiśrāyām adūṣyataḥ siddʰiḥ //

Sentence: 10    
ālambanābʰāve hy ālambitā na vidyante //
   
ālambana-abʰāve hy ālambitā na vidyante //

Sentence: 11    
mitrāmitrāṇām ekībʰāvāt paramiśrā //
   
mitra-amitrāṇām ekī-bʰāvāt para-miśrā //

Sentence: 12    
paramiśrāyāṃ mitrataḥ siddʰiḥ //
   
para-miśrāyāṃ mitrataḥ siddʰiḥ //

Sentence: 13    
sukaro hi mitreṇa saṃdʰiḥ, nāmitreṇeti //
   
sukaro hi mitreṇa saṃdʰiḥ, na+ amitreṇa+ iti //

Sentence: 14    
mitraṃ cen na saṃdʰim iccʰed abʰīkṣṇam upajapet //
   
mitraṃ cen na saṃdʰim iccʰed abʰīkṣṇam upajapet //

Sentence: 15    
tataḥ sattribʰir amitrād bʰedayitvā mitraṃ labʰeta //
   
tataḥ sattribʰir amitrād bʰedayitvā mitraṃ labʰeta //

Sentence: 16    
mitrasaṃgʰasya yo 'ntastʰāyī taṃ labʰeta //
   
mitra-saṃgʰasya yo+ anta-stʰāyī taṃ labʰeta //

Sentence: 17    
antastʰāyini labdʰe madʰyastʰāyino bʰidyante //
   
anta-stʰāyini labdʰe madʰya-stʰāyino bʰidyante //

Sentence: 18    
madʰyastʰāyinaṃ labʰeta //
   
madʰya-stʰāyinaṃ labʰeta //

Sentence: 19    
madʰyastʰāyini labdʰe nāntastʰāyinaḥ saṃhanyante //
   
madʰya-stʰāyini labdʰe na+ anta-stʰāyinaḥ saṃhanyante //

Sentence: 20    
yatʰā caiṣām āśrayabʰedas tān upāyān prayuñjīta //
   
yatʰā ca+ eṣām āśraya-bʰedas tān upāyān prayuñjīta //

Sentence: 21    
dʰārmikaṃ jātikulaśrutavr̥ttastavena sambandʰena pūrveṣāṃ traikālyopakārān apakārābʰyāṃ sāntvayet //
   
dʰārmikaṃ jāti-kula-śruta-vr̥tta-stavena sambandʰena pūrveṣāṃ traikālya-upakārān apakārābʰyāṃ sāntvayet //

Sentence: 22    
nivr̥ttotsāhaṃ vigrahaśrāntaṃ pratihatopāyaṃ kṣayavyayābʰyāṃ pravāsena copataptaṃ śaucenānyaṃ lipsamānam anyasmād śaṅkamānaṃ maitrīpradʰānaṃ kalyāṇabuddʰiṃ sāmnā sādʰayet //
   
nivr̥tta-utsāhaṃ vigraha-śrāntaṃ pratihata-upāyaṃ kṣaya-vyayābʰyāṃ pravāsena ca+ upataptaṃ śaucena+ anyaṃ lipsamānam anyasmād śaṅkamānaṃ maitrī-pradʰānaṃ kalyāṇa-buddʰiṃ sāmnā sādʰayet //

Sentence: 23    
lubdʰaṃ kṣīṇaṃ tapasvimukʰyāvastʰāpanāpūrvaṃ dānena sādʰayet //
   
lubdʰaṃ kṣīṇaṃ tapasvi-mukʰya-avastʰāpanā-pūrvaṃ dānena sādʰayet //

Sentence: 24    
tat pañcavidʰaṃ - deyavisargo gr̥hītānuvartanam āttapratidānaṃ svadravyadānam apūrvaṃ parasveṣu svayaṃgrāhadānaṃ ca //
   
tat pañca-vidʰaṃ - deya-visargo gr̥hīta-anuvartanam ātta-pratidānaṃ sva-dravya-dānam apūrvaṃ para-sveṣu svayaṃ-grāha-dānaṃ ca //

Sentence: 25    
iti dānakarma //
   
iti dāna-karma //

Sentence: 26    
parasparadveṣavairabʰūmiharaṇaśaṅkitam ato 'nyatamena bʰedayet //
   
paraspara-dveṣa-vaira-bʰūmi-haraṇa-śaṅkitam ato+ anyatamena bʰedayet //

Sentence: 27    
bʰīruṃ pratigʰātena "kr̥tasaṃdʰir eṣa tvayi karmakariṣyati, mitram asya nisr̥ṣṭam, saṃdʰau nābʰyantaraḥ" iti //
   
bʰīruṃ pratigʰātena "kr̥ta-saṃdʰir eṣa tvayi karma-kariṣyati, mitram asya nisr̥ṣṭam, saṃdʰau na+ abʰyantaraḥ" iti //

Sentence: 28    
yasya svadeśād anyadeśād paṇyāni paṇyāgāratayāgaccʰeyuḥ tāni asya "yātavyāl labdʰāni" iti sattriṇaś cārayeyuḥ //
   
yasya sva-deśād anya-deśād paṇyāni paṇya-agāratayā+ āgaccʰeyuḥ tāni asya "yātavyāl labdʰāni" iti sattriṇaś cārayeyuḥ //

Sentence: 29    
bahulībʰūte śāsanam abʰityaktena preṣayet "etat te paṇyaṃ paṇyāgāraṃ mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccʰa , tataḥ paṇaśeṣam avāpsyasi" iti //
   
bahulī-bʰūte śāsanam abʰityaktena preṣayet "etat te paṇyaṃ paṇya-agāraṃ mayā te preṣitam, sāmavāyikeṣu vikramasva, apagaccʰa , tataḥ paṇa-śeṣam avāpsyasi" iti //

Sentence: 30    
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad aripradattam" iti //
   
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etad ari-pradattam" iti //

Sentence: 31    
śatruprakʰyātaṃ paṇyam avijñātaṃ vijigīṣuṃ gaccʰet //
   
śatru-prakʰyātaṃ paṇyam avijñātaṃ vijigīṣuṃ gaccʰet //

Sentence: 32    
tad asya vaidehakavyañjanāḥ śatrumukʰyeṣu vikrīṇīran //
   
tad asya vaidehaka-vyañjanāḥ śatru-mukʰyeṣu vikrīṇīran //

Sentence: 33    
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam aripradattam" iti //
   
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ "etat paṇyam ari-pradattam" iti //

Sentence: 34    
mahāparādʰān artʰamānābʰyām upagr̥hya śastrarasāgnibʰir amitre praṇidadʰyāt //
   
mahā-aparādʰān artʰa-mānābʰyām upagr̥hya śastra-rasa-agnibʰir amitre praṇidadʰyāt //

Sentence: 35    
atʰaikam amātyaṃ niṣpātayet //
   
atʰa+ ekam amātyaṃ niṣpātayet //

Sentence: 36    
tasya putradāram upagr̥hya rātrau hatam iti kʰyāpayet //
   
tasya putra-dāram upagr̥hya rātrau hatam iti kʰyāpayet //

Sentence: 37    
atʰāmātyaḥ śatros tān ekaikaśaḥ prarūpayet //
   
atʰa+ amātyaḥ śatros tān eka-ekaśaḥ prarūpayet //

Sentence: 38    
te ced yatʰoktaṃ kuryur na cainān grāhayet //
   
te ced yatʰā-uktaṃ kuryur na ca+ enān grāhayet //

Sentence: 39    
aśaktimato grāhayet //
   
aśaktimato grāhayet //

Sentence: 40    
āptabʰāvopagato mukʰyād asyātmānaṃ rakṣaṇīyaṃ katʰayet //
   
āpta-bʰāva-upagato mukʰyād asya+ ātmānaṃ rakṣaṇīyaṃ katʰayet //

Sentence: 41    
atʰāmitraśāsanaṃ mukʰyopagʰātāya preṣitam ubʰayavetano grāhayet //
   
atʰa+ amitra-śāsanaṃ mukʰya-upagʰātāya preṣitam ubʰaya-vetano grāhayet //

Sentence: 42    
utsāhaśaktimato preṣayet "amuṣya rājyaṃ gr̥hāṇa, yatʰāstʰito naḥ saṃdʰiḥ" iti //
   
utsāha-śaktimato preṣayet "amuṣya rājyaṃ gr̥hāṇa, yatʰā-astʰito naḥ saṃdʰiḥ" iti //

Sentence: 43    
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //
   
tataḥ sattriṇaḥ pareṣu grāhayeyuḥ //

Sentence: 44    
ekasya skandʰāvāraṃ vīvadʰam āsāraṃ gʰātayeyuḥ //
   
ekasya skandʰa-āvāraṃ vīvadʰam āsāraṃ gʰātayeyuḥ //

Sentence: 45    
itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ gʰātayitavyaḥ" ity upajapeyuḥ //
   
itareṣu maitrīṃ bruvāṇāḥ "tvam eteṣāṃ gʰātayitavyaḥ" ity upajapeyuḥ //

Sentence: 46    
yasya pravīrapuruṣo hastī hayo mriyeta gūḍʰapuruṣair hanyeta hriyeta sattriṇaḥ parasparopahataṃ brūyuḥ //
   
yasya pravīra-puruṣo hastī hayo mriyeta gūḍʰa-puruṣair hanyeta hriyeta sattriṇaḥ paraspara-upahataṃ brūyuḥ //

Sentence: 47    
tataḥ śāsanam abʰiśastasya preṣayet "bʰūyaḥ kuru tataḥ paṇaśeeṣam avāpsyasi" iti //
   
tataḥ śāsanam abʰiśastasya preṣayet "bʰūyaḥ kuru tataḥ paṇa-śeeṣam avāpsyasi" iti //

Sentence: 48    
tad ubʰayavetanā grāhayeyuḥ //
   
tad ubʰaya-vetanā grāhayeyuḥ //

Sentence: 49    
bʰinneṣv anyatamaṃ labʰeta //
   
bʰinneṣv anyatamaṃ labʰeta //

Sentence: 50    
tena senāpatikumāradaṇḍacāriṇo vyākʰyātāḥ //
   
tena senā-pati-kumāra-daṇḍa-cāriṇo vyākʰyātāḥ //

Sentence: 51    
sāṃdʰikaṃ ca bʰedaṃ prayuñjīta //
   
sāṃdʰikaṃ ca bʰedaṃ prayuñjīta //

Sentence: 52    
iti bʰedakarma //
   
iti bʰeda-karma //

Sentence: 53    
tīkṣṇam utsāhinaṃ vyasaninaṃ stʰitaśatruṃ gūḍʰapuruṣāḥ śastrāgnirasādibʰiḥ sādʰayeyuḥ, saukaryato teṣām anyatamaḥ //
   
tīkṣṇam utsāhinaṃ vyasaninaṃ stʰita-śatruṃ gūḍʰa-puruṣāḥ śastra-agni-rasa-ādibʰiḥ sādʰayeyuḥ, saukaryato teṣām anyatamaḥ //

Sentence: 54    
tīkṣṇo hy ekaḥ śastrarasāgnibʰiḥ sādʰayet //
   
tīkṣṇo hy ekaḥ śastra-rasa-agnibʰiḥ sādʰayet //

Sentence: 55    
ayaṃ sarvasaṃdohakarma viśiṣṭaṃ karoti //
   
ayaṃ sarva-saṃdoha-karma viśiṣṭaṃ karoti //

Sentence: 56    
ity upāyacaturvargaḥ //
   
ity upāya-catur-vargaḥ //

Sentence: 57    
pūrvaḥ pūrvaś cāsya lagʰiṣṭʰaḥ //
   
pūrvaḥ pūrvaś ca+ asya lagʰiṣṭʰaḥ //

Sentence: 58    
sāntvam ekaguṇam //
   
sāntvam eka-guṇam //

Sentence: 59    
dānaṃ dviguṇaṃ sāntvapūrvam //
   
dānaṃ dvi-guṇaṃ sāntva-pūrvam //

Sentence: 60    
bʰedas triguṇaḥ sāntvadānapūrvaḥ //
   
bʰedas tri-guṇaḥ sāntva-dāna-pūrvaḥ //

Sentence: 61    
daṇḍaś caturguṇaḥ sāntvadānabʰedapūrvaḥ //
   
daṇḍaś catur-guṇaḥ sāntva-dāna-bʰeda-pūrvaḥ //

Sentence: 62    
ity abʰiyuñjāneṣūktam //
   
ity abʰiyuñjāneṣu+ uktam //

Sentence: 63    
svabʰūmiṣṭʰeṣu tu ta evopāyāḥ //
   
sva-bʰūmiṣṭʰeṣu tu ta eva+ upāyāḥ //

Sentence: 64    
viśeṣas tu //
   
viśeṣas tu //

Sentence: 65    
svabʰūmiṣṭʰānām anyatamasya paṇyāgārair abʰijñātān dūtamukʰyān abʰīkṣṇaṃ preṣayet //
   
sva-bʰūmiṣṭʰānām anyatamasya paṇya-agārair abʰijñātān dūta-mukʰyān abʰīkṣṇaṃ preṣayet //

Sentence: 66    
ta enaṃ saṃdʰau parahiṃsāyāṃ yojayeyuḥ //
   
ta enaṃ saṃdʰau para-hiṃsāyāṃ yojayeyuḥ //

Sentence: 67    
apratipadyamānaṃ "kr̥to naḥ saṃdʰiḥ" ity āvedayeyuḥ //
   
apratipadyamānaṃ "kr̥to naḥ saṃdʰiḥ" ity āvedayeyuḥ //

Sentence: 68    
tam itareṣām ubʰayavetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //
   
tam itareṣām ubʰaya-vetanāḥ saṃkrāmayeyuḥ "ayaṃ vo rājā duṣṭaḥ" iti //

Sentence: 69    
yasya yasmād bʰayaṃ vairaṃ dveṣo taṃ tasmād bʰedayeyuḥ "ayaṃ te śatruṇā saṃdʰatte, purā tvām atisaṃdʰatte, kṣiprataraṃ saṃdʰīyasva, nigrahe cāsya prayatasva" iti //
   
yasya yasmād bʰayaṃ vairaṃ dveṣo taṃ tasmād bʰedayeyuḥ "ayaṃ te śatruṇā saṃdʰatte, purā tvām atisaṃdʰatte, kṣiprataraṃ saṃdʰīyasva, nigrahe ca+ asya prayatasva" iti //

Sentence: 70    
āvāhavivāhābʰyāṃ kr̥tvā samyogam asamyuktān bʰedayet //
   
āvāha-vivāhābʰyāṃ kr̥tvā samyogam asamyuktān bʰedayet //

Sentence: 71    
sāmantāṭavikatatkulīnāparuddʰaiś caiṣāṃ rājyāni gʰātayet, sārtʰavrajāṭavīr , daṇḍaṃ vābʰisr̥tam //
   
sāmanta-āṭavika-tat-kulīna-aparuddʰaiś ca+ eṣāṃ rājyāni gʰātayet, sārtʰa-vraja-aṭavīr , daṇḍaṃ vā+ abʰisr̥tam //

Sentence: 72    
parasparāpāśrayāś caiṣāṃ jātisaṃgʰāś cʰidreṣu prahareyuḥ, gūḍʰāś cāgnirasaśastreṇa //
   
paraspara-apāśrayāś ca+ eṣāṃ jāti-saṃgʰāś cʰidreṣu prahareyuḥ, gūḍʰāś ca+ agni-rasa-śastreṇa //


Sentence: 73ab    
vītaṃsagilavac cārīn yogair ācaritaiḥ śaṭʰaḥ /
   
vītaṃsa-gilavac ca+ arīn yogair ācaritaiḥ śaṭʰaḥ /

Sentence: 73cd    
gʰātayet paramiśrāyāṃ viśvāsenāmiṣeṇa ca // E
   
gʰātayet para-miśrāyāṃ viśvāsena+ āmiṣeṇa ca // E




Chapter: 7 
(artha-anartha-samśaya-yuktāḥ <āpadaḥ> - tāsām upāya-vikalpajāḥ siddʰayaḥ)


Sentence: 1    
kāmādir utsekaḥ svāḥ prakr̥tīḥ kopayati, apanayo bāhyāḥ //
   
kāma-ādir utsekaḥ svāḥ prakr̥tīḥ kopayati, apanayo bāhyāḥ //

Sentence: 2    
tad ubʰayam āsurī vr̥ttiḥ //
   
tad ubʰayam āsurī vr̥ttiḥ //

Sentence: 3    
svajanavikāraḥ kopaḥ //
   
sva-jana-vikāraḥ kopaḥ //

Sentence: 4    
paravr̥ddʰihetuṣu āpadartʰo 'nartʰaḥ saṃśaya iti //
   
para-vr̥ddʰi-hetuṣu āpad-artʰo+ anartʰaḥ saṃśaya iti //

Sentence: 5    
yo 'rtʰaḥ śatruvr̥ddʰim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bʰavati, prāpyamāṇo kṣayavyayodayo bʰavati, sa bʰavaty āpadartʰaḥ //
   
yo+ artʰaḥ śatru-vr̥ddʰim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bʰavati, prāpyamāṇo kṣaya-vyaya-udayo bʰavati, sa bʰavaty āpad-artʰaḥ //

Sentence: 6    
yatʰā sāmantānām āmiṣabʰūtaḥ sāmantavyasanajo lābʰaḥ, śatruprārtʰito svabʰāvādʰigamyo lābʰaḥ, paścāt kopena pārṣṇigrāheṇa vigr̥hītaḥ purastāllābʰaḥ, mitroccʰedena saṃdʰivyatikrameṇa maṇḍalaviruddʰo lābʰaḥ ity āpadartʰaḥ //
   
yatʰā sāmantānām āmiṣa-bʰūtaḥ sāmanta-vyasanajo lābʰaḥ, śatru-prārtʰito sva-bʰāva-adʰigamyo lābʰaḥ, paścāt kopena pārṣṇi-grāheṇa vigr̥hītaḥ purastāl-lābʰaḥ, mitra-uccʰedena saṃdʰi-vyatikrameṇa maṇḍala-viruddʰo lābʰaḥ ity āpad-artʰaḥ //

Sentence: 7    
svataḥ parato bʰayotpattir ity anartʰaḥ //
   
svataḥ parato bʰaya-utpattir ity anartʰaḥ //

Sentence: 8    
tayoḥ artʰo na veti, anartʰo na veti, artʰo 'nartʰa iti, anartʰo 'rtʰa iti saṃśayaḥ //
   
tayoḥ artʰo na vā+ iti, anartʰo na vā+ iti, artʰo+ anartʰa iti, anartʰo+ artʰa iti saṃśayaḥ //

Sentence: 9    
śatrumitram utsāhayitum artʰo na veti saṃśayaḥ //
   
śatru-mitram utsāhayitum artʰo na vā+ iti saṃśayaḥ //

Sentence: 10    
śatrubalam artʰamānābʰyām āvāhayitum anartʰo na veti saṃśayaḥ //
   
śatru-balam artʰa-mānābʰyām āvāhayitum anartʰo na vā+ iti saṃśayaḥ //

Sentence: 11    
balavatsāmantāṃ bʰūmim ādātum artʰo 'nartʰa iti saṃśayaḥ //
   
balavat-sāmantāṃ bʰūmim ādātum artʰo+ anartʰa iti saṃśayaḥ //

Sentence: 12    
jāyasā sambʰūyayānam anartʰo 'rtʰa iti saṃśayaḥ //
   
jāyasā sambʰūyayānam anartʰo+ artʰa iti saṃśayaḥ //

Sentence: 13    
teṣām artʰasaṃśayam upagaccʰet //
   
teṣām artʰa-saṃśayam upagaccʰet //

Sentence: 14    
artʰo 'rtʰānubandʰaḥ, artʰo niranubandʰaḥ, artʰo 'nartʰānubandʰaḥ, anartʰo 'rtʰānubandʰaḥ, anartʰo niranubandʰaḥ, anartʰo 'nartʰānubandʰaḥ ity anubandʰaṣaḍvargaḥ //
   
artʰo+ artʰa-anubandʰaḥ, artʰo niranubandʰaḥ, artʰo+ anartʰa-anubandʰaḥ, anartʰo+ artʰa-anubandʰaḥ, anartʰo niranubandʰaḥ, anartʰo+ anartʰa-anubandʰaḥ ity anubandʰa-ṣaḍ-vargaḥ //

Sentence: 15    
śatrum utpāṭya pārṣṇigrāhādānam artʰo 'nartʰānubandʰaḥ //
   
śatrum utpāṭya pārṣṇi-grāha-ādānam artʰo+ anartʰa-anubandʰaḥ //

Sentence: 16    
udāsīnasya daṇḍānugrahaḥ pʰalena artʰo niranubandʰaḥ //
   
udāsīnasya daṇḍa-anugrahaḥ pʰalena artʰo niranubandʰaḥ //

Sentence: 17    
parasyāntaruccʰedanam artʰo 'nartʰānubandʰaḥ //
   
parasya+ antar-uccʰedanam artʰo+ anartʰa-anubandʰaḥ //

Sentence: 18    
śatruprativeśasyānugrahaḥ kośadaṇḍābʰyām anartʰo 'nartʰānubandʰaḥ //
   
śatru-prativeśasya+ anugrahaḥ kośa-daṇḍābʰyām anartʰo+ anartʰa-anubandʰaḥ //

Sentence: 19    
hīnaśaktim utsāhya nivr̥ttir anartʰo niranubandʰaḥ //
   
hīna-śaktim utsāhya nivr̥ttir anartʰo niranubandʰaḥ //

Sentence: 20    
jyāyāṃsam uttʰāpya nivr̥ttir anartʰo 'nartʰānubandʰaḥ //
   
jyāyāṃsam uttʰāpya nivr̥ttir anartʰo+ anartʰa-anubandʰaḥ //

Sentence: 21    
teṣāṃ pūrvaḥ pūrvaḥ śreyān upasamprāptum //
   
teṣāṃ pūrvaḥ pūrvaḥ śreyān upasamprāptum //

Sentence: 22    
iti kāryāvastʰāpanam //
   
iti kārya-avastʰāpanam //

Sentence: 23    
samantato yugapadartʰotpattiḥ samantato 'rtʰāpad bʰavati //
   
samantato yugapad-artʰa-utpattiḥ samantato+ artʰa-āpad bʰavati //

Sentence: 24    
saiva pārṣṇigrāhavigr̥hītā samantato 'rtʰasaṃśayāpad bʰavati //
   
sā+ eva pārṣṇi-grāha-vigr̥hītā samantato+ artʰa-saṃśaya-āpad bʰavati //

Sentence: 25    
tayor mitrākrandopagrahāt siddʰiḥ //
   
tayor mitra-ākranda-upagrahāt siddʰiḥ //

Sentence: 26    
samantataḥ śatrubʰyo bʰayotpattiḥ samantto 'nartʰāpad bʰavati //
   
samantataḥ śatrubʰyo bʰaya-utpattiḥ samantto+ anartʰa-āpad bʰavati //

Sentence: 27    
saiva mitravigr̥hītā samantato 'nartʰasaṃśayāpad bʰavati //
   
sā+ eva mitra-vigr̥hītā samantato+ anartʰa-saṃśaya-āpad bʰavati //

Sentence: 28    
tayoś calāmitrākrandopagrahāt siddʰiḥ, paramiśrāpratīkāro //
   
tayoś cala-amitra-ākranda-upagrahāt siddʰiḥ, para-miśra-apratīkāro //

Sentence: 29    
ito lābʰa itarato lābʰa ity ubʰayato 'rtʰāpad bʰavati //
   
ito lābʰa itarato lābʰa ity ubʰayato+ artʰa-āpad bʰavati //

Sentence: 30    
tasyāṃ samantato 'rtʰāyāṃ ca lābʰaguṇayuktam artʰam ādātuṃ yāyāt //
   
tasyāṃ samantato+ artʰāyāṃ ca lābʰa-guṇa-yuktam artʰam ādātuṃ yāyāt //

Sentence: 31    
tulye lābʰaguṇe pradʰānam āsannam anatipātinam ūno yena bʰavet tam ādātuṃ yāyāt //
   
tulye lābʰa-guṇe pradʰānam āsannam anatipātinam ūno yena bʰavet tam ādātuṃ yāyāt //

Sentence: 32    
ito 'nartʰa itarato 'nartʰa ity ubʰayato 'nartʰāpat //
   
ito+ anartʰa itarato+ anartʰa ity ubʰayato+ anartʰa-āpat //

Sentence: 33    
tasyāṃ samantato 'nartʰāyāṃ ca mitrebʰyaḥ siddʰiṃ lipseta //
   
tasyāṃ samantato+ anartʰāyāṃ ca mitrebʰyaḥ siddʰiṃ lipseta //

Sentence: 34    
mitrābʰāve prakr̥tīnāṃ lagʰīyasyaikato 'nartʰāṃ sādʰayet, ubʰayato 'nartʰāṃ jyāyasyā, samantato 'nartʰāṃ mūlena pratikuryāt //
   
mitra-abʰāve prakr̥tīnāṃ lagʰīyasya+ ekato+ anartʰāṃ sādʰayet, ubʰayato+ anartʰāṃ jyāyasyā, samantato+ anartʰāṃ mūlena pratikuryāt //

Sentence: 35    
aśakye sarvam utsr̥jyāpagaccʰet //
   
aśakye sarvam utsr̥jya+ apagaccʰet //

Sentence: 36    
dr̥ṣṭā hi jīvataḥ punarāvr̥ttir yatʰā suyātrodayanābʰyām //
   
dr̥ṣṭā hi jīvataḥ punar-āvr̥ttir yatʰā suyātrā-udayanābʰyām //

Sentence: 37    
ito lābʰa itarato rājyābʰimarśa ity ubʰayato 'rtʰānartʰāpad bʰavati //
   
ito lābʰa itarato rājya-abʰimarśa ity ubʰayato+ artʰa-anartʰa-āpad bʰavati //

Sentence: 38    
tasyām anartʰasādʰako yo 'rtʰas tam ādātuṃ yāyāt //
   
tasyām anartʰa-sādʰako yo+ artʰas tam ādātuṃ yāyāt //

Sentence: 39    
anyatʰā hi rājyābʰimarśaṃ vārayet //
   
anyatʰā hi rājya-abʰimarśaṃ vārayet //

Sentence: 40    
etayā samantato 'rtʰānartʰāpad vyākʰyātā //
   
etayā samantato+ artʰa-anartʰa-āpad vyākʰyātā //

Sentence: 41    
ito 'nartʰa itarato 'rtʰasaṃśaya ity ubʰayato 'nartʰārtʰasaṃśayā //
   
ito+ anartʰa itarato+ artʰa-saṃśaya ity ubʰayato+ anartʰa-artʰa-saṃśayā //

Sentence: 42    
tasyāṃ pūrvam anartʰaṃ sādʰayet, tatsiddʰāv artʰasaṃśayam //
   
tasyāṃ pūrvam anartʰaṃ sādʰayet, tat-siddʰāv artʰa-saṃśayam //

Sentence: 43    
etayā samantato 'nartʰārtʰasaṃśayā vyākʰyātā //
   
etayā samantato+ anartʰa-artʰa-saṃśayā vyākʰyātā //

Sentence: 44    
ito 'rtʰa itarato 'nartʰasaṃśaya ity ubʰayato 'rtʰānartʰasaṃśayāpad //
   
ito+ artʰa itarato+ anartʰa-saṃśaya ity ubʰayato+ artʰa-anartʰa-saṃśaya-āpad //

Sentence: 45    
etayā samantato 'rtʰānartʰasaṃśayā vyākʰyātā //
   
etayā samantato+ artʰa-anartʰa-saṃśayā vyākʰyātā //

Sentence: 46    
tasyāṃ pūrvāṃ pūrvāṃ prakr̥tīnām anartʰasaṃśayān mokṣayituṃ yateta //
   
tasyāṃ pūrvāṃ pūrvāṃ prakr̥tīnām anartʰa-saṃśayān mokṣayituṃ yateta //

Sentence: 47    
śreyo hi mitram anartʰasaṃśaye tiṣṭʰan na daṇḍaḥ, daṇḍo na kośa iti //
   
śreyo hi mitram anartʰa-saṃśaye tiṣṭʰan na daṇḍaḥ, daṇḍo na kośa iti //

Sentence: 48    
samagramokṣaṇābʰāve prakr̥tīnām avayavān mokṣayituṃ yateta //
   
samagra-mokṣaṇa-abʰāve prakr̥tīnām avayavān mokṣayituṃ yateta //

Sentence: 49    
tatra puruṣaprakr̥tīnāṃ bahulam anuraktaṃ tīkṣṇalubdʰavarjam, dravyaprakr̥tīnāṃ sāraṃ mahopakāraṃ //
   
tatra puruṣa-prakr̥tīnāṃ bahulam anuraktaṃ tīkṣṇa-lubdʰa-varjam, dravya-prakr̥tīnāṃ sāraṃ mahā-upakāraṃ //

Sentence: 50    
saṃdʰināsanena dvaidʰībʰāvena lagʰūni, viparyayair gurūṇi //
   
saṃdʰinā+ āsanena dvaidʰī-bʰāvena lagʰūni, viparyayair gurūṇi //

Sentence: 51    
kṣayastʰānavr̥ddʰīnāṃ cottarottaraṃ lipseta //
   
kṣaya-stʰāna-vr̥ddʰīnāṃ ca+ uttara-uttaraṃ lipseta //

Sentence: 52    
prātilomyena kṣayādīnām āyatyāṃ viśeṣaṃ paśyet //
   
prātilomyena kṣaya-ādīnām āyatyāṃ viśeṣaṃ paśyet //

Sentence: 53    
iti deśāvastʰāpanam //
   
iti deśa-avastʰāpanam //

Sentence: 54    
etena yātrādimadʰyānteṣv artʰānartʰasaṃśayānām upasamprāptir vyākʰyātā //
   
etena yātrā-ādi-madʰya-anteṣv artʰa-anartʰa-saṃśayānām upasamprāptir vyākʰyātā //

Sentence: 55    
nirantarayogitvāc cārtʰānartʰasaṃśayānāṃ yātrādāv artʰaḥ śreyān upasamprāptuṃ pārṣṇigrāhāsārapratigʰāte kṣayavyayapravāsapratyādeye mūlarakṣaṇeṣu ca bʰavati //
   
nirantara-yogitvāc ca+ artʰa-anartʰa-saṃśayānāṃ yātrā-ādāv artʰaḥ śreyān upasamprāptuṃ pārṣṇi-grāha-āsāra-pratigʰāte kṣaya-vyaya-pravāsa-pratyādeye mūla-rakṣaṇeṣu ca bʰavati //

Sentence: 56    
tatʰānartʰaḥ saṃśayo svabʰūmiṣṭʰasya viṣahyo bʰavati //
   
tatʰā+ anartʰaḥ saṃśayo sva-bʰūmiṣṭʰasya viṣahyo bʰavati //

Sentence: 57    
etena yātrāmadʰye 'rtʰānartʰasaṃśayānām upasamprāptir vyākʰyātā //
   
etena yātrā-madʰye+ artʰa-anartʰa-saṃśayānām upasamprāptir vyākʰyātā //

Sentence: 58    
yātrānte tu karśanīyam uccʰedanīyaṃ karśayitvoccʰidya vārtʰaḥ śreyān upasamprāptuṃ nānartʰaḥ saṃśayo parābādʰabʰayāt //
   
yātrā-ante tu karśanīyam uccʰedanīyaṃ karśayitvā+ uccʰidya vā+ artʰaḥ śreyān upasamprāptuṃ na+ anartʰaḥ saṃśayo para-ābādʰa-bʰayāt //

Sentence: 59    
sāmavāyikānām apurogasya tu yātrāmadʰyāntago 'nartʰaḥ saṃśayo śreyān upasamprāptum anirbandʰagāmitvāt //
   
sāmavāyikānām apurogasya tu yātrā-madʰya-antago+ anartʰaḥ saṃśayo śreyān upasamprāptum anirbandʰa-gāmitvāt //

Sentence: 60    
artʰo dʰarmaḥ kāma ity artʰatrivargaḥ //
   
artʰo dʰarmaḥ kāma ity artʰa-tri-vargaḥ //

Sentence: 61    
tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum //
   
tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum //

Sentence: 62    
anartʰo 'dʰarmaḥ śoka ity anartʰatrivargaḥ //
   
anartʰo+ adʰarmaḥ śoka ity anartʰa-tri-vargaḥ //

Sentence: 63    
tasya pūrvaḥ pūrvaḥ śreyān pratikartum //
   
tasya pūrvaḥ pūrvaḥ śreyān pratikartum //

Sentence: 64    
artʰo 'nartʰa iti, dʰarmo 'dʰarma iti, kāmaḥ śoka iti saṃśayatrivargaḥ //
   
artʰo+ anartʰa iti, dʰarmo+ adʰarma iti, kāmaḥ śoka iti saṃśaya-tri-vargaḥ //

Sentence: 65    
tasyottarapakṣasiddʰau pūrvapakṣaḥ śreyān upasamprāptum //
   
tasya+ uttara-pakṣa-siddʰau pūrva-pakṣaḥ śreyān upasamprāptum //

Sentence: 66    
iti kālāvastʰāpanam //
   
iti kāla-avastʰāpanam //

Sentence: 67    
ity āpadaḥ - tāsāṃ siddʰiḥ //
   
ity āpadaḥ - tāsāṃ siddʰiḥ //

Sentence: 68    
putrabʰrātr̥bandʰuṣu sāmadānābʰyāṃ siddʰir anurūpā, paurajānapadadaṇḍamukʰyeṣu dānabʰedābʰyām, sāmantāṭavikeṣu bʰedadaṇḍābʰyām //
   
putra-bʰrātr̥-bandʰuṣu sāma-dānābʰyāṃ siddʰir anurūpā, paura-jānapada-daṇḍa-mukʰyeṣu dāna-bʰedābʰyām, sāmanta-āṭavikeṣu bʰeda-daṇḍābʰyām //

Sentence: 69    
eṣānulomā, viparyaye pratilomā //
   
eṣā+ anulomā, viparyaye pratilomā //

Sentence: 70    
mitrāmitreṣu vyāmiśrā siddʰiḥ //
   
mitra-amitreṣu vyāmiśrā siddʰiḥ //

Sentence: 71    
parasparasādʰakā hy upāyāḥ //
   
paraspara-sādʰakā hy upāyāḥ //

Sentence: 72    
śatroḥ śaṅkitāmātyeṣu sāntvaṃ prayuktaṃ śeṣaprayogaṃ nivartayati, dūṣyāmātyeṣu dānam, saṃgʰāteṣu bʰedaḥ, śaktimatsu daṇḍa iti //
   
śatroḥ śaṅkita-amātyeṣu sāntvaṃ prayuktaṃ śeṣa-prayogaṃ nivartayati, dūṣya-amātyeṣu dānam, saṃgʰāteṣu bʰedaḥ, śaktimatsu daṇḍa iti //

Sentence: 73    
gurulāgʰavayogāc cāpadāṃ niyogavikalpasamuccayā bʰavanti //
   
guru-lāgʰava-yogāc ca+ āpadāṃ niyoga-vikalpa-samuccayā bʰavanti //

Sentence: 74    
"anenaivopāyena nānyena" iti niyogaḥ //
   
"anena+ eva+ upāyena na+ anyena" iti niyogaḥ //

Sentence: 75    
"anena vānyena " iti vikalpaḥ //
   
"anena vā+ anyena " iti vikalpaḥ //

Sentence: 76    
"anenānyena ca" iti samuccayaḥ //
   
"anena+ anyena ca" iti samuccayaḥ //

Sentence: 77    
teṣām ekayogāś catvāras triyogāś ca, dviyogāḥ ṣaṭ, ekaś caturyogaḥ //
   
teṣām eka-yogāś catvāras tri-yogāś ca, dvi-yogāḥ ṣaṭ, ekaś catur-yogaḥ //

Sentence: 78    
iti pañcadaśopāyāḥ //
   
iti pañca-daśa-upāyāḥ //

Sentence: 79    
tāvantaḥ pratilomāḥ //
   
tāvantaḥ pratilomāḥ //

Sentence: 80    
teṣām ekenopāyena siddʰir ekasiddʰiḥ, dvābʰyāṃ dvisiddʰiḥ, tribʰis trisiddʰiḥ, caturbʰiś catuḥsiddʰir iti //
   
teṣām ekena+ upāyena siddʰir eka-siddʰiḥ, dvābʰyāṃ dvi-siddʰiḥ, tribʰis tri-siddʰiḥ, caturbʰiś catuḥ-siddʰir iti //

Sentence: 81    
dʰarmamūlatvāt kāmapʰalatvāc cārtʰasya dʰarmārtʰakāmānubandʰā yārtʰasya siddʰiḥ sarvārtʰasiddʰiḥ // <iti siddʰayah>
   
dʰarma-mūlatvāt kāma-pʰalatvāc ca+ artʰasya dʰarma-artʰa-kāma-anubandʰā yā+ artʰasya siddʰiḥ sarva-artʰa-siddʰiḥ // <iti siddʰayah>

Sentence: 82    
daivād agnir udakaṃ vyādʰiḥ pramāro vidravo durbʰikṣam āsurī sr̥ṣṭir ity āpadaḥ //
   
daivād agnir udakaṃ vyādʰiḥ pramāro vidravo durbʰikṣam āsurī sr̥ṣṭir ity āpadaḥ //

Sentence: 83    
tāsāṃ daivatabrāhmaṇarpaṇipātataḥ siddʰiḥ //
   
tāsāṃ daivata-brāhmaṇa-rpaṇipātataḥ siddʰiḥ //


Sentence: 84ab    
ativr̥ṣṭir avr̥ṣṭir sr̥ṣṭir yāsurī bʰavet /
   
ativr̥ṣṭir avr̥ṣṭir sr̥ṣṭir yā+ āsurī bʰavet /

Sentence: 84cd    
tasyām ātʰarvaṇaṃ karma siddʰārambʰāś ca siddʰayaḥ // E
   
tasyām ātʰarvaṇaṃ karma siddʰa-ārambʰāś ca siddʰayaḥ // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.