TITUS
Kautiliya Arthasastra
Part No. 21
Book: 10
(skandʰa-āvāra-niveśaḥ)
Chapter: 1
Sentence: 1
vāstukapraśaste
vāstuni
nāyakavardʰaki
mauhūrtikāḥ
skandʰāvāram
,
vr̥ttaṃ
dīrgʰaṃ
caturaśraṃ
vā
bʰūmivaśena
vā
,
caturdvāraṃ
ṣaṭpatʰaṃ
navasaṃstʰānaṃ
māpayeyuḥ
kʰātavaprasāladvārāṭṭālakasampannaṃ
bʰaye
stʰāne
ca
//
vāstuka-praśaste
vāstuni
nāyaka-vardʰaki
mauhūrtikāḥ
skandʰa-āvāram
,
vr̥ttaṃ
dīrgʰaṃ
catur-aśraṃ
vā
bʰūmi-vaśena
vā
,
catur-dvāraṃ
ṣaṭ-patʰaṃ
nava-saṃstʰānaṃ
māpayeyuḥ
kʰāta-vapra-sāla-dvāra-aṭṭālaka-sampannaṃ
bʰaye
stʰāne
ca
//
Sentence: 2
madʰyamasyottare
navabʰāge
rājavāstukaṃ
dʰanuḥśatāyāmam
ardʰavistāram
,
paścimārdʰe
tasyāntaḥpuram
//
madʰyamasya+
uttare
nava-bʰāge
rāja-vāstukaṃ
dʰanuḥ-śata-āyāmam
ardʰa-vistāram
,
paścima-ardʰe
tasya+
antaḥ-puram
//
Sentence: 3
antarvaṃśikasainyaṃ
cānte
niviśeta
//
antar-vaṃśika-sainyaṃ
ca+
ante
niviśeta
//
Sentence: 4
purastād
upastʰānam
,
dakṣiṇataḥ
kośaśāsanakāryakaraṇāni
,
vāmato
rājaupavāhyānāṃ
hastyaśvaratʰānāṃ
stʰānam
//
purastād
upastʰānam
,
dakṣiṇataḥ
kośa-śāsana-kārya-karaṇāni
,
vāmato
rāja-aupavāhyānāṃ
hasty-aśva-ratʰānāṃ
stʰānam
//
Sentence: 5
ato
dʰanuḥśatāntarāś
catvāraḥ
śakaṭametʰīpratatistambʰasālaparikṣepāḥ
//
ato
dʰanuḥ-śata-antarāś
catvāraḥ
śakaṭa-metʰī-pratati-stambʰa-sāla-parikṣepāḥ
//
Sentence: 6
pratʰame
purastān
mantripurohitau
,
daṇṣiṇataḥ
koṣṭʰāgāraṃ
mahānasaṃ
ca
,
vāmataḥ
kupyāyudʰāgāram
//
pratʰame
purastān
mantri-purohitau
,
daṇṣiṇataḥ
koṣṭʰa-agāraṃ
mahānasaṃ
ca
,
vāmataḥ
kupya-āyudʰa-agāram
//
Sentence: 7
dvitīye
maulabʰr̥tānāṃ
stʰānam
aśvaratʰānāṃ
senāpateś
ca
//
dvitīye
maula-bʰr̥tānāṃ
stʰānam
aśva-ratʰānāṃ
senā-pateś
ca
//
Sentence: 8
tr̥tīye
hastinaḥ
śreṇyaḥ
praśāstā
ca
//
tr̥tīye
hastinaḥ
śreṇyaḥ
praśāstā
ca
//
Sentence: 9
caturtʰe
viṣṭir
nāyako
mitrāmitrāṭavībalaṃ
svapuruṣādʰiṣṭʰitam
//
caturtʰe
viṣṭir
nāyako
mitra-amitra-aṭavī-balaṃ
sva-puruṣa-adʰiṣṭʰitam
//
Sentence: 10
vaṇijo
rūpājīvāś
cānumahāpatʰam
//
vaṇijo
rūpa-ājīvāś
ca+
anu-mahā-patʰam
//
Sentence: 11
bāhyato
lubdʰakaśvagaṇinaḥ
satūryāgnayaḥ
,
gūḍʰāś
cārakṣāḥ
//
bāhyato
lubdʰaka-śva-gaṇinaḥ
satūrya-agnayaḥ
,
gūḍʰāś
ca+
ārakṣāḥ
//
Sentence: 12
śatrūṇām
āpāte
kūpakūṭāvapātakaṇṭakinīś
ca
stʰāpayet
//
śatrūṇām
āpāte
kūpa-kūṭa-avapāta-kaṇṭakinīś
ca
stʰāpayet
//
Sentence: 13
aṣṭādaśavargāṇām
ārakṣaviparyāsaṃ
kārayet
//
aṣṭādaśa-vargāṇām
ārakṣa-viparyāsaṃ
kārayet
//
Sentence: 14
divāyāmaṃ
ca
kārayed
apasarpajñānārtʰam
//
diva-āyāmaṃ
ca
kārayed
apasarpa-jñāna-artʰam
//
Sentence: 15
vivādasaurikasamājadyūtavāraṇaṃ
ca
kārayet
,
mudrārakṣaṇaṃ
ca
//
vivāda-saurika-samāja-dyūta-vāraṇaṃ
ca
kārayet
,
mudrā-rakṣaṇaṃ
ca
//
Sentence: 16
senānivr̥ttam
āyudʰīyam
aśāsanaṃ
śūnyapālo
badʰnīyāt
//
senā-nivr̥ttam
āyudʰīyam
aśāsanaṃ
śūnya-pālo
badʰnīyāt
//
Sentence: 17ab
purastād
adʰvanaḥ
samyakpraśāstā
rakṣaṇāni
ca
/
purastād
adʰvanaḥ
samyak-praśāstā
rakṣaṇāni
ca
/
Sentence: 17cd
yāyād
vardʰakiviṣṭibʰyām
udakāni
ca
kārayet
//
E
yāyād
vardʰaki-viṣṭibʰyām
udakāni
ca
kārayet
//
E
Chapter: 2
(skandʰa-āvāra-prayāṇam
-
bala-vyasana-avaskanda-kāla-rakṣaṇam)
Sentence: 1
grāmāraṇyānām
adʰvani
niveśān
yavasendʰanodakavaśena
parisaṃkʰyāya
stʰānāsanagamanakālaṃ
ca
yātrāṃ
yāyāt
//
grāma-araṇyānām
adʰvani
niveśān
yavasa-indʰana-udaka-vaśena
parisaṃkʰyāya
stʰāna-āsana-gamana-kālaṃ
ca
yātrāṃ
yāyāt
//
Sentence: 2
tatpratīkāradviguṇaṃ
bʰaktopakaraṇaṃ
vāhayet
//
tat-pratīkāra-dvi-guṇaṃ
bʰakta-upakaraṇaṃ
vāhayet
//
Sentence: 3
aśakto
vā
sainyeṣv
āyojayet
,
antareṣu
vā
nicinuyāt
//
aśakto
vā
sainyeṣv
āyojayet
,
antareṣu
vā
nicinuyāt
//
Sentence: 4
purastān
nāyakaḥ
,
madʰye
kalatraṃ
svāmī
ca
,
pārśvayor
aśvā
bāhūtsāraḥ
,
cakrānteṣu
hastinaḥ
prasāravr̥ddʰir
vā
,
paścāt
senāpatir
yāyāt
niviśeta
//
purastān
nāyakaḥ
,
madʰye
kalatraṃ
svāmī
ca
,
pārśvayor
aśvā
bāhu-utsāraḥ
,
cakra-anteṣu
hastinaḥ
prasāra-vr̥ddʰir
vā
,
paścāt
senā-patir
yāyāt
niviśeta
//
Sentence: 5
sarvato
vanājīvaḥ
prasāraḥ
//
sarvato
vana-ājīvaḥ
prasāraḥ
//
Sentence: 6
svadeśād
anvāyatir
vīvadʰaḥ
//
sva-deśād
anvāyatir
vīvadʰaḥ
//
Sentence: 7
mitrabalam
āsāraḥ
//
mitra-balam
āsāraḥ
//
Sentence: 8
kalatrastʰānam
apasāraḥ
//
kalatra-stʰānam
apasāraḥ
//
Sentence: 9
purastād
adʰyāgʰāte
makareṇa
yāyāt
,
paścāc
cʰakaṭena
,
pārśvayor
vajreṇa
,
samantataḥ
sarvatobʰadreṇa
,
ekāyane
sūcyā
//
purastād
adʰyāgʰāte
makareṇa
yāyāt
,
paścāt+
śakaṭena
,
pārśvayor
vajreṇa
,
samantataḥ
sarvato-bʰadreṇa
,
eka-ayane
sūcyā
//
Sentence: 10
patʰidvaidʰībʰāve
svabʰūmito
yāyāt
//
patʰi-dvaidʰī-bʰāve
svabʰūmito
yāyāt
//
Sentence: 11
abʰūmiṣṭʰānāṃ
hi
svabʰūmiṣṭʰā
yuddʰe
pratilomā
bʰavanti
//
abʰūmiṣṭʰānāṃ
hi
sva-bʰūmiṣṭʰā
yuddʰe
pratilomā
bʰavanti
//
Sentence: 12
yojanam
adʰamā
,
adʰyardʰaṃ
madʰyamā
,
dviyojanam
uttamā
,
sambʰāvyā
vā
gatiḥ
//
yojanam
adʰamā
,
adʰyardʰaṃ
madʰyamā
,
dvi-yojanam
uttamā
,
sambʰāvyā
vā
gatiḥ
//
Sentence: 13
āśrayakārī
sampannagʰātī
pārṣṇir
āsāro
madʰyama
udāsīno
vā
pratikartavyaḥ
,
saṃkaṭo
mārgaḥ
śodʰayitavyaḥ
,
kośo
daṇḍo
mitrāmitrāṭavībalaṃ
viṣṭyr̥tur
vā
pratīkṣyāḥ
,
kr̥tadurgakarmanicayarakṣākṣayaḥ
krītabalanirvedo
mitrabalanirvedaś
cāgamiṣyati
,
upajapitāro
vā
nātitvarayanti
,
śatrur
abʰiprāyaṃ
vā
pūrayiṣyati
,
iti
śanair
yāyāt
,
viparyaye
śīgʰram
//
āśraya-kārī
sampanna-gʰātī
pārṣṇir
āsāro
madʰyama
udāsīno
vā
pratikartavyaḥ
,
saṃkaṭo
mārgaḥ
śodʰayitavyaḥ
,
kośo
daṇḍo
mitra-amitra-aṭavī-balaṃ
viṣṭi-r̥tur
vā
pratīkṣyāḥ
,
kr̥ta-durga-karma-nicaya-rakṣā-kṣayaḥ
krīta-bala-nirvedo
mitra-bala-nirvedaś
ca+
āgamiṣyati
,
upajapitāro
vā
na+
atitvarayanti
,
śatrur
abʰiprāyaṃ
vā
pūrayiṣyati
,
iti
śanair
yāyāt
,
viparyaye
śīgʰram
//
Sentence: 14
hastistambʰasaṃkramasetubandʰanaukāṣṭʰaveṇusaṃgʰātair
alābucarmakaraṇḍadr̥tiplavagaṇḍikāveṇikābʰiś
codakāni
tārayet
//
hasti-stambʰa-saṃkrama-setu-bandʰa-nau-kāṣṭʰa-veṇu-saṃgʰātair
alābu-carma-karaṇḍa-dr̥ti-plava-gaṇḍikā-veṇikābʰiś
ca+
udakāni
tārayet
//
Sentence: 15
tīrtʰābʰigrahe
hastyaśvair
anyato
rātrāv
uttārya
sattraṃ
gr̥hṇīyāt
//
tīrtʰa-abʰigrahe
hasty-aśvair
anyato
rātrāv
uttārya
sattraṃ
gr̥hṇīyāt
//
Sentence: 16
anudake
cakricatuṣpadaṃ
cādʰvapramāṇena
śaktyodakaṃ
vāhayet
//
anudake
cakri-catuṣpadaṃ
ca+
adʰva-pramāṇena
śaktyā+
udakaṃ
vāhayet
//
Sentence: 17
dīrgʰakāntāram
anudakaṃ
yavasendʰanodakahīnaṃ
vā
kr̥ccʰrādʰvānam
abʰiyogapraskannaṃ
kṣutpipāsādʰvaklāntaṃ
paṅkatoyagambʰīrāṇāṃ
vā
nadīdarīśailānām
udyānāpayāne
vyāsaktam
ekāyanamārge
śailaviṣame
saṃkaṭe
vā
bahulībʰūtaṃ
niveśe
prastʰite
visamnāhaṃ
bʰojanavyāsaktam
āyatagatapariśrāntam
avasuptaṃ
vyādʰimarakadurbʰikṣapīḍitaṃ
vyādʰitapattyaśvadvipam
abʰūmiṣṭʰaṃ
vā
balavyasaneṣu
vā
svasainyaṃ
rakṣet
,
parasainyaṃ
cābʰihanyāt
//
dīrgʰa-kāntāram
anudakaṃ
yavasa-indʰana-udaka-hīnaṃ
vā
kr̥ccʰra-adʰvānam
abʰiyoga-praskannaṃ
kṣut-pipāsā-adʰva-klāntaṃ
paṅka-toya-gambʰīrāṇāṃ
vā
nadī-darī-śailānām
udyāna-apayāne
vyāsaktam
eka-ayana-mārge
śaila-viṣame
saṃkaṭe
vā
bahulī-bʰūtaṃ
niveśe
prastʰite
visamnāhaṃ
bʰojana-vyāsaktam
āyata-gata-pariśrāntam
avasuptaṃ
vyādʰi-maraka-durbʰikṣa-pīḍitaṃ
vyādʰita-patty-aśva-dvipam
abʰūmiṣṭʰaṃ
vā
bala-vyasaneṣu
vā
sva-sainyaṃ
rakṣet
,
para-sainyaṃ
ca+
abʰihanyāt
//
Sentence: 18
ekāyanamārgaprayātasya
senāniścāragrāsāhāraśayyāprastārāgninidʰānadʰvajāyudʰasaṃkʰyānena
parabalajñānam
//
eka-ayana-mārga-prayātasya
senā-niścāra-grāsa-āhāra-śayyā-prastāra-agni-nidʰāna-dʰvaja-āyudʰa-saṃkʰyānena
para-bala-jñānam
//
Sentence: 19
tadātmāno
gūhayet
//
tadā+
ātmāno
gūhayet
//
Sentence: 20ab
pārvataṃ
vanadurgaṃ
vā
sāpasārapratigraham
/
pārvataṃ
vana-durgaṃ
vā
sāpasāra-pratigraham
/
Sentence: 20cd
svabʰumau
pr̥ṣṭʰataḥ
kr̥tvā
yudʰyeta
niviśeta
ca
//
E
sva-bʰumau
pr̥ṣṭʰataḥ
kr̥tvā
yudʰyeta
niviśeta
ca
//
E
Chapter: 3
(kūṭa-yuddʰa-vikalpāḥ
-
sva-sainya-utsāhanam
-
sva-balāny
abala-vyāyogaḥ)
Sentence: 1
balaviśiṣṭaḥ
kr̥topajāpaḥ
prativihitartuḥ
svabʰūmyāṃ
prakāśayuddʰam
upeyāt
//
bala-viśiṣṭaḥ
kr̥ta-upajāpaḥ
prativihita-r̥tuḥ
sva-bʰūmyāṃ
prakāśa-yuddʰam
upeyāt
//
Sentence: 2
viparyaye
kūṭayuddʰam
//
viparyaye
kūṭa-yuddʰam
//
Sentence: 3
balavyasanāvaskandakāleṣu
param
abʰihanyāt
,
abʰūmiṣṭʰaṃ
vā
svabʰūmiṣṭʰaḥ
,
prakr̥tipragraho
vā
svabʰūmiṣṭʰam
//
bala-vyasana-avaskanda-kāleṣu
param
abʰihanyāt
,
abʰūmiṣṭʰaṃ
vā
sva-bʰūmiṣṭʰaḥ
,
prakr̥ti-pragraho
vā
sva-bʰūmiṣṭʰam
//
Sentence: 4
dūṣyāmitrāṭavībalair
vā
bʰaṅgaṃ
dattvā
vibʰūmiprāptaṃ
hanyāt
//
dūṣya-amitra-aṭavī-balair
vā
bʰaṅgaṃ
dattvā
vibʰūmi-prāptaṃ
hanyāt
//
Sentence: 5
saṃhatānīkaṃ
hastibʰir
bʰedayet
//
saṃhata-anīkaṃ
hastibʰir
bʰedayet
//
Sentence: 6
pūrvaṃ
bʰaṅgapradānenānupralīnaṃ
bʰinnam
abʰinnaḥ
pratinivr̥tya
hanyāt
//
pūrvaṃ
bʰaṅga-pradānena+
anupralīnaṃ
bʰinnam
abʰinnaḥ
pratinivr̥tya
hanyāt
//
Sentence: 7
purastād
abʰihatya
pracalaṃ
vimukʰaṃ
vā
pr̥ṣṭʰato
hastyaśvenābʰihanyāt
//
purastād
abʰihatya
pracalaṃ
vimukʰaṃ
vā
pr̥ṣṭʰato
hasty-aśvena+
abʰihanyāt
//
Sentence: 8
pr̥ṣṭʰato
'bʰihatyā
pracalaṃ
vimukʰaṃ
vā
purastāt
sārabalenābʰihanyāt
//
pr̥ṣṭʰato+
abʰihatyā
pracalaṃ
vimukʰaṃ
vā
purastāt
sāra-balena+
abʰihanyāt
//
Sentence: 9
tābʰyāṃ
pārśvābʰigātau
vyākʰyātau
//
tābʰyāṃ
pārśva-abʰigātau
vyākʰyātau
//
Sentence: 10
yato
vā
dūṣyapʰalgubalaṃ
tato
'bʰihanyāt
//
yato
vā
dūṣya-pʰalgu-balaṃ
tato+
abʰihanyāt
//
Sentence: 11
purastād
viṣamāyāṃ
pr̥ṣṭʰato
'bʰihanyāt
//
purastād
viṣamāyāṃ
pr̥ṣṭʰato+
abʰihanyāt
//
Sentence: 12
pr̥ṣṭʰato
viṣamāyāṃ
purastād
abʰihanyāt
//
pr̥ṣṭʰato
viṣamāyāṃ
purastād
abʰihanyāt
//
Sentence: 13
pārśvato
viṣamāyām
itarato
'bʰihanyāt
//
pārśvato
viṣamāyām
itarato+
abʰihanyāt
//
Sentence: 14
dūṣyāmitrāṭavībalair
vā
pūrvaṃ
yodʰayitvā
śrāntam
aśrāntaḥ
param
abʰihanyāt
//
dūṣya-amitra-aṭavī-balair
vā
pūrvaṃ
yodʰayitvā
śrāntam
aśrāntaḥ
param
abʰihanyāt
//
Sentence: 15
dūṣyabalena
vā
svayaṃ
bʰaṅgaṃ
dattvā
"jitam
"
iti
viśvastam
aviśvastaḥ
sattrāpāśrayo
'bʰihanyāt
//
dūṣya-balena
vā
svayaṃ
bʰaṅgaṃ
dattvā
"jitam
"
iti
viśvastam
aviśvastaḥ
sattra-apāśrayo+
abʰihanyāt
//
Sentence: 16
sārtʰavrajaskandʰāvārasaṃvāhavilopapramattam
apramatto
'bʰihanyāt
//
sārtʰa-vraja-skandʰa-āvāra-saṃvāha-vilopa-pramattam
apramatto+
abʰihanyāt
//
Sentence: 17
pʰalgubalāvaccʰannasārabalo
vā
paravīrān
anupraviśya
hanyāt
//
pʰalgu-bala-avaccʰanna-sāra-balo
vā
para-vīrān
anupraviśya
hanyāt
//
Sentence: 18
gograhaṇena
śvāpadavadʰena
vā
paravīrān
ākr̥ṣya
sattraccʰanno
'bʰihanyāt
//
go-grahaṇena
śvā-pada-vadʰena
vā
para-vīrān
ākr̥ṣya
sattrac-cʰanno+
abʰihanyāt
//
Sentence: 19
rātrāv
avaskandena
jāgarayitvā
nidrāklāntān
avasuptān
vā
divā
hanyāt
//
rātrāv
avaskandena
jāgarayitvā
nidrā-klāntān
avasuptān
vā
divā
hanyāt
//
Sentence: 20
sapādacarmakośair
vā
hastibʰiḥ
sauptikaṃ
dadyāt
//
sapāda-carma-kośair
vā
hastibʰiḥ
sauptikaṃ
dadyāt
//
Sentence: 21
ahaḥsamnāhapariśrāntān
aparāhne
'bʰihanyāt
//
ahaḥ-samnāha-pariśrāntān
apara-ahne+
abʰihanyāt
//
Sentence: 22
śuṣkacarmavr̥ttaśarkarākośakair
gomahiṣoṣṭrayūtʰair
vā
trasnubʰir
akr̥tahastyaśvaṃ
bʰinnam
abʰinnaḥ
pratinivr̥ttaṃ
hanyāt
//
śuṣka-carma-vr̥tta-śarkara-ākośakair
go-mahiṣa-uṣṭra-yūtʰair
vā
trasnubʰir
akr̥ta-hasty-aśvaṃ
bʰinnam
abʰinnaḥ
pratinivr̥ttaṃ
hanyāt
//
Sentence: 23
pratisūryavātaṃ
vā
sarvam
abʰihanyāt
//
pratisūrya-vātaṃ
vā
sarvam
abʰihanyāt
//
Sentence: 24
dʰānvanavanasaṃkaṭapaṅkaśailanimnaviṣamanāvo
gāvaḥ
śakaṭavyūho
nīhāro
rātrir
iti
sattrāṇi
//
dʰānvana-vana-saṃkaṭa-paṅka-śaila-nimna-viṣama-nāvo
gāvaḥ
śakaṭavyūho
nīhāro
rātrir
iti
sattrāṇi
//
Sentence: 25
pūrve
ca
praharaṇakālāḥ
kūṭayuddʰahetavaḥ
//
pūrve
ca
praharaṇa-kālāḥ
kūṭa-yuddʰa-hetavaḥ
//
Sentence: 26
saṃgrāmas
tu
nirdiṣṭadeśakālo
dʰarmiṣṭʰaḥ
//
saṃgrāmas
tu
nirdiṣṭa-deśa-kālo
dʰarmiṣṭʰaḥ
//
Sentence: 27
saṃhatya
daṇḍaṃ
brūyāt
"tulyavetano
'smi
,
bʰavadbʰiḥ
saha
bʰogyam
idaṃ
rājyam
,
mayābʰihitaiḥ
paro
'bʰihantavyaḥ
"
iti
//
saṃhatya
daṇḍaṃ
brūyāt
"tulya-vetano+
asmi
,
bʰavadbʰiḥ
saha
bʰogyam
idaṃ
rājyam
,
mayā+
abʰihitaiḥ
paro+
abʰihantavyaḥ
"
iti
//
Sentence: 28
vedeṣv
apy
anuśrūyate
samāptadakṣiṇānāṃ
yajñānām
avabʰr̥tʰeṣu
"sā
te
gatir
yā
śūrāṇām
"
iti
//
vedeṣv
apy
anuśrūyate
samāpta-dakṣiṇānāṃ
yajñānām
avabʰr̥tʰeṣu
"sā
te
gatir
yā
śūrāṇām
"
iti
//
Sentence: 29
apīha
ślokau
bʰavataḥ
//
api+
iha
ślokau
bʰavataḥ
//
Sentence: 30ab
"yān
yajñasaṃgʰais
tapasā
ca
viprāḥ
svargaiṣiṇaḥ
pātracayaiś
ca
yānti
/
"yān
yajña-saṃgʰais
tapasā
ca
viprāḥ
svarga-eṣiṇaḥ
pātra-cayaiś
ca
yānti
/
Sentence: 30cd
kṣaṇena
tān
apy
atiyānti
śūrāḥ
prāṇān
suyuddʰeṣu
parityajantaḥ
//
kṣaṇena
tān
apy
atiyānti
śūrāḥ
prāṇān
suyuddʰeṣu
parityajantaḥ
//
Sentence: 31ab
"navaṃ
śarāvaṃ
salilasya
pūrṇaṃ
susaṃskr̥taṃ
darbʰakr̥tottarīyam
/
"navaṃ
śarāvaṃ
salilasya
pūrṇaṃ
susaṃskr̥taṃ
darbʰa-kr̥ta-uttarīyam
/
Sentence: 31cd
tat
tasya
mā
bʰūn
narakaṃ
ca
gaccʰed
yo
bʰartr̥piṇḍasya
kr̥te
na
yudʰyet
-
iti
//
tat
tasya
mā
bʰūn
narakaṃ
ca
gaccʰed
yo
bʰartr̥-piṇḍasya
kr̥te
na
yudʰyet
-
iti
//
Sentence: 32
mantripurohitābʰyām
utsāhayed
yodʰān
vyūhasampadā
//
mantri-purohitābʰyām
utsāhayed
yodʰān
vyūha-sampadā
//
Sentence: 33
kārtāntikādiś
cāsya
vargaḥ
sarvajñadaivatasamyogakʰyāpanābʰyāṃ
svapakṣam
uddʰarṣayet
,
parapakṣaṃ
codvejayet
//
kārtāntika-ādiś
ca+
asya
vargaḥ
sarvajña-daivata-samyoga-kʰyāpanābʰyāṃ
sva-pakṣam
uddʰarṣayet
,
para-pakṣaṃ
ca+
udvejayet
//
Sentence: 34
"śvo
yuddʰam
"
iti
kr̥topavāsaḥ
śastravāhanaṃ
cānuśayīta
//
"śvo
yuddʰam
"
iti
kr̥ta-upavāsaḥ
śastra-vāhanaṃ
ca+
anuśayīta
//
Sentence: 35
atʰarvabʰiś
ca
juhuyāt
//
atʰarvabʰiś
ca
juhuyāt
//
Sentence: 36
vijayayuktāḥ
svargīyāś
cāśiṣo
vācayet
//
vijaya-yuktāḥ
svargīyāś
ca+
āśiṣo
vācayet
//
Sentence: 37
brāhmaṇebʰyaś
cātmānam
atisr̥jet
//
brāhmaṇebʰyaś
ca+
ātmānam
atisr̥jet
//
Sentence: 38
śauryaśilpābʰijanānurāgayuktam
artʰamānābʰyām
avisaṃvāditam
anīkagarbʰaṃ
kurvīta
//
śaurya-śilpa-abʰijana-anurāga-yuktam
artʰa-mānābʰyām
avisaṃvāditam
anīka-garbʰaṃ
kurvīta
//
Sentence: 39
pitr̥putrabʰrātr̥kāṇām
āyudʰīyānām
adʰvajaṃ
muṇḍānīkaṃ
rājastʰānam
//
pitr̥-putra-bʰrātr̥kāṇām
āyudʰīyānām
adʰvajaṃ
muṇḍa-anīkaṃ
rāja-stʰānam
//
Sentence: 40
hastī
ratʰo
vā
rājavāhanam
aśvānubandʰaḥ
//
hastī
ratʰo
vā
rāja-vāhanam
aśva-anubandʰaḥ
//
Sentence: 41
yat
prāyasainyo
yatra
vā
vinītaḥ
syāt
t(ad)
adʰirohayet
//
yat
prāya-sainyo
yatra
vā
vinītaḥ
syāt
t(ad)
adʰirohayet
//
Sentence: 42
rājavyañjano
vyūhādʰiṣṭʰānam
āyojyaḥ
//
rāja-vyañjano
vyūha-adʰiṣṭʰānam
āyojyaḥ
//
Sentence: 43
sūtamāgadʰāḥ
śūrāṇāṃ
svargam
asvargaṃ
bʰīrūṇāṃ
jātisaṃgʰakulakarmavr̥ttastavaṃ
ca
yodʰānāṃ
varṇayeyuḥ
//
sūta-māgadʰāḥ
śūrāṇāṃ
svargam
asvargaṃ
bʰīrūṇāṃ
jāti-saṃgʰa-kula-karma-vr̥tta-stavaṃ
ca
yodʰānāṃ
varṇayeyuḥ
//
Sentence: 44
purohitapuruṣāḥ
kr̥tyābʰicāraṃ
brūyuḥ
,
yantrikavardʰakimauhūrtikāḥ
svakarmasiddʰim
asiddʰiṃ
pareṣām
//
purohita-puruṣāḥ
kr̥tya-abʰicāraṃ
brūyuḥ
,
yantrika-vardʰaki-mauhūrtikāḥ
sva-karma-siddʰim
asiddʰiṃ
pareṣām
//
Sentence: 45
senāpatir
artʰamānābʰyām
abʰisaṃskr̥tam
anīkam
ābʰāṣeta
-
"śatasāhasro
rājavadʰaḥ
,
pañcāśatsāhasraḥ
senāpatikumāravadʰaḥ
,
daśasāhasraḥ
pravīramukʰyavadʰaḥ
,
pañcasāhasro
hastiratʰavadʰaḥ
,
sāhasro
'śvavadʰaḥ
,
śatyaḥ
pattimukʰyavadʰaḥ
,
śiro
viṃśatikaṃ
bʰogadvaiguṇyaṃ
svayaṃgrāhaś
ca
"
iti
//
senā-patir
artʰa-mānābʰyām
abʰisaṃskr̥tam
anīkam
ābʰāṣeta
-
"śata-sāhasro
rāja-vadʰaḥ
,
pañcāśat-sāhasraḥ
senā-pati-kumāra-vadʰaḥ
,
daśa-sāhasraḥ
pravīra-mukʰya-vadʰaḥ
,
pañca-sāhasro
hasti-ratʰa-vadʰaḥ
,
sāhasro+
aśva-vadʰaḥ
,
śatyaḥ
patti-mukʰya-vadʰaḥ
,
śiro
viṃśatikaṃ
bʰoga-dvaiguṇyaṃ
svayaṃ-grāhaś
ca
"
iti
//
Sentence: 46
tad
eṣāṃ
daśavargādʰipatayo
vidyuḥ
//
tad
eṣāṃ
daśa-varga-adʰipatayo
vidyuḥ
//
Sentence: 47
cikitsakāḥ
śastrayantrāgadasnehavastrahastāḥ
striyaś
cānnapānarakṣiṇyaḥ
puruṣāṇām
uddʰarṣaṇīyāḥ
pr̥ṣṭʰatas
tiṣṭʰeyuḥ
//
cikitsakāḥ
śastra-yantra-agada-sneha-vastra-hastāḥ
striyaś
ca+
anna-pāna-rakṣiṇyaḥ
puruṣāṇām
uddʰarṣaṇīyāḥ
pr̥ṣṭʰatas
tiṣṭʰeyuḥ
//
Sentence: 48
adakṣiṇāmukʰaṃ
pr̥ṣṭʰataḥsūryam
anulomavātam
anīkaṃ
svabʰūmau
vyūheta
//
adakṣiṇā-mukʰaṃ
pr̥ṣṭʰataḥ-sūryam
anuloma-vātam
anīkaṃ
sva-bʰūmau
vyūheta
//
Sentence: 49
parabʰūmivyūhe
cāśvāṃś
cārayeyuḥ
//
para-bʰūmi-vyūhe
ca+
aśvāṃś
cārayeyuḥ
//
Sentence: 50
yatra
stʰānaṃ
prajavaś
cābʰūmir
vyūhasya
tatra
stʰitaḥ
prajavitaś
cobʰayatʰā
jīyeta
//
yatra
stʰānaṃ
prajavaś
ca+
abʰūmir
vyūhasya
tatra
stʰitaḥ
prajavitaś
ca+
ubʰayatʰā
jīyeta
//
Sentence: 51
viparyaye
jayati
,
ubʰayatʰā
stʰāne
prajave
ca
//
viparyaye
jayati
,
ubʰayatʰā
stʰāne
prajave
ca
//
Sentence: 52
samā
viṣamā
vyāmiśrā
vā
bʰūmir
iti
purastāt
pārśvābʰyāṃ
paścāc
ca
jñeyā
//
samā
viṣamā
vyāmiśrā
vā
bʰūmir
iti
purastāt
pārśvābʰyāṃ
paścāc
ca
jñeyā
//
Sentence: 53
samāyāṃ
daṇḍamaṇḍalavyūhāḥ
,
viṣamāyāṃ
bʰogāsaṃhatavyūhāḥ
,
vyāmiśrāyāṃ
viṣamavyūhāḥ
//
samāyāṃ
daṇḍa-maṇḍala-vyūhāḥ
,
viṣamāyāṃ
bʰoga-asaṃhata-vyūhāḥ
,
vyāmiśrāyāṃ
viṣama-vyūhāḥ
//
Sentence: 54
viśiṣṭabalaṃ
bʰaṅktvā
saṃdʰiṃ
yāceta
//
viśiṣṭa-balaṃ
bʰaṅktvā
saṃdʰiṃ
yāceta
//
Sentence: 55
samabalena
yācitaḥ
saṃdadʰīta
//
sama-balena
yācitaḥ
saṃdadʰīta
//
Sentence: 56
hīnam
anuhanyāt
,
na
tv
eva
svabʰūmiprāptaṃ
tyaktātmānaṃ
vā
//
hīnam
anuhanyāt
,
na
tv
eva
sva-bʰūmi-prāptaṃ
tyakta-ātmānaṃ
vā
//
Sentence: 57ab
punarāvartamānasya
nirāśasya
ca
jīvite
/
punar-āvartamānasya
nirāśasya
ca
jīvite
/
Sentence: 57cd
adʰāryo
jāyate
vegas
tasmād
bʰagnaṃ
na
pīḍayet
//
E
adʰāryo
jāyate
vegas
tasmād
bʰagnaṃ
na
pīḍayet
//
E
Chapter: 4
(yuddʰa-bʰūmayaḥ
-
patty-aśva-ratʰa-hasti-karmāṇi)
Sentence: 1
svabʰūmiḥ
pattyaśvaratʰadvipānām
iṣṭā
yuddʰe
niveśe
ca
//
sva-bʰūmiḥ
patty-aśva-ratʰa-dvipānām
iṣṭā
yuddʰe
niveśe
ca
//
Sentence: 2
dʰānvanavananimnastʰalayodʰināṃ
kʰanakākāśadivārātriyodʰināṃ
ca
puruṣāṇāṃ
nādeyapārvatānūpasārasānāṃ
ca
hastinām
aśvānāṃ
ca
yatʰāsvam
iṣṭā
yuddʰabʰūmayaḥ
kālāś
ca
//
dʰānvana-vana-nimna-stʰala-yodʰināṃ
kʰanaka-ākāśa-divā-rātri-yodʰināṃ
ca
puruṣāṇāṃ
nādeya-pārvata-ānūpa-sārasānāṃ
ca
hastinām
aśvānāṃ
ca
yatʰā-svam
iṣṭā
yuddʰa-bʰūmayaḥ
kālāś
ca
//
Sentence: 3
samā
stʰirābʰikāśā
nirutkʰātinyacakrakʰurānakṣagrāhiṇyavr̥kṣagulmavratatīstambʰakedāraśvabʰravalmīkasikatāpaṅkabʰaṅgurā
daraṇahīnā
ca
ratʰabʰūmiḥ
,
hastyaśvayor
manuṣyāṇāṃ
ca
same
viṣame
hitā
yuddʰe
niveśe
ca
//
samā
stʰirā+
abʰikāśā
nirutkʰātinya-cakra-kʰurā+
anakṣa-grāhiṇya-vr̥kṣa-gulma-vratatī-stambʰa-kedāra-śvabʰra-valmīka-sikatā-paṅka-bʰaṅgurā
daraṇa-hīnā
ca
ratʰa-bʰūmiḥ
,
hasty-aśvayor
manuṣyāṇāṃ
ca
same
viṣame
hitā
yuddʰe
niveśe
ca
//
Sentence: 4
aṇvaśmavr̥kṣā
hrasvalaṅgʰanīyaśvabʰrā
mandadaraṇadoṣā
cāśvabʰūmiḥ
//
aṇv-aśma-vr̥kṣā
hrasva-laṅgʰanīya-śvabʰrā
manda-daraṇa-doṣā
ca+
aśva-bʰūmiḥ
//
Sentence: 5
stʰūlastʰāṇv
aśmavr̥kṣavratatīvalmīkagulmā
padātibʰūmiḥ
//
stʰūla-stʰāṇv
aśma-vr̥kṣa-vratatī-valmīka-gulmā
padāti-bʰūmiḥ
//
Sentence: 6
gamyaśailanimnaviṣamā
mardanīyavr̥kṣā
cʰedanīyavratatī
paṅkabʰaṅgurā
daraṇahīnā
ca
hastibʰūmiḥ
//
gamya-śaila-nimna-viṣamā
mardanīya-vr̥kṣā
cʰedanīya-vratatī
paṅka-bʰaṅgurā
daraṇa-hīnā
ca
hasti-bʰūmiḥ
//
Sentence: 7
akaṇṭakiny
abahuviṣamā
pratyāsāravatīti
padātīnām
atiśayaḥ
//
akaṇṭakiny
abahu-viṣamā
pratyāsāravatī+
iti
padātīnām
atiśayaḥ
//
Sentence: 8
dviguṇapratyāsārā
kardamodakakʰañjanahīnā
nihśarkareti
vājinām
atiśayaḥ
//
dvi-guṇa-pratyāsārā
kardama-udaka-kʰañjana-hīnā
nihśarkarā+
iti
vājinām
atiśayaḥ
//
Sentence: 9
pāṃsukardamodakanalaśarādʰānavatī
śvadaṇṣṭrahīnā
mahāvr̥kṣaśākʰāgʰātaviyukteti
hastinām
atiśayaḥ
//
pāṃsu-kardama-udaka-nala-śara-ādʰānavatī
śva-daṇṣṭra-hīnā
mahā-vr̥kṣa-śākʰā-gʰāta-viyuktā+
iti
hastinām
atiśayaḥ
//
Sentence: 10
toyāśayāpāśrayavatī
nirutkʰātinī
kedārahīnā
vyāvartanasamartʰeti
ratʰānām
atiśayaḥ
//
toya-āśaya-apāśrayavatī
nirutkʰātinī
kedāra-hīnā
vyāvartana-samartʰā+
iti
ratʰānām
atiśayaḥ
//
Sentence: 11
uktā
sarveṣāṃ
bʰūmiḥ
//
uktā
sarveṣāṃ
bʰūmiḥ
//
Sentence: 12
etayā
sarvabalaniveśā
yuddʰāni
ca
vyākʰyātāni
bʰavanti
//
etayā
sarva-bala-niveśā
yuddʰāni
ca
vyākʰyātāni
bʰavanti
//
Sentence: 13
bʰūmivāsavanavicayo
'viṣamatoyatīrtʰavātaraśmigrahaṇaṃ
vīvadʰāsārayor
gʰāto
rakṣā
vā
viśuddʰiḥ
stʰāpanā
ca
balasya
prasāravr̥ddʰir
bāhūtsāraḥ
pūrvaprahāro
vyāveśanaṃ
vyāvedʰanam
āśvāso
grahaṇaṃ
mokṣaṇaṃ
mārgānusāravinimayaḥ
kośakumārābʰiharaṇaṃ
jagʰanakoṭyabʰigʰāto
hīnānusāraṇam
anuyānaṃ
samājakarmety
aśvakarmāṇi
//
bʰūmi-vāsa-vana-vicayo+
aviṣama-toya-tīrtʰa-vāta-raśmi-grahaṇaṃ
vīvadʰa-āsārayor
gʰāto
rakṣā
vā
viśuddʰiḥ
stʰāpanā
ca
balasya
prasāra-vr̥ddʰir
bāhu-utsāraḥ
pūrva-prahāro
vyāveśanaṃ
vyāvedʰanam
āśvāso
grahaṇaṃ
mokṣaṇaṃ
mārga-anusāra-vinimayaḥ
kośa-kumāra-abʰiharaṇaṃ
jagʰana-koṭy-abʰigʰāto
hīna-anusāraṇam
anuyānaṃ
samāja-karma+
ity
aśva-karmāṇi
//
Sentence: 14
puroyānam
akr̥tamārgavāsatīrtʰakarma
bāhūtsāras
toyataraṇāvataraṇe
stʰānagamanāvataraṇaṃ
viṣamasambādʰapraveśo
'gnidānaśamanam
ekāṅgavijayo
bʰinnasaṃdʰānam
abʰinnabʰedanaṃ
vyasane
trāṇam
abʰigʰāto
vibʰīṣikā
trāsanaṃaudāryaṃ
grahaṇaṃ
mokṣaṇaṃ
sāladvārāṭṭālakabʰañjanaṃ
kośavāhanāpavāhanam
iti
hastikarmāṇi
//
puro-yānam
akr̥ta-mārga-vāsa-tīrtʰa-karma
bāhu-utsāras
toya-taraṇa-avataraṇe
stʰāna-gamana-avataraṇaṃ
viṣama-sambādʰa-praveśo+
agni-dāna-śamanam
eka-aṅga-vijayo
bʰinna-saṃdʰānam
abʰinna-bʰedanaṃ
vyasane
trāṇam
abʰigʰāto
vibʰīṣikā
trāsanaṃ-audāryaṃ
grahaṇaṃ
mokṣaṇaṃ
sāla-dvāra-aṭṭālaka-bʰañjanaṃ
kośa-vāhana-apavāhanam
iti
hasti-karmāṇi
//
Sentence: 15
svabalarakṣā
caturaṅgabalapratiṣedʰaḥ
saṃgrāme
grahaṇaṃ
mokṣaṇaṃ
bʰinnasaṃdʰānam
abʰinnabʰedanaṃ
trāsanam
audāryaṃ
bʰīmagʰoṣaś
ceti
ratʰakarmāṇi
//
sva-bala-rakṣā
catur-aṅga-bala-pratiṣedʰaḥ
saṃgrāme
grahaṇaṃ
mokṣaṇaṃ
bʰinna-saṃdʰānam
abʰinna-bʰedanaṃ
trāsanam
audāryaṃ
bʰīma-gʰoṣaś
ca+
iti
ratʰa-karmāṇi
//
Sentence: 16
sarvadeśakālaśastravahanaṃ
vyāyāmaś
ceti
padātikarmāṇi
//
sarva-deśa-kāla-śastra-vahanaṃ
vyāyāmaś
ca+
iti
padāti-karmāṇi
//
Sentence: 17
śibiramārgasetukūpatīrtʰaśodʰanakarma
yantrāyudʰāvaraṇopakaraṇagrāsavahanam
āyodʰanāc
ca
praharaṇāvaraṇapratividdʰāpanayanam
iti
viṣṭikarmāṇi
//
śibira-mārga-setu-kūpa-tīrtʰa-śodʰana-karma
yantra-āyudʰa-āvaraṇa-upakaraṇa-grāsa-vahanam
āyodʰanāc
ca
praharaṇa-āvaraṇa-pratividdʰa-apanayanam
iti
viṣṭi-karmāṇi
//
Sentence: 18ab
kuryād
gavāśvavyāyogaṃ
ratʰeṣv
alpahayo
nr̥paḥ
/
kuryād
gava-aśva-vyāyogaṃ
ratʰeṣv
alpa-hayo
nr̥paḥ
/
Sentence: 18cd
kʰaroṣṭraśakaṭānāṃ
vā
garbʰam
alpagajas
tatʰā
//
E
kʰara-uṣṭra-śakaṭānāṃ
vā
garbʰam
alpa-gajas
tatʰā
//
E
Chapter: 5
(pakṣa-kakṣa-urasyānām
bala-agrato
vyūha-vibʰāgaḥ
-
sāra-pʰalgu-bala-vibʰāgaḥ
-
patty-aśva-ratʰa-hasti-yuddʰāni)
Sentence: 1
pañcadʰanuḥśatāpakr̥ṣṭaṃ
durgam
avastʰāpya
yuddʰam
upeyāt
,
bʰūmivaśena
vā
//
pañca-dʰanuḥ-śata-apakr̥ṣṭaṃ
durgam
avastʰāpya
yuddʰam
upeyāt
,
bʰūmi-vaśena
vā
//
Sentence: 2
vibʰaktamukʰyām
acakṣurviṣaye
mokṣayitvā
senāṃ
senāpatināyakau
vyūheyātām
//
vibʰakta-mukʰyām
acakṣur-viṣaye
mokṣayitvā
senāṃ
senā-pati-nāyakau
vyūheyātām
//
Sentence: 3
śamāntaraṃ
pattiṃ
stʰāpayet
,
triśamāntaram
aśvam
,
pañcaśamāntaraṃ
ratʰaṃ
hastinaṃ
vā
//
śama-antaraṃ
pattiṃ
stʰāpayet
,
tri-śama-antaram
aśvam
,
pañca-śama-antaraṃ
ratʰaṃ
hastinaṃ
vā
//
Sentence: 4
dviguṇāntaraṃ
triguṇāntaraṃ
vā
vyūheta
//
dvi-guṇa-antaraṃ
tri-guṇa-antaraṃ
vā
vyūheta
//
Sentence: 5
evaṃ
yatʰāsukʰam
asambādʰaṃ
yudʰyeta
//
evaṃ
yatʰā-sukʰam
asambādʰaṃ
yudʰyeta
//
Sentence: 6
pañcāratni
dʰanuḥ
//
pañca-aratni
dʰanuḥ
//
Sentence: 7
tasmin
dʰanvinaṃ
stʰāpayet
,
tridʰanuṣy
aśvam
,
pañcadʰanuṣi
ratʰaṃ
hastinaṃ
vā
//
tasmin
dʰanvinaṃ
stʰāpayet
,
tri-dʰanuṣy
aśvam
,
pañca-dʰanuṣi
ratʰaṃ
hastinaṃ
vā
//
Sentence: 8
pañcadʰanur
anīkasaṃdʰiḥ
pakṣakakṣorasyānām
//
pañca-dʰanur
anīka-saṃdʰiḥ
pakṣa-kakṣa-urasyānām
//
Sentence: 9
aśvasya
trayaḥ
puruṣāḥ
pratiyoddʰāraḥ
//
aśvasya
trayaḥ
puruṣāḥ
pratiyoddʰāraḥ
//
Sentence: 10
pañcadaśa
ratʰasya
hastino
vā
,
pañca
cāśvāḥ
//
pañca-daśa
ratʰasya
hastino
vā
,
pañca
ca+
aśvāḥ
//
Sentence: 11
tāvantaḥ
pādagopā
vājiratʰadvipānāṃ
vidʰeyāḥ
//
tāvantaḥ
pāda-gopā
vāji-ratʰa-dvipānāṃ
vidʰeyāḥ
//
Sentence: 12
trīṇi
trikāṇy
anīkaṃ
ratʰānām
urasyaṃ
stʰāpayet
,
tāvat
kakṣaṃ
pakṣaṃ
cobʰayataḥ
//
trīṇi
trikāṇy
anīkaṃ
ratʰānām
urasyaṃ
stʰāpayet
,
tāvat
kakṣaṃ
pakṣaṃ
ca+
ubʰayataḥ
//
Sentence: 13
pañcacatvāriṃśad
evaṃ
ratʰā
ratʰavyūhe
bʰavanti
,
dve
śate
pañcaviṃśatiś
cāśvāḥ
,
ṣaṭśatāni
pañcasaptatiś
ca
puruṣāḥ
pratiyodʰāraḥ
,
tāvantaḥ
pādagopāḥ
//
pañca-catvāriṃśad
evaṃ
ratʰā
ratʰa-vyūhe
bʰavanti
,
dve
śate
pañca-viṃśatiś
ca+
aśvāḥ
,
ṣaṭ-śatāni
pañca-saptatiś
ca
puruṣāḥ
pratiyodʰāraḥ
,
tāvantaḥ
pāda-gopāḥ
//
Sentence: 14
eṣa
samavyūhaḥ
//
eṣa
sama-vyūhaḥ
//
Sentence: 15
tasya
dviratʰottarā
vr̥ddʰir
aikaviṃśatiratʰād
iti
//
tasya
dvi-ratʰa-uttarā
vr̥ddʰir
ā-eka-viṃśati-ratʰād
iti
//
Sentence: 16
evam
ojā
daśa
samavyūhaprakr̥tayo
bʰavanti
//
evam
ojā
daśa
sama-vyūha-prakr̥tayo
bʰavanti
//
Sentence: 17
pakṣakakṣorasyānāṃ
mitʰo
viṣamasaṃkʰyāne
viṣamavyūhaḥ
//
pakṣa-kakṣa-urasyānāṃ
mitʰo
viṣama-saṃkʰyāne
viṣama-vyūhaḥ
//
Sentence: 18
tasyāpi
dviratʰottarā
vr̥ddʰir
aikaviṃśatiratʰād
iti
//
tasya+
api
dvi-ratʰa+
uttarā
vr̥ddʰir
ā-eka-viṃśati-ratʰād
iti
//
Sentence: 19
evam
ojā
daśa
viṣamavyūhaprakr̥tayo
bʰavanti
//
evam
ojā
daśa
viṣama-vyūha-prakr̥tayo
bʰavanti
//
Sentence: 20
ataḥ
sainyānāṃ
vyūhaśeṣam
āvāpaḥ
kāryaḥ
//
ataḥ
sainyānāṃ
vyūha-śeṣam
āvāpaḥ
kāryaḥ
//
Sentence: 21
ratʰānāṃ
dvau
tribʰāgāv
aṅgeṣv
āvāpayet
,
śeṣam
urasyaṃ
stʰāpayet
//
ratʰānāṃ
dvau
tri-bʰāgāv
aṅgeṣv
āvāpayet
,
śeṣam
urasyaṃ
stʰāpayet
//
Sentence: 22
evaṃ
tribʰāgono
ratʰānām
āvāpaḥ
kāryaḥ
//
evaṃ
tri-bʰāga-ūno
ratʰānām
āvāpaḥ
kāryaḥ
//
Sentence: 23
tena
hastinām
aśvānām
āvāpo
vyākʰyātaḥ
//
tena
hastinām
aśvānām
āvāpo
vyākʰyātaḥ
//
Sentence: 24
yāvadaśvaratʰadvipānāṃ
yuddʰasambādʰanm
na
kuryāt
tāvad
āvāpaḥ
kāryaḥ
//
yāvad-aśva-ratʰa-dvipānāṃ
yuddʰa-sambādʰanm
na
kuryāt
tāvad
āvāpaḥ
kāryaḥ
//
Sentence: 25
daṇḍabāhulyam
āvāpaḥ
//
daṇḍa-bāhulyam
āvāpaḥ
//
Sentence: 26
pattibāhulyaṃ
pratyāpāvaḥ
//
patti-bāhulyaṃ
pratyāpāvaḥ
//
Sentence: 27
ekāṅgabāhulyam
anvāvāpaḥ
//
eka-aṅga-bāhulyam
anvāvāpaḥ
//
Sentence: 28
dūṣyabāhulyam
atyāvāpaḥ
//
dūṣya-bāhulyam
atyāvāpaḥ
//
Sentence: 29
parāvāpāt
pratyāvāpāc
ca
caturguṇād
āṣṭaguṇād
iti
vā
vibʰavataḥ
sainyānām
āvāpaḥ
//
para-āvāpāt
pratyāvāpāc
ca
catur-guṇād
ā-aṣṭa-guṇād
iti
vā
vibʰavataḥ
sainyānām
āvāpaḥ
//
Sentence: 30
ratʰavyūhena
hastivyūho
vyākʰyātaḥ
//
ratʰa-vyūhena
hasti-vyūho
vyākʰyātaḥ
//
Sentence: 31
vyāmiśro
vā
hastiratʰāśvānāṃ
-
cakrānteṣu
hastinaḥ
pārśvayor
aśvā
ratʰā
urasye
//
vyāmiśro
vā
hasti-ratʰa-aśvānāṃ
-
cakra-anteṣu
hastinaḥ
pārśvayor
aśvā
ratʰā
urasye
//
Sentence: 32
hastinām
urasyaṃ
ratʰānāṃ
kakṣāv
aśvānāṃ
pakṣāv
iti
madʰyabʰedī
//
hastinām
urasyaṃ
ratʰānāṃ
kakṣāv
aśvānāṃ
pakṣāv
iti
madʰya-bʰedī
//
Sentence: 33
viparīto
'ntabʰedī
//
viparīto+
anta-bʰedī
//
Sentence: 34
hastinām
eva
tu
śuddʰaḥ
-
sāmnāhyānām
urasyam
aupavāhyānāṃ
jagʰanaṃ
vyālānāṃ
koṭyāv
iti
//
hastinām
eva
tu
śuddʰaḥ
-
sāmnāhyānām
urasyam
aupavāhyānāṃ
jagʰanaṃ
vyālānāṃ
koṭyāv
iti
//
Sentence: 35
aśvavyūho
-
varmiṇām
urasyaṃ
śuddʰānāṃ
kakṣapakṣāv
iti
//
aśva-vyūho
-
varmiṇām
urasyaṃ
śuddʰānāṃ
kakṣa-pakṣāv
iti
//
Sentence: 36
pattivyūhaḥ
-
purastād
āvaraṇinaḥ
pr̥ṣṭʰato
dʰanvinaḥ
//
patti-vyūhaḥ
-
purastād
āvaraṇinaḥ
pr̥ṣṭʰato
dʰanvinaḥ
//
Sentence: 37
iti
śuddʰāḥ
//
iti
śuddʰāḥ
//
Sentence: 38
pattayaḥ
pakṣayor
aśvāḥ
pārśvayoḥ
hastinaḥ
pr̥ṣṭʰato
ratʰāḥ
purastāt
,
paravyūhavaśena
vā
viparyāsaḥ
//
pattayaḥ
pakṣayor
aśvāḥ
pārśvayoḥ
hastinaḥ
pr̥ṣṭʰato
ratʰāḥ
purastāt
,
para-vyūha-vaśena
vā
viparyāsaḥ
//
Sentence: 39
iti
dvyaṅgabalavibʰāgaḥ
//
iti
dvy-aṅga-bala-vibʰāgaḥ
//
Sentence: 40
tena
traṅgabalavibʰāgo
vyākʰyātaḥ
//
tena
tr-aṅga-bala-vibʰāgo
vyākʰyātaḥ
//
Sentence: 41
daṇḍasampat
sārabalaṃ
puṃsāṃ
daṇḍa-sampat
sāra-balaṃ
puṃsāṃ
Sentence: 42
hastyaśvayor
viśeṣaḥ
kulaṃ
jātiḥ
sattvaṃ
vayaḥstʰatā
prāṇo
varṣma
javas
tejaḥ
śilpaṃ
stairyam
udagratā
vidʰeyatvaṃ
suvyañjanācārateti
//
hasty-aśvayor
viśeṣaḥ
kulaṃ
jātiḥ
sattvaṃ
vayaḥ-stʰatā
prāṇo
varṣma
javas
tejaḥ
śilpaṃ
stairyam
udagratā
vidʰeyatvaṃ
suvyañjana-ācāratā+
iti
//
Sentence: 43
pattyaśvaratʰadvipānāṃ
sāratribʰāgam
urasyaṃ
stʰāpayet
,
dvau
tribʰāgau
kakṣaṃ
pakṣaṃ
cobʰayataḥ
,
anulomam
anusāram
,
pratilomaṃ
tr̥tīyasāram
,
pʰalgu
pratilomam
//
patty-aśva-ratʰa-dvipānāṃ
sāra-tri-bʰāgam
urasyaṃ
stʰāpayet
,
dvau
tri-bʰāgau
kakṣaṃ
pakṣaṃ
ca+
ubʰayataḥ
,
anulomam
anusāram
,
pratilomaṃ
tr̥tīya-sāram
,
pʰalgu
pratilomam
//
Sentence: 44
evaṃ
sarvam
upayogaṃ
gamayet
//
evaṃ
sarvam
upayogaṃ
gamayet
//
Sentence: 45
pʰalgubalam
anteṣv
avadʰāya
vegābʰihūliko
bʰavati
//
pʰalgu-balam
anteṣv
avadʰāya
vega-abʰihūliko
bʰavati
//
Sentence: 46
sārabalam
agrataḥ
kr̥tvā
koṭīṣv
anusāraṃ
kuryāt
,
jagʰane
tr̥tiyiyasāram
,
madʰye
pʰalgubalam
//
sāra-balam
agrataḥ
kr̥tvā
koṭīṣv
anusāraṃ
kuryāt
,
jagʰane
tr̥tiyiya-sāram
,
madʰye
pʰalgu-balam
//
Sentence: 47
evam
etat
sahiṣṇu
bʰavati
//
evam
etat
sahiṣṇu
bʰavati
//
Sentence: 48
vyūhaṃ
tu
stʰāpayitvā
pakṣakakṣorasyānām
ekena
dvābʰyāṃ
vā
praharet
,
śeṣaiḥ
pratigr̥hṇīyāt
//
vyūhaṃ
tu
stʰāpayitvā
pakṣa-kakṣa-urasyānām
ekena
dvābʰyāṃ
vā
praharet
,
śeṣaiḥ
pratigr̥hṇīyāt
//
Sentence: 49
yat
parasya
durbalaṃ
vītahastyaśvaṃ
dūṣyāmātyaṃ
kr̥topajāpaṃ
vā
tatprabʰūtasāreṇābʰihanyāt
//
yat
parasya
durbalaṃ
vīta-hasty-aśvaṃ
dūṣya-amātyaṃ
kr̥ta-upajāpaṃ
vā
tat-prabʰūta-sāreṇa+
abʰihanyāt
//
Sentence: 50
yad
vā
parasya
sāriṣṭʰaṃ
taddviguṇasāreṇābʰihanyāt
//
yad
vā
parasya
sāriṣṭʰaṃ
tad-dvi-guṇa-sāreṇa+
abʰihanyāt
//
Sentence: 51
yad
aṅgam
alpasāram
ātmanas
tad
bahunopacinuyāt
//
yad
aṅgam
alpa-sāram
ātmanas
tad
bahunā+
upacinuyāt
//
Sentence: 52
yataḥ
parasyāpacayas
tato
'bʰyāśe
vyūheta
,
yatot
vā
bʰayaṃ
syāt
//
yataḥ
parasya+
apacayas
tato+
abʰyāśe
vyūheta
,
yatot
vā
bʰayaṃ
syāt
//
Sentence: 53
abʰisr̥taṃ
parisr̥tam
atisr̥tam
apasr̥tam
unmatʰyāvadʰānaṃ
valayo
gomūtrikā
maṇḍalaṃ
prakīrṇikā
vyāvr̥ttapr̥ṣṭʰam
anuvaṃśam
agrataḥ
pārśvābʰyāṃ
pr̥ṣṭʰato
bʰagnarakṣā
bʰagnānupāta
ity
aśvayuddʰāni
//
abʰisr̥taṃ
parisr̥tam
atisr̥tam
apasr̥tam
unmatʰya-avadʰānaṃ
valayo
go-mūtrikā
maṇḍalaṃ
prakīrṇikā
vyāvr̥tta-pr̥ṣṭʰam
anuvaṃśam
agrataḥ
pārśvābʰyāṃ
pr̥ṣṭʰato
bʰagna-rakṣā
bʰagna-anupāta
ity
aśva-yuddʰāni
//
Sentence: 54
prakīrṇikāvarjāny
etāny
eva
caturṇām
aṅgānāṃ
vyastasamastānāṃ
vā
gʰātaḥ
,
pakṣakakṣorasyānāṃ
ca
prabʰañjanam
avaskandaḥ
sauptikaṃ
ceti
hasityuddʰāni
//
prakīrṇika-āvarjāny
etāny
eva
caturṇām
aṅgānāṃ
vyasta-samastānāṃ
vā
gʰātaḥ
,
pakṣa-kakṣa-urasyānāṃ
ca
prabʰañjanam
avaskandaḥ
sauptikaṃ
ca+
iti
hasit-yuddʰāni
//
Sentence: 55
unmatʰyāvadʰānavarjāny
etāny
eva
svabʰūmāv
abʰiyānāpayānastʰitayuddʰānīti
ratʰayuddʰāni
//
unmatʰya-avadʰāna-varjāny
etāny
eva
sva-bʰūmāv
abʰiyāna-apayāna-stʰita-yuddʰāni+
iti
ratʰa-yuddʰāni
//
Sentence: 56
sarvadeśakālapraharaṇam
upāṃśudaṇḍaś
ceti
pattiyuddʰāni
//
sarva-deśa-kāla-praharaṇam
upāṃśu-daṇḍaś
ca+
iti
patti-yuddʰāni
//
Sentence: 57ab
etena
vidʰinā
vyūhān
ojān
yugmāṃś
ca
kārayet
/
etena
vidʰinā
vyūhān
ojān
yugmāṃś
ca
kārayet
/
Sentence: 57cd
vibʰavo
yāvad
aṅgānāṃ
caturṇāṃ
sadr̥śo
bʰavet
//
vibʰavo
yāvad
aṅgānāṃ
caturṇāṃ
sadr̥śo
bʰavet
//
Sentence: 58ab
dve
śate
dʰanuṣāṃ
gatvā
rājā
tiṣṭʰet
pratigrahe
/
dve
śate
dʰanuṣāṃ
gatvā
rājā
tiṣṭʰet
pratigrahe
/
Sentence: 58cd
bʰinnasaṃgʰātanaṃ
tasmān
na
yudʰyetāpratigrahaḥ
//
E
bʰinna-saṃgʰātanaṃ
tasmān
na
yudʰyeta+
apratigrahaḥ
//
E
Chapter: 6
(daṇḍa-bʰoga-maṇḍala-asamhata-vyūha-vyūhanam
-
tasya
prativyūha-stʰānam)
Sentence: 1
pakṣāv
urasyaṃ
pratigraha
ity
auśanaso
vyūhavibʰāgaḥ
//
pakṣāv
urasyaṃ
pratigraha
ity
auśanaso
vyūha-vibʰāgaḥ
//
Sentence: 2
pakṣau
kakṣāv
urasym
pratigraha
iti
bārhasptyaḥ
//
pakṣau
kakṣāv
urasym
pratigraha
iti
bārhasptyaḥ
//
Sentence: 3
prapakṣakakṣorasyā
ubʰayoḥ
daṇḍabʰogamaṇḍalāsaṃhatāḥ
prakr̥tivyūhāḥ
//
prapakṣa-kakṣa-urasyā
ubʰayoḥ
daṇḍa-bʰoga-maṇḍala-asaṃhatāḥ
prakr̥ti-vyūhāḥ
//
Sentence: 4
tatra
tiryagvr̥ttir
daṇḍaḥ
//
tatra
tiryag-vr̥ttir
daṇḍaḥ
//
Sentence: 5
samastānām
anvāvr̥ttir
bʰogaḥ
//
samastānām
anvāvr̥ttir
bʰogaḥ
//
Sentence: 6
saratāṃ
sarvatovr̥ttir
maṇḍalaḥ
//
saratāṃ
sarvato-vr̥ttir
maṇḍalaḥ
//
Sentence: 7
stʰitānāṃ
pr̥tʰaganīkavr̥ttir
asaṃhataḥ
//
stʰitānāṃ
pr̥tʰag-anīka-vr̥ttir
asaṃhataḥ
//
Sentence: 8
pakṣakakṣorasyaiḥ
samaṃ
vartamāno
daṇḍaḥ
//
pakṣa-kakṣa-urasyaiḥ
samaṃ
vartamāno
daṇḍaḥ
//
Sentence: 9
sa
kakṣātikrāntaḥ
pradaraḥ
//
sa
kakṣa-atikrāntaḥ
pradaraḥ
//
Sentence: 10
sa
eva
pakṣakakṣābʰyāṃ
pratikrānto
dr̥ḍʰakaḥ
//
sa
eva
pakṣa-kakṣābʰyāṃ
pratikrānto
dr̥ḍʰakaḥ
//
Sentence: 11
sa
evātikrāntaḥ
pakṣābʰyām
asahyaḥ
//
sa
eva+
atikrāntaḥ
pakṣābʰyām
asahyaḥ
//
Sentence: 12
pakṣāv
avastʰāpyorasyātikrāntaḥ
śyenaḥ
//
pakṣāv
avastʰāpya+
urasya-atikrāntaḥ
śyenaḥ
//
Sentence: 13
viparyaye
cāpaṃ
cāpakukuṣiḥ
pratiṣṭʰaḥ
supratiṣṭʰaś
ca
//
viparyaye
cāpaṃ
cāpa-kukuṣiḥ
pratiṣṭʰaḥ
supratiṣṭʰaś
ca
//
Sentence: 14
cāpapakṣaḥ
saṃjayaḥ
//
cāpa-pakṣaḥ
saṃjayaḥ
//
Sentence: 15
sa
evorasyātikrānto
vijayaḥ
//
sa
eva+
urasya-atikrānto
vijayaḥ
//
Sentence: 16
stʰūlakarṇapakṣaḥ
stʰūṇākarṇaḥ
//
stʰūla-karṇa-pakṣaḥ
stʰūṇa-akarṇaḥ
//
Sentence: 17
dviguṇapakṣastʰūṇo
viśālavijayaḥ
//
dvi-guṇa-pakṣa-stʰūṇo
viśāla-vijayaḥ
//
Sentence: 18
tryabʰikrāntapakṣaś
camūmukʰaḥ
//
try-abʰikrānta-pakṣaś
camū-mukʰaḥ
//
Sentence: 19
viparyaye
jʰaṣāsyaḥ
//
viparyaye
jʰaṣa-āsyaḥ
//
Sentence: 20
ūrdʰvarājir
daṇḍaḥ
sūcī
//
ūrdʰva-rājir
daṇḍaḥ
sūcī
//
Sentence: 21
dvau
daṇḍau
valayaḥ
//
dvau
daṇḍau
valayaḥ
//
Sentence: 22
catvāro
durjayaḥ
//
catvāro
durjayaḥ
//
Sentence: 23
iti
daṇḍavyūhāḥ
//
iti
daṇḍa-vyūhāḥ
//
Sentence: 24
pakṣakakṣorasyair
viṣamaṃ
vartamāno
bʰogaḥ
//
pakṣa-kakṣa-urasyair
viṣamaṃ
vartamāno
bʰogaḥ
//
Sentence: 25
sa
sarpasārī
gomūtrikā
vā
//
sa
sarpa-sārī
go-mūtrikā
vā
//
Sentence: 26
sa
yugmorasyo
daṇḍapakṣaḥ
śakaṭaḥ
//
sa
yugma-urasyo
daṇḍa-pakṣaḥ
śakaṭaḥ
//
Sentence: 27
viparyaye
makaraḥ
//
viparyaye
makaraḥ
//
Sentence: 28
hastyaśvaratʰair
vyatikīrṇaḥ
śakaṭaḥ
pāripatantakaḥ
//
hasty-aśva-ratʰair
vyatikīrṇaḥ
śakaṭaḥ
pāripatantakaḥ
//
Sentence: 29
iti
bʰogavyūhāḥ
//
iti
bʰoga-vyūhāḥ
//
Sentence: 30
pakṣakakṣorasyānām
ekībʰāve
maṇḍalaḥ
//
pakṣa-kakṣa-urasyānām
ekī-bʰāve
maṇḍalaḥ
//
Sentence: 31
sa
sarvatomukʰaḥ
sarvatobʰadraḥ
//
sa
sarvato-mukʰaḥ
sarvato-bʰadraḥ
//
Sentence: 32
aṣṭānīko
durjayaḥ
//
aṣṭa-anīko
durjayaḥ
//
Sentence: 33
iti
maṇḍalavyūhāḥ
//
iti
maṇḍala-vyūhāḥ
//
Sentence: 34
pakṣakakṣorasyānām
asaṃhatād
asaṃhataḥ
//
pakṣa-kakṣa-urasyānām
asaṃhatād
asaṃhataḥ
//
Sentence: 35
sa
pañcānīkānām
ākr̥tistʰāpanād
vajro
godʰā
vā
//
sa
pañca-anīkānām
ākr̥ti-stʰāpanād
vajro
godʰā
vā
//
Sentence: 36
caturṇām
uddʰānakaḥ
kākapadī
vā
//
caturṇām
uddʰānakaḥ
kākapadī
vā
//
Sentence: 37
trayāṇām
ardʰacandrakaḥ
karkaṭakaśr̥ṅgī
vā
//
trayāṇām
ardʰa-candrakaḥ
karkaṭaka-śr̥ṅgī
vā
//
Sentence: 38
ity
asaṃhatavyūhāḥ
//
ity
asaṃhata-vyūhāḥ
//
Sentence: 39
ratʰorasyo
hastikakṣo
'śvapr̥ṣṭʰo
'riṣṭaḥ
//
ratʰa-urasyo
hasti-kakṣo+
aśva-pr̥ṣṭʰo+
ariṣṭaḥ
//
Sentence: 40
pattayo
'śvā
ratʰā
hastinaś
cānupr̥ṣṭʰam
acalaḥ
//
pattayo+
aśvā
ratʰā
hastinaś
ca+
anupr̥ṣṭʰam
acalaḥ
//
Sentence: 41
hastino
'śvā
ratʰāḥ
pattayaś
cānupr̥ṣṭʰam
apratihataḥ
//
hastino+
aśvā
ratʰāḥ
pattayaś
ca+
anupr̥ṣṭʰam
apratihataḥ
//
Sentence: 42
teṣāṃ
pradaraṃ
dr̥ḍʰakena
gʰātayet
,
dr̥ḍʰakam
asahyena
,
śyenaṃ
cāpena
,
pratiṣṭʰaṃ
supratiṣṭʰena
,
saṃjayaṃ
vijayena
,
stʰūṇākarṇaṃ
viśālavijayena
,
pāripatantakaṃ
sarvatobʰadreṇa
//
teṣāṃ
pradaraṃ
dr̥ḍʰakena
gʰātayet
,
dr̥ḍʰakam
asahyena
,
śyenaṃ
cāpena
,
pratiṣṭʰaṃ
supratiṣṭʰena
,
saṃjayaṃ
vijayena
,
stʰūṇa-ākarṇaṃ
viśāla-vijayena
,
pāripatantakaṃ
sarvato-bʰadreṇa
//
Sentence: 43
durjayena
sarvān
prativyūheta
//
durjayena
sarvān
prativyūheta
//
Sentence: 44
pattyaśvaratʰadvipānāṃ
pūrvaṃ
pūrvam
uttareṇa
gʰātayet
,
hīnāṅgam
adʰikāṅgena
ceti
//
patty-aśva-ratʰa-dvipānāṃ
pūrvaṃ
pūrvam
uttareṇa
gʰātayet
,
hīna-aṅgam
adʰika-aṅgena
ca+
iti
//
Sentence: 45
aṅgadaśakasyaikaḥ
patiḥ
patikaḥ
,
patikadaśakasyaikaḥ
senāpatiḥ
,
taddaśakasyaiko
nāyaka
iti
//
aṅga-daśakasya+
ekaḥ
patiḥ
patikaḥ
,
patika-daśakasya+
ekaḥ
senā-patiḥ
,
tad-daśakasya+
eko
nāyaka
iti
//
Sentence: 46
sa
tūryagʰoṣadʰvajapatākābʰir
vyūhāṅgānāṃ
saṃjñāḥ
stʰāpayed
aṅgavibʰāge
saṃgʰāte
stʰāne
gamane
vyāvartane
praharaṇe
ca
//
sa
tūrya-gʰoṣa-dʰvaja-patākābʰir
vyūha-aṅgānāṃ
saṃjñāḥ
stʰāpayed
aṅga-vibʰāge
saṃgʰāte
stʰāne
gamane
vyāvartane
praharaṇe
ca
//
Sentence: 47
same
vyūhe
deśakālasārayogāt
siddʰiḥ
//
same
vyūhe
deśa-kāla-sāra-yogāt
siddʰiḥ
//
Sentence: 48ab
yantrair
upaniṣadyogais
tīkṣṇair
vyāsaktagʰātibʰiḥ
/
yantrair
upaniṣad-yogais
tīkṣṇair
vyāsakta-gʰātibʰiḥ
/
Sentence: 48cd
māyābʰir
devasamyogaiḥ
śakaṭair
hastibʰīṣaṇaiḥ
//
māyābʰir
deva-samyogaiḥ
śakaṭair
hasti-bʰīṣaṇaiḥ
//
Sentence: 49ab
dūṣyaprakopair
goyūtʰaiḥ
skandʰāvārapradīpanaiḥ
/
dūṣya-prakopair
go-yūtʰaiḥ
skandʰa-āvāra-pradīpanaiḥ
/
Sentence: 49cd
koṭījagʰanagʰātair
vā
dūtavyañjanabʰedanaiḥ
//
koṭī-jagʰana-gʰātair
vā
dūta-vyañjana-bʰedanaiḥ
//
Sentence: 50ab
"durgaṃ
dagdʰaṃ
hr̥taṃ
vā
te
kopaḥ
kulyaḥ
samuttʰitaḥ
/
"durgaṃ
dagdʰaṃ
hr̥taṃ
vā
te
kopaḥ
kulyaḥ
samuttʰitaḥ
/
Sentence: 50cd
śatrur
āṭaviko
vā
"
iti
parasyodvegam
ācaret
//
śatrur
āṭaviko
vā
"
iti
parasya+
udvegam
ācaret
//
Sentence: 51ab
ekaṃ
hanyān
na
vā
hanyād
iṣuḥ
kṣipto
dʰanuṣmatā
/
ekaṃ
hanyān
na
vā
hanyād
iṣuḥ
kṣipto
dʰanuṣmatā
/
Sentence: 51cd
prajñānena
tu
matiḥ
kṣiptā
hanyād
garbʰagatān
api
//
E
prajñānena
tu
matiḥ
kṣiptā
hanyād
garbʰa-gatān
api
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.