TITUS
Kautiliya Arthasastra
Part No. 22
Previous part

Book: 11 
(bʰeda-upādānāni - upāmśu-daṇḍāḥ)


Chapter: 1 
Sentence: 1    saṃgʰalābʰo daṇḍamitralābʰānām uttamaḥ //
   
saṃgʰa-lābʰo daṇḍa-mitra-lābʰānām uttamaḥ //

Sentence: 2    
saṃgʰā hi saṃhatatvād adʰr̥ṣyāḥ pareṣām //
   
saṃgʰā hi saṃhatatvād adʰr̥ṣyāḥ pareṣām //

Sentence: 3    
tān anuguṇān bʰuñjīta sāmadānābʰyām, viguṇān bʰedadaṇḍābʰyām //
   
tān anuguṇān bʰuñjīta sāma-dānābʰyām, viguṇān bʰeda-daṇḍābʰyām //

Sentence: 4    
kāmbojasurāṣṭrakṣatriyaśreṇyādayo vārttaśastropajīvinaḥ //
   
kāmboja-surāṣṭra-kṣatriya-śreṇy-ādayo vārtta-śastra-upajīvinaḥ //

Sentence: 5    
liccʰivikavr̥jikamallakamadrakakukurakurupāñcālādayo rājaśabdopajīvinaḥ //
   
liccʰivika-vr̥jika-mallaka-madraka-kukura-kuru-pāñcāla-ādayo rāja-śabda-upajīvinaḥ //

Sentence: 6    
sarveṣām āsannāḥ sattriṇaḥ saṃgʰānāṃ parasparanyaṅgadveṣavairakalahastʰānāny upalabʰya kramābʰinītaṃ bʰedam upacārayeyuḥ "asau tvā vijalpati" iti //
   
sarveṣām āsannāḥ sattriṇaḥ saṃgʰānāṃ paraspara-nyaṅga-dveṣa-vaira-kalaha-stʰānāny upalabʰya krama-abʰinītaṃ bʰedam upacārayeyuḥ "asau tvā vijalpati" iti //

Sentence: 7    
evam ubʰayatobaddʰaroṣāṇāṃ vidyāśilpadyūtavaihārikeṣv ācāryavyañjanā bālakalahān utpādayeyuḥ //
   
evam ubʰayato-baddʰa-roṣāṇāṃ vidyā-śilpa-dyūta-vaihārikeṣv ācārya-vyañjanā bāla-kalahān utpādayeyuḥ //

Sentence: 8    
veśaśauṇḍikeṣu pratilomapraśaṃsābʰiḥ saṃgʰamukʰyamanuṣyāṇāṃ tīkṣṇāḥ kalahān utpādayeyuḥ, kr̥tyapakṣopagraheṇa //
   
veśa-śauṇḍikeṣu pratiloma-praśaṃsābʰiḥ saṃgʰa-mukʰya-manuṣyāṇāṃ tīkṣṇāḥ kalahān utpādayeyuḥ, kr̥tya-pakṣa-upagraheṇa //

Sentence: 9    
kumārakān viśiṣṭaccʰindikayā hīnaccʰindikān utsāhayeyuḥ //
   
kumārakān viśiṣṭac-cʰindikayā hīnac-cʰindikān utsāhayeyuḥ //

Sentence: 10    
viśiṣṭānāṃ caikapātraṃ vivāhaṃ hīnebʰyo vārayeyuḥ //
   
viśiṣṭānāṃ ca+ eka-pātraṃ vivāhaṃ hīnebʰyo vārayeyuḥ //

Sentence: 11    
hīnān viśiṣṭair ekapātre vivāhe yojayeyuḥ //
   
hīnān viśiṣṭair eka-pātre vivāhe yojayeyuḥ //

Sentence: 12    
avahīnān tulyabʰāvopagamane kulataḥ pauruṣataḥ stʰānaviparyāsato //
   
avahīnān tulya-bʰāva-upagamane kulataḥ pauruṣataḥ stʰāna-viparyāsato //

Sentence: 13    
vyavahāram avastʰitaṃ pratilomastʰāpanena niśāmayeyuḥ //
   
vyavahāram avastʰitaṃ pratiloma-stʰāpanena niśāmayeyuḥ //

Sentence: 14    
vivādapadeṣu dravyapaśumanuṣyābʰigʰātena rātrau tīkṣṇāḥ kalahān utpādayeyuḥ //
   
vivāda-padeṣu dravya-paśu-manuṣya-abʰigʰātena rātrau tīkṣṇāḥ kalahān utpādayeyuḥ //

Sentence: 15    
sarveṣu ca kalahastʰāneṣu hīnapakṣaṃ rājā kośadaṇḍābʰyām upagr̥hya pratipakṣavadʰe yojayet //
   
sarveṣu ca kalaha-stʰāneṣu hīna-pakṣaṃ rājā kośa-daṇḍābʰyām upagr̥hya pratipakṣa-vadʰe yojayet //

Sentence: 16    
bʰinnān apavāhayed //
   
bʰinnān apavāhayed //

Sentence: 17    
bʰūmau caiṣāṃ pañcakulīṃ daśakulīṃ kr̥ṣyāyāṃ niveśayet //
   
bʰūmau ca+ eṣāṃ pañca-kulīṃ daśa-kulīṃ kr̥ṣyāyāṃ niveśayet //

Sentence: 18    
ekastʰā hi śastragrahaṇasamartʰāḥ syuḥ //
   
ekastʰā hi śastra-grahaṇa-samartʰāḥ syuḥ //

Sentence: 19    
samavāye caiṣām atyayaṃ stʰāpayet //
   
samavāye ca+ eṣām atyayaṃ stʰāpayet //

Sentence: 20    
rājaśabdibʰir avaruddʰam avakṣiptaṃ kulyam abʰijātaṃ rājaputratve stʰāpayet //
   
rāja-śabdibʰir avaruddʰam avakṣiptaṃ kulyam abʰijātaṃ rāja-putratve stʰāpayet //

Sentence: 21    
kārtāntikādiś cāsya vargo rājalakṣaṇyatāṃ saṃgʰeṣu prakāśayet //
   
kārtāntika-ādiś ca+ asya vargo rāja-lakṣaṇyatāṃ saṃgʰeṣu prakāśayet //

Sentence: 22    
saṃgʰamukʰyāṃś ca dʰarmiṣṭʰān upajapet "svadʰarmam amuṣya rājñaḥ putre bʰrātari pratipadyadʰvam" iti //
   
saṃgʰa-mukʰyāṃś ca dʰarmiṣṭʰān upajapet "sva-dʰarmam amuṣya rājñaḥ putre bʰrātari pratipadyadʰvam" iti //

Sentence: 23    
pratipanneṣu kr̥tyapakṣopagrahārtʰam artʰaṃ daṇḍaṃ ca preṣayet //
   
pratipanneṣu kr̥tya-pakṣa-upagraha-artʰam artʰaṃ daṇḍaṃ ca preṣayet //

Sentence: 24    
vikramakāle śauṇḍikavyañjanāḥ putradārapretāpadeśena "naiṣecanikam" iti madanarasayuktān madyakumbʰāñ cʰataśaḥ prayaccʰeyuḥ //
   
vikrama-kāle śauṇḍika-vyañjanāḥ putra-dāra-preta-apadeśena "naiṣecanikam" iti madana-rasa-yuktān madya-kumbʰān+ śataśaḥ prayaccʰeyuḥ //

Sentence: 25    
caityadaivatadvārarakṣāstʰāneṣu ca sattriṇaḥ samayakarmanikṣepaṃ sahiraṇyābʰijñānamudrāṇi hiraṇyabʰājanāni ca prarūpayeyuḥ //
   
caitya-daivata-dvāra-rakṣā-stʰāneṣu ca sattriṇaḥ samaya-karma-nikṣepaṃ sahiraṇya-abʰijñāna-mudrāṇi hiraṇya-bʰājanāni ca prarūpayeyuḥ //

Sentence: 26    
dr̥śyamāneṣu ca saṃgʰeṣu "rājakīyāḥ" ity āvedayeyuḥ //
   
dr̥śyamāneṣu ca saṃgʰeṣu "rājakīyāḥ" ity āvedayeyuḥ //

Sentence: 27    
atʰāvaskandaṃ dadyāt //
   
atʰa+ avaskandaṃ dadyāt //

Sentence: 28    
saṃgʰānāṃ vāhanahiraṇye kālike gr̥hītvā saṃgʰamukʰyāya prakʰyātaṃ dravyaṃ prayaccʰet //
   
saṃgʰānāṃ vāhana-hiraṇye kālike gr̥hītvā saṃgʰa-mukʰyāya prakʰyātaṃ dravyaṃ prayaccʰet //

Sentence: 29    
tad eṣāṃ yācite "dattam amuṣmai mukʰyāya" iti brūyāt //
   
tad eṣāṃ yācite "dattam amuṣmai mukʰyāya" iti brūyāt //

Sentence: 30    
etena skandʰāvārāṭavībʰedo vyākʰyātaḥ //
   
etena skandʰa-āvāra-aṭavī-bʰedo vyākʰyātaḥ //

Sentence: 31    
saṃgʰamukʰyaputram ātmasambʰāvitaṃ sattrī grāhayet "amuṣya rājñaḥ putras tvam, śatrubʰayād iha nyasto 'si" iti //
   
saṃgʰa-mukʰya-putram ātma-sambʰāvitaṃ sattrī grāhayet "amuṣya rājñaḥ putras tvam, śatru-bʰayād iha nyasto+ asi" iti //

Sentence: 32    
pratipannaṃ rājā kośadaṇḍābʰyām upagr̥hya saṃgʰeṣu vikramayet //
   
pratipannaṃ rājā kośa-daṇḍābʰyām upagr̥hya saṃgʰeṣu vikramayet //

Sentence: 33    
avāptārtʰas tam api pravāsayet //
   
avāpta-artʰas tam api pravāsayet //

Sentence: 34    
bandʰakīpoṣakāḥ plavakanaṭanartakasaubʰikā praṇihitāḥ strībʰiḥ paramarūpayauvanābʰiḥ saṃgʰamukʰyān unmādayeyuḥ //
   
bandʰakī-poṣakāḥ plavaka-naṭa-nartaka-saubʰikā praṇihitāḥ strībʰiḥ parama-rūpa-yauvanābʰiḥ saṃgʰa-mukʰyān unmādayeyuḥ //

Sentence: 35    
jātakāmānām anyatamasya pratyayaṃ kr̥tvānyatra gamanena prasabʰaharaṇena kalahān utpādayeyuḥ //
   
jāta-kāmānām anyatamasya pratyayaṃ kr̥tvā+ anyatra gamanena prasabʰa-haraṇena kalahān utpādayeyuḥ //

Sentence: 36    
kalahe tīkṣṇāḥ karma kuryuḥ "hato 'yam ittʰaṃ kāmukaḥ" iti //
   
kalahe tīkṣṇāḥ karma kuryuḥ "hato+ ayam ittʰaṃ kāmukaḥ" iti //

Sentence: 37    
visaṃvāditaṃ marṣayamāṇam abʰisr̥tya strī brūyāt "asau māṃ mukʰyas tvayi jātakāmāṃ bādʰate, tasmiñ jīvati neha stʰāsyāmi" iti gʰātam asya prayojayet //
   
visaṃvāditaṃ marṣayamāṇam abʰisr̥tya strī brūyāt "asau māṃ mukʰyas tvayi jāta-kāmāṃ bādʰate, tasmin+ jīvati na+ iha stʰāsyāmi" iti gʰātam asya prayojayet //

Sentence: 38    
prasahyāpahr̥tā vanānte kriḍāgr̥he vāpahartāraṃ rātrau tīkṣṇena gʰātayet, svayaṃ rasena //
   
prasahya-apahr̥tā vana-ante kriḍā-gr̥he vā+ apahartāraṃ rātrau tīkṣṇena gʰātayet, svayaṃ rasena //

Sentence: 39    
tataḥ prakāśayet "amunā me priyo hataḥ" iti //
   
tataḥ prakāśayet "amunā me priyo hataḥ" iti //

Sentence: 40    
jātakāmaṃ siddʰavyañjanaḥ sāṃvadanikībʰir auṣadʰībʰiḥ saṃvāsya rasenātisaṃdʰāyāpagaccʰet //
   
jāta-kāmaṃ siddʰa-vyañjanaḥ sāṃvadanikībʰir auṣadʰībʰiḥ saṃvāsya rasena+ atisaṃdʰāya+ apagaccʰet //

Sentence: 41    
tasminn apakrānte sattriṇaḥ paraprayogam abʰiśaṃseyuḥ //
   
tasminn apakrānte sattriṇaḥ para-prayogam abʰiśaṃseyuḥ //

Sentence: 42    
āḍʰyavidʰavā gūḍʰājīvā yogastriyo dāyanikṣepārtʰaṃ vivadamānāḥ saṃgʰamukʰyān unmādayeyuḥ, aditikauśikastriyo nartakīgāyanā //
   
āḍʰya-vidʰavā gūḍʰa-ājīvā yoga-striyo dāya-nikṣepa-artʰaṃ vivadamānāḥ saṃgʰa-mukʰyān unmādayeyuḥ, aditi-kauśika-striyo nartakī-gāyanā //

Sentence: 43    
pratipannān gūḍʰaveśmasu rātrisamāgamapraviṣṭāṃs tīkṣṇā hanyur baddʰvā hareyur //
   
pratipannān gūḍʰa-veśmasu rātri-samāgama-praviṣṭāṃs tīkṣṇā hanyur baddʰvā hareyur //

Sentence: 44    
sattrī strīlolupaṃ saṃgʰamukʰyaṃ prarūpayet "amuṣmin grāme daridrakullam apasr̥tam, tasya strī rājārhā, gr̥hāṇainām" iti //
   
sattrī strī-lolupaṃ saṃgʰa-mukʰyaṃ prarūpayet "amuṣmin grāme daridra-kullam apasr̥tam, tasya strī rāja-arhā, gr̥hāṇa+ enām" iti //

Sentence: 45    
gr̥hītāyām ardʰamāsānantaraṃ siddʰavyañjano dūṣyasaṃgʰamukʰyamadʰye prakrośet "asau me mukʰyo bʰāryāṃ snuṣāṃ bʰaginīṃ duhitaraṃ vādʰicarati" iti //
   
gr̥hītāyām ardʰa-māsa-anantaraṃ siddʰa-vyañjano dūṣya-saṃgʰa-mukʰya-madʰye prakrośet "asau me mukʰyo bʰāryāṃ snuṣāṃ bʰaginīṃ duhitaraṃ vā+ adʰicarati" iti //

Sentence: 46    
taṃ cet saṃgʰo nigr̥hṇīyāt, rājainam upagr̥hya viguṇeṣu vikramayet //
   
taṃ cet saṃgʰo nigr̥hṇīyāt, rājā+ enam upagr̥hya viguṇeṣu vikramayet //

Sentence: 47    
anigr̥hīte siddʰavyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ //
   
anigr̥hīte siddʰa-vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ //

Sentence: 48    
tatas tadvyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇījāraś ca" iti //
   
tatas tad-vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī-jāraś ca" iti //

Sentence: 49    
kārtāntikavyañjano kanyām anyena vr̥tām anyasya prarūpayet "amuṣya kanyā rājapatnī rājaprasavinī ca bʰaviṣyati, sarvasvena prasahya vaināṃ labʰasva" iti //
   
kārtāntika-vyañjano kanyām anyena vr̥tām anyasya prarūpayet "amuṣya kanyā rāja-patnī rāja-prasavinī ca bʰaviṣyati, sarva-svena prasahya vā+ enāṃ labʰasva" iti //

Sentence: 50    
alabʰyamānāyāṃ parapakṣam uddʰarṣayet //
   
alabʰyamānāyāṃ para-pakṣam uddʰarṣayet //

Sentence: 51    
labdʰāyāṃ siddʰaḥ kalahaḥ //
   
labdʰāyāṃ siddʰaḥ kalahaḥ //

Sentence: 52    
bʰikṣukī priyabʰāryaṃ mukʰyaṃ brūyāt "asau te mukʰyo yauvanotsikto bʰāryāyāṃ māṃ prāhiṇot, tasyāhaṃ bʰayāl lekʰyam ābʰaraṇaṃ gr̥hītvāgatāsmi, nirdoṣā te bʰāryā, gūḍʰam asmin pratikartavyam, aham api tāvat pratipatsyāmi" iti //
   
bʰikṣukī priya-bʰāryaṃ mukʰyaṃ brūyāt "asau te mukʰyo yauvana-utsikto bʰāryāyāṃ māṃ prāhiṇot, tasya+ ahaṃ bʰayāl lekʰyam ābʰaraṇaṃ gr̥hītvā+ āgatā+ asmi, nirdoṣā te bʰāryā, gūḍʰam asmin pratikartavyam, aham api tāvat pratipatsyāmi" iti //

Sentence: 53    
evaṃādiṣu kalahastʰāneṣu svayam utpanne kalahe tīkṣṇair utpādite hīnapakṣaṃ rājā kośadaṇḍābʰyām upagr̥hya viguṇeṣu vikramayed apavāhayed //
   
evaṃ-ādiṣu kalaha-stʰāneṣu svayam utpanne kalahe tīkṣṇair utpādite hīna-pakṣaṃ rājā kośa-daṇḍābʰyām upagr̥hya viguṇeṣu vikramayed apavāhayed //

Sentence: 54    
saṃgʰeṣv evam ekarājo varteta //
   
saṃgʰeṣv evam eka-rājo varteta //

Sentence: 55    
saṃgʰāś cāpy evam ekarājād etebʰyo 'tisaṃgʰān ebʰyo rakṣayeyuḥ //
   
saṃgʰāś ca+ apy evam eka-rājād etebʰyo+ atisaṃgʰān ebʰyo rakṣayeyuḥ //


Sentence: 56ab    
saṃgʰamukʰyaś ca saṃgʰeṣu nyāyavr̥ttir hitaḥ priyaḥ /
   
saṃgʰa-mukʰyaś ca saṃgʰeṣu nyāya-vr̥ttir hitaḥ priyaḥ /

Sentence: 56cd    
dānto yuktajanas tiṣṭʰet sarvacittānuvartakaḥ // E
   
dānto yukta-janas tiṣṭʰet sarva-citta-anuvartakaḥ // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.