TITUS
Kautiliya Arthasastra
Part No. 21
Previous part

Book: 10 
(skandʰa-āvāra-niveśaḥ)


Chapter: 1 

Sentence: 1    vāstukapraśaste vāstuni nāyakavardʰaki mauhūrtikāḥ skandʰāvāram, vr̥ttaṃ dīrgʰaṃ caturaśraṃ bʰūmivaśena , caturdvāraṃ ṣaṭpatʰaṃ navasaṃstʰānaṃ māpayeyuḥ kʰātavaprasāladvārāṭṭālakasampannaṃ bʰaye stʰāne ca //
   
vāstuka-praśaste vāstuni nāyaka-vardʰaki mauhūrtikāḥ skandʰa-āvāram, vr̥ttaṃ dīrgʰaṃ catur-aśraṃ bʰūmi-vaśena , catur-dvāraṃ ṣaṭ-patʰaṃ nava-saṃstʰānaṃ māpayeyuḥ kʰāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ bʰaye stʰāne ca //

Sentence: 2    
madʰyamasyottare navabʰāge rājavāstukaṃ dʰanuḥśatāyāmam ardʰavistāram, paścimārdʰe tasyāntaḥpuram //
   
madʰyamasya+ uttare nava-bʰāge rāja-vāstukaṃ dʰanuḥ-śata-āyāmam ardʰa-vistāram, paścima-ardʰe tasya+ antaḥ-puram //

Sentence: 3    
antarvaṃśikasainyaṃ cānte niviśeta //
   
antar-vaṃśika-sainyaṃ ca+ ante niviśeta //

Sentence: 4    
purastād upastʰānam, dakṣiṇataḥ kośaśāsanakāryakaraṇāni, vāmato rājaupavāhyānāṃ hastyaśvaratʰānāṃ stʰānam //
   
purastād upastʰānam, dakṣiṇataḥ kośa-śāsana-kārya-karaṇāni, vāmato rāja-aupavāhyānāṃ hasty-aśva-ratʰānāṃ stʰānam //

Sentence: 5    
ato dʰanuḥśatāntarāś catvāraḥ śakaṭametʰīpratatistambʰasālaparikṣepāḥ //
   
ato dʰanuḥ-śata-antarāś catvāraḥ śakaṭa-metʰī-pratati-stambʰa-sāla-parikṣepāḥ //

Sentence: 6    
pratʰame purastān mantripurohitau, daṇṣiṇataḥ koṣṭʰāgāraṃ mahānasaṃ ca, vāmataḥ kupyāyudʰāgāram //
   
pratʰame purastān mantri-purohitau, daṇṣiṇataḥ koṣṭʰa-agāraṃ mahānasaṃ ca, vāmataḥ kupya-āyudʰa-agāram //

Sentence: 7    
dvitīye maulabʰr̥tānāṃ stʰānam aśvaratʰānāṃ senāpateś ca //
   
dvitīye maula-bʰr̥tānāṃ stʰānam aśva-ratʰānāṃ senā-pateś ca //

Sentence: 8    
tr̥tīye hastinaḥ śreṇyaḥ praśāstā ca //
   
tr̥tīye hastinaḥ śreṇyaḥ praśāstā ca //

Sentence: 9    
caturtʰe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādʰiṣṭʰitam //
   
caturtʰe viṣṭir nāyako mitra-amitra-aṭavī-balaṃ sva-puruṣa-adʰiṣṭʰitam //

Sentence: 10    
vaṇijo rūpājīvāś cānumahāpatʰam //
   
vaṇijo rūpa-ājīvāś ca+ anu-mahā-patʰam //

Sentence: 11    
bāhyato lubdʰakaśvagaṇinaḥ satūryāgnayaḥ, gūḍʰāś cārakṣāḥ //
   
bāhyato lubdʰaka-śva-gaṇinaḥ satūrya-agnayaḥ, gūḍʰāś ca+ ārakṣāḥ //

Sentence: 12    
śatrūṇām āpāte kūpakūṭāvapātakaṇṭakinīś ca stʰāpayet //
   
śatrūṇām āpāte kūpa-kūṭa-avapāta-kaṇṭakinīś ca stʰāpayet //

Sentence: 13    
aṣṭādaśavargāṇām ārakṣaviparyāsaṃ kārayet //
   
aṣṭādaśa-vargāṇām ārakṣa-viparyāsaṃ kārayet //

Sentence: 14    
divāyāmaṃ ca kārayed apasarpajñānārtʰam //
   
diva-āyāmaṃ ca kārayed apasarpa-jñāna-artʰam //

Sentence: 15    
vivādasaurikasamājadyūtavāraṇaṃ ca kārayet, mudrārakṣaṇaṃ ca //
   
vivāda-saurika-samāja-dyūta-vāraṇaṃ ca kārayet, mudrā-rakṣaṇaṃ ca //

Sentence: 16    
senānivr̥ttam āyudʰīyam aśāsanaṃ śūnyapālo badʰnīyāt //
   
senā-nivr̥ttam āyudʰīyam aśāsanaṃ śūnya-pālo badʰnīyāt //


Sentence: 17ab    
purastād adʰvanaḥ samyakpraśāstā rakṣaṇāni ca /
   
purastād adʰvanaḥ samyak-praśāstā rakṣaṇāni ca /

Sentence: 17cd    
yāyād vardʰakiviṣṭibʰyām udakāni ca kārayet // E
   
yāyād vardʰaki-viṣṭibʰyām udakāni ca kārayet // E




Chapter: 2 
(skandʰa-āvāra-prayāṇam - bala-vyasana-avaskanda-kāla-rakṣaṇam)


Sentence: 1    
grāmāraṇyānām adʰvani niveśān yavasendʰanodakavaśena parisaṃkʰyāya stʰānāsanagamanakālaṃ ca yātrāṃ yāyāt //
   
grāma-araṇyānām adʰvani niveśān yavasa-indʰana-udaka-vaśena parisaṃkʰyāya stʰāna-āsana-gamana-kālaṃ ca yātrāṃ yāyāt //

Sentence: 2    
tatpratīkāradviguṇaṃ bʰaktopakaraṇaṃ vāhayet //
   
tat-pratīkāra-dvi-guṇaṃ bʰakta-upakaraṇaṃ vāhayet //

Sentence: 3    
aśakto sainyeṣv āyojayet, antareṣu nicinuyāt //
   
aśakto sainyeṣv āyojayet, antareṣu nicinuyāt //

Sentence: 4    
purastān nāyakaḥ, madʰye kalatraṃ svāmī ca, pārśvayor aśvā bāhūtsāraḥ, cakrānteṣu hastinaḥ prasāravr̥ddʰir , paścāt senāpatir yāyāt niviśeta //
   
purastān nāyakaḥ, madʰye kalatraṃ svāmī ca, pārśvayor aśvā bāhu-utsāraḥ, cakra-anteṣu hastinaḥ prasāra-vr̥ddʰir , paścāt senā-patir yāyāt niviśeta //

Sentence: 5    
sarvato vanājīvaḥ prasāraḥ //
   
sarvato vana-ājīvaḥ prasāraḥ //

Sentence: 6    
svadeśād anvāyatir vīvadʰaḥ //
   
sva-deśād anvāyatir vīvadʰaḥ //

Sentence: 7    
mitrabalam āsāraḥ //
   
mitra-balam āsāraḥ //

Sentence: 8    
kalatrastʰānam apasāraḥ //
   
kalatra-stʰānam apasāraḥ //

Sentence: 9    
purastād adʰyāgʰāte makareṇa yāyāt, paścāc cʰakaṭena, pārśvayor vajreṇa, samantataḥ sarvatobʰadreṇa, ekāyane sūcyā //
   
purastād adʰyāgʰāte makareṇa yāyāt, paścāt+ śakaṭena, pārśvayor vajreṇa, samantataḥ sarvato-bʰadreṇa, eka-ayane sūcyā //

Sentence: 10    
patʰidvaidʰībʰāve svabʰūmito yāyāt //
   
patʰi-dvaidʰī-bʰāve svabʰūmito yāyāt //

Sentence: 11    
abʰūmiṣṭʰānāṃ hi svabʰūmiṣṭʰā yuddʰe pratilomā bʰavanti //
   
abʰūmiṣṭʰānāṃ hi sva-bʰūmiṣṭʰā yuddʰe pratilomā bʰavanti //

Sentence: 12    
yojanam adʰamā, adʰyardʰaṃ madʰyamā, dviyojanam uttamā, sambʰāvyā gatiḥ //
   
yojanam adʰamā, adʰyardʰaṃ madʰyamā, dvi-yojanam uttamā, sambʰāvyā gatiḥ //

Sentence: 13    
āśrayakārī sampannagʰātī pārṣṇir āsāro madʰyama udāsīno pratikartavyaḥ, saṃkaṭo mārgaḥ śodʰayitavyaḥ, kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭyr̥tur pratīkṣyāḥ, kr̥tadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati, upajapitāro nātitvarayanti, śatrur abʰiprāyaṃ pūrayiṣyati, iti śanair yāyāt, viparyaye śīgʰram //
   
āśraya-kārī sampanna-gʰātī pārṣṇir āsāro madʰyama udāsīno pratikartavyaḥ, saṃkaṭo mārgaḥ śodʰayitavyaḥ, kośo daṇḍo mitra-amitra-aṭavī-balaṃ viṣṭi-r̥tur pratīkṣyāḥ, kr̥ta-durga-karma-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaś ca+ āgamiṣyati, upajapitāro na+ atitvarayanti, śatrur abʰiprāyaṃ pūrayiṣyati, iti śanair yāyāt, viparyaye śīgʰram //

Sentence: 14    
hastistambʰasaṃkramasetubandʰanaukāṣṭʰaveṇusaṃgʰātair alābucarmakaraṇḍadr̥tiplavagaṇḍikāveṇikābʰiś codakāni tārayet //
   
hasti-stambʰa-saṃkrama-setu-bandʰa-nau-kāṣṭʰa-veṇu-saṃgʰātair alābu-carma-karaṇḍa-dr̥ti-plava-gaṇḍikā-veṇikābʰiś ca+ udakāni tārayet //

Sentence: 15    
tīrtʰābʰigrahe hastyaśvair anyato rātrāv uttārya sattraṃ gr̥hṇīyāt //
   
tīrtʰa-abʰigrahe hasty-aśvair anyato rātrāv uttārya sattraṃ gr̥hṇīyāt //

Sentence: 16    
anudake cakricatuṣpadaṃ cādʰvapramāṇena śaktyodakaṃ vāhayet //
   
anudake cakri-catuṣpadaṃ ca+ adʰva-pramāṇena śaktyā+ udakaṃ vāhayet //

Sentence: 17    
dīrgʰakāntāram anudakaṃ yavasendʰanodakahīnaṃ kr̥ccʰrādʰvānam abʰiyogapraskannaṃ kṣutpipāsādʰvaklāntaṃ paṅkatoyagambʰīrāṇāṃ nadīdarīśailānām udyānāpayāne vyāsaktam ekāyanamārge śailaviṣame saṃkaṭe bahulībʰūtaṃ niveśe prastʰite visamnāhaṃ bʰojanavyāsaktam āyatagatapariśrāntam avasuptaṃ vyādʰimarakadurbʰikṣapīḍitaṃ vyādʰitapattyaśvadvipam abʰūmiṣṭʰaṃ balavyasaneṣu svasainyaṃ rakṣet, parasainyaṃ cābʰihanyāt //
   
dīrgʰa-kāntāram anudakaṃ yavasa-indʰana-udaka-hīnaṃ kr̥ccʰra-adʰvānam abʰiyoga-praskannaṃ kṣut-pipāsā-adʰva-klāntaṃ paṅka-toya-gambʰīrāṇāṃ nadī-darī-śailānām udyāna-apayāne vyāsaktam eka-ayana-mārge śaila-viṣame saṃkaṭe bahulī-bʰūtaṃ niveśe prastʰite visamnāhaṃ bʰojana-vyāsaktam āyata-gata-pariśrāntam avasuptaṃ vyādʰi-maraka-durbʰikṣa-pīḍitaṃ vyādʰita-patty-aśva-dvipam abʰūmiṣṭʰaṃ bala-vyasaneṣu sva-sainyaṃ rakṣet, para-sainyaṃ ca+ abʰihanyāt //

Sentence: 18    
ekāyanamārgaprayātasya senāniścāragrāsāhāraśayyāprastārāgninidʰānadʰvajāyudʰasaṃkʰyānena parabalajñānam //
   
eka-ayana-mārga-prayātasya senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidʰāna-dʰvaja-āyudʰa-saṃkʰyānena para-bala-jñānam //

Sentence: 19    
tadātmāno gūhayet //
   
tadā+ ātmāno gūhayet //


Sentence: 20ab    
pārvataṃ vanadurgaṃ sāpasārapratigraham /
   
pārvataṃ vana-durgaṃ sāpasāra-pratigraham /

Sentence: 20cd    
svabʰumau pr̥ṣṭʰataḥ kr̥tvā yudʰyeta niviśeta ca // E
   
sva-bʰumau pr̥ṣṭʰataḥ kr̥tvā yudʰyeta niviśeta ca // E




Chapter: 3 
(kūṭa-yuddʰa-vikalpāḥ - sva-sainya-utsāhanam - sva-balāny abala-vyāyogaḥ)


Sentence: 1    
balaviśiṣṭaḥ kr̥topajāpaḥ prativihitartuḥ svabʰūmyāṃ prakāśayuddʰam upeyāt //
   
bala-viśiṣṭaḥ kr̥ta-upajāpaḥ prativihita-r̥tuḥ sva-bʰūmyāṃ prakāśa-yuddʰam upeyāt //

Sentence: 2    
viparyaye kūṭayuddʰam //
   
viparyaye kūṭa-yuddʰam //

Sentence: 3    
balavyasanāvaskandakāleṣu param abʰihanyāt, abʰūmiṣṭʰaṃ svabʰūmiṣṭʰaḥ, prakr̥tipragraho svabʰūmiṣṭʰam //
   
bala-vyasana-avaskanda-kāleṣu param abʰihanyāt, abʰūmiṣṭʰaṃ sva-bʰūmiṣṭʰaḥ, prakr̥ti-pragraho sva-bʰūmiṣṭʰam //

Sentence: 4    
dūṣyāmitrāṭavībalair bʰaṅgaṃ dattvā vibʰūmiprāptaṃ hanyāt //
   
dūṣya-amitra-aṭavī-balair bʰaṅgaṃ dattvā vibʰūmi-prāptaṃ hanyāt //

Sentence: 5    
saṃhatānīkaṃ hastibʰir bʰedayet //
   
saṃhata-anīkaṃ hastibʰir bʰedayet //

Sentence: 6    
pūrvaṃ bʰaṅgapradānenānupralīnaṃ bʰinnam abʰinnaḥ pratinivr̥tya hanyāt //
   
pūrvaṃ bʰaṅga-pradānena+ anupralīnaṃ bʰinnam abʰinnaḥ pratinivr̥tya hanyāt //

Sentence: 7    
purastād abʰihatya pracalaṃ vimukʰaṃ pr̥ṣṭʰato hastyaśvenābʰihanyāt //
   
purastād abʰihatya pracalaṃ vimukʰaṃ pr̥ṣṭʰato hasty-aśvena+ abʰihanyāt //

Sentence: 8    
pr̥ṣṭʰato 'bʰihatyā pracalaṃ vimukʰaṃ purastāt sārabalenābʰihanyāt //
   
pr̥ṣṭʰato+ abʰihatyā pracalaṃ vimukʰaṃ purastāt sāra-balena+ abʰihanyāt //

Sentence: 9    
tābʰyāṃ pārśvābʰigātau vyākʰyātau //
   
tābʰyāṃ pārśva-abʰigātau vyākʰyātau //

Sentence: 10    
yato dūṣyapʰalgubalaṃ tato 'bʰihanyāt //
   
yato dūṣya-pʰalgu-balaṃ tato+ abʰihanyāt //

Sentence: 11    
purastād viṣamāyāṃ pr̥ṣṭʰato 'bʰihanyāt //
   
purastād viṣamāyāṃ pr̥ṣṭʰato+ abʰihanyāt //

Sentence: 12    
pr̥ṣṭʰato viṣamāyāṃ purastād abʰihanyāt //
   
pr̥ṣṭʰato viṣamāyāṃ purastād abʰihanyāt //

Sentence: 13    
pārśvato viṣamāyām itarato 'bʰihanyāt //
   
pārśvato viṣamāyām itarato+ abʰihanyāt //

Sentence: 14    
dūṣyāmitrāṭavībalair pūrvaṃ yodʰayitvā śrāntam aśrāntaḥ param abʰihanyāt //
   
dūṣya-amitra-aṭavī-balair pūrvaṃ yodʰayitvā śrāntam aśrāntaḥ param abʰihanyāt //

Sentence: 15    
dūṣyabalena svayaṃ bʰaṅgaṃ dattvā "jitam" iti viśvastam aviśvastaḥ sattrāpāśrayo 'bʰihanyāt //
   
dūṣya-balena svayaṃ bʰaṅgaṃ dattvā "jitam" iti viśvastam aviśvastaḥ sattra-apāśrayo+ abʰihanyāt //

Sentence: 16    
sārtʰavrajaskandʰāvārasaṃvāhavilopapramattam apramatto 'bʰihanyāt //
   
sārtʰa-vraja-skandʰa-āvāra-saṃvāha-vilopa-pramattam apramatto+ abʰihanyāt //

Sentence: 17    
pʰalgubalāvaccʰannasārabalo paravīrān anupraviśya hanyāt //
   
pʰalgu-bala-avaccʰanna-sāra-balo para-vīrān anupraviśya hanyāt //

Sentence: 18    
gograhaṇena śvāpadavadʰena paravīrān ākr̥ṣya sattraccʰanno 'bʰihanyāt //
   
go-grahaṇena śvā-pada-vadʰena para-vīrān ākr̥ṣya sattrac-cʰanno+ abʰihanyāt //

Sentence: 19    
rātrāv avaskandena jāgarayitvā nidrāklāntān avasuptān divā hanyāt //
   
rātrāv avaskandena jāgarayitvā nidrā-klāntān avasuptān divā hanyāt //

Sentence: 20    
sapādacarmakośair hastibʰiḥ sauptikaṃ dadyāt //
   
sapāda-carma-kośair hastibʰiḥ sauptikaṃ dadyāt //

Sentence: 21    
ahaḥsamnāhapariśrāntān aparāhne 'bʰihanyāt //
   
ahaḥ-samnāha-pariśrāntān apara-ahne+ abʰihanyāt //

Sentence: 22    
śuṣkacarmavr̥ttaśarkarākośakair gomahiṣoṣṭrayūtʰair trasnubʰir akr̥tahastyaśvaṃ bʰinnam abʰinnaḥ pratinivr̥ttaṃ hanyāt //
   
śuṣka-carma-vr̥tta-śarkara-ākośakair go-mahiṣa-uṣṭra-yūtʰair trasnubʰir akr̥ta-hasty-aśvaṃ bʰinnam abʰinnaḥ pratinivr̥ttaṃ hanyāt //

Sentence: 23    
pratisūryavātaṃ sarvam abʰihanyāt //
   
pratisūrya-vātaṃ sarvam abʰihanyāt //

Sentence: 24    
dʰānvanavanasaṃkaṭapaṅkaśailanimnaviṣamanāvo gāvaḥ śakaṭavyūho nīhāro rātrir iti sattrāṇi //
   
dʰānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo gāvaḥ śakaṭavyūho nīhāro rātrir iti sattrāṇi //

Sentence: 25    
pūrve ca praharaṇakālāḥ kūṭayuddʰahetavaḥ //
   
pūrve ca praharaṇa-kālāḥ kūṭa-yuddʰa-hetavaḥ //

Sentence: 26    
saṃgrāmas tu nirdiṣṭadeśakālo dʰarmiṣṭʰaḥ //
   
saṃgrāmas tu nirdiṣṭa-deśa-kālo dʰarmiṣṭʰaḥ //

Sentence: 27    
saṃhatya daṇḍaṃ brūyāt "tulyavetano 'smi, bʰavadbʰiḥ saha bʰogyam idaṃ rājyam, mayābʰihitaiḥ paro 'bʰihantavyaḥ" iti //
   
saṃhatya daṇḍaṃ brūyāt "tulya-vetano+ asmi, bʰavadbʰiḥ saha bʰogyam idaṃ rājyam, mayā+ abʰihitaiḥ paro+ abʰihantavyaḥ" iti //

Sentence: 28    
vedeṣv apy anuśrūyate samāptadakṣiṇānāṃ yajñānām avabʰr̥tʰeṣu "sā te gatir śūrāṇām" iti //
   
vedeṣv apy anuśrūyate samāpta-dakṣiṇānāṃ yajñānām avabʰr̥tʰeṣu "sā te gatir śūrāṇām" iti //

Sentence: 29    
apīha ślokau bʰavataḥ //
   
api+ iha ślokau bʰavataḥ //


Sentence: 30ab    
"yān yajñasaṃgʰais tapasā ca viprāḥ svargaiṣiṇaḥ pātracayaiś ca yānti /
   
"yān yajña-saṃgʰais tapasā ca viprāḥ svarga-eṣiṇaḥ pātra-cayaiś ca yānti /

Sentence: 30cd    
kṣaṇena tān apy atiyānti śūrāḥ prāṇān suyuddʰeṣu parityajantaḥ //
   
kṣaṇena tān apy atiyānti śūrāḥ prāṇān suyuddʰeṣu parityajantaḥ //

Sentence: 31ab    
"navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskr̥taṃ darbʰakr̥tottarīyam /
   
"navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskr̥taṃ darbʰa-kr̥ta-uttarīyam /

Sentence: 31cd    
tat tasya bʰūn narakaṃ ca gaccʰed yo bʰartr̥piṇḍasya kr̥te na yudʰyet - iti //
   
tat tasya bʰūn narakaṃ ca gaccʰed yo bʰartr̥-piṇḍasya kr̥te na yudʰyet - iti //


Sentence: 32    
mantripurohitābʰyām utsāhayed yodʰān vyūhasampadā //
   
mantri-purohitābʰyām utsāhayed yodʰān vyūha-sampadā //

Sentence: 33    
kārtāntikādiś cāsya vargaḥ sarvajñadaivatasamyogakʰyāpanābʰyāṃ svapakṣam uddʰarṣayet, parapakṣaṃ codvejayet //
   
kārtāntika-ādiś ca+ asya vargaḥ sarvajña-daivata-samyoga-kʰyāpanābʰyāṃ sva-pakṣam uddʰarṣayet, para-pakṣaṃ ca+ udvejayet //

Sentence: 34    
"śvo yuddʰam" iti kr̥topavāsaḥ śastravāhanaṃ cānuśayīta //
   
"śvo yuddʰam" iti kr̥ta-upavāsaḥ śastra-vāhanaṃ ca+ anuśayīta //

Sentence: 35    
atʰarvabʰiś ca juhuyāt //
   
atʰarvabʰiś ca juhuyāt //

Sentence: 36    
vijayayuktāḥ svargīyāś cāśiṣo vācayet //
   
vijaya-yuktāḥ svargīyāś ca+ āśiṣo vācayet //

Sentence: 37    
brāhmaṇebʰyaś cātmānam atisr̥jet //
   
brāhmaṇebʰyaś ca+ ātmānam atisr̥jet //

Sentence: 38    
śauryaśilpābʰijanānurāgayuktam artʰamānābʰyām avisaṃvāditam anīkagarbʰaṃ kurvīta //
   
śaurya-śilpa-abʰijana-anurāga-yuktam artʰa-mānābʰyām avisaṃvāditam anīka-garbʰaṃ kurvīta //

Sentence: 39    
pitr̥putrabʰrātr̥kāṇām āyudʰīyānām adʰvajaṃ muṇḍānīkaṃ rājastʰānam //
   
pitr̥-putra-bʰrātr̥kāṇām āyudʰīyānām adʰvajaṃ muṇḍa-anīkaṃ rāja-stʰānam //

Sentence: 40    
hastī ratʰo rājavāhanam aśvānubandʰaḥ //
   
hastī ratʰo rāja-vāhanam aśva-anubandʰaḥ //

Sentence: 41    
yat prāyasainyo yatra vinītaḥ syāt t(ad) adʰirohayet //
   
yat prāya-sainyo yatra vinītaḥ syāt t(ad) adʰirohayet //

Sentence: 42    
rājavyañjano vyūhādʰiṣṭʰānam āyojyaḥ //
   
rāja-vyañjano vyūha-adʰiṣṭʰānam āyojyaḥ //

Sentence: 43    
sūtamāgadʰāḥ śūrāṇāṃ svargam asvargaṃ bʰīrūṇāṃ jātisaṃgʰakulakarmavr̥ttastavaṃ ca yodʰānāṃ varṇayeyuḥ //
   
sūta-māgadʰāḥ śūrāṇāṃ svargam asvargaṃ bʰīrūṇāṃ jāti-saṃgʰa-kula-karma-vr̥tta-stavaṃ ca yodʰānāṃ varṇayeyuḥ //

Sentence: 44    
purohitapuruṣāḥ kr̥tyābʰicāraṃ brūyuḥ, yantrikavardʰakimauhūrtikāḥ svakarmasiddʰim asiddʰiṃ pareṣām //
   
purohita-puruṣāḥ kr̥tya-abʰicāraṃ brūyuḥ, yantrika-vardʰaki-mauhūrtikāḥ sva-karma-siddʰim asiddʰiṃ pareṣām //

Sentence: 45    
senāpatir artʰamānābʰyām abʰisaṃskr̥tam anīkam ābʰāṣeta - "śatasāhasro rājavadʰaḥ, pañcāśatsāhasraḥ senāpatikumāravadʰaḥ, daśasāhasraḥ pravīramukʰyavadʰaḥ, pañcasāhasro hastiratʰavadʰaḥ, sāhasro 'śvavadʰaḥ, śatyaḥ pattimukʰyavadʰaḥ, śiro viṃśatikaṃ bʰogadvaiguṇyaṃ svayaṃgrāhaś ca" iti //
   
senā-patir artʰa-mānābʰyām abʰisaṃskr̥tam anīkam ābʰāṣeta - "śata-sāhasro rāja-vadʰaḥ, pañcāśat-sāhasraḥ senā-pati-kumāra-vadʰaḥ, daśa-sāhasraḥ pravīra-mukʰya-vadʰaḥ, pañca-sāhasro hasti-ratʰa-vadʰaḥ, sāhasro+ aśva-vadʰaḥ, śatyaḥ patti-mukʰya-vadʰaḥ, śiro viṃśatikaṃ bʰoga-dvaiguṇyaṃ svayaṃ-grāhaś ca" iti //

Sentence: 46    
tad eṣāṃ daśavargādʰipatayo vidyuḥ //
   
tad eṣāṃ daśa-varga-adʰipatayo vidyuḥ //

Sentence: 47    
cikitsakāḥ śastrayantrāgadasnehavastrahastāḥ striyaś cānnapānarakṣiṇyaḥ puruṣāṇām uddʰarṣaṇīyāḥ pr̥ṣṭʰatas tiṣṭʰeyuḥ //
   
cikitsakāḥ śastra-yantra-agada-sneha-vastra-hastāḥ striyaś ca+ anna-pāna-rakṣiṇyaḥ puruṣāṇām uddʰarṣaṇīyāḥ pr̥ṣṭʰatas tiṣṭʰeyuḥ //

Sentence: 48    
adakṣiṇāmukʰaṃ pr̥ṣṭʰataḥsūryam anulomavātam anīkaṃ svabʰūmau vyūheta //
   
adakṣiṇā-mukʰaṃ pr̥ṣṭʰataḥ-sūryam anuloma-vātam anīkaṃ sva-bʰūmau vyūheta //

Sentence: 49    
parabʰūmivyūhe cāśvāṃś cārayeyuḥ //
   
para-bʰūmi-vyūhe ca+ aśvāṃś cārayeyuḥ //

Sentence: 50    
yatra stʰānaṃ prajavaś cābʰūmir vyūhasya tatra stʰitaḥ prajavitaś cobʰayatʰā jīyeta //
   
yatra stʰānaṃ prajavaś ca+ abʰūmir vyūhasya tatra stʰitaḥ prajavitaś ca+ ubʰayatʰā jīyeta //

Sentence: 51    
viparyaye jayati, ubʰayatʰā stʰāne prajave ca //
   
viparyaye jayati, ubʰayatʰā stʰāne prajave ca //

Sentence: 52    
samā viṣamā vyāmiśrā bʰūmir iti purastāt pārśvābʰyāṃ paścāc ca jñeyā //
   
samā viṣamā vyāmiśrā bʰūmir iti purastāt pārśvābʰyāṃ paścāc ca jñeyā //

Sentence: 53    
samāyāṃ daṇḍamaṇḍalavyūhāḥ, viṣamāyāṃ bʰogāsaṃhatavyūhāḥ, vyāmiśrāyāṃ viṣamavyūhāḥ //
   
samāyāṃ daṇḍa-maṇḍala-vyūhāḥ, viṣamāyāṃ bʰoga-asaṃhata-vyūhāḥ, vyāmiśrāyāṃ viṣama-vyūhāḥ //

Sentence: 54    
viśiṣṭabalaṃ bʰaṅktvā saṃdʰiṃ yāceta //
   
viśiṣṭa-balaṃ bʰaṅktvā saṃdʰiṃ yāceta //

Sentence: 55    
samabalena yācitaḥ saṃdadʰīta //
   
sama-balena yācitaḥ saṃdadʰīta //

Sentence: 56    
hīnam anuhanyāt, na tv eva svabʰūmiprāptaṃ tyaktātmānaṃ //
   
hīnam anuhanyāt, na tv eva sva-bʰūmi-prāptaṃ tyakta-ātmānaṃ //


Sentence: 57ab    
punarāvartamānasya nirāśasya ca jīvite /
   
punar-āvartamānasya nirāśasya ca jīvite /

Sentence: 57cd    
adʰāryo jāyate vegas tasmād bʰagnaṃ na pīḍayet // E
   
adʰāryo jāyate vegas tasmād bʰagnaṃ na pīḍayet // E




Chapter: 4 
(yuddʰa-bʰūmayaḥ - patty-aśva-ratʰa-hasti-karmāṇi)


Sentence: 1    
svabʰūmiḥ pattyaśvaratʰadvipānām iṣṭā yuddʰe niveśe ca //
   
sva-bʰūmiḥ patty-aśva-ratʰa-dvipānām iṣṭā yuddʰe niveśe ca //

Sentence: 2    
dʰānvanavananimnastʰalayodʰināṃ kʰanakākāśadivārātriyodʰināṃ ca puruṣāṇāṃ nādeyapārvatānūpasārasānāṃ ca hastinām aśvānāṃ ca yatʰāsvam iṣṭā yuddʰabʰūmayaḥ kālāś ca //
   
dʰānvana-vana-nimna-stʰala-yodʰināṃ kʰanaka-ākāśa-divā-rātri-yodʰināṃ ca puruṣāṇāṃ nādeya-pārvata-ānūpa-sārasānāṃ ca hastinām aśvānāṃ ca yatʰā-svam iṣṭā yuddʰa-bʰūmayaḥ kālāś ca //

Sentence: 3    
samā stʰirābʰikāśā nirutkʰātinyacakrakʰurānakṣagrāhiṇyavr̥kṣagulmavratatīstambʰakedāraśvabʰravalmīkasikatāpaṅkabʰaṅgurā daraṇahīnā ca ratʰabʰūmiḥ, hastyaśvayor manuṣyāṇāṃ ca same viṣame hitā yuddʰe niveśe ca //
   
samā stʰirā+ abʰikāśā nirutkʰātinya-cakra-kʰurā+ anakṣa-grāhiṇya-vr̥kṣa-gulma-vratatī-stambʰa-kedāra-śvabʰra-valmīka-sikatā-paṅka-bʰaṅgurā daraṇa-hīnā ca ratʰa-bʰūmiḥ, hasty-aśvayor manuṣyāṇāṃ ca same viṣame hitā yuddʰe niveśe ca //

Sentence: 4    
aṇvaśmavr̥kṣā hrasvalaṅgʰanīyaśvabʰrā mandadaraṇadoṣā cāśvabʰūmiḥ //
   
aṇv-aśma-vr̥kṣā hrasva-laṅgʰanīya-śvabʰrā manda-daraṇa-doṣā ca+ aśva-bʰūmiḥ //

Sentence: 5    
stʰūlastʰāṇv aśmavr̥kṣavratatīvalmīkagulmā padātibʰūmiḥ //
   
stʰūla-stʰāṇv aśma-vr̥kṣa-vratatī-valmīka-gulmā padāti-bʰūmiḥ //

Sentence: 6    
gamyaśailanimnaviṣamā mardanīyavr̥kṣā cʰedanīyavratatī paṅkabʰaṅgurā daraṇahīnā ca hastibʰūmiḥ //
   
gamya-śaila-nimna-viṣamā mardanīya-vr̥kṣā cʰedanīya-vratatī paṅka-bʰaṅgurā daraṇa-hīnā ca hasti-bʰūmiḥ //

Sentence: 7    
akaṇṭakiny abahuviṣamā pratyāsāravatīti padātīnām atiśayaḥ //
   
akaṇṭakiny abahu-viṣamā pratyāsāravatī+ iti padātīnām atiśayaḥ //

Sentence: 8    
dviguṇapratyāsārā kardamodakakʰañjanahīnā nihśarkareti vājinām atiśayaḥ //
   
dvi-guṇa-pratyāsārā kardama-udaka-kʰañjana-hīnā nihśarkarā+ iti vājinām atiśayaḥ //

Sentence: 9    
pāṃsukardamodakanalaśarādʰānavatī śvadaṇṣṭrahīnā mahāvr̥kṣaśākʰāgʰātaviyukteti hastinām atiśayaḥ //
   
pāṃsu-kardama-udaka-nala-śara-ādʰānavatī śva-daṇṣṭra-hīnā mahā-vr̥kṣa-śākʰā-gʰāta-viyuktā+ iti hastinām atiśayaḥ //

Sentence: 10    
toyāśayāpāśrayavatī nirutkʰātinī kedārahīnā vyāvartanasamartʰeti ratʰānām atiśayaḥ //
   
toya-āśaya-apāśrayavatī nirutkʰātinī kedāra-hīnā vyāvartana-samartʰā+ iti ratʰānām atiśayaḥ //

Sentence: 11    
uktā sarveṣāṃ bʰūmiḥ //
   
uktā sarveṣāṃ bʰūmiḥ //

Sentence: 12    
etayā sarvabalaniveśā yuddʰāni ca vyākʰyātāni bʰavanti //
   
etayā sarva-bala-niveśā yuddʰāni ca vyākʰyātāni bʰavanti //

Sentence: 13    
bʰūmivāsavanavicayo 'viṣamatoyatīrtʰavātaraśmigrahaṇaṃ vīvadʰāsārayor gʰāto rakṣā viśuddʰiḥ stʰāpanā ca balasya prasāravr̥ddʰir bāhūtsāraḥ pūrvaprahāro vyāveśanaṃ vyāvedʰanam āśvāso grahaṇaṃ mokṣaṇaṃ mārgānusāravinimayaḥ kośakumārābʰiharaṇaṃ jagʰanakoṭyabʰigʰāto hīnānusāraṇam anuyānaṃ samājakarmety aśvakarmāṇi //
   
bʰūmi-vāsa-vana-vicayo+ aviṣama-toya-tīrtʰa-vāta-raśmi-grahaṇaṃ vīvadʰa-āsārayor gʰāto rakṣā viśuddʰiḥ stʰāpanā ca balasya prasāra-vr̥ddʰir bāhu-utsāraḥ pūrva-prahāro vyāveśanaṃ vyāvedʰanam āśvāso grahaṇaṃ mokṣaṇaṃ mārga-anusāra-vinimayaḥ kośa-kumāra-abʰiharaṇaṃ jagʰana-koṭy-abʰigʰāto hīna-anusāraṇam anuyānaṃ samāja-karma+ ity aśva-karmāṇi //

Sentence: 14    
puroyānam akr̥tamārgavāsatīrtʰakarma bāhūtsāras toyataraṇāvataraṇe stʰānagamanāvataraṇaṃ viṣamasambādʰapraveśo 'gnidānaśamanam ekāṅgavijayo bʰinnasaṃdʰānam abʰinnabʰedanaṃ vyasane trāṇam abʰigʰāto vibʰīṣikā trāsanaṃaudāryaṃ grahaṇaṃ mokṣaṇaṃ sāladvārāṭṭālakabʰañjanaṃ kośavāhanāpavāhanam iti hastikarmāṇi //
   
puro-yānam akr̥ta-mārga-vāsa-tīrtʰa-karma bāhu-utsāras toya-taraṇa-avataraṇe stʰāna-gamana-avataraṇaṃ viṣama-sambādʰa-praveśo+ agni-dāna-śamanam eka-aṅga-vijayo bʰinna-saṃdʰānam abʰinna-bʰedanaṃ vyasane trāṇam abʰigʰāto vibʰīṣikā trāsanaṃ-audāryaṃ grahaṇaṃ mokṣaṇaṃ sāla-dvāra-aṭṭālaka-bʰañjanaṃ kośa-vāhana-apavāhanam iti hasti-karmāṇi //

Sentence: 15    
svabalarakṣā caturaṅgabalapratiṣedʰaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bʰinnasaṃdʰānam abʰinnabʰedanaṃ trāsanam audāryaṃ bʰīmagʰoṣaś ceti ratʰakarmāṇi //
   
sva-bala-rakṣā catur-aṅga-bala-pratiṣedʰaḥ saṃgrāme grahaṇaṃ mokṣaṇaṃ bʰinna-saṃdʰānam abʰinna-bʰedanaṃ trāsanam audāryaṃ bʰīma-gʰoṣaś ca+ iti ratʰa-karmāṇi //

Sentence: 16    
sarvadeśakālaśastravahanaṃ vyāyāmaś ceti padātikarmāṇi //
   
sarva-deśa-kāla-śastra-vahanaṃ vyāyāmaś ca+ iti padāti-karmāṇi //

Sentence: 17    
śibiramārgasetukūpatīrtʰaśodʰanakarma yantrāyudʰāvaraṇopakaraṇagrāsavahanam āyodʰanāc ca praharaṇāvaraṇapratividdʰāpanayanam iti viṣṭikarmāṇi //
   
śibira-mārga-setu-kūpa-tīrtʰa-śodʰana-karma yantra-āyudʰa-āvaraṇa-upakaraṇa-grāsa-vahanam āyodʰanāc ca praharaṇa-āvaraṇa-pratividdʰa-apanayanam iti viṣṭi-karmāṇi //


Sentence: 18ab    
kuryād gavāśvavyāyogaṃ ratʰeṣv alpahayo nr̥paḥ /
   
kuryād gava-aśva-vyāyogaṃ ratʰeṣv alpa-hayo nr̥paḥ /

Sentence: 18cd    
kʰaroṣṭraśakaṭānāṃ garbʰam alpagajas tatʰā // E
   
kʰara-uṣṭra-śakaṭānāṃ garbʰam alpa-gajas tatʰā // E




Chapter: 5 
(pakṣa-kakṣa-urasyānām bala-agrato vyūha-vibʰāgaḥ - sāra-pʰalgu-bala-vibʰāgaḥ - patty-aśva-ratʰa-hasti-yuddʰāni)


Sentence: 1    
pañcadʰanuḥśatāpakr̥ṣṭaṃ durgam avastʰāpya yuddʰam upeyāt, bʰūmivaśena //
   
pañca-dʰanuḥ-śata-apakr̥ṣṭaṃ durgam avastʰāpya yuddʰam upeyāt, bʰūmi-vaśena //

Sentence: 2    
vibʰaktamukʰyām acakṣurviṣaye mokṣayitvā senāṃ senāpatināyakau vyūheyātām //
   
vibʰakta-mukʰyām acakṣur-viṣaye mokṣayitvā senāṃ senā-pati-nāyakau vyūheyātām //

Sentence: 3    
śamāntaraṃ pattiṃ stʰāpayet, triśamāntaram aśvam, pañcaśamāntaraṃ ratʰaṃ hastinaṃ //
   
śama-antaraṃ pattiṃ stʰāpayet, tri-śama-antaram aśvam, pañca-śama-antaraṃ ratʰaṃ hastinaṃ //

Sentence: 4    
dviguṇāntaraṃ triguṇāntaraṃ vyūheta //
   
dvi-guṇa-antaraṃ tri-guṇa-antaraṃ vyūheta //

Sentence: 5    
evaṃ yatʰāsukʰam asambādʰaṃ yudʰyeta //
   
evaṃ yatʰā-sukʰam asambādʰaṃ yudʰyeta //

Sentence: 6    
pañcāratni dʰanuḥ //
   
pañca-aratni dʰanuḥ //

Sentence: 7    
tasmin dʰanvinaṃ stʰāpayet, tridʰanuṣy aśvam, pañcadʰanuṣi ratʰaṃ hastinaṃ //
   
tasmin dʰanvinaṃ stʰāpayet, tri-dʰanuṣy aśvam, pañca-dʰanuṣi ratʰaṃ hastinaṃ //

Sentence: 8    
pañcadʰanur anīkasaṃdʰiḥ pakṣakakṣorasyānām //
   
pañca-dʰanur anīka-saṃdʰiḥ pakṣa-kakṣa-urasyānām //

Sentence: 9    
aśvasya trayaḥ puruṣāḥ pratiyoddʰāraḥ //
   
aśvasya trayaḥ puruṣāḥ pratiyoddʰāraḥ //

Sentence: 10    
pañcadaśa ratʰasya hastino , pañca cāśvāḥ //
   
pañca-daśa ratʰasya hastino , pañca ca+ aśvāḥ //

Sentence: 11    
tāvantaḥ pādagopā vājiratʰadvipānāṃ vidʰeyāḥ //
   
tāvantaḥ pāda-gopā vāji-ratʰa-dvipānāṃ vidʰeyāḥ //

Sentence: 12    
trīṇi trikāṇy anīkaṃ ratʰānām urasyaṃ stʰāpayet, tāvat kakṣaṃ pakṣaṃ cobʰayataḥ //
   
trīṇi trikāṇy anīkaṃ ratʰānām urasyaṃ stʰāpayet, tāvat kakṣaṃ pakṣaṃ ca+ ubʰayataḥ //

Sentence: 13    
pañcacatvāriṃśad evaṃ ratʰā ratʰavyūhe bʰavanti, dve śate pañcaviṃśatiś cāśvāḥ, ṣaṭśatāni pañcasaptatiś ca puruṣāḥ pratiyodʰāraḥ, tāvantaḥ pādagopāḥ //
   
pañca-catvāriṃśad evaṃ ratʰā ratʰa-vyūhe bʰavanti, dve śate pañca-viṃśatiś ca+ aśvāḥ, ṣaṭ-śatāni pañca-saptatiś ca puruṣāḥ pratiyodʰāraḥ, tāvantaḥ pāda-gopāḥ //

Sentence: 14    
eṣa samavyūhaḥ //
   
eṣa sama-vyūhaḥ //

Sentence: 15    
tasya dviratʰottarā vr̥ddʰir aikaviṃśatiratʰād iti //
   
tasya dvi-ratʰa-uttarā vr̥ddʰir ā-eka-viṃśati-ratʰād iti //

Sentence: 16    
evam ojā daśa samavyūhaprakr̥tayo bʰavanti //
   
evam ojā daśa sama-vyūha-prakr̥tayo bʰavanti //

Sentence: 17    
pakṣakakṣorasyānāṃ mitʰo viṣamasaṃkʰyāne viṣamavyūhaḥ //
   
pakṣa-kakṣa-urasyānāṃ mitʰo viṣama-saṃkʰyāne viṣama-vyūhaḥ //

Sentence: 18    
tasyāpi dviratʰottarā vr̥ddʰir aikaviṃśatiratʰād iti //
   
tasya+ api dvi-ratʰa+ uttarā vr̥ddʰir ā-eka-viṃśati-ratʰād iti //

Sentence: 19    
evam ojā daśa viṣamavyūhaprakr̥tayo bʰavanti //
   
evam ojā daśa viṣama-vyūha-prakr̥tayo bʰavanti //

Sentence: 20    
ataḥ sainyānāṃ vyūhaśeṣam āvāpaḥ kāryaḥ //
   
ataḥ sainyānāṃ vyūha-śeṣam āvāpaḥ kāryaḥ //

Sentence: 21    
ratʰānāṃ dvau tribʰāgāv aṅgeṣv āvāpayet, śeṣam urasyaṃ stʰāpayet //
   
ratʰānāṃ dvau tri-bʰāgāv aṅgeṣv āvāpayet, śeṣam urasyaṃ stʰāpayet //

Sentence: 22    
evaṃ tribʰāgono ratʰānām āvāpaḥ kāryaḥ //
   
evaṃ tri-bʰāga-ūno ratʰānām āvāpaḥ kāryaḥ //

Sentence: 23    
tena hastinām aśvānām āvāpo vyākʰyātaḥ //
   
tena hastinām aśvānām āvāpo vyākʰyātaḥ //

Sentence: 24    
yāvadaśvaratʰadvipānāṃ yuddʰasambādʰanm na kuryāt tāvad āvāpaḥ kāryaḥ //
   
yāvad-aśva-ratʰa-dvipānāṃ yuddʰa-sambādʰanm na kuryāt tāvad āvāpaḥ kāryaḥ //

Sentence: 25    
daṇḍabāhulyam āvāpaḥ //
   
daṇḍa-bāhulyam āvāpaḥ //

Sentence: 26    
pattibāhulyaṃ pratyāpāvaḥ //
   
patti-bāhulyaṃ pratyāpāvaḥ //

Sentence: 27    
ekāṅgabāhulyam anvāvāpaḥ //
   
eka-aṅga-bāhulyam anvāvāpaḥ //

Sentence: 28    
dūṣyabāhulyam atyāvāpaḥ //
   
dūṣya-bāhulyam atyāvāpaḥ //

Sentence: 29    
parāvāpāt pratyāvāpāc ca caturguṇād āṣṭaguṇād iti vibʰavataḥ sainyānām āvāpaḥ //
   
para-āvāpāt pratyāvāpāc ca catur-guṇād ā-aṣṭa-guṇād iti vibʰavataḥ sainyānām āvāpaḥ //

Sentence: 30    
ratʰavyūhena hastivyūho vyākʰyātaḥ //
   
ratʰa-vyūhena hasti-vyūho vyākʰyātaḥ //

Sentence: 31    
vyāmiśro hastiratʰāśvānāṃ - cakrānteṣu hastinaḥ pārśvayor aśvā ratʰā urasye //
   
vyāmiśro hasti-ratʰa-aśvānāṃ - cakra-anteṣu hastinaḥ pārśvayor aśvā ratʰā urasye //

Sentence: 32    
hastinām urasyaṃ ratʰānāṃ kakṣāv aśvānāṃ pakṣāv iti madʰyabʰedī //
   
hastinām urasyaṃ ratʰānāṃ kakṣāv aśvānāṃ pakṣāv iti madʰya-bʰedī //

Sentence: 33    
viparīto 'ntabʰedī //
   
viparīto+ anta-bʰedī //

Sentence: 34    
hastinām eva tu śuddʰaḥ - sāmnāhyānām urasyam aupavāhyānāṃ jagʰanaṃ vyālānāṃ koṭyāv iti //
   
hastinām eva tu śuddʰaḥ - sāmnāhyānām urasyam aupavāhyānāṃ jagʰanaṃ vyālānāṃ koṭyāv iti //

Sentence: 35    
aśvavyūho - varmiṇām urasyaṃ śuddʰānāṃ kakṣapakṣāv iti //
   
aśva-vyūho - varmiṇām urasyaṃ śuddʰānāṃ kakṣa-pakṣāv iti //

Sentence: 36    
pattivyūhaḥ - purastād āvaraṇinaḥ pr̥ṣṭʰato dʰanvinaḥ //
   
patti-vyūhaḥ - purastād āvaraṇinaḥ pr̥ṣṭʰato dʰanvinaḥ //

Sentence: 37    
iti śuddʰāḥ //
   
iti śuddʰāḥ //

Sentence: 38    
pattayaḥ pakṣayor aśvāḥ pārśvayoḥ hastinaḥ pr̥ṣṭʰato ratʰāḥ purastāt, paravyūhavaśena viparyāsaḥ //
   
pattayaḥ pakṣayor aśvāḥ pārśvayoḥ hastinaḥ pr̥ṣṭʰato ratʰāḥ purastāt, para-vyūha-vaśena viparyāsaḥ //

Sentence: 39    
iti dvyaṅgabalavibʰāgaḥ //
   
iti dvy-aṅga-bala-vibʰāgaḥ //

Sentence: 40    
tena traṅgabalavibʰāgo vyākʰyātaḥ //
   
tena tr-aṅga-bala-vibʰāgo vyākʰyātaḥ //

Sentence: 41    
daṇḍasampat sārabalaṃ puṃsāṃ
   
daṇḍa-sampat sāra-balaṃ puṃsāṃ

Sentence: 42    
hastyaśvayor viśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥstʰatā prāṇo varṣma javas tejaḥ śilpaṃ stairyam udagratā vidʰeyatvaṃ suvyañjanācārateti //
   
hasty-aśvayor viśeṣaḥ kulaṃ jātiḥ sattvaṃ vayaḥ-stʰatā prāṇo varṣma javas tejaḥ śilpaṃ stairyam udagratā vidʰeyatvaṃ suvyañjana-ācāratā+ iti //

Sentence: 43    
pattyaśvaratʰadvipānāṃ sāratribʰāgam urasyaṃ stʰāpayet, dvau tribʰāgau kakṣaṃ pakṣaṃ cobʰayataḥ, anulomam anusāram, pratilomaṃ tr̥tīyasāram, pʰalgu pratilomam //
   
patty-aśva-ratʰa-dvipānāṃ sāra-tri-bʰāgam urasyaṃ stʰāpayet, dvau tri-bʰāgau kakṣaṃ pakṣaṃ ca+ ubʰayataḥ, anulomam anusāram, pratilomaṃ tr̥tīya-sāram, pʰalgu pratilomam //

Sentence: 44    
evaṃ sarvam upayogaṃ gamayet //
   
evaṃ sarvam upayogaṃ gamayet //

Sentence: 45    
pʰalgubalam anteṣv avadʰāya vegābʰihūliko bʰavati //
   
pʰalgu-balam anteṣv avadʰāya vega-abʰihūliko bʰavati //

Sentence: 46    
sārabalam agrataḥ kr̥tvā koṭīṣv anusāraṃ kuryāt, jagʰane tr̥tiyiyasāram, madʰye pʰalgubalam //
   
sāra-balam agrataḥ kr̥tvā koṭīṣv anusāraṃ kuryāt, jagʰane tr̥tiyiya-sāram, madʰye pʰalgu-balam //

Sentence: 47    
evam etat sahiṣṇu bʰavati //
   
evam etat sahiṣṇu bʰavati //

Sentence: 48    
vyūhaṃ tu stʰāpayitvā pakṣakakṣorasyānām ekena dvābʰyāṃ praharet, śeṣaiḥ pratigr̥hṇīyāt //
   
vyūhaṃ tu stʰāpayitvā pakṣa-kakṣa-urasyānām ekena dvābʰyāṃ praharet, śeṣaiḥ pratigr̥hṇīyāt //

Sentence: 49    
yat parasya durbalaṃ vītahastyaśvaṃ dūṣyāmātyaṃ kr̥topajāpaṃ tatprabʰūtasāreṇābʰihanyāt //
   
yat parasya durbalaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ kr̥ta-upajāpaṃ tat-prabʰūta-sāreṇa+ abʰihanyāt //

Sentence: 50    
yad parasya sāriṣṭʰaṃ taddviguṇasāreṇābʰihanyāt //
   
yad parasya sāriṣṭʰaṃ tad-dvi-guṇa-sāreṇa+ abʰihanyāt //

Sentence: 51    
yad aṅgam alpasāram ātmanas tad bahunopacinuyāt //
   
yad aṅgam alpa-sāram ātmanas tad bahunā+ upacinuyāt //

Sentence: 52    
yataḥ parasyāpacayas tato 'bʰyāśe vyūheta, yatot bʰayaṃ syāt //
   
yataḥ parasya+ apacayas tato+ abʰyāśe vyūheta, yatot bʰayaṃ syāt //

Sentence: 53    
abʰisr̥taṃ parisr̥tam atisr̥tam apasr̥tam unmatʰyāvadʰānaṃ valayo gomūtrikā maṇḍalaṃ prakīrṇikā vyāvr̥ttapr̥ṣṭʰam anuvaṃśam agrataḥ pārśvābʰyāṃ pr̥ṣṭʰato bʰagnarakṣā bʰagnānupāta ity aśvayuddʰāni //
   
abʰisr̥taṃ parisr̥tam atisr̥tam apasr̥tam unmatʰya-avadʰānaṃ valayo go-mūtrikā maṇḍalaṃ prakīrṇikā vyāvr̥tta-pr̥ṣṭʰam anuvaṃśam agrataḥ pārśvābʰyāṃ pr̥ṣṭʰato bʰagna-rakṣā bʰagna-anupāta ity aśva-yuddʰāni //

Sentence: 54    
prakīrṇikāvarjāny etāny eva caturṇām aṅgānāṃ vyastasamastānāṃ gʰātaḥ, pakṣakakṣorasyānāṃ ca prabʰañjanam avaskandaḥ sauptikaṃ ceti hasityuddʰāni //
   
prakīrṇika-āvarjāny etāny eva caturṇām aṅgānāṃ vyasta-samastānāṃ gʰātaḥ, pakṣa-kakṣa-urasyānāṃ ca prabʰañjanam avaskandaḥ sauptikaṃ ca+ iti hasit-yuddʰāni //

Sentence: 55    
unmatʰyāvadʰānavarjāny etāny eva svabʰūmāv abʰiyānāpayānastʰitayuddʰānīti ratʰayuddʰāni //
   
unmatʰya-avadʰāna-varjāny etāny eva sva-bʰūmāv abʰiyāna-apayāna-stʰita-yuddʰāni+ iti ratʰa-yuddʰāni //

Sentence: 56    
sarvadeśakālapraharaṇam upāṃśudaṇḍaś ceti pattiyuddʰāni //
   
sarva-deśa-kāla-praharaṇam upāṃśu-daṇḍaś ca+ iti patti-yuddʰāni //


Sentence: 57ab    
etena vidʰinā vyūhān ojān yugmāṃś ca kārayet /
   
etena vidʰinā vyūhān ojān yugmāṃś ca kārayet /

Sentence: 57cd    
vibʰavo yāvad aṅgānāṃ caturṇāṃ sadr̥śo bʰavet //
   
vibʰavo yāvad aṅgānāṃ caturṇāṃ sadr̥śo bʰavet //

Sentence: 58ab    
dve śate dʰanuṣāṃ gatvā rājā tiṣṭʰet pratigrahe /
   
dve śate dʰanuṣāṃ gatvā rājā tiṣṭʰet pratigrahe /

Sentence: 58cd    
bʰinnasaṃgʰātanaṃ tasmān na yudʰyetāpratigrahaḥ // E
   
bʰinna-saṃgʰātanaṃ tasmān na yudʰyeta+ apratigrahaḥ // E




Chapter: 6 
(daṇḍa-bʰoga-maṇḍala-asamhata-vyūha-vyūhanam - tasya prativyūha-stʰānam)


Sentence: 1    
pakṣāv urasyaṃ pratigraha ity auśanaso vyūhavibʰāgaḥ //
   
pakṣāv urasyaṃ pratigraha ity auśanaso vyūha-vibʰāgaḥ //

Sentence: 2    
pakṣau kakṣāv urasym pratigraha iti bārhasptyaḥ //
   
pakṣau kakṣāv urasym pratigraha iti bārhasptyaḥ //

Sentence: 3    
prapakṣakakṣorasyā ubʰayoḥ daṇḍabʰogamaṇḍalāsaṃhatāḥ prakr̥tivyūhāḥ //
   
prapakṣa-kakṣa-urasyā ubʰayoḥ daṇḍa-bʰoga-maṇḍala-asaṃhatāḥ prakr̥ti-vyūhāḥ //

Sentence: 4    
tatra tiryagvr̥ttir daṇḍaḥ //
   
tatra tiryag-vr̥ttir daṇḍaḥ //

Sentence: 5    
samastānām anvāvr̥ttir bʰogaḥ //
   
samastānām anvāvr̥ttir bʰogaḥ //

Sentence: 6    
saratāṃ sarvatovr̥ttir maṇḍalaḥ //
   
saratāṃ sarvato-vr̥ttir maṇḍalaḥ //

Sentence: 7    
stʰitānāṃ pr̥tʰaganīkavr̥ttir asaṃhataḥ //
   
stʰitānāṃ pr̥tʰag-anīka-vr̥ttir asaṃhataḥ //

Sentence: 8    
pakṣakakṣorasyaiḥ samaṃ vartamāno daṇḍaḥ //
   
pakṣa-kakṣa-urasyaiḥ samaṃ vartamāno daṇḍaḥ //

Sentence: 9    
sa kakṣātikrāntaḥ pradaraḥ //
   
sa kakṣa-atikrāntaḥ pradaraḥ //

Sentence: 10    
sa eva pakṣakakṣābʰyāṃ pratikrānto dr̥ḍʰakaḥ //
   
sa eva pakṣa-kakṣābʰyāṃ pratikrānto dr̥ḍʰakaḥ //

Sentence: 11    
sa evātikrāntaḥ pakṣābʰyām asahyaḥ //
   
sa eva+ atikrāntaḥ pakṣābʰyām asahyaḥ //

Sentence: 12    
pakṣāv avastʰāpyorasyātikrāntaḥ śyenaḥ //
   
pakṣāv avastʰāpya+ urasya-atikrāntaḥ śyenaḥ //

Sentence: 13    
viparyaye cāpaṃ cāpakukuṣiḥ pratiṣṭʰaḥ supratiṣṭʰaś ca //
   
viparyaye cāpaṃ cāpa-kukuṣiḥ pratiṣṭʰaḥ supratiṣṭʰaś ca //

Sentence: 14    
cāpapakṣaḥ saṃjayaḥ //
   
cāpa-pakṣaḥ saṃjayaḥ //

Sentence: 15    
sa evorasyātikrānto vijayaḥ //
   
sa eva+ urasya-atikrānto vijayaḥ //

Sentence: 16    
stʰūlakarṇapakṣaḥ stʰūṇākarṇaḥ //
   
stʰūla-karṇa-pakṣaḥ stʰūṇa-akarṇaḥ //

Sentence: 17    
dviguṇapakṣastʰūṇo viśālavijayaḥ //
   
dvi-guṇa-pakṣa-stʰūṇo viśāla-vijayaḥ //

Sentence: 18    
tryabʰikrāntapakṣaś camūmukʰaḥ //
   
try-abʰikrānta-pakṣaś camū-mukʰaḥ //

Sentence: 19    
viparyaye jʰaṣāsyaḥ //
   
viparyaye jʰaṣa-āsyaḥ //

Sentence: 20    
ūrdʰvarājir daṇḍaḥ sūcī //
   
ūrdʰva-rājir daṇḍaḥ sūcī //

Sentence: 21    
dvau daṇḍau valayaḥ //
   
dvau daṇḍau valayaḥ //

Sentence: 22    
catvāro durjayaḥ //
   
catvāro durjayaḥ //

Sentence: 23    
iti daṇḍavyūhāḥ //
   
iti daṇḍa-vyūhāḥ //

Sentence: 24    
pakṣakakṣorasyair viṣamaṃ vartamāno bʰogaḥ //
   
pakṣa-kakṣa-urasyair viṣamaṃ vartamāno bʰogaḥ //

Sentence: 25    
sa sarpasārī gomūtrikā //
   
sa sarpa-sārī go-mūtrikā //

Sentence: 26    
sa yugmorasyo daṇḍapakṣaḥ śakaṭaḥ //
   
sa yugma-urasyo daṇḍa-pakṣaḥ śakaṭaḥ //

Sentence: 27    
viparyaye makaraḥ //
   
viparyaye makaraḥ //

Sentence: 28    
hastyaśvaratʰair vyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ //
   
hasty-aśva-ratʰair vyatikīrṇaḥ śakaṭaḥ pāripatantakaḥ //

Sentence: 29    
iti bʰogavyūhāḥ //
   
iti bʰoga-vyūhāḥ //

Sentence: 30    
pakṣakakṣorasyānām ekībʰāve maṇḍalaḥ //
   
pakṣa-kakṣa-urasyānām ekī-bʰāve maṇḍalaḥ //

Sentence: 31    
sa sarvatomukʰaḥ sarvatobʰadraḥ //
   
sa sarvato-mukʰaḥ sarvato-bʰadraḥ //

Sentence: 32    
aṣṭānīko durjayaḥ //
   
aṣṭa-anīko durjayaḥ //

Sentence: 33    
iti maṇḍalavyūhāḥ //
   
iti maṇḍala-vyūhāḥ //

Sentence: 34    
pakṣakakṣorasyānām asaṃhatād asaṃhataḥ //
   
pakṣa-kakṣa-urasyānām asaṃhatād asaṃhataḥ //

Sentence: 35    
sa pañcānīkānām ākr̥tistʰāpanād vajro godʰā //
   
sa pañca-anīkānām ākr̥ti-stʰāpanād vajro godʰā //

Sentence: 36    
caturṇām uddʰānakaḥ kākapadī //
   
caturṇām uddʰānakaḥ kākapadī //

Sentence: 37    
trayāṇām ardʰacandrakaḥ karkaṭakaśr̥ṅgī //
   
trayāṇām ardʰa-candrakaḥ karkaṭaka-śr̥ṅgī //

Sentence: 38    
ity asaṃhatavyūhāḥ //
   
ity asaṃhata-vyūhāḥ //

Sentence: 39    
ratʰorasyo hastikakṣo 'śvapr̥ṣṭʰo 'riṣṭaḥ //
   
ratʰa-urasyo hasti-kakṣo+ aśva-pr̥ṣṭʰo+ ariṣṭaḥ //

Sentence: 40    
pattayo 'śvā ratʰā hastinaś cānupr̥ṣṭʰam acalaḥ //
   
pattayo+ aśvā ratʰā hastinaś ca+ anupr̥ṣṭʰam acalaḥ //

Sentence: 41    
hastino 'śvā ratʰāḥ pattayaś cānupr̥ṣṭʰam apratihataḥ //
   
hastino+ aśvā ratʰāḥ pattayaś ca+ anupr̥ṣṭʰam apratihataḥ //

Sentence: 42    
teṣāṃ pradaraṃ dr̥ḍʰakena gʰātayet, dr̥ḍʰakam asahyena, śyenaṃ cāpena, pratiṣṭʰaṃ supratiṣṭʰena, saṃjayaṃ vijayena, stʰūṇākarṇaṃ viśālavijayena, pāripatantakaṃ sarvatobʰadreṇa //
   
teṣāṃ pradaraṃ dr̥ḍʰakena gʰātayet, dr̥ḍʰakam asahyena, śyenaṃ cāpena, pratiṣṭʰaṃ supratiṣṭʰena, saṃjayaṃ vijayena, stʰūṇa-ākarṇaṃ viśāla-vijayena, pāripatantakaṃ sarvato-bʰadreṇa //

Sentence: 43    
durjayena sarvān prativyūheta //
   
durjayena sarvān prativyūheta //

Sentence: 44    
pattyaśvaratʰadvipānāṃ pūrvaṃ pūrvam uttareṇa gʰātayet, hīnāṅgam adʰikāṅgena ceti //
   
patty-aśva-ratʰa-dvipānāṃ pūrvaṃ pūrvam uttareṇa gʰātayet, hīna-aṅgam adʰika-aṅgena ca+ iti //

Sentence: 45    
aṅgadaśakasyaikaḥ patiḥ patikaḥ, patikadaśakasyaikaḥ senāpatiḥ, taddaśakasyaiko nāyaka iti //
   
aṅga-daśakasya+ ekaḥ patiḥ patikaḥ, patika-daśakasya+ ekaḥ senā-patiḥ, tad-daśakasya+ eko nāyaka iti //

Sentence: 46    
sa tūryagʰoṣadʰvajapatākābʰir vyūhāṅgānāṃ saṃjñāḥ stʰāpayed aṅgavibʰāge saṃgʰāte stʰāne gamane vyāvartane praharaṇe ca //
   
sa tūrya-gʰoṣa-dʰvaja-patākābʰir vyūha-aṅgānāṃ saṃjñāḥ stʰāpayed aṅga-vibʰāge saṃgʰāte stʰāne gamane vyāvartane praharaṇe ca //

Sentence: 47    
same vyūhe deśakālasārayogāt siddʰiḥ //
   
same vyūhe deśa-kāla-sāra-yogāt siddʰiḥ //


Sentence: 48ab    
yantrair upaniṣadyogais tīkṣṇair vyāsaktagʰātibʰiḥ /
   
yantrair upaniṣad-yogais tīkṣṇair vyāsakta-gʰātibʰiḥ /

Sentence: 48cd    
māyābʰir devasamyogaiḥ śakaṭair hastibʰīṣaṇaiḥ //
   
māyābʰir deva-samyogaiḥ śakaṭair hasti-bʰīṣaṇaiḥ //

Sentence: 49ab    
dūṣyaprakopair goyūtʰaiḥ skandʰāvārapradīpanaiḥ /
   
dūṣya-prakopair go-yūtʰaiḥ skandʰa-āvāra-pradīpanaiḥ /

Sentence: 49cd    
koṭījagʰanagʰātair dūtavyañjanabʰedanaiḥ //
   
koṭī-jagʰana-gʰātair dūta-vyañjana-bʰedanaiḥ //

Sentence: 50ab    
"durgaṃ dagdʰaṃ hr̥taṃ te kopaḥ kulyaḥ samuttʰitaḥ /
   
"durgaṃ dagdʰaṃ hr̥taṃ te kopaḥ kulyaḥ samuttʰitaḥ /

Sentence: 50cd    
śatrur āṭaviko " iti parasyodvegam ācaret //
   
śatrur āṭaviko " iti parasya+ udvegam ācaret //

Sentence: 51ab    
ekaṃ hanyān na hanyād iṣuḥ kṣipto dʰanuṣmatā /
   
ekaṃ hanyān na hanyād iṣuḥ kṣipto dʰanuṣmatā /

Sentence: 51cd    
prajñānena tu matiḥ kṣiptā hanyād garbʰagatān api // E
   
prajñānena tu matiḥ kṣiptā hanyād garbʰa-gatān api // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.