TITUS
Kautiliya Arthasastra
Part No. 22
Book: 11
(bʰeda-upādānāni
-
upāmśu-daṇḍāḥ)
Chapter: 1
Sentence: 1
saṃgʰalābʰo
daṇḍamitralābʰānām
uttamaḥ
//
saṃgʰa-lābʰo
daṇḍa-mitra-lābʰānām
uttamaḥ
//
Sentence: 2
saṃgʰā
hi
saṃhatatvād
adʰr̥ṣyāḥ
pareṣām
//
saṃgʰā
hi
saṃhatatvād
adʰr̥ṣyāḥ
pareṣām
//
Sentence: 3
tān
anuguṇān
bʰuñjīta
sāmadānābʰyām
,
viguṇān
bʰedadaṇḍābʰyām
//
tān
anuguṇān
bʰuñjīta
sāma-dānābʰyām
,
viguṇān
bʰeda-daṇḍābʰyām
//
Sentence: 4
kāmbojasurāṣṭrakṣatriyaśreṇyādayo
vārttaśastropajīvinaḥ
//
kāmboja-surāṣṭra-kṣatriya-śreṇy-ādayo
vārtta-śastra-upajīvinaḥ
//
Sentence: 5
liccʰivikavr̥jikamallakamadrakakukurakurupāñcālādayo
rājaśabdopajīvinaḥ
//
liccʰivika-vr̥jika-mallaka-madraka-kukura-kuru-pāñcāla-ādayo
rāja-śabda-upajīvinaḥ
//
Sentence: 6
sarveṣām
āsannāḥ
sattriṇaḥ
saṃgʰānāṃ
parasparanyaṅgadveṣavairakalahastʰānāny
upalabʰya
kramābʰinītaṃ
bʰedam
upacārayeyuḥ
"asau
tvā
vijalpati
"
iti
//
sarveṣām
āsannāḥ
sattriṇaḥ
saṃgʰānāṃ
paraspara-nyaṅga-dveṣa-vaira-kalaha-stʰānāny
upalabʰya
krama-abʰinītaṃ
bʰedam
upacārayeyuḥ
"asau
tvā
vijalpati
"
iti
//
Sentence: 7
evam
ubʰayatobaddʰaroṣāṇāṃ
vidyāśilpadyūtavaihārikeṣv
ācāryavyañjanā
bālakalahān
utpādayeyuḥ
//
evam
ubʰayato-baddʰa-roṣāṇāṃ
vidyā-śilpa-dyūta-vaihārikeṣv
ācārya-vyañjanā
bāla-kalahān
utpādayeyuḥ
//
Sentence: 8
veśaśauṇḍikeṣu
vā
pratilomapraśaṃsābʰiḥ
saṃgʰamukʰyamanuṣyāṇāṃ
tīkṣṇāḥ
kalahān
utpādayeyuḥ
,
kr̥tyapakṣopagraheṇa
vā
//
veśa-śauṇḍikeṣu
vā
pratiloma-praśaṃsābʰiḥ
saṃgʰa-mukʰya-manuṣyāṇāṃ
tīkṣṇāḥ
kalahān
utpādayeyuḥ
,
kr̥tya-pakṣa-upagraheṇa
vā
//
Sentence: 9
kumārakān
viśiṣṭaccʰindikayā
hīnaccʰindikān
utsāhayeyuḥ
//
kumārakān
viśiṣṭac-cʰindikayā
hīnac-cʰindikān
utsāhayeyuḥ
//
Sentence: 10
viśiṣṭānāṃ
caikapātraṃ
vivāhaṃ
vā
hīnebʰyo
vārayeyuḥ
//
viśiṣṭānāṃ
ca+
eka-pātraṃ
vivāhaṃ
vā
hīnebʰyo
vārayeyuḥ
//
Sentence: 11
hīnān
vā
viśiṣṭair
ekapātre
vivāhe
vā
yojayeyuḥ
//
hīnān
vā
viśiṣṭair
eka-pātre
vivāhe
vā
yojayeyuḥ
//
Sentence: 12
avahīnān
vā
tulyabʰāvopagamane
kulataḥ
pauruṣataḥ
stʰānaviparyāsato
vā
//
avahīnān
vā
tulya-bʰāva-upagamane
kulataḥ
pauruṣataḥ
stʰāna-viparyāsato
vā
//
Sentence: 13
vyavahāram
avastʰitaṃ
vā
pratilomastʰāpanena
niśāmayeyuḥ
//
vyavahāram
avastʰitaṃ
vā
pratiloma-stʰāpanena
niśāmayeyuḥ
//
Sentence: 14
vivādapadeṣu
vā
dravyapaśumanuṣyābʰigʰātena
rātrau
tīkṣṇāḥ
kalahān
utpādayeyuḥ
//
vivāda-padeṣu
vā
dravya-paśu-manuṣya-abʰigʰātena
rātrau
tīkṣṇāḥ
kalahān
utpādayeyuḥ
//
Sentence: 15
sarveṣu
ca
kalahastʰāneṣu
hīnapakṣaṃ
rājā
kośadaṇḍābʰyām
upagr̥hya
pratipakṣavadʰe
yojayet
//
sarveṣu
ca
kalaha-stʰāneṣu
hīna-pakṣaṃ
rājā
kośa-daṇḍābʰyām
upagr̥hya
pratipakṣa-vadʰe
yojayet
//
Sentence: 16
bʰinnān
apavāhayed
vā
//
bʰinnān
apavāhayed
vā
//
Sentence: 17
bʰūmau
caiṣāṃ
pañcakulīṃ
daśakulīṃ
vā
kr̥ṣyāyāṃ
niveśayet
//
bʰūmau
ca+
eṣāṃ
pañca-kulīṃ
daśa-kulīṃ
vā
kr̥ṣyāyāṃ
niveśayet
//
Sentence: 18
ekastʰā
hi
śastragrahaṇasamartʰāḥ
syuḥ
//
ekastʰā
hi
śastra-grahaṇa-samartʰāḥ
syuḥ
//
Sentence: 19
samavāye
caiṣām
atyayaṃ
stʰāpayet
//
samavāye
ca+
eṣām
atyayaṃ
stʰāpayet
//
Sentence: 20
rājaśabdibʰir
avaruddʰam
avakṣiptaṃ
vā
kulyam
abʰijātaṃ
rājaputratve
stʰāpayet
//
rāja-śabdibʰir
avaruddʰam
avakṣiptaṃ
vā
kulyam
abʰijātaṃ
rāja-putratve
stʰāpayet
//
Sentence: 21
kārtāntikādiś
cāsya
vargo
rājalakṣaṇyatāṃ
saṃgʰeṣu
prakāśayet
//
kārtāntika-ādiś
ca+
asya
vargo
rāja-lakṣaṇyatāṃ
saṃgʰeṣu
prakāśayet
//
Sentence: 22
saṃgʰamukʰyāṃś
ca
dʰarmiṣṭʰān
upajapet
"svadʰarmam
amuṣya
rājñaḥ
putre
bʰrātari
vā
pratipadyadʰvam
"
iti
//
saṃgʰa-mukʰyāṃś
ca
dʰarmiṣṭʰān
upajapet
"sva-dʰarmam
amuṣya
rājñaḥ
putre
bʰrātari
vā
pratipadyadʰvam
"
iti
//
Sentence: 23
pratipanneṣu
kr̥tyapakṣopagrahārtʰam
artʰaṃ
daṇḍaṃ
ca
preṣayet
//
pratipanneṣu
kr̥tya-pakṣa-upagraha-artʰam
artʰaṃ
daṇḍaṃ
ca
preṣayet
//
Sentence: 24
vikramakāle
śauṇḍikavyañjanāḥ
putradārapretāpadeśena
"naiṣecanikam
"
iti
madanarasayuktān
madyakumbʰāñ
cʰataśaḥ
prayaccʰeyuḥ
//
vikrama-kāle
śauṇḍika-vyañjanāḥ
putra-dāra-preta-apadeśena
"naiṣecanikam
"
iti
madana-rasa-yuktān
madya-kumbʰān+
śataśaḥ
prayaccʰeyuḥ
//
Sentence: 25
caityadaivatadvārarakṣāstʰāneṣu
ca
sattriṇaḥ
samayakarmanikṣepaṃ
sahiraṇyābʰijñānamudrāṇi
hiraṇyabʰājanāni
ca
prarūpayeyuḥ
//
caitya-daivata-dvāra-rakṣā-stʰāneṣu
ca
sattriṇaḥ
samaya-karma-nikṣepaṃ
sahiraṇya-abʰijñāna-mudrāṇi
hiraṇya-bʰājanāni
ca
prarūpayeyuḥ
//
Sentence: 26
dr̥śyamāneṣu
ca
saṃgʰeṣu
"rājakīyāḥ
"
ity
āvedayeyuḥ
//
dr̥śyamāneṣu
ca
saṃgʰeṣu
"rājakīyāḥ
"
ity
āvedayeyuḥ
//
Sentence: 27
atʰāvaskandaṃ
dadyāt
//
atʰa+
avaskandaṃ
dadyāt
//
Sentence: 28
saṃgʰānāṃ
vā
vāhanahiraṇye
kālike
gr̥hītvā
saṃgʰamukʰyāya
prakʰyātaṃ
dravyaṃ
prayaccʰet
//
saṃgʰānāṃ
vā
vāhana-hiraṇye
kālike
gr̥hītvā
saṃgʰa-mukʰyāya
prakʰyātaṃ
dravyaṃ
prayaccʰet
//
Sentence: 29
tad
eṣāṃ
yācite
"dattam
amuṣmai
mukʰyāya
"
iti
brūyāt
//
tad
eṣāṃ
yācite
"dattam
amuṣmai
mukʰyāya
"
iti
brūyāt
//
Sentence: 30
etena
skandʰāvārāṭavībʰedo
vyākʰyātaḥ
//
etena
skandʰa-āvāra-aṭavī-bʰedo
vyākʰyātaḥ
//
Sentence: 31
saṃgʰamukʰyaputram
ātmasambʰāvitaṃ
vā
sattrī
grāhayet
"amuṣya
rājñaḥ
putras
tvam
,
śatrubʰayād
iha
nyasto
'si
"
iti
//
saṃgʰa-mukʰya-putram
ātma-sambʰāvitaṃ
vā
sattrī
grāhayet
"amuṣya
rājñaḥ
putras
tvam
,
śatru-bʰayād
iha
nyasto+
asi
"
iti
//
Sentence: 32
pratipannaṃ
rājā
kośadaṇḍābʰyām
upagr̥hya
saṃgʰeṣu
vikramayet
//
pratipannaṃ
rājā
kośa-daṇḍābʰyām
upagr̥hya
saṃgʰeṣu
vikramayet
//
Sentence: 33
avāptārtʰas
tam
api
pravāsayet
//
avāpta-artʰas
tam
api
pravāsayet
//
Sentence: 34
bandʰakīpoṣakāḥ
plavakanaṭanartakasaubʰikā
vā
praṇihitāḥ
strībʰiḥ
paramarūpayauvanābʰiḥ
saṃgʰamukʰyān
unmādayeyuḥ
//
bandʰakī-poṣakāḥ
plavaka-naṭa-nartaka-saubʰikā
vā
praṇihitāḥ
strībʰiḥ
parama-rūpa-yauvanābʰiḥ
saṃgʰa-mukʰyān
unmādayeyuḥ
//
Sentence: 35
jātakāmānām
anyatamasya
pratyayaṃ
kr̥tvānyatra
gamanena
prasabʰaharaṇena
vā
kalahān
utpādayeyuḥ
//
jāta-kāmānām
anyatamasya
pratyayaṃ
kr̥tvā+
anyatra
gamanena
prasabʰa-haraṇena
vā
kalahān
utpādayeyuḥ
//
Sentence: 36
kalahe
tīkṣṇāḥ
karma
kuryuḥ
"hato
'yam
ittʰaṃ
kāmukaḥ
"
iti
//
kalahe
tīkṣṇāḥ
karma
kuryuḥ
"hato+
ayam
ittʰaṃ
kāmukaḥ
"
iti
//
Sentence: 37
visaṃvāditaṃ
vā
marṣayamāṇam
abʰisr̥tya
strī
brūyāt
"asau
māṃ
mukʰyas
tvayi
jātakāmāṃ
bādʰate
,
tasmiñ
jīvati
neha
stʰāsyāmi
"
iti
gʰātam
asya
prayojayet
//
visaṃvāditaṃ
vā
marṣayamāṇam
abʰisr̥tya
strī
brūyāt
"asau
māṃ
mukʰyas
tvayi
jāta-kāmāṃ
bādʰate
,
tasmin+
jīvati
na+
iha
stʰāsyāmi
"
iti
gʰātam
asya
prayojayet
//
Sentence: 38
prasahyāpahr̥tā
vā
vanānte
kriḍāgr̥he
vāpahartāraṃ
rātrau
tīkṣṇena
gʰātayet
,
svayaṃ
vā
rasena
//
prasahya-apahr̥tā
vā
vana-ante
kriḍā-gr̥he
vā+
apahartāraṃ
rātrau
tīkṣṇena
gʰātayet
,
svayaṃ
vā
rasena
//
Sentence: 39
tataḥ
prakāśayet
"amunā
me
priyo
hataḥ
"
iti
//
tataḥ
prakāśayet
"amunā
me
priyo
hataḥ
"
iti
//
Sentence: 40
jātakāmaṃ
vā
siddʰavyañjanaḥ
sāṃvadanikībʰir
auṣadʰībʰiḥ
saṃvāsya
rasenātisaṃdʰāyāpagaccʰet
//
jāta-kāmaṃ
vā
siddʰa-vyañjanaḥ
sāṃvadanikībʰir
auṣadʰībʰiḥ
saṃvāsya
rasena+
atisaṃdʰāya+
apagaccʰet
//
Sentence: 41
tasminn
apakrānte
sattriṇaḥ
paraprayogam
abʰiśaṃseyuḥ
//
tasminn
apakrānte
sattriṇaḥ
para-prayogam
abʰiśaṃseyuḥ
//
Sentence: 42
āḍʰyavidʰavā
gūḍʰājīvā
yogastriyo
vā
dāyanikṣepārtʰaṃ
vivadamānāḥ
saṃgʰamukʰyān
unmādayeyuḥ
,
aditikauśikastriyo
nartakīgāyanā
vā
//
āḍʰya-vidʰavā
gūḍʰa-ājīvā
yoga-striyo
vā
dāya-nikṣepa-artʰaṃ
vivadamānāḥ
saṃgʰa-mukʰyān
unmādayeyuḥ
,
aditi-kauśika-striyo
nartakī-gāyanā
vā
//
Sentence: 43
pratipannān
gūḍʰaveśmasu
rātrisamāgamapraviṣṭāṃs
tīkṣṇā
hanyur
baddʰvā
hareyur
vā
//
pratipannān
gūḍʰa-veśmasu
rātri-samāgama-praviṣṭāṃs
tīkṣṇā
hanyur
baddʰvā
hareyur
vā
//
Sentence: 44
sattrī
vā
strīlolupaṃ
saṃgʰamukʰyaṃ
prarūpayet
"amuṣmin
grāme
daridrakullam
apasr̥tam
,
tasya
strī
rājārhā
,
gr̥hāṇainām
"
iti
//
sattrī
vā
strī-lolupaṃ
saṃgʰa-mukʰyaṃ
prarūpayet
"amuṣmin
grāme
daridra-kullam
apasr̥tam
,
tasya
strī
rāja-arhā
,
gr̥hāṇa+
enām
"
iti
//
Sentence: 45
gr̥hītāyām
ardʰamāsānantaraṃ
siddʰavyañjano
dūṣyasaṃgʰamukʰyamadʰye
prakrośet
"asau
me
mukʰyo
bʰāryāṃ
snuṣāṃ
bʰaginīṃ
duhitaraṃ
vādʰicarati
"
iti
//
gr̥hītāyām
ardʰa-māsa-anantaraṃ
siddʰa-vyañjano
dūṣya-saṃgʰa-mukʰya-madʰye
prakrośet
"asau
me
mukʰyo
bʰāryāṃ
snuṣāṃ
bʰaginīṃ
duhitaraṃ
vā+
adʰicarati
"
iti
//
Sentence: 46
taṃ
cet
saṃgʰo
nigr̥hṇīyāt
,
rājainam
upagr̥hya
viguṇeṣu
vikramayet
//
taṃ
cet
saṃgʰo
nigr̥hṇīyāt
,
rājā+
enam
upagr̥hya
viguṇeṣu
vikramayet
//
Sentence: 47
anigr̥hīte
siddʰavyañjanaṃ
rātrau
tīkṣṇāḥ
pravāsayeyuḥ
//
anigr̥hīte
siddʰa-vyañjanaṃ
rātrau
tīkṣṇāḥ
pravāsayeyuḥ
//
Sentence: 48
tatas
tadvyañjanāḥ
prakrośeyuḥ
"asau
brahmahā
brāhmaṇījāraś
ca
"
iti
//
tatas
tad-vyañjanāḥ
prakrośeyuḥ
"asau
brahmahā
brāhmaṇī-jāraś
ca
"
iti
//
Sentence: 49
kārtāntikavyañjano
vā
kanyām
anyena
vr̥tām
anyasya
prarūpayet
"amuṣya
kanyā
rājapatnī
rājaprasavinī
ca
bʰaviṣyati
,
sarvasvena
prasahya
vaināṃ
labʰasva
"
iti
//
kārtāntika-vyañjano
vā
kanyām
anyena
vr̥tām
anyasya
prarūpayet
"amuṣya
kanyā
rāja-patnī
rāja-prasavinī
ca
bʰaviṣyati
,
sarva-svena
prasahya
vā+
enāṃ
labʰasva
"
iti
//
Sentence: 50
alabʰyamānāyāṃ
parapakṣam
uddʰarṣayet
//
alabʰyamānāyāṃ
para-pakṣam
uddʰarṣayet
//
Sentence: 51
labdʰāyāṃ
siddʰaḥ
kalahaḥ
//
labdʰāyāṃ
siddʰaḥ
kalahaḥ
//
Sentence: 52
bʰikṣukī
vā
priyabʰāryaṃ
mukʰyaṃ
brūyāt
"asau
te
mukʰyo
yauvanotsikto
bʰāryāyāṃ
māṃ
prāhiṇot
,
tasyāhaṃ
bʰayāl
lekʰyam
ābʰaraṇaṃ
gr̥hītvāgatāsmi
,
nirdoṣā
te
bʰāryā
,
gūḍʰam
asmin
pratikartavyam
,
aham
api
tāvat
pratipatsyāmi
"
iti
//
bʰikṣukī
vā
priya-bʰāryaṃ
mukʰyaṃ
brūyāt
"asau
te
mukʰyo
yauvana-utsikto
bʰāryāyāṃ
māṃ
prāhiṇot
,
tasya+
ahaṃ
bʰayāl
lekʰyam
ābʰaraṇaṃ
gr̥hītvā+
āgatā+
asmi
,
nirdoṣā
te
bʰāryā
,
gūḍʰam
asmin
pratikartavyam
,
aham
api
tāvat
pratipatsyāmi
"
iti
//
Sentence: 53
evaṃādiṣu
kalahastʰāneṣu
svayam
utpanne
vā
kalahe
tīkṣṇair
utpādite
vā
hīnapakṣaṃ
rājā
kośadaṇḍābʰyām
upagr̥hya
viguṇeṣu
vikramayed
apavāhayed
vā
//
evaṃ-ādiṣu
kalaha-stʰāneṣu
svayam
utpanne
vā
kalahe
tīkṣṇair
utpādite
vā
hīna-pakṣaṃ
rājā
kośa-daṇḍābʰyām
upagr̥hya
viguṇeṣu
vikramayed
apavāhayed
vā
//
Sentence: 54
saṃgʰeṣv
evam
ekarājo
varteta
//
saṃgʰeṣv
evam
eka-rājo
varteta
//
Sentence: 55
saṃgʰāś
cāpy
evam
ekarājād
etebʰyo
'tisaṃgʰān
ebʰyo
rakṣayeyuḥ
//
saṃgʰāś
ca+
apy
evam
eka-rājād
etebʰyo+
atisaṃgʰān
ebʰyo
rakṣayeyuḥ
//
Sentence: 56ab
saṃgʰamukʰyaś
ca
saṃgʰeṣu
nyāyavr̥ttir
hitaḥ
priyaḥ
/
saṃgʰa-mukʰyaś
ca
saṃgʰeṣu
nyāya-vr̥ttir
hitaḥ
priyaḥ
/
Sentence: 56cd
dānto
yuktajanas
tiṣṭʰet
sarvacittānuvartakaḥ
//
E
dānto
yukta-janas
tiṣṭʰet
sarva-citta-anuvartakaḥ
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.