TITUS
Kautiliya Arthasastra
Part No. 20
Book: 9
(śakti-deśa-kāla-bala-abala-jñānam
-
yātrā-kālāḥ)
Chapter: 1
Sentence: 1
vijigīṣur
ātmanaḥ
parasya
ca
balābalaṃ
śaktideśakālayātrākālabalasamuddānakālapaścātkopakṣayavyayalābʰāpadāṃ
jñātvā
viśiṣṭabalo
yāyāt
,
anyatʰāsīta
//
vijigīṣur
ātmanaḥ
parasya
ca
bala-abalaṃ
śakti-deśa-kāla-yātrā-kāla-bala-samuddāna-kāla-paścāt-kopa-kṣaya-vyaya-lābʰa-āpadāṃ
jñātvā
viśiṣṭa-balo
yāyāt
,
anyatʰā+
āsīta
//
Sentence: 2
"utsāhaprabʰāvayor
utsāhaḥ
śreyān
//
"utsāha-prabʰāvayor
utsāhaḥ
śreyān
//
Sentence: 3
svayaṃ
hi
rājā
śūro
balavān
arogaḥ
kr̥tāstro
daṇḍadvitīyo
'pi
śaktaḥ
prabʰāvavantaṃ
rājānaṃ
jetum
//
svayaṃ
hi
rājā
śūro
balavān
arogaḥ
kr̥ta-astro
daṇḍa-dvitīyo+
api
śaktaḥ
prabʰāvavantaṃ
rājānaṃ
jetum
//
Sentence: 4
alpo
'pi
cāsya
daṇḍas
tejasā
kr̥tyakaro
bʰavati
//
alpo+
api
ca+
asya
daṇḍas
tejasā
kr̥tya-karo
bʰavati
//
Sentence: 5
nirutsāhas
tu
prabʰāvavān
rājā
vikramābʰipanno
naśyati
"
ity
ācāryāḥ
//
nirutsāhas
tu
prabʰāvavān
rājā
vikrama-abʰipanno
naśyati
"
ity
ācāryāḥ
//
Sentence: 6
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 7
prabʰāvavān
utsāhavantaṃ
rājānaṃ
prabʰāvenātisaṃdʰatte
tadviśiṣṭam
anyaṃ
rājānam
āvāhya
bʰr̥tvā
krītvā
pravīrapuruṣān
//
prabʰāvavān
utsāhavantaṃ
rājānaṃ
prabʰāvena+
atisaṃdʰatte
tad-viśiṣṭam
anyaṃ
rājānam
āvāhya
bʰr̥tvā
krītvā
pravīra-puruṣān
//
Sentence: 8
prabʰūtaprabʰāvahayahastiratʰopakaraṇasampannaś
cāsya
daṇḍaḥ
sarvatrāpratihataś
carati
//
prabʰūta-prabʰāva-haya-hasti-ratʰa-upakaraṇa-sampannaś
ca+
asya
daṇḍaḥ
sarvatra+
apratihataś
carati
//
Sentence: 9
utsāhavataś
ca
prabʰāvavanto
jitvā
krītvā
ca
striyo
bālāḥ
paṅgavo
'ndʰāś
ca
pr̥tʰivīṃ
jigyur
iti
//
utsāhavataś
ca
prabʰāvavanto
jitvā
krītvā
ca
striyo
bālāḥ
paṅgavo+
andʰāś
ca
pr̥tʰivīṃ
jigyur
iti
//
Sentence: 10
"prabʰāvamantrayoḥ
prabʰāvaḥ
śreyān
//
"prabʰāva-mantrayoḥ
prabʰāvaḥ
śreyān
//
Sentence: 11
mantraśaktisampanno
hi
vandʰyabuddʰir
aprabʰāvo
bʰavati
//
mantra-śakti-sampanno
hi
vandʰya-buddʰir
aprabʰāvo
bʰavati
//
Sentence: 12
mantrakarma
cāsya
niścitam
aprabʰāvo
garbʰadʰānyam
avr̥ṣṭir
ivopahanti
"
ity
ācāryāḥ
//
mantra-karma
ca+
asya
niścitam
aprabʰāvo
garbʰa-dʰānyam
avr̥ṣṭir
iva+
upahanti
"
ity
ācāryāḥ
//
Sentence: 13
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 14
mantraśaktiḥ
śreyasī
//
mantra-śaktiḥ
śreyasī
//
Sentence: 15
prajñāśāstracakṣur
hi
rājālpenāpi
prayatnena
mantram
ādʰātuṃ
śaktaḥ
parān
utsāhaprabʰāvavataś
ca
sāmādibʰir
yogopaniṣadbʰyāṃ
cātisaṃdʰātum
//
prajñā-śāstra-cakṣur
hi
rājā+
alpena+
api
prayatnena
mantram
ādʰātuṃ
śaktaḥ
parān
utsāha-prabʰāvavataś
ca
sāma-ādibʰir
yoga-upaniṣadbʰyāṃ
ca+
atisaṃdʰātum
//
Sentence: 16
evam
utsāhaprabʰāvamantraśaktīnām
uttarottarādʰiko
'tisaṃdʰatte
//
evam
utsāha-prabʰāva-mantra-śaktīnām
uttara-uttara-adʰiko+
atisaṃdʰatte
//
Sentence: 17
deśaḥ
pr̥tʰivī
//
deśaḥ
pr̥tʰivī
//
Sentence: 18
tasyāṃ
himavatsamudrāntaram
udīcīnaṃ
yojanasahasraparimāṇaṃ
tiryak
cakravartikṣetram
//
tasyāṃ
himavat-samudra-antaram
udīcīnaṃ
yojana-sahasra-parimāṇaṃ
tiryak
cakra-varti-kṣetram
//
Sentence: 19
tatrāraṇyo
grāmyaḥ
parvata
audako
bʰaumaḥ
samo
viṣama
iti
viśeṣāḥ
//
tatra+
araṇyo
grāmyaḥ
parvata
audako
bʰaumaḥ
samo
viṣama
iti
viśeṣāḥ
//
Sentence: 20
teṣu
yatʰāsvabalavr̥ddʰikaraṃ
karma
prayuñjīta
//
teṣu
yatʰā-sva-bala-vr̥ddʰi-karaṃ
karma
prayuñjīta
//
Sentence: 21
yatrātmanaḥ
sainyavyāyāmānāṃ
bʰūmiḥ
,
abʰūmiḥ
parasya
,
sa
uttamo
deśaḥ
,
viparīto
'dʰamaḥ
,
sādʰāraṇo
madʰyamaḥ
//
yatra-ātmanaḥ
sainya-vyāyāmānāṃ
bʰūmiḥ
,
abʰūmiḥ
parasya
,
sa
uttamo
deśaḥ
,
viparīto+
adʰamaḥ
,
sādʰāraṇo
madʰyamaḥ
//
Sentence: 22
kālaḥ
śītoṣṇavarṣātmā
//
kālaḥ
śīta-uṣṇa-varṣa-ātmā
//
Sentence: 23
tasya
rātrir
ahaḥ
pakṣo
māsa
r̥tur
ayanaṃ
saṃvatsaro
yugam
iti
viśeṣāḥ
//
tasya
rātrir
ahaḥ
pakṣo
māsa
r̥tur
ayanaṃ
saṃvatsaro
yugam
iti
viśeṣāḥ
//
Sentence: 24
teṣu
yatʰāsvabalavr̥ddʰikaraṃ
karmaprayuñjīta
//
teṣu
yatʰā-sva-bala-vr̥ddʰi-karaṃ
karma-prayuñjīta
//
Sentence: 25
yatrātmanaḥ
sainyavyāyāmānām
r̥tuḥ
anr̥tuḥ
parasya
,
sa
uttamaḥ
kālaḥ
,
viparīto
'dʰamaḥ
,
sādʰāraṇo
madʰyamaḥ
//
yatra-ātmanaḥ
sainya-vyāyāmānām
r̥tuḥ
anr̥tuḥ
parasya
,
sa
uttamaḥ
kālaḥ
,
viparīto+
adʰamaḥ
,
sādʰāraṇo
madʰyamaḥ
//
Sentence: 26
"śaktideśakālānāṃ
tu
śaktiḥ
śreyasī
"
ity
ācāryāḥ
//
"śakti-deśa-kālānāṃ
tu
śaktiḥ
śreyasī
"
ity
ācāryāḥ
//
Sentence: 27
śaktimān
hi
nimnastʰalavato
deśasya
śītoṣṇavarṣavataś
ca
kālasya
śaktaḥ
pratīkāre
bʰavati
//
śaktimān
hi
nimna-stʰalavato
deśasya
śīta-uṣṇa-varṣavataś
ca
kālasya
śaktaḥ
pratīkāre
bʰavati
//
Sentence: 28
"deśaḥ
śreyān
"
ity
eke
//
"deśaḥ
śreyān
"
ity
eke
//
Sentence: 29
"stʰalagato
hi
śvā
nakraṃ
vikarṣati
,
nimnagato
nakraḥ
śvānam
"
iti
//
"stʰala-gato
hi
śvā
nakraṃ
vikarṣati
,
nimna-gato
nakraḥ
śvānam
"
iti
//
Sentence: 30
"kālaḥ
śreyān
"
ity
eke
//
"kālaḥ
śreyān
"
ity
eke
//
Sentence: 31
"divā
kākaḥ
kauśikaṃ
hanti
,
rātrau
kauśikaḥ
kākam
"
iti
//
"divā
kākaḥ
kauśikaṃ
hanti
,
rātrau
kauśikaḥ
kākam
"
iti
//
Sentence: 32
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 33
parasparasādʰakā
hi
śaktideśakālāḥ
//
paraspara-sādʰakā
hi
śakti-deśa-kālāḥ
//
Sentence: 34
tair
abʰyuccitas
tr̥tīyaṃ
caturtʰaṃ
vā
daṇḍasyāṃśaṃ
mūle
pārṣṇyāṃ
pratyantāṭavīṣu
ca
rakṣā
vidʰāya
kāryasādʰanasahaṃ
kośadaṇḍaṃ
cādāya
kṣīṇapurāṇabʰaktam
agr̥hītanavabʰaktam
asaṃskr̥tadurgamamitraṃ
vārṣikaṃ
cāsya
sasyaṃ
haimanaṃ
ca
muṣṭim
upahantuṃ
mārgaśīrṣīṃ
yātrāṃ
yāyāt
//
tair
abʰyuccitas
tr̥tīyaṃ
caturtʰaṃ
vā
daṇḍasya+
aṃśaṃ
mūle
pārṣṇyāṃ
pratyanta-aṭavīṣu
ca
rakṣā
vidʰāya
kārya-sādʰana-sahaṃ
kośa-daṇḍaṃ
ca+
ādāya
kṣīṇa-purāṇa-bʰaktam
agr̥hīta-nava-bʰaktam
asaṃskr̥ta-durgama-mitraṃ
vārṣikaṃ
ca+
asya
sasyaṃ
haimanaṃ
ca
muṣṭim
upahantuṃ
mārgaśīrṣīṃ
yātrāṃ
yāyāt
//
Sentence: 35
haimānaṃ
cāsya
sasyaṃ
vāsantikaṃ
ca
muṣṭim
upahantuṃ
caitrīṃ
yātrāṃ
yāyāt
//
haimānaṃ
ca+
asya
sasyaṃ
vāsantikaṃ
ca
muṣṭim
upahantuṃ
caitrīṃ
yātrāṃ
yāyāt
//
Sentence: 36
kṣīṇakr̥ṇakāṣṭʰodakam
asaṃskr̥tadurgamamitraṃ
vāsantikaṃ
cāsya
sasyaṃ
vārṣikīṃ
ca
muṣṭim
upahantuṃ
jyeṣṭʰāmūlīyāṃ
yātrāṃ
yāyāt
//
kṣīṇa-kr̥ṇa-kāṣṭʰa-udakam
asaṃskr̥ta-durgama-mitraṃ
vāsantikaṃ
ca+
asya
sasyaṃ
vārṣikīṃ
ca
muṣṭim
upahantuṃ
jyeṣṭʰāmūlīyāṃ
yātrāṃ
yāyāt
//
Sentence: 37
atyuṣṇam
alpayavasendʰanodakaṃ
vā
deśaṃ
hemante
yāyāt
//
atyuṣṇam
alpa-yavasa-indʰana-udakaṃ
vā
deśaṃ
hemante
yāyāt
//
Sentence: 38
tuṣāradurdinam
agādʰanimnaprāyaṃ
gahanatr̥ṇavr̥kṣaṃ
vā
deśaṃ
grīṣme
yāyāt
//
tuṣāra-durdinam
agādʰa-nimna-prāyaṃ
gahana-tr̥ṇa-vr̥kṣaṃ
vā
deśaṃ
grīṣme
yāyāt
//
Sentence: 39
svasainyavyāyāmayogyaṃ
parasyāyogyaṃ
varṣati
yāyāt
//
sva-sainya-vyāyāma-yogyaṃ
parasya+
ayogyaṃ
varṣati
yāyāt
//
Sentence: 40
mārgaśīrṣīṃ
taiṣīṃ
cāntareṇa
dīrgʰakālāṃ
yātrāṃ
yāyāt
,
caitrīṃ
vaiśākʰīṃ
cāntareṇa
madʰyamakālām
,
jyeṣṭʰāmūlīyām
āṣāḍʰīṃ
cāntareṇa
hrasvakālām
,
upoṣiṣyan
vyasane
caturtʰīm
//
mārgaśīrṣīṃ
taiṣīṃ
ca+
antareṇa
dīrgʰa-kālāṃ
yātrāṃ
yāyāt
,
caitrīṃ
vaiśākʰīṃ
ca+
antareṇa
madʰyama-kālām
,
jyeṣṭʰāmūlīyām
āṣāḍʰīṃ
ca+
antareṇa
hrasva-kālām
,
upoṣiṣyan
vyasane
caturtʰīm
//
Sentence: 41
vyasanābʰiyānaṃ
vigr̥hyayāne
vyākʰyātam
//
vyasana-abʰiyānaṃ
vigr̥hya-yāne
vyākʰyātam
//
Sentence: 42
prāyaśaś
cācāryāḥ
"paravyasane
yātavyam
"
ity
upadiśanti
//
prāyaśaś
ca+
ācāryāḥ
"para-vyasane
yātavyam
"
ity
upadiśanti
//
Sentence: 43
śaktyudaye
yātavyam
anaikānntikatvād
vyasanānām
iti
kauṭilyaḥ
//
śakty-udaye
yātavyam
anaikānntikatvād
vyasanānām
iti
kauṭilyaḥ
//
Sentence: 44
yadā
vā
prayātaḥ
karśayitum
uccʰetuṃ
vā
śaknuyād
amitraṃ
tadā
yāyāt
//
yadā
vā
prayātaḥ
karśayitum
uccʰetuṃ
vā
śaknuyād
amitraṃ
tadā
yāyāt
//
Sentence: 45
atyuṣṇopakṣīṇe
kāle
hastibalaprāyo
yāyāt
//
atyuṣṇa-upakṣīṇe
kāle
hasti-bala-prāyo
yāyāt
//
Sentence: 46
hastino
hy
antaḥsvedāḥ
kuṣṭʰino
bʰavanti
//
hastino
hy
antaḥ-svedāḥ
kuṣṭʰino
bʰavanti
//
Sentence: 47
anavagāhamānās
toyam
apibantaś
cāntaravakṣārāc
cāndʰībʰavanti
//
anavagāhamānās
toyam
apibantaś
ca+
antar-avakṣārāc
ca+
andʰī-bʰavanti
//
Sentence: 48
tasmāt
prabʰūtodake
deśe
varṣati
ca
hastibalaprāyo
yāyāt
//
tasmāt
prabʰūta-udake
deśe
varṣati
ca
hasti-bala-prāyo
yāyāt
//
Sentence: 49
viparyaye
kʰaroṣṭrāśvabalaprāyo
deśam
alpavarṣapaṅkam
//
viparyaye
kʰara-uṣṭra-aśva-bala-prāyo
deśam
alpa-varṣa-paṅkam
//
Sentence: 50
varṣati
maruprāyaṃ
caturaṅgabalo
yāyāt
//
varṣati
maru-prāyaṃ
catur-aṅga-balo
yāyāt
//
Sentence: 51
samaviṣamanimnastʰalahrasvadīrgʰavaśena
vādʰvano
yātrāṃ
vibʰajet
//
sama-viṣama-nimna-stʰala-hrasva-dīrgʰa-vaśena
vā+
adʰvano
yātrāṃ
vibʰajet
//
Sentence: 52ab
sarvā
vā
hrasvakālāḥ
syur
yātavyāḥ
kāryalāgʰavāt
/
sarvā
vā
hrasva-kālāḥ
syur
yātavyāḥ
kārya-lāgʰavāt
/
Sentence: 52cd
dīrgʰāḥ
kāryagurutvād
vā
varṣāvāsaḥ
paratra
ca
//
E
dīrgʰāḥ
kārya-gurutvād
vā
varṣā-vāsaḥ
paratra
ca
//
E
Chapter: 2
(bala-upādāna-kālāḥ
-
samnāha-guṇāḥ
-
pratibala-karma)
Sentence: 1
maulabʰr̥takaśreṇīmitrāmitrāṭavībalānāṃ
samuddānakālāḥ
//
maula-bʰr̥taka-śreṇī-mitra-amitra-aṭavī-balānāṃ
samuddāna-kālāḥ
//
Sentence: 2
mūlarakṣaṇād
atiriktaṃ
maulabalam
,
atyāvāpayuktā
vā
maulā
mūle
vikurvīran
,
bahulānuraktamaulabalaḥ
sārabalo
vā
pratiyoddʰā
,
vyāyāmena
yoddʰavyam
,
prakr̥ṣṭe
'dʰvani
kāle
vā
kṣayavyayasahatvān
maulānām
,
bahulānuraktasampāte
ca
yātavyasyopajāpabʰayād
anyasainyānāṃ
bʰr̥tādīnām
aviśvāse
,
balakṣaye
vā
sarvasainyānāṃ
-
iti
maulabalakālaḥ
//
mūla-rakṣaṇād
atiriktaṃ
maula-balam
,
atyāvāpa-yuktā
vā
maulā
mūle
vikurvīran
,
bahula-anurakta-maula-balaḥ
sāra-balo
vā
pratiyoddʰā
,
vyāyāmena
yoddʰavyam
,
prakr̥ṣṭe+
adʰvani
kāle
vā
kṣaya-vyaya-sahatvān
maulānām
,
bahula-anurakta-sampāte
ca
yātavyasya+
upajāpa-bʰayād
anya-sainyānāṃ
bʰr̥ta-ādīnām
aviśvāse
,
bala-kṣaye
vā
sarva-sainyānāṃ
-
iti
maula-bala-kālaḥ
//
Sentence: 3
"prabʰūtaṃ
me
bʰr̥tabalam
alpaṃ
ca
maulabalamṇ
"
"parasyālpaṃ
viraktaṃ
vā
maulabalam
,
pʰalguprāyam
asāraṃ
vā
bʰr̥tasainyamṇ
"
"mantreṇa
yoddʰavyam
alpavyāyāmenaṇ
"
"hrasvo
deśaḥ
kālo
vā
tanukṣayavyayahṇ
"
"alpāvāpaṃ
śāntopajāpaṃ
viśvastaṃ
vā
me
sainyamṇ
"
"parasyālpaḥ
prasāro
hantavyahṇ
" -
iti
bʰr̥tabalakālaḥ
//
"prabʰūtaṃ
me
bʰr̥ta-balam
alpaṃ
ca
maula-balamṇ
"
"parasya+
alpaṃ
viraktaṃ
vā
maula-balam
,
pʰalgu-prāyam
asāraṃ
vā
bʰr̥ta-sainyamṇ
"
"mantreṇa
yoddʰavyam
alpa-vyāyāmenaṇ
"
"hrasvo
deśaḥ
kālo
vā
tanu-kṣaya-vyayahṇ
"
"alpa-āvāpaṃ
śānta-upajāpaṃ
viśvastaṃ
vā
me
sainyamṇ
"
"parasya+
alpaḥ
prasāro
hantavyahṇ
" -
iti
bʰr̥ta-bala-kālaḥ
//
Sentence: 4
"prabʰūtaṃ
me
śreṇībalam
,
śakyaṃ
mūle
yātrāyāṃ
cādʰātumṇ
"
hrasvaḥ
pravāsaḥ
,
śreṇībalaprāyaḥ
pratiyoddʰā
mantravyāyāmābʰyāṃ
pratiyoddʰukāmaḥ
,
daṇḍabalavyavahāraḥ
-
iti
śreṇībalakālaḥ
//
"prabʰūtaṃ
me
śreṇī-balam
,
śakyaṃ
mūle
yātrāyāṃ
ca+
ādʰātumṇ
"
hrasvaḥ
pravāsaḥ
,
śreṇī-bala-prāyaḥ
pratiyoddʰā
mantra-vyāyāmābʰyāṃ
pratiyoddʰu-kāmaḥ
,
daṇḍa-bala-vyavahāraḥ
-
iti
śreṇī-bala-kālaḥ
//
Sentence: 5
"prabʰūtaṃ
me
mitrabalaṃ
śakyaṃ
mūle
yātrāyāṃ
cādʰātumṇ
"
"alpaḥ
pravāso
mantrayuddʰāc
ca
bʰūyo
vyāyāmayuddʰamṇ
"
"mitrabalena
vā
pūrvam
aṭavīṃ
nagarastʰānam
āsāraṃ
vā
yodʰayitvā
paścāt
svabalena
yoddʰayiṣyāmiṇ
"
"mitrasādʰāraṇaṃ
vā
me
kāryamṇ
"
"mitrāyattā
vā
me
kāryasiddʰihṇ
"
"āsannam
anugrāhyaṃ
vā
me
mitramṇ
"
"atyāvāpaṃ
vāsya
sādayiṣyāmi
" -
iti
mitrabalakālaḥ
//
"prabʰūtaṃ
me
mitra-balaṃ
śakyaṃ
mūle
yātrāyāṃ
ca+
ādʰātumṇ
"
"alpaḥ
pravāso
mantra-yuddʰāc
ca
bʰūyo
vyāyāma-yuddʰamṇ
"
"mitra-balena
vā
pūrvam
aṭavīṃ
nagara-stʰānam
āsāraṃ
vā
yodʰayitvā
paścāt
sva-balena
yoddʰayiṣyāmiṇ
"
"mitra-sādʰāraṇaṃ
vā
me
kāryamṇ
"
"mitra-āyattā
vā
me
kārya-siddʰihṇ
"
"āsannam
anugrāhyaṃ
vā
me
mitramṇ
"
"atyāvāpaṃ
vā+
asya
sādayiṣyāmi
" -
iti
mitra-bala-kālaḥ
//
Sentence: 6
"prabʰūtaṃ
me
śatrubalam
,
śatrubalena
yodʰayiṣyāmi
nagarastʰānam
aṭavīṃ
vā
,
tatra
me
śvavarāhayoḥ
kalahe
caṇḍālasyevānyatarasiddʰir
bʰaviṣyatiṇ
"
"āsārāṇām
aṭavīnāṃ
vā
kaṇṭakamardanam
etat
kariṣyāmiṇ
" -
atyupacitaṃ
vā
kopabʰayān
nityam
āsannam
aribalaṃ
vāsayed
,
anyatrābʰyantarakopaśaṅkāyāḥ
-
śatruyuddʰāvarayuddʰakālaś
ca
-
ity
amitrabalakālaḥ
//
"prabʰūtaṃ
me
śatru-balam
,
śatru-balena
yodʰayiṣyāmi
nagara-stʰānam
aṭavīṃ
vā
,
tatra
me
śva-varāhayoḥ
kalahe
caṇḍālasya+
iva+
anyatara-siddʰir
bʰaviṣyatiṇ
"
"āsārāṇām
aṭavīnāṃ
vā
kaṇṭaka-mardanam
etat
kariṣyāmiṇ
" -
atyupacitaṃ
vā
kopa-bʰayān
nityam
āsannam
ari-balaṃ
vāsayed
,
anyatra-abʰyantara-kopa-śaṅkāyāḥ
-
śatru-yuddʰa-avara-yuddʰa-kālaś
ca
-
ity
amitra-bala-kālaḥ
//
Sentence: 7
tenāṭavībalakālo
vyākʰyātaḥ
//
tena+
aṭavī-bala-kālo
vyākʰyātaḥ
//
Sentence: 8
mārgādeśikam
,
parabʰūmiyogyam
,
ariyuddʰapratilomam
,
aṭavībalaprāyaḥ
śatrur
vā
,
"bilvaṃ
bilvena
hanyatāmṇ
"
alpaḥ
prasāro
hantavyaḥ
-
ity
aṭavībalakālaḥ
//
mārga-ādeśikam
,
para-bʰūmi-yogyam
,
ari-yuddʰa-pratilomam
,
aṭavī-bala-prāyaḥ
śatrur
vā
,
"bilvaṃ
bilvena
hanyatāmṇ
"
alpaḥ
prasāro
hantavyaḥ
-
ity
aṭavī-bala-kālaḥ
//
Sentence: 9
sainyam
anekam
anekastʰam
uktam
anuktaṃ
vā
vilopārtʰaṃ
yad
uttiṣṭʰati
tad
autsāhikaṃ
-
abʰaktavetanaṃ
vilopaviṣṭipratāpakaraṃ
bʰedyaṃ
pareṣām
,
abʰedyaṃ
tulyadeśajātiśilpaprāyaṃ
saṃhataṃ
mahat
//
[iti
balopādānakālāh]
sainyam
anekam
anekastʰam
uktam
anuktaṃ
vā
vilopa-artʰaṃ
yad
uttiṣṭʰati
tad
autsāhikaṃ
-
abʰakta-vetanaṃ
vilopa-viṣṭi-pratāpa-karaṃ
bʰedyaṃ
pareṣām
,
abʰedyaṃ
tulya-deśa-jāti-śilpa-prāyaṃ
saṃhataṃ
mahat
//
[iti
bala-upādāna-kālāh]
Sentence: 10
teṣāṃ
kupyabʰr̥tam
amitrāṭavībalaṃ
vilopabʰr̥taṃ
vā
kuryāt
//
teṣāṃ
kupya-bʰr̥tam
amitra-aṭavī-balaṃ
vilopa-bʰr̥taṃ
vā
kuryāt
//
Sentence: 11
amitrasya
vā
balakāle
pratyutpanne
śatrubalam
avagr̥hṇīyāt
,
anyatra
vā
preṣayet
,
apʰalaṃ
vā
kuryāt
,
vikṣiptaṃ
vā
vāsayet
,
kāle
vātikrānte
visr̥jet
//
amitrasya
vā
bala-kāle
pratyutpanne
śatru-balam
avagr̥hṇīyāt
,
anyatra
vā
preṣayet
,
apʰalaṃ
vā
kuryāt
,
vikṣiptaṃ
vā
vāsayet
,
kāle
vā+
atikrānte
visr̥jet
//
Sentence: 12
parasya
caitad
balasamuddānaṃ
vigʰātayet
,
ātmanaḥ
sampādayet
//
parasya
ca+
etad
bala-samuddānaṃ
vigʰātayet
,
ātmanaḥ
sampādayet
//
Sentence: 13
pūrvaṃ
pūrvaṃ
caiṣāṃ
śreyaḥ
samnāhayitum
//
pūrvaṃ
pūrvaṃ
ca+
eṣāṃ
śreyaḥ
samnāhayitum
//
Sentence: 14
tadbʰāvabʰāvitvān
nityasatkārānugamāc
ca
maulabalaṃ
bʰr̥tabalāc
cʰreyaḥ
//
tad-bʰāva-bʰāvitvān
nitya-satkāra-anugamāc
ca
maula-balaṃ
bʰr̥ta-balāt
śreyaḥ
//
Sentence: 15
nityānantaraṃ
kṣiprottʰāyi
vaśyaṃ
va
bʰr̥tabalaṃ
śreṇībalāc
cʰreyaḥ
//
nitya-anantaraṃ
kṣipra-uttʰāyi
vaśyaṃ
va
bʰr̥ta-balaṃ
śreṇī-balāt
śreyaḥ
//
Sentence: 16
jānapadam
ekārtʰopagataṃ
tulyasaṃgʰarṣāmarṣasiddʰilābʰaṃ
ca
śreṇībalaṃ
mitrabalāc
cʰreyaḥ
//
jānapadam
eka-artʰa-upagataṃ
tulya-saṃgʰarṣa-amarṣa-siddʰi-lābʰaṃ
ca
śreṇī-balaṃ
mitra-balāt+
śreyaḥ
//
Sentence: 17
aparimitadeśakālam
ekārtʰopagamāc
ca
mitrabalam
amitrabalāc
cʰreyaḥ
//
aparimita-deśa-kālam
eka-artʰa-upagamāc
ca
mitra-balam
amitra-balāt+
śreyaḥ
//
Sentence: 18
āryādʰiṣṭʰitam
amitrabalam
aṭavībalāc
cʰreyaḥ
//
ārya-adʰiṣṭʰitam
amitra-balam
aṭavī-balāt+
śreyaḥ
//
Sentence: 19
tad
ubʰayaṃ
vilopārtʰam
//
tad
ubʰayaṃ
vilopa-artʰam
//
Sentence: 20
avilope
vyasane
ca
tābʰyām
ahibʰayaṃ
syāt
//
avilope
vyasane
ca
tābʰyām
ahi-bʰayaṃ
syāt
//
Sentence: 21
"brāhmaṇakṣatriyavaiśyaśūdrasainyānāṃ
tejaḥprādʰānyāt
pūrvaṃ
pūrvaṃ
śreyaḥ
samnāhayitum
"
ity
ācāryāḥ
//
"brāhmaṇa-kṣatriya-vaiśya-śūdra-sainyānāṃ
tejaḥ-prādʰānyāt
pūrvaṃ
pūrvaṃ
śreyaḥ
samnāhayitum
"
ity
ācāryāḥ
//
Sentence: 22
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 23
praṇipātena
brāhmaṇabalaṃ
paro
'bʰihārayet
//
praṇipātena
brāhmaṇa-balaṃ
paro+
abʰihārayet
//
Sentence: 24
praharaṇavidyāvinītaṃ
tu
kṣatriyabalaṃ
śreyaḥ
,
bahulasāraṃ
vā
vaiśyaśūdrabalam
iti
//
praharaṇa-vidyā-vinītaṃ
tu
kṣatriya-balaṃ
śreyaḥ
,
bahula-sāraṃ
vā
vaiśya-śūdra-balam
iti
//
Sentence: 25
tasmād
evaṃbalaḥ
paraḥ
,
tasyaitat
pratibalam
iti
balasamuddānaṃ
kuryāt
//
tasmād
evaṃ-balaḥ
paraḥ
,
tasya+
etat
pratibalam
iti
bala-samuddānaṃ
kuryāt
//
Sentence: 26
hastiyantraśakaṭagarbʰakuntaprāsahāṭakaveṇuśalyavad
hastibalasya
pratibalam
//
hasti-yantra-śakaṭa-garbʰa-kunta-prāsa-hāṭaka-veṇu-śalyavad
hasti-balasya
pratibalam
//
Sentence: 27
tad
eva
pāṣāṇalaguḍāvaraṇāṅkuśakacagrahaṇīprāyaṃ
ratʰabalasya
pratibalam
//
tad
eva
pāṣāṇa-laguḍa-āvaraṇa-aṅkuśa-kaca-grahaṇī-prāyaṃ
ratʰa-balasya
pratibalam
//
Sentence: 28
tad
evāśvānāṃ
pratibalam
,
varmiṇo
vā
hastino
'śvā
vā
varmiṇaḥ
//
tad
eva+
aśvānāṃ
pratibalam
,
varmiṇo
vā
hastino+
aśvā
vā
varmiṇaḥ
//
Sentence: 29
kavacino
ratʰā
āvaraṇinaḥ
pattayaś
ca
caturaṅgabalasya
pratibalam
//
kavacino
ratʰā
āvaraṇinaḥ
pattayaś
ca
catur-aṅga-balasya
pratibalam
//
Sentence: 30ab
evaṃ
balasamuddānaṃ
parasainyanivāraṇam
/
evaṃ
bala-samuddānaṃ
para-sainya-nivāraṇam
/
Sentence: 30cd
vibʰavena
svasainyānāṃ
kuryād
aṅgavikalpaśaḥ
//
E
vibʰavena
sva-sainyānāṃ
kuryād
aṅga-vikalpaśaḥ
//
E
Chapter: 3
(paścāt-kopa-cintā
-
bāhya-abʰyantara-prakr̥ti-kopa-pratīkāraḥ)
Sentence: 1
alpaḥ
paścātkopo
mahān
purastāllābʰa
iti
alpaḥ
paścātkopo
garīyān
//
alpaḥ
paścāt-kopo
mahān
purastāl-lābʰa
iti
alpaḥ
paścāt-kopo
garīyān
//
Sentence: 2
alpaṃ
paścātkopaṃ
prayātassya
dūṣyāmitrāṭavikā
hi
sarvataḥ
samedʰayanti
,
prakr̥tikopo
vā
//
alpaṃ
paścāt-kopaṃ
prayātassya
dūṣya-amitra-āṭavikā
hi
sarvataḥ
samedʰayanti
,
prakr̥ti-kopo
vā
//
Sentence: 3
labdʰam
api
ca
mahāntaṃ
purastāllāham
evaṃbʰūte
bʰr̥tyamitrakṣayavyayā
grasante
//
labdʰam
api
ca
mahāntaṃ
purastāl-lāham
evaṃ-bʰūte
bʰr̥tya-mitra-kṣaya-vyayā
grasante
//
Sentence: 4
tasmāt
sahasraikīyaḥ
purastāllābʰasyāyogaḥ
śataikīyo
vā
paścātkopa
iti
na
yāyāt
//
tasmāt
sahasra-ekīyaḥ
purastāl-lābʰasya+
ayogaḥ
śata-ekīyo
vā
paścāt-kopa
iti
na
yāyāt
//
Sentence: 5
sūcīmukʰā
hy
anartʰā
iti
lokapravādaḥ
//
sūcī-mukʰā
hy
anartʰā
iti
loka-pravādaḥ
//
Sentence: 6
paścātkope
sāmadānabʰedadaṇḍān
prayuñjīta
//
paścāt-kope
sāma-dāna-bʰeda-daṇḍān
prayuñjīta
//
Sentence: 7
purastāllābʰe
senāpatiṃ
kumāraṃ
vā
daṇḍacāriṇaṃ
kurvīta
//
purastāl-lābʰe
senā-patiṃ
kumāraṃ
vā
daṇḍa-cāriṇaṃ
kurvīta
//
Sentence: 8
balavān
vā
rājā
paścātkopāvagrahasamartʰaḥ
purastāllābʰam
ādātuṃ
yāyāt
//
balavān
vā
rājā
paścāt-kopa-avagraha-samartʰaḥ
purastāl-lābʰam
ādātuṃ
yāyāt
//
Sentence: 9
abʰyantarakopaśaṅkāyāṃ
śaṅkitān
ādāya
yāyāt
,
bāhyakopaśaṅkāyāṃ
vā
putradāram
eṣām
//
abʰyantara-kopa-śaṅkāyāṃ
śaṅkitān
ādāya
yāyāt
,
bāhya-kopa-śaṅkāyāṃ
vā
putra-dāram
eṣām
//
Sentence: 10
abʰyantarāvagrahaṃ
kr̥tvā
śūnyapālam
anekabalavargam
anekamukʰyaṃ
ca
stʰāpayitvā
yāyāt
,
na
vā
yāyāt
//
abʰyantara-avagrahaṃ
kr̥tvā
śūnya-pālam
aneka-bala-vargam
aneka-mukʰyaṃ
ca
stʰāpayitvā
yāyāt
,
na
vā
yāyāt
//
Sentence: 11
abʰyantarakopo
bāhyakopāt
pāpīyān
ity
uktaṃ
purastāt
//
abʰyantara-kopo
bāhya-kopāt
pāpīyān
ity
uktaṃ
purastāt
//
Sentence: 12
mantrapurohitasenāpatiyuvarājānām
anyatamakopo
'bʰyantarakopaḥ
//
mantra-purohita-senā-pati-yuva-rājānām
anyatama-kopo+
abʰyantara-kopaḥ
//
Sentence: 13
tam
ātmadoṣatyāgena
paraśaktyaparādʰavaśena
vā
sādʰayet
//
tam
ātma-doṣa-tyāgena
para-śakty-aparādʰa-vaśena
vā
sādʰayet
//
Sentence: 14
mahāparādʰe
'pi
purohite
samrodʰanam
avasrāvaṇaṃ
vā
siddʰiḥ
,
yuvarāje
samrodʰanaṃ
nigraho
vā
guṇavaty
anyasmin
sati
putre
//
mahā-aparādʰe+
api
purohite
samrodʰanam
avasrāvaṇaṃ
vā
siddʰiḥ
,
yuva-rāje
samrodʰanaṃ
nigraho
vā
guṇavaty
anyasmin
sati
putre
//
Sentence: 15
putraṃ
bʰrātaram
anyaṃ
vā
kulyaṃ
rājagrāhiṇam
utsāhena
sādʰayet
,
utsāhābbʰāve
gr̥hītānuvartanasaṃdʰikarmabʰyām
arisaṃdʰānabʰayāt
//
putraṃ
bʰrātaram
anyaṃ
vā
kulyaṃ
rāja-grāhiṇam
utsāhena
sādʰayet
,
utsāha-abbʰāve
gr̥hīta-anuvartana-saṃdʰi-karmabʰyām
ari-saṃdʰāna-bʰayāt
//
Sentence: 16
anyebʰyas
tadvidʰebʰyo
vā
bʰūmidānair
viśvāsayed
enam
//
anyebʰyas
tad-vidʰebʰyo
vā
bʰūmi-dānair
viśvāsayed
enam
//
Sentence: 17
tadviśiṣṭaṃ
svayaṃgrāhaṃ
daṇḍaṃ
vā
preṣayet
,
sāmantāṭavikān
vā
,
tair
vigr̥hītam
atisaṃdadʰyāt
//
tad-viśiṣṭaṃ
svayaṃ-grāhaṃ
daṇḍaṃ
vā
preṣayet
,
sāmanta-āṭavikān
vā
,
tair
vigr̥hītam
atisaṃdadʰyāt
//
Sentence: 18
aparuddʰādānaṃ
pāragrāmikaṃ
vā
yogam
ātiṣṭʰet
//
aparuddʰa-ādānaṃ
pāragrāmikaṃ
vā
yogam
ātiṣṭʰet
//
Sentence: 19
etena
mantrasenāpatī
vyākʰyātau
//
etena
mantra-senā-patī
vyākʰyātau
//
Sentence: 20
mantryādivarjānām
antaramātyānām
anyatamakopo
'ntaramātyakopaḥ
//
mantry-ādi-varjānām
antar-amātyānām
anyatama-kopo+
antar-amātya-kopaḥ
//
Sentence: 21
tatrāpi
yatʰārham
upāyān
prayuñjīta
//
tatra+
api
yatʰā-arham
upāyān
prayuñjīta
//
Sentence: 22
rāṣṭramukʰyāntapālāṭavikadaṇḍopanatānām
anyatamakopo
bāhyakopaḥ
//
rāṣṭra-mukʰya-anta-pāla-āṭavika-daṇḍa-upanatānām
anyatama-kopo
bāhya-kopaḥ
//
Sentence: 23
tam
anyonyenāvagrāhayet
//
tam
anyonyena+
avagrāhayet
//
Sentence: 24
atidurgapratiṣṭabdʰaṃ
vā
sāmantāṭavikatatkulīnāparuddʰānām
anyatamenāvagrāhayet
//
atidurga-pratiṣṭabdʰaṃ
vā
sāmanta-āṭavika-tat-kulīna-aparuddʰānām
anyatamena+
avagrāhayet
//
Sentence: 25
mitreṇopagrāhayed
vā
yatʰā
nāmitraṃ
gaccʰet
//
mitreṇa+
upagrāhayed
vā
yatʰā
na+
amitraṃ
gaccʰet
//
Sentence: 26
amitrād
vā
sattrī
bʰedayed
enaṃ
-
"ayaṃ
tvā
yogapuruṣaṃ
manyamāno
bʰartary
eva
vikramayiṣyati
,
avāptārtʰo
daṇḍacāriṇam
amitrāṭavikeṣu
kr̥ccʰre
vā
prayāse
yokṣyati
,
viputradāram
ante
vā
vāsayiṣyati
//
amitrād
vā
sattrī
bʰedayed
enaṃ
-
"ayaṃ
tvā
yoga-puruṣaṃ
manyamāno
bʰartary
eva
vikramayiṣyati
,
avāpta-artʰo
daṇḍa-cāriṇam
amitra-āṭavikeṣu
kr̥ccʰre
vā
prayāse
yokṣyati
,
viputra-dāram
ante
vā
vāsayiṣyati
//
Sentence: 27
pratihatavikramaṃ
tvāṃ
bʰartary
paṇyaṃ
kariṣyati
,
tvayā
vā
saṃdʰiṃ
kr̥tvā
bʰartāram
eva
prasādayiṣyati
//
pratihata-vikramaṃ
tvāṃ
bʰartary
paṇyaṃ
kariṣyati
,
tvayā
vā
saṃdʰiṃ
kr̥tvā
bʰartāram
eva
prasādayiṣyati
//
Sentence: 28
mitram
upakr̥ṣṭaṃ
vāsya
gaccʰa
"
iti
//
mitram
upakr̥ṣṭaṃ
vā+
asya
gaccʰa
"
iti
//
Sentence: 29
pratipannam
iṣṭābʰiprāyaiḥ
pūjayet
//
pratipannam
iṣṭa-abʰiprāyaiḥ
pūjayet
//
Sentence: 30
apratipannasya
saṃśrayaṃ
bʰedayed
"asau
te
yogapuruṣaḥ
praṇihitaḥ
"
iti
//
apratipannasya
saṃśrayaṃ
bʰedayed
"asau
te
yoga-puruṣaḥ
praṇihitaḥ
"
iti
//
Sentence: 31
sattrī
cainam
abʰityaktaśāsanair
gʰātayet
,
gūḍʰapuruṣair
vā
//
sattrī
ca+
enam
abʰityakta-śāsanair
gʰātayet
,
gūḍʰa-puruṣair
vā
//
Sentence: 32
sahaprastʰāyino
vāsya
pravīrapuruṣān
yatʰābʰiprāyakaraṇenāvāhayet
//
saha-prastʰāyino
vā+
asya
pravīra-puruṣān
yatʰā-abʰiprāya-karaṇena+
āvāhayet
//
Sentence: 33
tena
praṇihitān
sattrī
brūyāt
//
tena
praṇihitān
sattrī
brūyāt
//
Sentence: 34
iti
siddʰiḥ
//
iti
siddʰiḥ
//
Sentence: 35
parasya
cainān
kopān
uttʰāpayet
,
ātmanaś
ca
śamayet
//
parasya
ca+
enān
kopān
uttʰāpayet
,
ātmanaś
ca
śamayet
//
Sentence: 36
yaḥ
kopaṃ
kartuṃ
śamayituṃ
vā
śaktas
tatropajāpaḥ
kāryaḥ
//
yaḥ
kopaṃ
kartuṃ
śamayituṃ
vā
śaktas
tatra+
upajāpaḥ
kāryaḥ
//
Sentence: 37
yaḥ
satyasaṃdʰaḥ
śaktaḥ
karmaṇi
pʰalāvāptau
cānugrahītuṃ
vinipāte
ca
trātuṃ
tatra
pratijāpaḥ
kāryaḥ
,
tarkayitavyaś
ca
kalyāṇabuddʰir
utāho
śaṭʰa
iti
//
yaḥ
satya-saṃdʰaḥ
śaktaḥ
karmaṇi
pʰala-avāptau
ca+
anugrahītuṃ
vinipāte
ca
trātuṃ
tatra
pratijāpaḥ
kāryaḥ
,
tarkayitavyaś
ca
kalyāṇa-buddʰir
uta+
aho
śaṭʰa
iti
//
Sentence: 38
śaṭʰo
hi
bāhyo
'bʰyantaram
evam
upajapati
-
"bʰartāraṃ
cedd
hatvā
māṃ
pratipādayiṣyati
śatruvadʰo
bʰūmilābʰaś
ca
me
dvividʰo
lābʰo
bʰaviṣyati
,
atʰa
vā
śatrur
enam
āhaniṣyatīti
hatabandʰupakṣas
tulyadoṣadaṇḍenodvignaś
ca
me
bʰūyān
akr̥tyapakṣo
bʰaviṣyati
,
tadvidʰe
vānyasminn
api
śaṅkito
bʰaviṣyati
,
anyam
anyaṃ
cāsya
mukʰyam
abʰityaktaśāsanena
gʰātayiṣyāmi
"
iti
//
śaṭʰo
hi
bāhyo+
abʰyantaram
evam
upajapati
-
"bʰartāraṃ
cedd
hatvā
māṃ
pratipādayiṣyati
śatru-vadʰo
bʰūmi-lābʰaś
ca
me
dvividʰo
lābʰo
bʰaviṣyati
,
atʰa
vā
śatrur
enam
āhaniṣyati+
iti
hata-bandʰu-pakṣas
tulya-doṣa-daṇḍena+
udvignaś
ca
me
bʰūyān
akr̥tya-pakṣo
bʰaviṣyati
,
tad-vidʰe
vā+
anyasminn
api
śaṅkito
bʰaviṣyati
,
anyam
anyaṃ
ca+
asya
mukʰyam
abʰityakta-śāsanena
gʰātayiṣyāmi
"
iti
//
Sentence: 39
abʰyantaro
vā
śaṭʰo
bāhyam
evam
upajapati
-
"kośam
asya
hariṣyāmi
,
daṇḍaṃ
vāsya
haniṣyāmi
,
duṣṭaṃ
vā
bʰartāram
anena
gʰātayiṣyāmi
,
pratipannaṃ
bāhyam
amitrāṭavikeṣu
vikramayiṣyāmi
"cakram
asya
sajyatām
,
vairam
asya
prasajyatām
,
tataḥ
svādʰīno
me
bʰaviṣyati
,
tato
bʰartāram
eva
prasādayiṣyāmi
,
svayaṃ
vā
rājyaṃ
grahīṣyāmiṇ
"
baddʰvā
vā
bāhyabʰūmiṃ
bʰartr̥bʰūmiṃ
cobʰayam
avāpsyāmi
,
viruddʰaṃ
vāvāhayitvā
bāhyaṃ
viśvastaṃ
gʰātayiṣyāmi
,
śūnyaṃ
vāsya
mūlaṃ
hariṣyāmi
"
iti
//
abʰyantaro
vā
śaṭʰo
bāhyam
evam
upajapati
-
"kośam
asya
hariṣyāmi
,
daṇḍaṃ
vā+
asya
haniṣyāmi
,
duṣṭaṃ
vā
bʰartāram
anena
gʰātayiṣyāmi
,
pratipannaṃ
bāhyam
amitra-āṭavikeṣu
vikramayiṣyāmi
"cakram
asya
sajyatām
,
vairam
asya
prasajyatām
,
tataḥ
sva-adʰīno
me
bʰaviṣyati
,
tato
bʰartāram
eva
prasādayiṣyāmi
,
svayaṃ
vā
rājyaṃ
grahīṣyāmiṇ
"
baddʰvā
vā
bāhya-bʰūmiṃ
bʰartr̥-bʰūmiṃ
ca+
ubʰayam
avāpsyāmi
,
viruddʰaṃ
vā+
āvāhayitvā
bāhyaṃ
viśvastaṃ
gʰātayiṣyāmi
,
śūnyaṃ
vā+
asya
mūlaṃ
hariṣyāmi
"
iti
//
Sentence: 40
kalyāṇabuddʰis
tu
sahajīvy
artʰam
upajapati
//
kalyāṇa-buddʰis
tu
saha-jīvy
artʰam
upajapati
//
Sentence: 41
kalyāṇabuddʰinā
saṃdadʰīta
,
śaṭʰaṃ
"tatʰā
"
iti
pratigr̥hyātisaṃdadʰyāt
-
iti
//
kalyāṇa-buddʰinā
saṃdadʰīta
,
śaṭʰaṃ
"tatʰā
"
iti
pratigr̥hya+
atisaṃdadʰyāt
-
iti
//
Sentence: 42ab
evam
upalabʰya
-
pare
parebʰyaḥ
sve
svebʰyaḥ
sve
parebʰyaḥ
svataḥ
pare
/
evam
upalabʰya
-
pare
parebʰyaḥ
sve
svebʰyaḥ
sve
parebʰyaḥ
svataḥ
pare
/
Sentence: 42cd
rakṣyāḥ
svebʰyaḥ
parebʰyaś
ca
nityam
ātmā
vipaścitā
//
E
rakṣyāḥ
svebʰyaḥ
parebʰyaś
ca
nityam
ātmā
vipaścitā
//
E
Chapter: 4
(kṣaya-vyaya-lābʰa-viparimarśaḥ)
Sentence: 1
yugyapuruṣāpacayaḥ
kṣayaḥ
//
yugya-puruṣa-apacayaḥ
kṣayaḥ
//
Sentence: 2
hiraṇyadʰānyāpacayo
vyayaḥ
//
hiraṇya-dʰānya-apacayo
vyayaḥ
//
Sentence: 3
tābʰyāṃ
bahuguṇaviśiṣṭe
lābʰe
yāyāt
//
tābʰyāṃ
bahu-guṇa-viśiṣṭe
lābʰe
yāyāt
//
Sentence: 4
ādeyaḥ
pratyādeyaḥ
prasādakaḥ
prakopako
hrasvakālas
tanukṣayo
'lpavyayo
mahān
vr̥ddʰyudayaḥ
kalyo
dʰarmyaḥ
purogaś
ceti
lābʰasampat
//
ādeyaḥ
pratyādeyaḥ
prasādakaḥ
prakopako
hrasva-kālas
tanu-kṣayo+
alpa-vyayo
mahān
vr̥ddʰy-udayaḥ
kalyo
dʰarmyaḥ
purogaś
ca+
iti
lābʰa-sampat
//
Sentence: 5
suprāpyānupālyaḥ
pareṣām
apratyādeya
ity
ādeyaḥ
//
suprāpya-anupālyaḥ
pareṣām
apratyādeya
ity
ādeyaḥ
//
Sentence: 6
viparyaye
pratyādeyaḥ
//
viparyaye
pratyādeyaḥ
//
Sentence: 7
tam
ādadānas
tatrastʰo
vā
vināśaṃ
prāpnoti
//
tam
ādadānas
tatrastʰo
vā
vināśaṃ
prāpnoti
//
Sentence: 8
yadi
vā
paśyet
"pratyādeyam
ādāya
kośadaṇḍanicayarakṣāvidʰānāny
avasrāvayiṣyāmi
,
kʰanidravyahastivanasetubandʰavaṇikpatʰān
uddʰr̥tasārān
kariṣyāmi
,
prakr̥tīr
asya
karśayiṣyāmi
,
apavāhayiṣyāmi
,
āyogenārādʰayiṣyāmi
vā
,
tāḥ
paraṃ
pratiyogena
kopayiṣyati
,
pratipakṣe
vāsya
paṇyam
enaṃ
kariṣyāmi
,
mitram
aparuddʰaṃ
vāsya
pratipādayiṣyāmi
,
mitrasya
svasya
vā
deśasya
pīḍām
atrastʰas
taskarebʰyaḥ
parebʰyaś
ca
pratikariṣyāmi
,
mitram
āśrayaṃ
vāsya
vaiguṇyaṃ
grāhayiṣyāmi
,
tad
amitraviraktaṃ
tatkulīnaṃ
pratipatsyate
,
satkr̥tya
vāsmai
bʰūmiṃ
dāsyāmi
iti
saṃhitasamuttʰitaṃ
mitraṃ
me
cirāya
bʰaviṣyati
"
iti
pratyādeyam
api
lābʰam
ādadīta
//
yadi
vā
paśyet
"pratyādeyam
ādāya
kośa-daṇḍa-nicaya-rakṣā-vidʰānāny
avasrāvayiṣyāmi
,
kʰani-dravya-hasti-vana-setu-bandʰa-vaṇik-patʰān
uddʰr̥ta-sārān
kariṣyāmi
,
prakr̥tīr
asya
karśayiṣyāmi
,
apavāhayiṣyāmi
,
āyogena+
ārādʰayiṣyāmi
vā
,
tāḥ
paraṃ
pratiyogena
kopayiṣyati
,
pratipakṣe
vā+
asya
paṇyam
enaṃ
kariṣyāmi
,
mitram
aparuddʰaṃ
vā+
asya
pratipādayiṣyāmi
,
mitrasya
svasya
vā
deśasya
pīḍām
atrastʰas
taskarebʰyaḥ
parebʰyaś
ca
pratikariṣyāmi
,
mitram
āśrayaṃ
vā+
asya
vaiguṇyaṃ
grāhayiṣyāmi
,
tad
amitra-viraktaṃ
tat-kulīnaṃ
pratipatsyate
,
satkr̥tya
vā+
asmai
bʰūmiṃ
dāsyāmi
iti
saṃhita-samuttʰitaṃ
mitraṃ
me
cirāya
bʰaviṣyati
"
iti
pratyādeyam
api
lābʰam
ādadīta
//
Sentence: 9
ity
ādeyapratyādeyau
vyākʰyātau
//
ity
ādeya-pratyādeyau
vyākʰyātau
//
Sentence: 10
adʰārmikād
dʰārmikasya
lābʰo
labʰyamānaḥ
sveṣāṃ
pareṣāṃ
ca
prasādako
bʰavati
//
adʰārmikād
dʰārmikasya
lābʰo
labʰyamānaḥ
sveṣāṃ
pareṣāṃ
ca
prasādako
bʰavati
//
Sentence: 11
viparītaḥ
prakopaka
iti
//
viparītaḥ
prakopaka
iti
//
Sentence: 12
mantriṇām
upadeśāl
lābʰo
'labʰyamānaḥ
kopako
bʰavati
"ayam
asmābʰiḥ
kṣayavyayau
grāhitaḥ
"
iti
//
mantriṇām
upadeśāl
lābʰo+
alabʰyamānaḥ
kopako
bʰavati
"ayam
asmābʰiḥ
kṣaya-vyayau
grāhitaḥ
"
iti
//
Sentence: 13
dūṣyamantriṇām
anādarāl
lābʰo
labʰyamānaḥ
kopako
bʰavati
"siddʰārtʰo
'yam
asmān
vināśayiṣyati
"
iti
//
dūṣya-mantriṇām
anādarāl
lābʰo
labʰyamānaḥ
kopako
bʰavati
"siddʰa-artʰo+
ayam
asmān
vināśayiṣyati
"
iti
//
Sentence: 14
viparītaḥ
prasādakaḥ
//
viparītaḥ
prasādakaḥ
//
Sentence: 15
iti
prasādakakopakau
vyākʰyātau
iti
prasādaka-kopakau
vyākʰyātau
Sentence: 16
gamanamātrasādʰyatvād
hrasvakālah
gamana-mātra-sādʰyatvād
hrasva-kālah
Sentence: 17
mantrasādʰyatvāt
tanukṣayaḥ
//
mantra-sādʰyatvāt
tanu-kṣayaḥ
//
Sentence: 18
bʰaktamātravyayatvād
alpavyayah
bʰakta-mātra-vyayatvād
alpa-vyayah
Sentence: 19
tadātvavaipulyān
mahān
//
tadātva-vaipulyān
mahān
//
Sentence: 20
artʰānubandʰakatvād
vr̥ddʰyudayaḥ
//
artʰa-anubandʰakatvād
vr̥ddʰy-udayaḥ
//
Sentence: 21
nirābādʰakatvāt
kalyaḥ
//
nirābādʰakatvāt
kalyaḥ
//
Sentence: 22
praśastopādānād
dʰarmyaḥ
//
praśasta-upādānād
dʰarmyaḥ
//
Sentence: 23
sāmavāyikānām
anirbandʰagāmitvāt
purogaḥ
-
iti
//
sāmavāyikānām
anirbandʰa-gāmitvāt
purogaḥ
-
iti
//
Sentence: 24
tulye
lābʰe
deśakālau
śaktyupāyau
priyāpriyau
javājavau
sāmīpyaviprakarṣau
tadātvānubandʰau
sāratvasātatye
bāhulyabāhuguṇye
ca
vimr̥śya
bahuguṇayuktaṃ
lābʰam
ādadīta
//
tulye
lābʰe
deśa-kālau
śakty-upāyau
priya-apriyau
java-ajavau
sāmīpya-viprakarṣau
tadātva-anubandʰau
sāratva-sātatye
bāhulya-bāhu-guṇye
ca
vimr̥śya
bahu-guṇa-yuktaṃ
lābʰam
ādadīta
//
Sentence: 25
lābʰavigʰnāḥ
-
kāmaḥ
kopaḥ
sādʰvasaṃ
kāruṇyaṃ
hrīr
anāryabʰāvo
mānaḥ
sānukrośatā
paralokāpekṣā
dʰārmikatvam
atyāgitvaṃ
dainyam
asūyā
hastagatāvamāno
daurātmyam
aviśvāso
bʰayam
apratīkāraḥ
śītoṣṇavarṣāṇām
ākṣamyaṃ
maṅgalatitʰinakṣatreṣṭitvam
iti
//
lābʰa-vigʰnāḥ
-
kāmaḥ
kopaḥ
sādʰvasaṃ
kāruṇyaṃ
hrīr
anārya-bʰāvo
mānaḥ
sānukrośatā
para-loka-apekṣā
dʰārmikatvam
atyāgitvaṃ
dainyam
asūyā
hasta-gata-avamāno
daurātmyam
aviśvāso
bʰayam
apratīkāraḥ
śīta-uṣṇa-varṣāṇām
ākṣamyaṃ
maṅgala-titʰi-nakṣatra-iṣṭitvam
iti
//
Sentence: 26ab
nakṣatram
ati
pr̥ccʰantaṃ
bālam
artʰo
'tivartate
/
nakṣatram
ati
pr̥ccʰantaṃ
bālam
artʰo+
ativartate
/
Sentence: 26cd
artʰo
hy
artʰasya
nakṣatraṃ
kiṃ
kariṣyanti
tārakāḥ
//
artʰo
hy
artʰasya
nakṣatraṃ
kiṃ
kariṣyanti
tārakāḥ
//
Sentence: 27ab
nādʰanāḥ
prāpnuvanty
artʰān
narā
yatnaśatair
api
/
na+
adʰanāḥ
prāpnuvanty
artʰān
narā
yatna-śatair
api
/
Sentence: 27cd
artʰair
artʰā
prabadʰyante
gajāḥ
prajigajair
iva
//
E
artʰair
artʰā
prabadʰyante
gajāḥ
prajigajair
iva
//
E
Chapter: 5
(bāhya-abʰyantarāś
ca+
+āpadaḥ)
Sentence: 1
saṃdʰyādīnām
ayatʰoddeśāvastʰāpanam
apanayaḥ
//
saṃdʰy-ādīnām
ayatʰā-uddeśa-avastʰāpanam
apanayaḥ
//
Sentence: 2
tasmād
āpadaḥ
sambʰavanti
//
tasmād
āpadaḥ
sambʰavanti
//
Sentence: 3
bāhyotpattir
abʰyantarapratijāpā
,
abʰyantarotpattir
bāhyapratijāpā
,
bāhyotpattir
bāhyapratijāpā
,
abʰyantarotpattir
abʰyantarapratijāpā
-
ity
āpadaḥ
//
bāhya-utpattir
abʰyantara-pratijāpā
,
abʰyantara-utpattir
bāhya-pratijāpā
,
bāhya-utpattir
bāhya-pratijāpā
,
abʰyantara-utpattir
abʰyantara-pratijāpā
-
ity
āpadaḥ
//
Sentence: 4
yatra
bāhyā
abʰyantarānupajapanti
,
abʰyantarā
vā
bāhyān
,
tatrobʰayayoge
pratijapataḥ
siddʰir
viśeṣavatī
//
yatra
bāhyā
abʰyantara-anupajapanti
,
abʰyantarā
vā
bāhyān
,
tatra-ubʰaya-yoge
pratijapataḥ
siddʰir
viśeṣavatī
//
Sentence: 5
suvyājā
hi
pratijapitāro
bʰavanti
,
nopajapitāraḥ
//
suvyājā
hi
pratijapitāro
bʰavanti
,
na+
upajapitāraḥ
//
Sentence: 6
teṣu
praśānteṣu
nānyāñ
cʰaknuyur
upajapitum
upajapitāraḥ
//
teṣu
praśānteṣu
na+
anyān
śaknuyur
upajapitum
upajapitāraḥ
//
Sentence: 7
kr̥ccʰropajāpā
hi
bāhyānām
abʰyantarās
teṣām
itare
vā
//
kr̥ccʰra-upajāpā
hi
bāhyānām
abʰyantarās
teṣām
itare
vā
//
Sentence: 8
mahataś
ca
prayatnasya
vadʰaḥ
pareṣām
,
artʰānubandʰaś
cātmana
iti
//
mahataś
ca
prayatnasya
vadʰaḥ
pareṣām
,
artʰa-anubandʰaś
ca+
ātmana
iti
//
Sentence: 9
abʰyantareṣu
pratijapatsu
sāmadāne
prayuñjīta
//
abʰyantareṣu
pratijapatsu
sāma-dāne
prayuñjīta
//
Sentence: 10
stʰānamānakarma
sāntvam
//
stʰāna-māna-karma
sāntvam
//
Sentence: 11
anugrahaparihārau
karmasv
āyogo
vā
dānam
//
anugraha-parihārau
karmasv
āyogo
vā
dānam
//
Sentence: 12
bāhyeṣu
pratijapatsu
bʰedadaṇḍau
prayuñjīta
//
bāhyeṣu
pratijapatsu
bʰeda-daṇḍau
prayuñjīta
//
Sentence: 13
sattriṇo
mitravyañjanā
vā
bāhyānāṃ
cāram
eṣāṃ
brūyuḥ
"ayaṃ
vo
rājā
dūṣyavyañjanair
atisaṃdʰātukāmaḥ
,
budʰyadʰvam
"
iti
//
sattriṇo
mitra-vyañjanā
vā
bāhyānāṃ
cāram
eṣāṃ
brūyuḥ
"ayaṃ
vo
rājā
dūṣya-vyañjanair
atisaṃdʰātu-kāmaḥ
,
budʰyadʰvam
"
iti
//
Sentence: 14
dūṣyeṣu
vā
dūṣyavyañjanāḥ
praṇihitā
dūṣyān
bāhyair
bʰedayeyuḥ
,
bāhyān
vā
dūṣyaiḥ
//
dūṣyeṣu
vā
dūṣya-vyañjanāḥ
praṇihitā
dūṣyān
bāhyair
bʰedayeyuḥ
,
bāhyān
vā
dūṣyaiḥ
//
Sentence: 15
dūṣyān
anupraviṣṭā
vā
tīkṣṇāḥ
śastrarasābʰyāṃ
hanyuḥ
//
dūṣyān
anupraviṣṭā
vā
tīkṣṇāḥ
śastra-rasābʰyāṃ
hanyuḥ
//
Sentence: 16
āhūya
vā
bāhyān
gʰātayeyuḥ
//
āhūya
vā
bāhyān
gʰātayeyuḥ
//
Sentence: 17
yatra
bāhyā
bāhyān
upajapanti
,
abʰyantarān
abʰyantarā
vā
,
tatraikāntayoga
upajapituḥ
siddʰir
viśeṣavatī
//
yatra
bāhyā
bāhyān
upajapanti
,
abʰyantarān
abʰyantarā
vā
,
tatra+
ekānta-yoga
upajapituḥ
siddʰir
viśeṣavatī
//
Sentence: 18
doṣaśuddʰau
hi
dūṣyā
na
vidyante
//
doṣa-śuddʰau
hi
dūṣyā
na
vidyante
//
Sentence: 19
dūṣyaśuddʰau
hi
doṣaḥ
punar
anyān
dūṣayati
//
dūṣya-śuddʰau
hi
doṣaḥ
punar
anyān
dūṣayati
//
Sentence: 20
tasmād
bāhyeṣūpajapatsu
bʰedadaṇḍau
prayuñjīta
//
tasmād
bāhyeṣu+
upajapatsu
bʰeda-daṇḍau
prayuñjīta
//
Sentence: 21
sattriṇo
mitravyañjanā
vā
brūyuḥ
"ayaṃ
vo
rājā
svayam
ādātukāmaḥ
,
vigr̥hītāḥ
stʰānena
rājñā
,
budʰyadʰvam
"
iti
//
sattriṇo
mitra-vyañjanā
vā
brūyuḥ
"ayaṃ
vo
rājā
svayam
ādātu-kāmaḥ
,
vigr̥hītāḥ
stʰānena
rājñā
,
budʰyadʰvam
"
iti
//
Sentence: 22
pratijapitur
vā
dūtadaṇḍān
anupraviṣṭās
tīkṣṇāḥ
śastrarasādibʰir
eṣāṃ
cʰidreṣu
prahareyuḥ
//
pratijapitur
vā
dūta-daṇḍān
anupraviṣṭās
tīkṣṇāḥ
śastra-rasa-ādibʰir
eṣāṃ
cʰidreṣu
prahareyuḥ
//
Sentence: 23
tataḥ
sattriṇaḥ
pratijapitāram
abʰiśaṃseyuḥ
//
tataḥ
sattriṇaḥ
pratijapitāram
abʰiśaṃseyuḥ
//
Sentence: 24
abʰyantarān
abʰyantareṣūpajapatsu
yatʰārham
upāyaṃ
prayuñjīta
//
abʰyantarān
abʰyantareṣu+
upajapatsu
yatʰā-arham
upāyaṃ
prayuñjīta
//
Sentence: 25
tuṣṭaliṅgam
atuṣṭaṃ
viparītaṃ
vā
sāma
prayuñjīta
//
tuṣṭa-liṅgam
atuṣṭaṃ
viparītaṃ
vā
sāma
prayuñjīta
//
Sentence: 26
śaucasāmartʰyāpadeśena
vyasanābʰyudayāvekṣaṇena
vā
pratipūjanam
iti
dānam
//
śauca-sāmartʰya-apadeśena
vyasana-abʰyudaya-avekṣaṇena
vā
pratipūjanam
iti
dānam
//
Sentence: 27
mitravyañjano
vā
brūyād
etān
"cittajñānārtʰam
upadʰāsyati
vo
rājā
,
tad
asyākʰyātavyam
iti
//
mitra-vyañjano
vā
brūyād
etān
"citta-jñāna-artʰam
upadʰāsyati
vo
rājā
,
tad
asya+
ākʰyātavyam
iti
//
Sentence: 28
parasparād
vā
bʰedayed
enān
"asau
cāsau
ca
vo
rājany
evam
upajapati
" -
iti
bʰedaḥ
//
parasparād
vā
bʰedayed
enān
"asau
ca+
asau
ca
vo
rājany
evam
upajapati
" -
iti
bʰedaḥ
//
Sentence: 29
dāṇḍakarmikavac
ca
daṇḍaḥ
//
dāṇḍakarmikavac
ca
daṇḍaḥ
//
Sentence: 30
etāsāṃ
catasr̥ṇām
āpadām
abʰyantarām
eva
pūrvaṃ
sādʰayet
//
etāsāṃ
catasr̥ṇām
āpadām
abʰyantarām
eva
pūrvaṃ
sādʰayet
//
Sentence: 31
ahibʰayād
abʰyantarakopo
bāhyakopāt
pāpīyān
ity
uktaṃ
purastād
//
ahi-bʰayād
abʰyantara-kopo
bāhya-kopāt
pāpīyān
ity
uktaṃ
purastād
//
Sentence: 32ab
pūrvāṃ
pūrvāṃ
vijānīyāl
lagʰvīm
āpadam
āpadām
/
pūrvāṃ
pūrvāṃ
vijānīyāl
lagʰvīm
āpadam
āpadām
/
Sentence: 32cd
uttʰitāṃ
balavadbʰyo
vā
gurvīṃ
lagʰvīṃ
viparyaye
//
E
uttʰitāṃ
balavadbʰyo
vā
gurvīṃ
lagʰvīṃ
viparyaye
//
E
Chapter: 6
(dūṣya-śatru-saṃyuktāḥ
<āpadaḥ>)
Sentence: 1
dūṣyebʰyaḥ
śatrubʰyaś
ca
dvividʰā
śuddʰā
//
dūṣyebʰyaḥ
śatrubʰyaś
ca
dvividʰā
śuddʰā
//
Sentence: 2
dūṣyaśuddʰāyāṃ
paureṣu
jānapadeṣu
vā
daṇḍavarjān
upāyān
prayuñjīta
//
dūṣya-śuddʰāyāṃ
paureṣu
jānapadeṣu
vā
daṇḍa-varjān
upāyān
prayuñjīta
//
Sentence: 3
daṇḍo
hi
mahājane
kṣeptum
aśakyaḥ
//
daṇḍo
hi
mahā-jane
kṣeptum
aśakyaḥ
//
Sentence: 4
kṣipto
vā
taṃ
cārtʰaṃ
na
kuryāt
,
anyaṃ
cānartʰam
utpādayet
//
kṣipto
vā
taṃ
ca+
artʰaṃ
na
kuryāt
,
anyaṃ
ca+
anartʰam
utpādayet
//
Sentence: 5
mukʰyeṣu
tv
eṣāṃ
dāṇḍakarmikavac
ceṣṭeta
//
mukʰyeṣu
tv
eṣāṃ
dāṇḍa-karmikavac
ceṣṭeta
//
Sentence: 6
śatruśuddʰāyāṃ
yataḥ
śatruḥ
pradʰānaḥ
kāryo
vā
tataḥ
sāmādibʰiḥ
siddʰiṃ
lipseta
//
śatru-śuddʰāyāṃ
yataḥ
śatruḥ
pradʰānaḥ
kāryo
vā
tataḥ
sāma-ādibʰiḥ
siddʰiṃ
lipseta
//
Sentence: 7
svāminy
āyattā
pradʰānasiddʰiḥ
,
mantriṣv
āyattāyattasiddʰiḥ
,
ubʰayāyattā
pradʰānāyattasiddʰiḥ
//
svāminy
āyattā
pradʰāna-siddʰiḥ
,
mantriṣv
āyattā+
āyatta-siddʰiḥ
,
ubʰaya-āyattā
pradʰāna-āyatta-siddʰiḥ
//
Sentence: 8
dūṣyādūṣyāṇām
āmiśritatvād
āmiśrā
//
dūṣya-adūṣyāṇām
āmiśritatvād
āmiśrā
//
Sentence: 9
āmiśrāyām
adūṣyataḥ
siddʰiḥ
//
āmiśrāyām
adūṣyataḥ
siddʰiḥ
//
Sentence: 10
ālambanābʰāve
hy
ālambitā
na
vidyante
//
ālambana-abʰāve
hy
ālambitā
na
vidyante
//
Sentence: 11
mitrāmitrāṇām
ekībʰāvāt
paramiśrā
//
mitra-amitrāṇām
ekī-bʰāvāt
para-miśrā
//
Sentence: 12
paramiśrāyāṃ
mitrataḥ
siddʰiḥ
//
para-miśrāyāṃ
mitrataḥ
siddʰiḥ
//
Sentence: 13
sukaro
hi
mitreṇa
saṃdʰiḥ
,
nāmitreṇeti
//
sukaro
hi
mitreṇa
saṃdʰiḥ
,
na+
amitreṇa+
iti
//
Sentence: 14
mitraṃ
cen
na
saṃdʰim
iccʰed
abʰīkṣṇam
upajapet
//
mitraṃ
cen
na
saṃdʰim
iccʰed
abʰīkṣṇam
upajapet
//
Sentence: 15
tataḥ
sattribʰir
amitrād
bʰedayitvā
mitraṃ
labʰeta
//
tataḥ
sattribʰir
amitrād
bʰedayitvā
mitraṃ
labʰeta
//
Sentence: 16
mitrasaṃgʰasya
vā
yo
'ntastʰāyī
taṃ
labʰeta
//
mitra-saṃgʰasya
vā
yo+
anta-stʰāyī
taṃ
labʰeta
//
Sentence: 17
antastʰāyini
labdʰe
madʰyastʰāyino
bʰidyante
//
anta-stʰāyini
labdʰe
madʰya-stʰāyino
bʰidyante
//
Sentence: 18
madʰyastʰāyinaṃ
vā
labʰeta
//
madʰya-stʰāyinaṃ
vā
labʰeta
//
Sentence: 19
madʰyastʰāyini
labdʰe
nāntastʰāyinaḥ
saṃhanyante
//
madʰya-stʰāyini
labdʰe
na+
anta-stʰāyinaḥ
saṃhanyante
//
Sentence: 20
yatʰā
caiṣām
āśrayabʰedas
tān
upāyān
prayuñjīta
//
yatʰā
ca+
eṣām
āśraya-bʰedas
tān
upāyān
prayuñjīta
//
Sentence: 21
dʰārmikaṃ
jātikulaśrutavr̥ttastavena
sambandʰena
pūrveṣāṃ
traikālyopakārān
apakārābʰyāṃ
vā
sāntvayet
//
dʰārmikaṃ
jāti-kula-śruta-vr̥tta-stavena
sambandʰena
pūrveṣāṃ
traikālya-upakārān
apakārābʰyāṃ
vā
sāntvayet
//
Sentence: 22
nivr̥ttotsāhaṃ
vigrahaśrāntaṃ
pratihatopāyaṃ
kṣayavyayābʰyāṃ
pravāsena
copataptaṃ
śaucenānyaṃ
lipsamānam
anyasmād
vā
śaṅkamānaṃ
maitrīpradʰānaṃ
vā
kalyāṇabuddʰiṃ
sāmnā
sādʰayet
//
nivr̥tta-utsāhaṃ
vigraha-śrāntaṃ
pratihata-upāyaṃ
kṣaya-vyayābʰyāṃ
pravāsena
ca+
upataptaṃ
śaucena+
anyaṃ
lipsamānam
anyasmād
vā
śaṅkamānaṃ
maitrī-pradʰānaṃ
vā
kalyāṇa-buddʰiṃ
sāmnā
sādʰayet
//
Sentence: 23
lubdʰaṃ
kṣīṇaṃ
vā
tapasvimukʰyāvastʰāpanāpūrvaṃ
dānena
sādʰayet
//
lubdʰaṃ
kṣīṇaṃ
vā
tapasvi-mukʰya-avastʰāpanā-pūrvaṃ
dānena
sādʰayet
//
Sentence: 24
tat
pañcavidʰaṃ
-
deyavisargo
gr̥hītānuvartanam
āttapratidānaṃ
svadravyadānam
apūrvaṃ
parasveṣu
svayaṃgrāhadānaṃ
ca
//
tat
pañca-vidʰaṃ
-
deya-visargo
gr̥hīta-anuvartanam
ātta-pratidānaṃ
sva-dravya-dānam
apūrvaṃ
para-sveṣu
svayaṃ-grāha-dānaṃ
ca
//
Sentence: 25
iti
dānakarma
//
iti
dāna-karma
//
Sentence: 26
parasparadveṣavairabʰūmiharaṇaśaṅkitam
ato
'nyatamena
bʰedayet
//
paraspara-dveṣa-vaira-bʰūmi-haraṇa-śaṅkitam
ato+
anyatamena
bʰedayet
//
Sentence: 27
bʰīruṃ
vā
pratigʰātena
"kr̥tasaṃdʰir
eṣa
tvayi
karmakariṣyati
,
mitram
asya
nisr̥ṣṭam
,
saṃdʰau
vā
nābʰyantaraḥ
"
iti
//
bʰīruṃ
vā
pratigʰātena
"kr̥ta-saṃdʰir
eṣa
tvayi
karma-kariṣyati
,
mitram
asya
nisr̥ṣṭam
,
saṃdʰau
vā
na+
abʰyantaraḥ
"
iti
//
Sentence: 28
yasya
vā
svadeśād
anyadeśād
vā
paṇyāni
paṇyāgāratayāgaccʰeyuḥ
tāni
asya
"yātavyāl
labdʰāni
"
iti
sattriṇaś
cārayeyuḥ
//
yasya
vā
sva-deśād
anya-deśād
vā
paṇyāni
paṇya-agāratayā+
āgaccʰeyuḥ
tāni
asya
"yātavyāl
labdʰāni
"
iti
sattriṇaś
cārayeyuḥ
//
Sentence: 29
bahulībʰūte
śāsanam
abʰityaktena
preṣayet
"etat
te
paṇyaṃ
paṇyāgāraṃ
vā
mayā
te
preṣitam
,
sāmavāyikeṣu
vikramasva
,
apagaccʰa
vā
,
tataḥ
paṇaśeṣam
avāpsyasi
"
iti
//
bahulī-bʰūte
śāsanam
abʰityaktena
preṣayet
"etat
te
paṇyaṃ
paṇya-agāraṃ
vā
mayā
te
preṣitam
,
sāmavāyikeṣu
vikramasva
,
apagaccʰa
vā
,
tataḥ
paṇa-śeṣam
avāpsyasi
"
iti
//
Sentence: 30
tataḥ
sattriṇaḥ
pareṣu
grāhayeyuḥ
"etad
aripradattam
"
iti
//
tataḥ
sattriṇaḥ
pareṣu
grāhayeyuḥ
"etad
ari-pradattam
"
iti
//
Sentence: 31
śatruprakʰyātaṃ
vā
paṇyam
avijñātaṃ
vijigīṣuṃ
gaccʰet
//
śatru-prakʰyātaṃ
vā
paṇyam
avijñātaṃ
vijigīṣuṃ
gaccʰet
//
Sentence: 32
tad
asya
vaidehakavyañjanāḥ
śatrumukʰyeṣu
vikrīṇīran
//
tad
asya
vaidehaka-vyañjanāḥ
śatru-mukʰyeṣu
vikrīṇīran
//
Sentence: 33
tataḥ
sattriṇaḥ
pareṣu
grāhayeyuḥ
"etat
paṇyam
aripradattam
"
iti
//
tataḥ
sattriṇaḥ
pareṣu
grāhayeyuḥ
"etat
paṇyam
ari-pradattam
"
iti
//
Sentence: 34
mahāparādʰān
artʰamānābʰyām
upagr̥hya
vā
śastrarasāgnibʰir
amitre
praṇidadʰyāt
//
mahā-aparādʰān
artʰa-mānābʰyām
upagr̥hya
vā
śastra-rasa-agnibʰir
amitre
praṇidadʰyāt
//
Sentence: 35
atʰaikam
amātyaṃ
niṣpātayet
//
atʰa+
ekam
amātyaṃ
niṣpātayet
//
Sentence: 36
tasya
putradāram
upagr̥hya
rātrau
hatam
iti
kʰyāpayet
//
tasya
putra-dāram
upagr̥hya
rātrau
hatam
iti
kʰyāpayet
//
Sentence: 37
atʰāmātyaḥ
śatros
tān
ekaikaśaḥ
prarūpayet
//
atʰa+
amātyaḥ
śatros
tān
eka-ekaśaḥ
prarūpayet
//
Sentence: 38
te
ced
yatʰoktaṃ
kuryur
na
cainān
grāhayet
//
te
ced
yatʰā-uktaṃ
kuryur
na
ca+
enān
grāhayet
//
Sentence: 39
aśaktimato
vā
grāhayet
//
aśaktimato
vā
grāhayet
//
Sentence: 40
āptabʰāvopagato
mukʰyād
asyātmānaṃ
rakṣaṇīyaṃ
katʰayet
//
āpta-bʰāva-upagato
mukʰyād
asya+
ātmānaṃ
rakṣaṇīyaṃ
katʰayet
//
Sentence: 41
atʰāmitraśāsanaṃ
mukʰyopagʰātāya
preṣitam
ubʰayavetano
grāhayet
//
atʰa+
amitra-śāsanaṃ
mukʰya-upagʰātāya
preṣitam
ubʰaya-vetano
grāhayet
//
Sentence: 42
utsāhaśaktimato
vā
preṣayet
"amuṣya
rājyaṃ
gr̥hāṇa
,
yatʰāstʰito
naḥ
saṃdʰiḥ
"
iti
//
utsāha-śaktimato
vā
preṣayet
"amuṣya
rājyaṃ
gr̥hāṇa
,
yatʰā-astʰito
naḥ
saṃdʰiḥ
"
iti
//
Sentence: 43
tataḥ
sattriṇaḥ
pareṣu
grāhayeyuḥ
//
tataḥ
sattriṇaḥ
pareṣu
grāhayeyuḥ
//
Sentence: 44
ekasya
skandʰāvāraṃ
vīvadʰam
āsāraṃ
vā
gʰātayeyuḥ
//
ekasya
skandʰa-āvāraṃ
vīvadʰam
āsāraṃ
vā
gʰātayeyuḥ
//
Sentence: 45
itareṣu
maitrīṃ
bruvāṇāḥ
"tvam
eteṣāṃ
gʰātayitavyaḥ
"
ity
upajapeyuḥ
//
itareṣu
maitrīṃ
bruvāṇāḥ
"tvam
eteṣāṃ
gʰātayitavyaḥ
"
ity
upajapeyuḥ
//
Sentence: 46
yasya
vā
pravīrapuruṣo
hastī
hayo
vā
mriyeta
gūḍʰapuruṣair
hanyeta
hriyeta
vā
sattriṇaḥ
parasparopahataṃ
brūyuḥ
//
yasya
vā
pravīra-puruṣo
hastī
hayo
vā
mriyeta
gūḍʰa-puruṣair
hanyeta
hriyeta
vā
sattriṇaḥ
paraspara-upahataṃ
brūyuḥ
//
Sentence: 47
tataḥ
śāsanam
abʰiśastasya
preṣayet
"bʰūyaḥ
kuru
tataḥ
paṇaśeeṣam
avāpsyasi
"
iti
//
tataḥ
śāsanam
abʰiśastasya
preṣayet
"bʰūyaḥ
kuru
tataḥ
paṇa-śeeṣam
avāpsyasi
"
iti
//
Sentence: 48
tad
ubʰayavetanā
grāhayeyuḥ
//
tad
ubʰaya-vetanā
grāhayeyuḥ
//
Sentence: 49
bʰinneṣv
anyatamaṃ
labʰeta
//
bʰinneṣv
anyatamaṃ
labʰeta
//
Sentence: 50
tena
senāpatikumāradaṇḍacāriṇo
vyākʰyātāḥ
//
tena
senā-pati-kumāra-daṇḍa-cāriṇo
vyākʰyātāḥ
//
Sentence: 51
sāṃdʰikaṃ
ca
bʰedaṃ
prayuñjīta
//
sāṃdʰikaṃ
ca
bʰedaṃ
prayuñjīta
//
Sentence: 52
iti
bʰedakarma
//
iti
bʰeda-karma
//
Sentence: 53
tīkṣṇam
utsāhinaṃ
vyasaninaṃ
stʰitaśatruṃ
vā
gūḍʰapuruṣāḥ
śastrāgnirasādibʰiḥ
sādʰayeyuḥ
,
saukaryato
vā
teṣām
anyatamaḥ
//
tīkṣṇam
utsāhinaṃ
vyasaninaṃ
stʰita-śatruṃ
vā
gūḍʰa-puruṣāḥ
śastra-agni-rasa-ādibʰiḥ
sādʰayeyuḥ
,
saukaryato
vā
teṣām
anyatamaḥ
//
Sentence: 54
tīkṣṇo
hy
ekaḥ
śastrarasāgnibʰiḥ
sādʰayet
//
tīkṣṇo
hy
ekaḥ
śastra-rasa-agnibʰiḥ
sādʰayet
//
Sentence: 55
ayaṃ
sarvasaṃdohakarma
viśiṣṭaṃ
vā
karoti
//
ayaṃ
sarva-saṃdoha-karma
viśiṣṭaṃ
vā
karoti
//
Sentence: 56
ity
upāyacaturvargaḥ
//
ity
upāya-catur-vargaḥ
//
Sentence: 57
pūrvaḥ
pūrvaś
cāsya
lagʰiṣṭʰaḥ
//
pūrvaḥ
pūrvaś
ca+
asya
lagʰiṣṭʰaḥ
//
Sentence: 58
sāntvam
ekaguṇam
//
sāntvam
eka-guṇam
//
Sentence: 59
dānaṃ
dviguṇaṃ
sāntvapūrvam
//
dānaṃ
dvi-guṇaṃ
sāntva-pūrvam
//
Sentence: 60
bʰedas
triguṇaḥ
sāntvadānapūrvaḥ
//
bʰedas
tri-guṇaḥ
sāntva-dāna-pūrvaḥ
//
Sentence: 61
daṇḍaś
caturguṇaḥ
sāntvadānabʰedapūrvaḥ
//
daṇḍaś
catur-guṇaḥ
sāntva-dāna-bʰeda-pūrvaḥ
//
Sentence: 62
ity
abʰiyuñjāneṣūktam
//
ity
abʰiyuñjāneṣu+
uktam
//
Sentence: 63
svabʰūmiṣṭʰeṣu
tu
ta
evopāyāḥ
//
sva-bʰūmiṣṭʰeṣu
tu
ta
eva+
upāyāḥ
//
Sentence: 64
viśeṣas
tu
//
viśeṣas
tu
//
Sentence: 65
svabʰūmiṣṭʰānām
anyatamasya
paṇyāgārair
abʰijñātān
dūtamukʰyān
abʰīkṣṇaṃ
preṣayet
//
sva-bʰūmiṣṭʰānām
anyatamasya
paṇya-agārair
abʰijñātān
dūta-mukʰyān
abʰīkṣṇaṃ
preṣayet
//
Sentence: 66
ta
enaṃ
saṃdʰau
parahiṃsāyāṃ
vā
yojayeyuḥ
//
ta
enaṃ
saṃdʰau
para-hiṃsāyāṃ
vā
yojayeyuḥ
//
Sentence: 67
apratipadyamānaṃ
"kr̥to
naḥ
saṃdʰiḥ
"
ity
āvedayeyuḥ
//
apratipadyamānaṃ
"kr̥to
naḥ
saṃdʰiḥ
"
ity
āvedayeyuḥ
//
Sentence: 68
tam
itareṣām
ubʰayavetanāḥ
saṃkrāmayeyuḥ
"ayaṃ
vo
rājā
duṣṭaḥ
"
iti
//
tam
itareṣām
ubʰaya-vetanāḥ
saṃkrāmayeyuḥ
"ayaṃ
vo
rājā
duṣṭaḥ
"
iti
//
Sentence: 69
yasya
vā
yasmād
bʰayaṃ
vairaṃ
dveṣo
vā
taṃ
tasmād
bʰedayeyuḥ
"ayaṃ
te
śatruṇā
saṃdʰatte
,
purā
tvām
atisaṃdʰatte
,
kṣiprataraṃ
saṃdʰīyasva
,
nigrahe
cāsya
prayatasva
"
iti
//
yasya
vā
yasmād
bʰayaṃ
vairaṃ
dveṣo
vā
taṃ
tasmād
bʰedayeyuḥ
"ayaṃ
te
śatruṇā
saṃdʰatte
,
purā
tvām
atisaṃdʰatte
,
kṣiprataraṃ
saṃdʰīyasva
,
nigrahe
ca+
asya
prayatasva
"
iti
//
Sentence: 70
āvāhavivāhābʰyāṃ
vā
kr̥tvā
samyogam
asamyuktān
bʰedayet
//
āvāha-vivāhābʰyāṃ
vā
kr̥tvā
samyogam
asamyuktān
bʰedayet
//
Sentence: 71
sāmantāṭavikatatkulīnāparuddʰaiś
caiṣāṃ
rājyāni
gʰātayet
,
sārtʰavrajāṭavīr
vā
,
daṇḍaṃ
vābʰisr̥tam
//
sāmanta-āṭavika-tat-kulīna-aparuddʰaiś
ca+
eṣāṃ
rājyāni
gʰātayet
,
sārtʰa-vraja-aṭavīr
vā
,
daṇḍaṃ
vā+
abʰisr̥tam
//
Sentence: 72
parasparāpāśrayāś
caiṣāṃ
jātisaṃgʰāś
cʰidreṣu
prahareyuḥ
,
gūḍʰāś
cāgnirasaśastreṇa
//
paraspara-apāśrayāś
ca+
eṣāṃ
jāti-saṃgʰāś
cʰidreṣu
prahareyuḥ
,
gūḍʰāś
ca+
agni-rasa-śastreṇa
//
Sentence: 73ab
vītaṃsagilavac
cārīn
yogair
ācaritaiḥ
śaṭʰaḥ
/
vītaṃsa-gilavac
ca+
arīn
yogair
ācaritaiḥ
śaṭʰaḥ
/
Sentence: 73cd
gʰātayet
paramiśrāyāṃ
viśvāsenāmiṣeṇa
ca
//
E
gʰātayet
para-miśrāyāṃ
viśvāsena+
āmiṣeṇa
ca
//
E
Chapter: 7
(artha-anartha-samśaya-yuktāḥ
<āpadaḥ>
-
tāsām
upāya-vikalpajāḥ
siddʰayaḥ)
Sentence: 1
kāmādir
utsekaḥ
svāḥ
prakr̥tīḥ
kopayati
,
apanayo
bāhyāḥ
//
kāma-ādir
utsekaḥ
svāḥ
prakr̥tīḥ
kopayati
,
apanayo
bāhyāḥ
//
Sentence: 2
tad
ubʰayam
āsurī
vr̥ttiḥ
//
tad
ubʰayam
āsurī
vr̥ttiḥ
//
Sentence: 3
svajanavikāraḥ
kopaḥ
//
sva-jana-vikāraḥ
kopaḥ
//
Sentence: 4
paravr̥ddʰihetuṣu
āpadartʰo
'nartʰaḥ
saṃśaya
iti
//
para-vr̥ddʰi-hetuṣu
āpad-artʰo+
anartʰaḥ
saṃśaya
iti
//
Sentence: 5
yo
'rtʰaḥ
śatruvr̥ddʰim
aprāptaḥ
karoti
,
prāptaḥ
pratyādeyaḥ
pareṣāṃ
bʰavati
,
prāpyamāṇo
vā
kṣayavyayodayo
bʰavati
,
sa
bʰavaty
āpadartʰaḥ
//
yo+
artʰaḥ
śatru-vr̥ddʰim
aprāptaḥ
karoti
,
prāptaḥ
pratyādeyaḥ
pareṣāṃ
bʰavati
,
prāpyamāṇo
vā
kṣaya-vyaya-udayo
bʰavati
,
sa
bʰavaty
āpad-artʰaḥ
//
Sentence: 6
yatʰā
sāmantānām
āmiṣabʰūtaḥ
sāmantavyasanajo
lābʰaḥ
,
śatruprārtʰito
vā
svabʰāvādʰigamyo
lābʰaḥ
,
paścāt
kopena
pārṣṇigrāheṇa
vā
vigr̥hītaḥ
purastāllābʰaḥ
,
mitroccʰedena
saṃdʰivyatikrameṇa
vā
maṇḍalaviruddʰo
lābʰaḥ
ity
āpadartʰaḥ
//
yatʰā
sāmantānām
āmiṣa-bʰūtaḥ
sāmanta-vyasanajo
lābʰaḥ
,
śatru-prārtʰito
vā
sva-bʰāva-adʰigamyo
lābʰaḥ
,
paścāt
kopena
pārṣṇi-grāheṇa
vā
vigr̥hītaḥ
purastāl-lābʰaḥ
,
mitra-uccʰedena
saṃdʰi-vyatikrameṇa
vā
maṇḍala-viruddʰo
lābʰaḥ
ity
āpad-artʰaḥ
//
Sentence: 7
svataḥ
parato
vā
bʰayotpattir
ity
anartʰaḥ
//
svataḥ
parato
vā
bʰaya-utpattir
ity
anartʰaḥ
//
Sentence: 8
tayoḥ
artʰo
na
veti
,
anartʰo
na
veti
,
artʰo
'nartʰa
iti
,
anartʰo
'rtʰa
iti
saṃśayaḥ
//
tayoḥ
artʰo
na
vā+
iti
,
anartʰo
na
vā+
iti
,
artʰo+
anartʰa
iti
,
anartʰo+
artʰa
iti
saṃśayaḥ
//
Sentence: 9
śatrumitram
utsāhayitum
artʰo
na
veti
saṃśayaḥ
//
śatru-mitram
utsāhayitum
artʰo
na
vā+
iti
saṃśayaḥ
//
Sentence: 10
śatrubalam
artʰamānābʰyām
āvāhayitum
anartʰo
na
veti
saṃśayaḥ
//
śatru-balam
artʰa-mānābʰyām
āvāhayitum
anartʰo
na
vā+
iti
saṃśayaḥ
//
Sentence: 11
balavatsāmantāṃ
bʰūmim
ādātum
artʰo
'nartʰa
iti
saṃśayaḥ
//
balavat-sāmantāṃ
bʰūmim
ādātum
artʰo+
anartʰa
iti
saṃśayaḥ
//
Sentence: 12
jāyasā
sambʰūyayānam
anartʰo
'rtʰa
iti
saṃśayaḥ
//
jāyasā
sambʰūyayānam
anartʰo+
artʰa
iti
saṃśayaḥ
//
Sentence: 13
teṣām
artʰasaṃśayam
upagaccʰet
//
teṣām
artʰa-saṃśayam
upagaccʰet
//
Sentence: 14
artʰo
'rtʰānubandʰaḥ
,
artʰo
niranubandʰaḥ
,
artʰo
'nartʰānubandʰaḥ
,
anartʰo
'rtʰānubandʰaḥ
,
anartʰo
niranubandʰaḥ
,
anartʰo
'nartʰānubandʰaḥ
ity
anubandʰaṣaḍvargaḥ
//
artʰo+
artʰa-anubandʰaḥ
,
artʰo
niranubandʰaḥ
,
artʰo+
anartʰa-anubandʰaḥ
,
anartʰo+
artʰa-anubandʰaḥ
,
anartʰo
niranubandʰaḥ
,
anartʰo+
anartʰa-anubandʰaḥ
ity
anubandʰa-ṣaḍ-vargaḥ
//
Sentence: 15
śatrum
utpāṭya
pārṣṇigrāhādānam
artʰo
'nartʰānubandʰaḥ
//
śatrum
utpāṭya
pārṣṇi-grāha-ādānam
artʰo+
anartʰa-anubandʰaḥ
//
Sentence: 16
udāsīnasya
daṇḍānugrahaḥ
pʰalena
artʰo
niranubandʰaḥ
//
udāsīnasya
daṇḍa-anugrahaḥ
pʰalena
artʰo
niranubandʰaḥ
//
Sentence: 17
parasyāntaruccʰedanam
artʰo
'nartʰānubandʰaḥ
//
parasya+
antar-uccʰedanam
artʰo+
anartʰa-anubandʰaḥ
//
Sentence: 18
śatruprativeśasyānugrahaḥ
kośadaṇḍābʰyām
anartʰo
'nartʰānubandʰaḥ
//
śatru-prativeśasya+
anugrahaḥ
kośa-daṇḍābʰyām
anartʰo+
anartʰa-anubandʰaḥ
//
Sentence: 19
hīnaśaktim
utsāhya
nivr̥ttir
anartʰo
niranubandʰaḥ
//
hīna-śaktim
utsāhya
nivr̥ttir
anartʰo
niranubandʰaḥ
//
Sentence: 20
jyāyāṃsam
uttʰāpya
nivr̥ttir
anartʰo
'nartʰānubandʰaḥ
//
jyāyāṃsam
uttʰāpya
nivr̥ttir
anartʰo+
anartʰa-anubandʰaḥ
//
Sentence: 21
teṣāṃ
pūrvaḥ
pūrvaḥ
śreyān
upasamprāptum
//
teṣāṃ
pūrvaḥ
pūrvaḥ
śreyān
upasamprāptum
//
Sentence: 22
iti
kāryāvastʰāpanam
//
iti
kārya-avastʰāpanam
//
Sentence: 23
samantato
yugapadartʰotpattiḥ
samantato
'rtʰāpad
bʰavati
//
samantato
yugapad-artʰa-utpattiḥ
samantato+
artʰa-āpad
bʰavati
//
Sentence: 24
saiva
pārṣṇigrāhavigr̥hītā
samantato
'rtʰasaṃśayāpad
bʰavati
//
sā+
eva
pārṣṇi-grāha-vigr̥hītā
samantato+
artʰa-saṃśaya-āpad
bʰavati
//
Sentence: 25
tayor
mitrākrandopagrahāt
siddʰiḥ
//
tayor
mitra-ākranda-upagrahāt
siddʰiḥ
//
Sentence: 26
samantataḥ
śatrubʰyo
bʰayotpattiḥ
samantto
'nartʰāpad
bʰavati
//
samantataḥ
śatrubʰyo
bʰaya-utpattiḥ
samantto+
anartʰa-āpad
bʰavati
//
Sentence: 27
saiva
mitravigr̥hītā
samantato
'nartʰasaṃśayāpad
bʰavati
//
sā+
eva
mitra-vigr̥hītā
samantato+
anartʰa-saṃśaya-āpad
bʰavati
//
Sentence: 28
tayoś
calāmitrākrandopagrahāt
siddʰiḥ
,
paramiśrāpratīkāro
vā
//
tayoś
cala-amitra-ākranda-upagrahāt
siddʰiḥ
,
para-miśra-apratīkāro
vā
//
Sentence: 29
ito
lābʰa
itarato
lābʰa
ity
ubʰayato
'rtʰāpad
bʰavati
//
ito
lābʰa
itarato
lābʰa
ity
ubʰayato+
artʰa-āpad
bʰavati
//
Sentence: 30
tasyāṃ
samantato
'rtʰāyāṃ
ca
lābʰaguṇayuktam
artʰam
ādātuṃ
yāyāt
//
tasyāṃ
samantato+
artʰāyāṃ
ca
lābʰa-guṇa-yuktam
artʰam
ādātuṃ
yāyāt
//
Sentence: 31
tulye
lābʰaguṇe
pradʰānam
āsannam
anatipātinam
ūno
vā
yena
bʰavet
tam
ādātuṃ
yāyāt
//
tulye
lābʰa-guṇe
pradʰānam
āsannam
anatipātinam
ūno
vā
yena
bʰavet
tam
ādātuṃ
yāyāt
//
Sentence: 32
ito
'nartʰa
itarato
'nartʰa
ity
ubʰayato
'nartʰāpat
//
ito+
anartʰa
itarato+
anartʰa
ity
ubʰayato+
anartʰa-āpat
//
Sentence: 33
tasyāṃ
samantato
'nartʰāyāṃ
ca
mitrebʰyaḥ
siddʰiṃ
lipseta
//
tasyāṃ
samantato+
anartʰāyāṃ
ca
mitrebʰyaḥ
siddʰiṃ
lipseta
//
Sentence: 34
mitrābʰāve
prakr̥tīnāṃ
lagʰīyasyaikato
'nartʰāṃ
sādʰayet
,
ubʰayato
'nartʰāṃ
jyāyasyā
,
samantato
'nartʰāṃ
mūlena
pratikuryāt
//
mitra-abʰāve
prakr̥tīnāṃ
lagʰīyasya+
ekato+
anartʰāṃ
sādʰayet
,
ubʰayato+
anartʰāṃ
jyāyasyā
,
samantato+
anartʰāṃ
mūlena
pratikuryāt
//
Sentence: 35
aśakye
sarvam
utsr̥jyāpagaccʰet
//
aśakye
sarvam
utsr̥jya+
apagaccʰet
//
Sentence: 36
dr̥ṣṭā
hi
jīvataḥ
punarāvr̥ttir
yatʰā
suyātrodayanābʰyām
//
dr̥ṣṭā
hi
jīvataḥ
punar-āvr̥ttir
yatʰā
suyātrā-udayanābʰyām
//
Sentence: 37
ito
lābʰa
itarato
rājyābʰimarśa
ity
ubʰayato
'rtʰānartʰāpad
bʰavati
//
ito
lābʰa
itarato
rājya-abʰimarśa
ity
ubʰayato+
artʰa-anartʰa-āpad
bʰavati
//
Sentence: 38
tasyām
anartʰasādʰako
yo
'rtʰas
tam
ādātuṃ
yāyāt
//
tasyām
anartʰa-sādʰako
yo+
artʰas
tam
ādātuṃ
yāyāt
//
Sentence: 39
anyatʰā
hi
rājyābʰimarśaṃ
vārayet
//
anyatʰā
hi
rājya-abʰimarśaṃ
vārayet
//
Sentence: 40
etayā
samantato
'rtʰānartʰāpad
vyākʰyātā
//
etayā
samantato+
artʰa-anartʰa-āpad
vyākʰyātā
//
Sentence: 41
ito
'nartʰa
itarato
'rtʰasaṃśaya
ity
ubʰayato
'nartʰārtʰasaṃśayā
//
ito+
anartʰa
itarato+
artʰa-saṃśaya
ity
ubʰayato+
anartʰa-artʰa-saṃśayā
//
Sentence: 42
tasyāṃ
pūrvam
anartʰaṃ
sādʰayet
,
tatsiddʰāv
artʰasaṃśayam
//
tasyāṃ
pūrvam
anartʰaṃ
sādʰayet
,
tat-siddʰāv
artʰa-saṃśayam
//
Sentence: 43
etayā
samantato
'nartʰārtʰasaṃśayā
vyākʰyātā
//
etayā
samantato+
anartʰa-artʰa-saṃśayā
vyākʰyātā
//
Sentence: 44
ito
'rtʰa
itarato
'nartʰasaṃśaya
ity
ubʰayato
'rtʰānartʰasaṃśayāpad
//
ito+
artʰa
itarato+
anartʰa-saṃśaya
ity
ubʰayato+
artʰa-anartʰa-saṃśaya-āpad
//
Sentence: 45
etayā
samantato
'rtʰānartʰasaṃśayā
vyākʰyātā
//
etayā
samantato+
artʰa-anartʰa-saṃśayā
vyākʰyātā
//
Sentence: 46
tasyāṃ
pūrvāṃ
pūrvāṃ
prakr̥tīnām
anartʰasaṃśayān
mokṣayituṃ
yateta
//
tasyāṃ
pūrvāṃ
pūrvāṃ
prakr̥tīnām
anartʰa-saṃśayān
mokṣayituṃ
yateta
//
Sentence: 47
śreyo
hi
mitram
anartʰasaṃśaye
tiṣṭʰan
na
daṇḍaḥ
,
daṇḍo
vā
na
kośa
iti
//
śreyo
hi
mitram
anartʰa-saṃśaye
tiṣṭʰan
na
daṇḍaḥ
,
daṇḍo
vā
na
kośa
iti
//
Sentence: 48
samagramokṣaṇābʰāve
prakr̥tīnām
avayavān
mokṣayituṃ
yateta
//
samagra-mokṣaṇa-abʰāve
prakr̥tīnām
avayavān
mokṣayituṃ
yateta
//
Sentence: 49
tatra
puruṣaprakr̥tīnāṃ
bahulam
anuraktaṃ
vā
tīkṣṇalubdʰavarjam
,
dravyaprakr̥tīnāṃ
sāraṃ
mahopakāraṃ
vā
//
tatra
puruṣa-prakr̥tīnāṃ
bahulam
anuraktaṃ
vā
tīkṣṇa-lubdʰa-varjam
,
dravya-prakr̥tīnāṃ
sāraṃ
mahā-upakāraṃ
vā
//
Sentence: 50
saṃdʰināsanena
dvaidʰībʰāvena
vā
lagʰūni
,
viparyayair
gurūṇi
//
saṃdʰinā+
āsanena
dvaidʰī-bʰāvena
vā
lagʰūni
,
viparyayair
gurūṇi
//
Sentence: 51
kṣayastʰānavr̥ddʰīnāṃ
cottarottaraṃ
lipseta
//
kṣaya-stʰāna-vr̥ddʰīnāṃ
ca+
uttara-uttaraṃ
lipseta
//
Sentence: 52
prātilomyena
vā
kṣayādīnām
āyatyāṃ
viśeṣaṃ
paśyet
//
prātilomyena
vā
kṣaya-ādīnām
āyatyāṃ
viśeṣaṃ
paśyet
//
Sentence: 53
iti
deśāvastʰāpanam
//
iti
deśa-avastʰāpanam
//
Sentence: 54
etena
yātrādimadʰyānteṣv
artʰānartʰasaṃśayānām
upasamprāptir
vyākʰyātā
//
etena
yātrā-ādi-madʰya-anteṣv
artʰa-anartʰa-saṃśayānām
upasamprāptir
vyākʰyātā
//
Sentence: 55
nirantarayogitvāc
cārtʰānartʰasaṃśayānāṃ
yātrādāv
artʰaḥ
śreyān
upasamprāptuṃ
pārṣṇigrāhāsārapratigʰāte
kṣayavyayapravāsapratyādeye
mūlarakṣaṇeṣu
ca
bʰavati
//
nirantara-yogitvāc
ca+
artʰa-anartʰa-saṃśayānāṃ
yātrā-ādāv
artʰaḥ
śreyān
upasamprāptuṃ
pārṣṇi-grāha-āsāra-pratigʰāte
kṣaya-vyaya-pravāsa-pratyādeye
mūla-rakṣaṇeṣu
ca
bʰavati
//
Sentence: 56
tatʰānartʰaḥ
saṃśayo
vā
svabʰūmiṣṭʰasya
viṣahyo
bʰavati
//
tatʰā+
anartʰaḥ
saṃśayo
vā
sva-bʰūmiṣṭʰasya
viṣahyo
bʰavati
//
Sentence: 57
etena
yātrāmadʰye
'rtʰānartʰasaṃśayānām
upasamprāptir
vyākʰyātā
//
etena
yātrā-madʰye+
artʰa-anartʰa-saṃśayānām
upasamprāptir
vyākʰyātā
//
Sentence: 58
yātrānte
tu
karśanīyam
uccʰedanīyaṃ
vā
karśayitvoccʰidya
vārtʰaḥ
śreyān
upasamprāptuṃ
nānartʰaḥ
saṃśayo
vā
parābādʰabʰayāt
//
yātrā-ante
tu
karśanīyam
uccʰedanīyaṃ
vā
karśayitvā+
uccʰidya
vā+
artʰaḥ
śreyān
upasamprāptuṃ
na+
anartʰaḥ
saṃśayo
vā
para-ābādʰa-bʰayāt
//
Sentence: 59
sāmavāyikānām
apurogasya
tu
yātrāmadʰyāntago
'nartʰaḥ
saṃśayo
vā
śreyān
upasamprāptum
anirbandʰagāmitvāt
//
sāmavāyikānām
apurogasya
tu
yātrā-madʰya-antago+
anartʰaḥ
saṃśayo
vā
śreyān
upasamprāptum
anirbandʰa-gāmitvāt
//
Sentence: 60
artʰo
dʰarmaḥ
kāma
ity
artʰatrivargaḥ
//
artʰo
dʰarmaḥ
kāma
ity
artʰa-tri-vargaḥ
//
Sentence: 61
tasya
pūrvaḥ
pūrvaḥ
śreyān
upasamprāptum
//
tasya
pūrvaḥ
pūrvaḥ
śreyān
upasamprāptum
//
Sentence: 62
anartʰo
'dʰarmaḥ
śoka
ity
anartʰatrivargaḥ
//
anartʰo+
adʰarmaḥ
śoka
ity
anartʰa-tri-vargaḥ
//
Sentence: 63
tasya
pūrvaḥ
pūrvaḥ
śreyān
pratikartum
//
tasya
pūrvaḥ
pūrvaḥ
śreyān
pratikartum
//
Sentence: 64
artʰo
'nartʰa
iti
,
dʰarmo
'dʰarma
iti
,
kāmaḥ
śoka
iti
saṃśayatrivargaḥ
//
artʰo+
anartʰa
iti
,
dʰarmo+
adʰarma
iti
,
kāmaḥ
śoka
iti
saṃśaya-tri-vargaḥ
//
Sentence: 65
tasyottarapakṣasiddʰau
pūrvapakṣaḥ
śreyān
upasamprāptum
//
tasya+
uttara-pakṣa-siddʰau
pūrva-pakṣaḥ
śreyān
upasamprāptum
//
Sentence: 66
iti
kālāvastʰāpanam
//
iti
kāla-avastʰāpanam
//
Sentence: 67
ity
āpadaḥ
-
tāsāṃ
siddʰiḥ
//
ity
āpadaḥ
-
tāsāṃ
siddʰiḥ
//
Sentence: 68
putrabʰrātr̥bandʰuṣu
sāmadānābʰyāṃ
siddʰir
anurūpā
,
paurajānapadadaṇḍamukʰyeṣu
dānabʰedābʰyām
,
sāmantāṭavikeṣu
bʰedadaṇḍābʰyām
//
putra-bʰrātr̥-bandʰuṣu
sāma-dānābʰyāṃ
siddʰir
anurūpā
,
paura-jānapada-daṇḍa-mukʰyeṣu
dāna-bʰedābʰyām
,
sāmanta-āṭavikeṣu
bʰeda-daṇḍābʰyām
//
Sentence: 69
eṣānulomā
,
viparyaye
pratilomā
//
eṣā+
anulomā
,
viparyaye
pratilomā
//
Sentence: 70
mitrāmitreṣu
vyāmiśrā
siddʰiḥ
//
mitra-amitreṣu
vyāmiśrā
siddʰiḥ
//
Sentence: 71
parasparasādʰakā
hy
upāyāḥ
//
paraspara-sādʰakā
hy
upāyāḥ
//
Sentence: 72
śatroḥ
śaṅkitāmātyeṣu
sāntvaṃ
prayuktaṃ
śeṣaprayogaṃ
nivartayati
,
dūṣyāmātyeṣu
dānam
,
saṃgʰāteṣu
bʰedaḥ
,
śaktimatsu
daṇḍa
iti
//
śatroḥ
śaṅkita-amātyeṣu
sāntvaṃ
prayuktaṃ
śeṣa-prayogaṃ
nivartayati
,
dūṣya-amātyeṣu
dānam
,
saṃgʰāteṣu
bʰedaḥ
,
śaktimatsu
daṇḍa
iti
//
Sentence: 73
gurulāgʰavayogāc
cāpadāṃ
niyogavikalpasamuccayā
bʰavanti
//
guru-lāgʰava-yogāc
ca+
āpadāṃ
niyoga-vikalpa-samuccayā
bʰavanti
//
Sentence: 74
"anenaivopāyena
nānyena
"
iti
niyogaḥ
//
"anena+
eva+
upāyena
na+
anyena
"
iti
niyogaḥ
//
Sentence: 75
"anena
vānyena
vā
"
iti
vikalpaḥ
//
"anena
vā+
anyena
vā
"
iti
vikalpaḥ
//
Sentence: 76
"anenānyena
ca
"
iti
samuccayaḥ
//
"anena+
anyena
ca
"
iti
samuccayaḥ
//
Sentence: 77
teṣām
ekayogāś
catvāras
triyogāś
ca
,
dviyogāḥ
ṣaṭ
,
ekaś
caturyogaḥ
//
teṣām
eka-yogāś
catvāras
tri-yogāś
ca
,
dvi-yogāḥ
ṣaṭ
,
ekaś
catur-yogaḥ
//
Sentence: 78
iti
pañcadaśopāyāḥ
//
iti
pañca-daśa-upāyāḥ
//
Sentence: 79
tāvantaḥ
pratilomāḥ
//
tāvantaḥ
pratilomāḥ
//
Sentence: 80
teṣām
ekenopāyena
siddʰir
ekasiddʰiḥ
,
dvābʰyāṃ
dvisiddʰiḥ
,
tribʰis
trisiddʰiḥ
,
caturbʰiś
catuḥsiddʰir
iti
//
teṣām
ekena+
upāyena
siddʰir
eka-siddʰiḥ
,
dvābʰyāṃ
dvi-siddʰiḥ
,
tribʰis
tri-siddʰiḥ
,
caturbʰiś
catuḥ-siddʰir
iti
//
Sentence: 81
dʰarmamūlatvāt
kāmapʰalatvāc
cārtʰasya
dʰarmārtʰakāmānubandʰā
yārtʰasya
siddʰiḥ
sā
sarvārtʰasiddʰiḥ
//
<iti
siddʰayah>
dʰarma-mūlatvāt
kāma-pʰalatvāc
ca+
artʰasya
dʰarma-artʰa-kāma-anubandʰā
yā+
artʰasya
siddʰiḥ
sā
sarva-artʰa-siddʰiḥ
//
<iti
siddʰayah>
Sentence: 82
daivād
agnir
udakaṃ
vyādʰiḥ
pramāro
vidravo
durbʰikṣam
āsurī
sr̥ṣṭir
ity
āpadaḥ
//
daivād
agnir
udakaṃ
vyādʰiḥ
pramāro
vidravo
durbʰikṣam
āsurī
sr̥ṣṭir
ity
āpadaḥ
//
Sentence: 83
tāsāṃ
daivatabrāhmaṇarpaṇipātataḥ
siddʰiḥ
//
tāsāṃ
daivata-brāhmaṇa-rpaṇipātataḥ
siddʰiḥ
//
Sentence: 84ab
ativr̥ṣṭir
avr̥ṣṭir
vā
sr̥ṣṭir
vā
yāsurī
bʰavet
/
ativr̥ṣṭir
avr̥ṣṭir
vā
sr̥ṣṭir
vā
yā+
āsurī
bʰavet
/
Sentence: 84cd
tasyām
ātʰarvaṇaṃ
karma
siddʰārambʰāś
ca
siddʰayaḥ
//
E
tasyām
ātʰarvaṇaṃ
karma
siddʰa-ārambʰāś
ca
siddʰayaḥ
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.