TITUS
Kautiliya Arthasastra
Part No. 23
Previous part

Book: 12 
(dūta-karma)


Chapter: 1 

Sentence: 1    "balīyasābʰiyukto durbalaḥ sarvatrānupraṇato vetasadʰarmā tiṣṭʰet //
   
"balīyasā+ abʰiyukto durbalaḥ sarvatra+ anupraṇato vetasa-dʰarmā tiṣṭʰet //

Sentence: 2    
indrasya hi sa praṇamati yo balīyaso namati" iti bʰāradvājaḥ //
   
indrasya hi sa praṇamati yo balīyaso namati" iti bʰāradvājaḥ //

Sentence: 3    
"sarvasaṃdohena balānāṃ yudʰyeta //
   
"sarva-saṃdohena balānāṃ yudʰyeta //

Sentence: 4    
parākramo hi vyasanam apahanti //
   
parākramo hi vyasanam apahanti //

Sentence: 5    
svadʰarmaś caiṣa kṣatriyasya, yuddʰe jayaḥ parājayo " iti viśālākṣaḥ //
   
sva-dʰarmaś ca+ eṣa kṣatriyasya, yuddʰe jayaḥ parājayo " iti viśāla-akṣaḥ //

Sentence: 6    
neti kauṭilyaḥ //
   
na+ iti kauṭilyaḥ //

Sentence: 7    
sarvatrānupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati //
   
sarvatra+ anupraṇataḥ kulaiḍaka iva nirāśo jīvite vasati //

Sentence: 8    
yudʰyamānaś cālpasainyaḥ samudram ivāplavo 'vagāhamānaḥ sīdati //
   
yudʰyamānaś ca+ alpa-sainyaḥ samudram iva+ aplavo+ avagāhamānaḥ sīdati //

Sentence: 9    
tadviśiṣṭaṃ tu rājānam āśrito durgam aviṣahyaṃ ceṣṭeta //
   
tad-viśiṣṭaṃ tu rājānam āśrito durgam aviṣahyaṃ ceṣṭeta //

Sentence: 10    
trayo 'bʰiyoktāro dʰarmalobʰāsuravijayina iti //
   
trayo+ abʰiyoktāro dʰarma-lobʰa-asura-vijayina iti //

Sentence: 11    
teṣām abʰyavapattyā dʰarmavijayī tuṣyati //
   
teṣām abʰyavapattyā dʰarma-vijayī tuṣyati //

Sentence: 12    
tam abʰyavapadyeta, pareṣām api bʰayāt //
   
tam abʰyavapadyeta, pareṣām api bʰayāt //

Sentence: 13    
bʰūmidravyaharaṇena lobʰavijayī tuṣyati //
   
bʰūmi-dravya-haraṇena lobʰa-vijayī tuṣyati //

Sentence: 14    
tam artʰenābʰyavapadyeta //
   
tam artʰena+ abʰyavapadyeta //

Sentence: 15    
bʰūmidravyaputradāraprāṇaharaṇenāsuravijayī //
   
bʰūmi-dravya-putra-dāra-prāṇa-haraṇena+ asura-vijayī //

Sentence: 16    
taṃ bʰūmidravyābʰyām upagr̥hyāgrāhyaḥ pratikurvīta //
   
taṃ bʰūmi-dravyābʰyām upagr̥hya+ agrāhyaḥ pratikurvīta //

Sentence: 17    
teṣām anyatamam uttiṣṭʰamānaṃ saṃdʰinā mantrayuddʰena kūṭayuddʰena prativyūheta //
   
teṣām anyatamam uttiṣṭʰamānaṃ saṃdʰinā mantra-yuddʰena kūṭa-yuddʰena prativyūheta //

Sentence: 18    
śatrupakṣam asya sāmadānābʰyām, svapakṣaṃ bʰedadaṇḍābʰyām //
   
śatru-pakṣam asya sāma-dānābʰyām, sva-pakṣaṃ bʰeda-daṇḍābʰyām //

Sentence: 19    
durgaṃ rāṣṭraṃ skandʰāvāraṃ vāsya gūḍʰāḥ śastrarasāgnibʰiḥ sādʰayeyuḥ //
   
durgaṃ rāṣṭraṃ skandʰa-āvāraṃ vā+ asya gūḍʰāḥ śastra-rasa-agnibʰiḥ sādʰayeyuḥ //

Sentence: 20    
sarvataḥ pārṣṇim asya grāhayet //
   
sarvataḥ pārṣṇim asya grāhayet //

Sentence: 21    
aṭavībʰir rājyaṃ gʰātayet, tatkulīnāparuddʰābʰyāṃ hārayet //
   
aṭavībʰir rājyaṃ gʰātayet, tat-kulīna-aparuddʰābʰyāṃ hārayet //

Sentence: 22    
apakārānteṣu cāsya dūṭaṃ preṣayet //
   
apakāra-anteṣu ca+ asya dūṭaṃ preṣayet //

Sentence: 23    
anapakr̥tya saṃdʰānam //
   
anapakr̥tya saṃdʰānam //

Sentence: 24    
tatʰāpy abʰiprayāntaṃ kośadaṇḍayoḥ pādottaram ahorātrottaraṃ saṃdʰiṃ yāceta //
   
tatʰā+ apy abʰiprayāntaṃ kośa-daṇḍayoḥ pāda-uttaram aho-rātra-uttaraṃ saṃdʰiṃ yāceta //

Sentence: 25    
sa ced daṇḍasaṃdʰiṃ yāceta, kuṇṭʰam asmai hastyaśvaṃ dadyād, utsāhitaṃ garayuktam //
   
sa ced daṇḍa-saṃdʰiṃ yāceta, kuṇṭʰam asmai hasty-aśvaṃ dadyād, utsāhitaṃ gara-yuktam //

Sentence: 26    
puruṣasaṃdʰiṃ yāceta, dūṣyāmitrāṭavībalam asmai dadyād yogapuruṣādʰiṣṭʰitam //
   
puruṣa-saṃdʰiṃ yāceta, dūṣya-amitra-aṭavī-balam asmai dadyād yoga-puruṣa-adʰiṣṭʰitam //

Sentence: 27    
tatʰā kuryād yatʰobʰayavināśaḥ syāt //
   
tatʰā kuryād yatʰā+ ubʰaya-vināśaḥ syāt //

Sentence: 28    
tīkṣṇabalaṃ vāsmai dadyād yad avamānitaṃ vikurvīta, maulam anuraktaṃ yad asya vyasane 'pakuryāt //
   
tīkṣṇa-balaṃ vā+ asmai dadyād yad avamānitaṃ vikurvīta, maulam anuraktaṃ yad asya vyasane+ apakuryāt //

Sentence: 29    
kośasaṃdʰiṃ yāceta, sāram asmai dadyād yasya kretāraṃ nādʰigaccʰet, kupyam ayuddʰayogyaṃ //
   
kośa-saṃdʰiṃ yāceta, sāram asmai dadyād yasya kretāraṃ na+ adʰigaccʰet, kupyam ayuddʰa-yogyaṃ //

Sentence: 30    
bʰūmisaṃdʰiṃ yāceta, pratyādeyāṃ nityāmitrām anapāśrayāṃ mahākṣayavyayaniveśāṃ vāsmai bʰūmiṃ dadyāt //
   
bʰūmi-saṃdʰiṃ yāceta, pratyādeyāṃ nitya-amitrām anapāśrayāṃ mahā-kṣaya-vyaya-niveśāṃ vā+ asmai bʰūmiṃ dadyāt //

Sentence: 31    
sarvasvena rājadʰānīvarjena saṃdʰiṃ yāceta balīyasaḥ //
   
sarva-svena rāja-dʰānī-varjena saṃdʰiṃ yāceta balīyasaḥ //


Sentence: 32ab    
yat prasahya hared anyas tat prayacced upāyataḥ /
   
yat prasahya hared anyas tat prayacced upāyataḥ /

Sentence: 32cd    
rakṣet svadehaṃ na dʰanaṃ hy anitye dʰane dayā // E
   
rakṣet sva-dehaṃ na dʰanaṃ hy anitye dʰane dayā // E




Chapter: 2 
(mantra-yuddʰa)


Sentence: 1    
sa cet saṃdʰau nāvatiṣṭʰeta, brūyād enaṃ - "ime śatruṣaḍvargavaśagā rājāno vinaṣṭāḥ, teṣām anātmavatāṃ nārhasi mārgam anugantum //
   
sa cet saṃdʰau na+ avatiṣṭʰeta, brūyād enaṃ - "ime śatru-ṣaḍ-varga-vaśagā rājāno vinaṣṭāḥ, teṣām anātmavatāṃ na+ arhasi mārgam anugantum //

Sentence: 2    
dʰarmam artʰaṃ cāvekṣasva //
   
dʰarmam artʰaṃ ca+ avekṣasva //

Sentence: 3    
mitramukʰā hy amitrās te ye tvā sāhasam adʰarmam artʰātikramaṃ ca grāhayanti //
   
mitra-mukʰā hy amitrās te ye tvā sāhasam adʰarmam artʰa-atikramaṃ ca grāhayanti //

Sentence: 4    
śūrais tyaktātmabʰiḥ saha yoddʰuṃ sāhasam, janakṣayam ubʰayataḥ kartum adʰarmaḥ, dr̥ṣṭam artʰaṃ mitram aduṣṭaṃ ca tyaktum artʰātikramaḥ //
   
śūrais tyakta-ātmabʰiḥ saha yoddʰuṃ sāhasam, jana-kṣayam ubʰayataḥ kartum adʰarmaḥ, dr̥ṣṭam artʰaṃ mitram aduṣṭaṃ ca tyaktum artʰa-atikramaḥ //

Sentence: 5    
mitravāṃś ca sa rājā, bʰūyaś caitenārtʰena mitrāṇy udyojayiṣyati yāni tvā sarvato 'bʰiyāsyanti //
   
mitravāṃś ca sa rājā, bʰūyaś ca+ etena+ artʰena mitrāṇy udyojayiṣyati yāni tvā sarvato+ abʰiyāsyanti //

Sentence: 6    
na ca madʰyamodāsīnayor maṇḍalasya parityaktaḥ, bʰavāṃs tu parityaktaḥ yattvā samudyuktam upaprekṣante "bʰūyaḥ kṣayavyayābʰyāṃ yujyatām, mitrāc ca bʰidyatām, atʰainaṃ parityaktamūlaṃ sukʰenoccʰetsyāmaḥ" iti //
   
na ca madʰyama-udāsīnayor maṇḍalasya parityaktaḥ, bʰavāṃs tu parityaktaḥ yattvā samudyuktam upaprekṣante "bʰūyaḥ kṣaya-vyayābʰyāṃ yujyatām, mitrāc ca bʰidyatām, atʰa+ enaṃ parityakta-mūlaṃ sukʰena+ uccʰetsyāmaḥ" iti //

Sentence: 7    
sa bʰavān nārhati mitramukʰānām amitrāṇāṃ śrotum, mitrāṇy udvejayitum amitrāṃś ca śreyasā yoktum, prāṇasaṃśayam anartʰaṃ copagantum" iti yaccʰet //
   
sa bʰavān na+ arhati mitra-mukʰānām amitrāṇāṃ śrotum, mitrāṇy udvejayitum amitrāṃś ca śreyasā yoktum, prāṇa-saṃśayam anartʰaṃ ca+ upagantum" iti yaccʰet //

Sentence: 8    
tatʰāpi pratiṣṭʰamānasya prakr̥tikopam asya kārayed yatʰā saṃgʰavr̥tte vyākʰyātaṃ yogavāmane ca //
   
tatʰā+ api pratiṣṭʰamānasya prakr̥ti-kopam asya kārayed yatʰā saṃgʰa-vr̥tte vyākʰyātaṃ yoga-vāmane ca //

Sentence: 9    
tīkṣṇarasadaprayogaṃ ca //
   
tīkṣṇa-rasada-prayogaṃ ca //

Sentence: 10    
yad uktam ātmarakṣitake rakṣyaṃ tatra tīkṣṇān rasadāṃś ca prayuñjīta //
   
yad uktam ātma-rakṣitake rakṣyaṃ tatra tīkṣṇān rasadāṃś ca prayuñjīta //

Sentence: 11    
bandʰakīpoṣakāḥ paramarūpayauvanābʰiḥ strībʰiḥ senāmukʰyān unmādayeyuḥ //
   
bandʰakī-poṣakāḥ parama-rūpa-yauvanābʰiḥ strībʰiḥ senā-mukʰyān unmādayeyuḥ //

Sentence: 12    
bahūnām ekasyāṃ dvayor mukʰyayoḥ kāme jāte tīkṣṇāḥ kalahān utpādayeyuḥ //
   
bahūnām ekasyāṃ dvayor mukʰyayoḥ kāme jāte tīkṣṇāḥ kalahān utpādayeyuḥ //

Sentence: 13    
kalahe parājitapakṣaṃ paratrāpagamane yātrāsāhāyyadāne bʰartur yojayeyuḥ //
   
kalahe parājita-pakṣaṃ paratra-apagamane yātrā-sāhāyya-dāne bʰartur yojayeyuḥ //

Sentence: 14    
kāmavaśān siddʰavyañjanāḥ sāṃvadanikībʰir oṣadʰībʰir atisaṃdʰānāya mukʰyeṣu rasaṃ dāpayeyuḥ //
   
kāma-vaśān siddʰa-vyañjanāḥ sāṃvadanikībʰir oṣadʰībʰir atisaṃdʰānāya mukʰyeṣu rasaṃ dāpayeyuḥ //

Sentence: 15    
vaidehakavyañjane rājamahiṣyāḥ subʰagāyāḥ preṣyām āsannāṃ kāmanimittam artʰenābʰivr̥ṣya parityajet //
   
vaidehaka-vyañjane rāja-mahiṣyāḥ subʰagāyāḥ preṣyām āsannāṃ kāma-nimittam artʰena+ abʰivr̥ṣya parityajet //

Sentence: 16    
tasyaiva paricārakavyañjanopadiṣṭaḥ siddʰavyañjanaḥ sāṃvadanikīm oṣadʰīṃ dadyāt "vaidehakaśarīre 'vagʰātavyā" iti //
   
tasya+ eva paricāraka-vyañjana-upadiṣṭaḥ siddʰa-vyañjanaḥ sāṃvadanikīm oṣadʰīṃ dadyāt "vaidehaka-śarīre+ avagʰātavyā" iti //

Sentence: 17    
siddʰe subʰagāyā apy enaṃ yogam upadiśet "rājaśarīre 'vadʰātavyā" iti //
   
siddʰe subʰagāyā apy enaṃ yogam upadiśet "rāja-śarīre+ avadʰātavyā" iti //

Sentence: 18    
tato rasenātisaṃdadʰyāt //
   
tato rasena+ atisaṃdadʰyāt //

Sentence: 19    
kārtāntikavyañjano mahāmātraṃ "rājalakṣaṇasampannam" kramābʰinītaṃ brūyāt //
   
kārtāntika-vyañjano mahā-mātraṃ "rāja-lakṣaṇa-sampannam" krama-abʰinītaṃ brūyāt //

Sentence: 20    
bʰāryām asya bʰikṣukī "rājapatnī rājaprasavinī bʰaviṣyasi" iti //
   
bʰāryām asya bʰikṣukī "rāja-patnī rāja-prasavinī bʰaviṣyasi" iti //

Sentence: 21    
bʰāryāvyañjanā mahāmātraṃ brūyāt "rājā kila mām avarodʰayiṣyati, tavāntikāya pattralekʰyam ābʰaraṇaṃ cedaṃ parivrājikayāhr̥tam" iti //
   
bʰāryā-vyañjanā mahā-mātraṃ brūyāt "rājā kila mām avarodʰayiṣyati, tava+ antikāya pattra-lekʰyam ābʰaraṇaṃ ca+ idaṃ parivrājikayā+ āhr̥tam" iti //

Sentence: 22    
sūdārālikavyañjano rasaprayogārtʰaṃ rājavacanam artʰaṃ cāsya lobʰanīyam abʰinayet //
   
sūda-ārālika-vyañjano rasa-prayoga-artʰaṃ rāja-vacanam artʰaṃ ca+ asya lobʰanīyam abʰinayet //

Sentence: 23    
tad asya vaidehakavyañjanaḥ pratisaṃdadʰyāt, kāryasiddʰiṃ ca brūyāt //
   
tad asya vaidehaka-vyañjanaḥ pratisaṃdadʰyāt, kārya-siddʰiṃ ca brūyāt //

Sentence: 24    
evam ekena dvābʰyāṃ tribʰir ity upāyair ekaikam asya mahāmātraṃ vikramāyāpagamanāya yojayet - iti //
   
evam ekena dvābʰyāṃ tribʰir ity upāyair eka-ekam asya mahā-mātraṃ vikramāya+ apagamanāya yojayet - iti //

Sentence: 25    
durgeṣu cāsya śūnyapālāsannāḥ sattriṇaḥ paurajānapadeṣu maitrīnimittam āvedayeyuḥ - "śūnyapālenoktā yodʰāś cādʰikaraṇastʰāś ca "kr̥ccʰragato rājā jīvann āgamiṣyati, na , prasahya vittam ārjayadʰvam, amitrāṃś ca hata" iti //
   
durgeṣu ca+ asya śūnya-pāla-āsannāḥ sattriṇaḥ paura-jānapadeṣu maitrī-nimittam āvedayeyuḥ - "śūnya-pālena+ uktā yodʰāś ca+ adʰikaraṇastʰāś ca "kr̥ccʰra-gato rājā jīvann āgamiṣyati, na , prasahya vittam ārjayadʰvam, amitrāṃś ca hata" iti //

Sentence: 26    
bahulībʰūte tīkṣṇāḥ paurān niśāsv āhārayeyuḥ, mukʰyāṃś cābʰihanyuḥ "evaṃ kriyante ye śūnyapālasya na śuśrūṣante" iti //
   
bahulī-bʰūte tīkṣṇāḥ paurān niśāsv āhārayeyuḥ, mukʰyāṃś ca+ abʰihanyuḥ "evaṃ kriyante ye śūnya-pālasya na śuśrūṣante" iti //

Sentence: 27    
śūnyapālastʰāneṣu ca saśoṇitāni śastravittabandʰanāny utsr̥jeyuḥ //
   
śūnya-pāla-stʰāneṣu ca saśoṇitāni śastra-vitta-bandʰanāny utsr̥jeyuḥ //

Sentence: 28    
tataḥ sattriṇaḥ "śūnyapālo gʰātayati vilopayati ca" ity āvedayeyuḥ //
   
tataḥ sattriṇaḥ "śūnya-pālo gʰātayati vilopayati ca" ity āvedayeyuḥ //

Sentence: 29    
evaṃ jānapadān samāhartur bʰedayeyuḥ //
   
evaṃ jānapadān samāhartur bʰedayeyuḥ //

Sentence: 30    
samāhartr̥puruṣāṃs tu grāmamadʰyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye janapadam adʰarmeṇa bādʰante" iti //
   
samāhartr̥-puruṣāṃs tu grāma-madʰyeṣu rātrau tīkṣṇā hatvā brūyuḥ "evaṃ kriyante ye jana-padam adʰarmeṇa bādʰante" iti //

Sentence: 31    
samutpanne doṣe śūnyapālaṃ samāhartāraṃ prakr̥tikopena gʰātayeyuḥ //
   
samutpanne doṣe śūnya-pālaṃ samāhartāraṃ prakr̥ti-kopena gʰātayeyuḥ //

Sentence: 32    
tatkulīnam aparuddʰaṃ pratipādayeyuḥ //
   
tat-kulīnam aparuddʰaṃ pratipādayeyuḥ //


Sentence: 33ab    
antaḥpurapuradvāraṃ dravyadʰānyaparigrahān /
   
antaḥ-pura-pura-dvāraṃ dravya-dʰānya-parigrahān /

Sentence: 33cd    
daheyus tāṃś ca hanyur brūyur asyārtavādinaḥ // E
   
daheyus tāṃś ca hanyur brūyur asya+ ārta-vādinaḥ // E




Chapter: 3 
(senā-mukʰya-vadʰaḥ <dvitīyo bʰāgaḥ> - maṇḍala-protsāhanam)


Sentence: 1    
rājño rājavallabʰānāṃ cāsannāḥ sattriṇaḥ pattyaśvaratʰadvipamukʰyānāṃ "rājā kruddʰaḥ" iti suhr̥dviśvāsena mitrastʰānīyeṣu katʰayeyuḥ //
   
rājño rāja-vallabʰānāṃ ca+ āsannāḥ sattriṇaḥ patty-aśva-ratʰa-dvipa-mukʰyānāṃ "rājā kruddʰaḥ" iti suhr̥d-viśvāsena mitra-stʰānīyeṣu katʰayeyuḥ //

Sentence: 2    
bahulībʰūte tīkṣṇāḥ kr̥tarātricārapratīkārā gr̥heṣu "svāmivacanenāgamyatām" iti brūyuḥ //
   
bahulī-bʰūte tīkṣṇāḥ kr̥ta-rātri-cāra-pratīkārā gr̥heṣu "svāmi-vacanena+ āgamyatām" iti brūyuḥ //

Sentence: 3    
tānnirgaccʰata evābʰihanyuḥ, "svāmisaṃdeśaḥ" iti cāsannān brūyuḥ //
   
tānnirgaccʰata eva+ abʰihanyuḥ, "svāmi-saṃdeśaḥ" iti ca+ āsannān brūyuḥ //

Sentence: 4    
ye cāpravāsitās tān sattriṇo brūyuḥ "etat tad yad asmābʰiḥ katʰitam, jīvitukāmenāpakrāntavyam" iti //
   
ye ca+ apravāsitās tān sattriṇo brūyuḥ "etat tad yad asmābʰiḥ katʰitam, jīvitu-kāmena+ apakrāntavyam" iti //

Sentence: 5    
yebʰyaś ca rājā yācito na dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnyapālo rājñā "ayācyam artʰam asau cāsau ca yācate, mayā pratyākʰyātāḥ śatrusaṃhitāḥ, teṣām uddʰaraṇe prayatasva" iti //
   
yebʰyaś ca rājā yācito na dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnya-pālo rājñā "ayācyam artʰam asau ca+ asau ca yācate, mayā pratyākʰyātāḥ śatru-saṃhitāḥ, teṣām uddʰaraṇe prayatasva" iti //

Sentence: 6    
tataḥ pūrvavad ācaret //
   
tataḥ pūrvavad ācaret //

Sentence: 7    
yebʰyaś ca rājā yācito dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnyapālo rājñā "ayācyam artʰam asau cāsau ca yācate, tebʰyo mayā so 'rtʰo viśvāsārtʰaṃ dattaḥ, śatrusaṃhitāḥ, teṣām uddʰaraṇe prayatasva" iti //
   
yebʰyaś ca rājā yācito dadāti tān sattriṇo brūyuḥ - "uktaḥ śūnya-pālo rājñā "ayācyam artʰam asau ca+ asau ca yācate, tebʰyo mayā so+ artʰo viśvāsa-artʰaṃ dattaḥ, śatru-saṃhitāḥ, teṣām uddʰaraṇe prayatasva" iti //

Sentence: 8    
tataḥ pūrvavad ācaret //
   
tataḥ pūrvavad ācaret //

Sentence: 9    
ye cainaṃ yācyam artʰaṃ na yācante tān sattriṇo brūyuḥ - "uktaḥ śūnyapālo rājñā "yācyam artʰam asau cāsau ca na yācate, kim anyat svadoṣaśaṅkitatvāt, teṣām uddʰaraṇe prayatasva" iti //
   
ye ca+ enaṃ yācyam artʰaṃ na yācante tān sattriṇo brūyuḥ - "uktaḥ śūnya-pālo rājñā "yācyam artʰam asau ca+ asau ca na yācate, kim anyat sva-doṣa-śaṅkitatvāt, teṣām uddʰaraṇe prayatasva" iti //

Sentence: 10    
tataḥ pūrvavad ācaret //
   
tataḥ pūrvavad ācaret //

Sentence: 11    
etena sarvaḥ kr̥tyapakṣo vyākʰyātaḥ //
   
etena sarvaḥ kr̥tya-pakṣo vyākʰyātaḥ //

Sentence: 12    
pratyāsanno rājānaṃ sattrī grāhayet "asau cāsau ca te mahāmātraḥ śatrupuruṣaiḥ sambʰāṣate" iti //
   
pratyāsanno rājānaṃ sattrī grāhayet "asau ca+ asau ca te mahā-mātraḥ śatru-puruṣaiḥ sambʰāṣate" iti //

Sentence: 13    
pratipanne dūṣyān asya śāsanaharān darśayet "etat tat" iti //
   
pratipanne dūṣyān asya śāsana-harān darśayet "etat tat" iti //

Sentence: 14    
senāmukʰyaprakr̥tipuruṣān bʰūmyā hiraṇyena lobʰayitvā sveṣu vikramayed apavāhayed //
   
senā-mukʰya-prakr̥ti-puruṣān bʰūmyā hiraṇyena lobʰayitvā sveṣu vikramayed apavāhayed //

Sentence: 15    
yo 'sya putraḥ samīpe durge prativasati taṃ sattriṇopajāpayet "ātmasampannataras tvaṃ putraḥ, tatʰāpy antarhitaḥ, tatkim upekṣase vikramya gr̥hāṇa, purā tvā yuvarājo vināśayati" iti //
   
yo+ asya putraḥ samīpe durge prativasati taṃ sattriṇā+ upajāpayet "ātma-sampannataras tvaṃ putraḥ, tatʰā+ apy antar-hitaḥ, tat-kim upekṣase vikramya gr̥hāṇa, purā tvā yuva-rājo vināśayati" iti //

Sentence: 16    
tatkulīnam aparuddʰaṃ hiraṇyena pratilobʰya brūyāt "antarbalaṃ pratyantaskandʰam antaṃ vāsya pramr̥dnīhi" iti //
   
tat-kulīnam aparuddʰaṃ hiraṇyena pratilobʰya brūyāt "antar-balaṃ pratyanta-skandʰam antaṃ vā+ asya pramr̥dnīhi" iti //

Sentence: 17    
āṭavikān artʰamānābʰyām upagr̥hya rājyam asya gʰātayet //
   
āṭavikān artʰa-mānābʰyām upagr̥hya rājyam asya gʰātayet //

Sentence: 18    
pārṣṇigrāhaṃ vāsya brūyāt "eṣa kʰalu rājā mām uccʰidya tvām uccʰetsyati, pārṣṇim asya gr̥hāṇa, tvayi nivr̥ttasyāhaṃ pārṣṇiṃ grahīṣyāmi" iti //
   
pārṣṇi-grāhaṃ vā+ asya brūyāt "eṣa kʰalu rājā mām uccʰidya tvām uccʰetsyati, pārṣṇim asya gr̥hāṇa, tvayi nivr̥ttasya+ ahaṃ pārṣṇiṃ grahīṣyāmi" iti //

Sentence: 19    
mitrāṇi vāsya brūyāt "ahaṃ vaḥ setuḥ, mayi vibʰinne sarvān eṣa vo rājā plāvayiṣyati, sambʰūya vāsya yātrāṃ vihanāma" iti //
   
mitrāṇi vā+ asya brūyāt "ahaṃ vaḥ setuḥ, mayi vibʰinne sarvān eṣa vo rājā plāvayiṣyati, sambʰūya vā+ asya yātrāṃ vihanāma" iti //

Sentence: 20    
tatsaṃhatānām asaṃhatānāṃ ca preṣayet "eṣa kʰalu rājā mām utpāṭya bʰavatsu karma kariṣyati, budʰyadʰvam, ahaṃ vaḥ śreyān abʰyupapattum" iti //
   
tat-saṃhatānām asaṃhatānāṃ ca preṣayet "eṣa kʰalu rājā mām utpāṭya bʰavatsu karma kariṣyati, budʰyadʰvam, ahaṃ vaḥ śreyān abʰyupapattum" iti //


Sentence: 21ab    
madʰyamasya prahiṇuyād udāsīnasya punaḥ /
   
madʰyamasya prahiṇuyād udāsīnasya punaḥ /

Sentence: 21cd    
yatʰāsannasya mokṣārtʰaṃ sarvasvena tadarpaṇam // E
   
yatʰā+ āsannasya mokṣa-artʰaṃ sarva-svena tad-arpaṇam // E




Chapter: 4 
(śastra-agni-rasa-praṇidʰayah - vīvadʰā-sāra-prasāra-vadʰaḥ)


Sentence: 1    
ye cāsya durgeṣu vaidehakavyañjanāḥ, grāmesu gr̥hapatikavyañjanāḥ, janapadasaṃdʰiṣu gorakṣakatāpasavyañjanāḥ, te sāmantāṭavikatatkulīnāparuddʰānāṃ paṇyāgārapūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti //
   
ye ca+ asya durgeṣu vaidehakavyañjanāḥ, grāmesu gr̥hapatika-vyañjanāḥ, jana-pada-saṃdʰiṣu go-rakṣaka-tāpasa-vyañjanāḥ, te sāmanta-āṭavika-tat-kulīna-aparuddʰānāṃ paṇya-āgāra-pūrvaṃ preṣayeyuḥ "ayaṃ deśo hāryaḥ" iti //

Sentence: 2    
āgatāṃś caiṣāṃ durge gūḍʰapuruṣān artʰamānābʰyām abʰisatkr̥tya prakr̥ticcʰidrāṇi pradarśayeyuḥ //
   
āgatāṃś ca+ eṣāṃ durge gūḍʰa-puruṣān artʰa-mānābʰyām abʰisatkr̥tya prakr̥tic-cʰidrāṇi pradarśayeyuḥ //

Sentence: 3    
teṣu taiḥ saha prahareyuḥ //
   
teṣu taiḥ saha prahareyuḥ //

Sentence: 4    
skandʰāvāre vāsya śauṇḍikavyañjanaḥ putram abʰityaktaṃ stʰāpayitvāvaskandakāle rasena pravāsayitvā "naiṣecanikam" iti madanarasayuktān madyakumbʰāñ cʰataśaḥ prayaccʰet //
   
skandʰa-āvāre vā+ asya śauṇḍika-vyañjanaḥ putram abʰityaktaṃ stʰāpayitvā+ avaskanda-kāle rasena pravāsayitvā "naiṣecanikam" iti madana-rasa-yuktān madyakumbʰān+ śataśaḥ prayaccʰet //

Sentence: 5    
śuddʰaṃ madyaṃ pādyaṃ madyaṃ dadyād ekam ahaḥ, uttaraṃ rassiddʰaṃ prayaccʰet //
   
śuddʰaṃ madyaṃ pādyaṃ madyaṃ dadyād ekam ahaḥ, uttaraṃ ras-siddʰaṃ prayaccʰet //

Sentence: 6    
śuddʰaṃ madyaṃ daṇḍamukʰyebʰyaḥ pradāya madakāle rasasiddʰaṃ prayaccʰet //
   
śuddʰaṃ madyaṃ daṇḍa-mukʰyebʰyaḥ pradāya mada-kāle rasa-siddʰaṃ prayaccʰet //

Sentence: 7    
daṇḍamukʰyavyañjano putram abʰityaktam iti samānam //
   
daṇḍa-mukʰya-vyañjano putram abʰityaktam iti samānam //

Sentence: 8    
pākvamāṃsikaudanikauṇḍikāpūpikavyañjanā paṇyaviśeṣam avagʰoṣayitvā parasparasaṃgʰarṣeṇa kālikaṃ samargʰataram iti parān āhūya rasena svapaṇyāny apacārayeyuḥ //
   
pākva-māṃsika-audanika-auṇḍika-āpūpika-vyañjanā paṇya-viśeṣam avagʰoṣayitvā paraspara-saṃgʰarṣeṇa kālikaṃ samargʰataram iti parān āhūya rasena sva-paṇyāny apacārayeyuḥ //

Sentence: 9    
surākṣīradadʰisarpistailāni tadvyavahartr̥hasteṣu gr̥hītā striyo bālāś ca rasayukteṣu svabʰājaneṣu parikireyuḥ //
   
surā-kṣīra-dadʰi-sarpis-tailāni tad-vyavahartr̥-hasteṣu gr̥hītā striyo bālāś ca rasa-yukteṣu sva-bʰājaneṣu parikireyuḥ //

Sentence: 10    
"anenārgʰeṇa, viśiṣṭaṃ bʰūyo dīyatām" iti tatraivāvākireyuḥ //
   
"anena+ argʰeṇa, viśiṣṭaṃ bʰūyo dīyatām" iti tatra+ eva+ avākireyuḥ //

Sentence: 11    
etāny eva vaidehakavyañjanāḥ, paṇyavireyeṇāhartāro //
   
etāny eva vaidehaka-vyañjanāḥ, paṇya-vireyeṇa+ āhartāro //

Sentence: 12    
hastyaśvānāṃ vidʰāyavaseṣu rasam āsannā dadyuḥ //
   
hasty-aśvānāṃ vidʰā-yavaseṣu rasam āsannā dadyuḥ //

Sentence: 13    
karmakaravyañjanā rasāktaṃ yavasam udakaṃ vikrīṇīran //
   
karma-kara-vyañjanā rasa-aktaṃ yavasam udakaṃ vikrīṇīran //

Sentence: 14    
cirasaṃsr̥ṣṭā govāṇijakā gavām ajāvīnāṃ yūtʰāny avaskandakāleṣu pareṣāṃ mohastʰāneṣu pramuñceyuḥ, aśvakʰaroṣṭramahiṣādīnāṃ duṣṭāṃś ca //
   
cira-saṃsr̥ṣṭā go-vāṇijakā gavām aja-avīnāṃ yūtʰāny avaskanda-kāleṣu pareṣāṃ moha-stʰāneṣu pramuñceyuḥ, aśva-kʰara-uṣṭramahiṣa-ādīnāṃ duṣṭāṃś ca //

Sentence: 15    
tadvyañjanā cuccʰundarīśoṇitāktākṣān //
   
tad-vyañjanā cuccʰundarī-śoṇita-akta-akṣān //

Sentence: 16    
lubdʰakavyañjanā vyālamr̥gān pañjarebʰyaḥ pramuñceyuḥ, sarpagrāhā sarpān ugraviṣān, hastijīvino hastinaḥ //
   
lubdʰaka-vyañjanā vyāla-mr̥gān pañjarebʰyaḥ pramuñceyuḥ, sarpa-grāhā sarpān ugra-viṣān, hasti-jīvino hastinaḥ //

Sentence: 17    
agnijīvino vāgnim avasr̥jeyuḥ //
   
agni-jīvino vā+ agnim avasr̥jeyuḥ //

Sentence: 18    
gūḍʰapuruṣā vimukʰān pattyaśvaratʰadvipamukʰyān abʰihanyuḥ, ādīpayeyur mukʰyāvāsān //
   
gūḍʰa-puruṣā vimukʰān patty-aśva-ratʰa-dvipa-mukʰyān abʰihanyuḥ, ādīpayeyur mukʰya-āvāsān //

Sentence: 19    
dūṣyāmitrāṭavikavyañjanāḥ praṇihitāḥ pr̥ṣṭʰābʰigʰātam avaskandapratigrahaṃ kuryuḥ //
   
dūṣya-amitra-āṭavika-vyañjanāḥ praṇihitāḥ pr̥ṣṭʰa-abʰigʰātam avaskanda-pratigrahaṃ kuryuḥ //

Sentence: 20    
vanagūḍʰā pratyantaskandʰam upaniṣkr̥ṣyābʰihanyuḥ, ekāyane vīvadʰāsāraprasārān //
   
vana-gūḍʰā pratyanta-skandʰam upaniṣkr̥ṣya+ abʰihanyuḥ, eka-ayane vīvadʰa-āsāra-prasārān //

Sentence: 21    
sasaṃketaṃ rātriyuddʰe bʰūritūryam āhatya brūyuḥ "anupraviṣṭāḥ smo, labdʰaṃ rājyam" iti //
   
sasaṃketaṃ rātri-yuddʰe bʰūri-tūryam āhatya brūyuḥ "anupraviṣṭāḥ smo, labdʰaṃ rājyam" iti //

Sentence: 22    
rājāvāsam anupraviṣṭā saṃkuleṣu rājānaṃ hanyuḥ //
   
rāja-āvāsam anupraviṣṭā saṃkuleṣu rājānaṃ hanyuḥ //

Sentence: 23    
sarvato prayātam ena(?eva?) mleccʰāṭavikadaṇṭacāriṇaḥ sattrāpāśrayāḥ stambʰavāṭāpāśrayā hanyuḥ //
   
sarvato prayātam ena(?eva?) mleccʰa-āṭavika-daṇṭa-cāriṇaḥ sattra-apāśrayāḥ stambʰa-vāṭa-apāśrayā hanyuḥ //

Sentence: 24    
lubdʰakavyañjanā vāvaskandasaṃkuleṣu gūḍʰayuddʰahetubʰir abʰihanyuḥ //
   
lubdʰaka-vyañjanā vā+ avaskanda-saṃkuleṣu gūḍʰa-yuddʰa-hetubʰir abʰihanyuḥ //

Sentence: 25    
ekāyane śailastambʰavāṭakʰañjanāntarudake svabʰūmibalenābʰihanyuḥ //
   
eka-ayane śaila-stambʰa-vāṭa-kʰañjana-antar-udake sva-bʰūmi-balena+ abʰihanyuḥ //

Sentence: 26    
nadīsarastaṭākasetubandʰabʰedavegena plāvayeyuḥ //
   
nadī-saras-taṭāka-setu-bandʰa-bʰeda-vegena plāvayeyuḥ //

Sentence: 27    
dʰānvanavanadurganimnadurgastʰaṃ yogāgnidʰūmābʰyāṃ nāśayeyuḥ //
   
dʰānvana-vana-durga-nimna-durgastʰaṃ yoga-agni-dʰūmābʰyāṃ nāśayeyuḥ //

Sentence: 28    
saṃkaṭagatam agninā, dʰānvanagataṃ dʰūmena, nidʰānagataṃ rasena, toyāvagāḍʰaṃ duṣṭagrāhair udakacaraṇair tīkṣṇāḥ sādʰayeyuḥ, ādīptāvāsān niṣpatantaṃ //
   
saṃkaṭa-gatam agninā, dʰānvana-gataṃ dʰūmena, nidʰāna-gataṃ rasena, toya-avagāḍʰaṃ duṣṭa-grāhair udaka-caraṇair tīkṣṇāḥ sādʰayeyuḥ, ādīpta-āvāsān niṣpatantaṃ //


Sentence: 29ab    
yogavāmanayogābʰyāṃ yogenānyatamena /
   
yoga-vāmana-yogābʰyāṃ yogena+ anyatamena /

Sentence: 29cd    
amitram atisaṃdadʰyāt saktam uktāsu bʰūmiṣu // E
   
amitram atisaṃdadʰyāt saktam uktāsu bʰūmiṣu // E




Chapter: 5 
(yoga-atisaṃdʰānam - daṇḍa-atisaṃdʰānam - eka-vijayaḥ)


Sentence: 1    
daivatejyāyām(devatejyāyām?) yātrāyām amitrasya bahūni pūjāgamastʰānāni bʰaktitaḥ //
   
daiva-tejyāyām(devatā-ijyāyām?) yātrāyām amitrasya bahūni pūjā-āgama-stʰānāni bʰaktitaḥ //

Sentence: 2    
tatrāsya yogam ubjayet //
   
tatra+ asya yogam ubjayet //

Sentence: 3    
devatāgr̥hapraviṣṭasyopari yantramokṣaṇena gūḍʰabʰittiṃ śilāṃ pātayet //
   
devatā-gr̥ha-praviṣṭasya+ upari yantra-mokṣaṇena gūḍʰa-bʰittiṃ śilāṃ pātayet //

Sentence: 4    
śilāśastravarṣam uttamāgārāt, kapāṭam avapātitaṃ , bʰittipraṇihitam ekadeśabaddʰaṃ parigʰaṃ mokṣayet //
   
śilā-śastra-varṣam uttama-āgārāt, kapāṭam avapātitaṃ , bʰitti-praṇihitam eka-deśa-baddʰaṃ parigʰaṃ mokṣayet //

Sentence: 5    
devatādehadʰvajapraharaṇāni vāsyopariṣṭāt pātayet //
   
devatā-deha-dʰvaja-praharaṇāni vā+ asya+ upariṣṭāt pātayet //

Sentence: 6    
stʰānāsanagamanabʰūmiṣu vāsya gomayapradehena gandʰodakaprasekena rasam aticārayet, puṣpacūrṇopahāreṇa //
   
stʰāna-āsana-gamana-bʰūmiṣu vā+ asya go-maya-pradehena gandʰa-udaka-prasekena rasam aticārayet, puṣpa-cūrṇa-upahāreṇa //

Sentence: 7    
gandʰapraticcʰannaṃ vāsya tīkṣṇaṃ dʰūmam atinayet //
   
gandʰa-praticcʰannaṃ vā+ asya tīkṣṇaṃ dʰūmam atinayet //

Sentence: 8    
śūlakūpam avapātanaṃ śayanāsanasyādʰastād yantrabaddʰatalam enaṃ kīlamokṣaṇena praveśayet //
   
śūlakūpam avapātanaṃ śayana-āsanasya+ adʰastād yantra-baddʰa-talam enaṃ kīla-mokṣaṇena praveśayet //

Sentence: 9    
pratyāsanne vāmitre janapadāj janam avarodʰakṣamam atinayet //
   
pratyāsanne vā+ amitre jana-padāj janam avarodʰa-kṣamam atinayet //

Sentence: 10    
durgāc cānavarodʰakṣamam apanayet, pratyādeyam ariviṣayaṃ preṣayet //
   
durgāc ca+ anavarodʰa-kṣamam apanayet, pratyādeyam ari-viṣayaṃ preṣayet //

Sentence: 11    
janapadaṃ caikastʰaṃ śailavananadīdurgeṣv aṭavīvyavahiteṣu putrabʰrātr̥parigr̥hītaṃ stʰāpayet //
   
jana-padaṃ ca+ ekastʰaṃ śaila-vana-nadī-durgeṣv aṭavī-vyavahiteṣu putra-bʰrātr̥-parigr̥hītaṃ stʰāpayet //

Sentence: 12    
uparodʰahetavo daṇḍopanatavr̥tte vyākʰyātāḥ //
   
uparodʰa-hetavo daṇḍa-upanata-vr̥tte vyākʰyātāḥ //

Sentence: 13    
tr̥ṇakāṣṭʰam āyojanād dāhayet //
   
tr̥ṇa-kāṣṭʰam ā-yojanād dāhayet //

Sentence: 14    
udakāni ca dūṣayet, avasrāvayec ca //
   
udakāni ca dūṣayet, avasrāvayec ca //

Sentence: 15    
kūpakūṭāvapātakaṇṭakinīś ca bahir ubjayet //
   
kūpa-kūṭa-avapāta-kaṇṭakinīś ca bahir ubjayet //

Sentence: 16    
suruṅgām amitrastʰāne bahumukʰīṃ kr̥tvā nicayamukʰyān abʰihārayet, amitraṃ //
   
suruṅgām amitra-stʰāne bahu-mukʰīṃ kr̥tvā nicaya-mukʰyān abʰihārayet, amitraṃ //

Sentence: 17    
paraprayuktāyāṃ suruṅgāyāṃ parikʰām udakāntikīṃ kʰānayet, kūpaśālām anusālaṃ //
   
para-prayuktāyāṃ suruṅgāyāṃ parikʰām udaka-antikīṃ kʰānayet, kūpa-śālām anusālaṃ //

Sentence: 18    
toyakumbʰān kāṃsyabʰāṇḍāni śaṅkāstʰāneṣu stʰāpayet kʰātābʰijñānārtʰam //
   
toya-kumbʰān kāṃsya-bʰāṇḍāni śaṅkā-stʰāneṣu stʰāpayet kʰāta-abʰijñāna-artʰam //

Sentence: 19    
jñāte suruṅgāpatʰe pratisuruṅgāṃ kārayet //
   
jñāte suruṅgā-patʰe pratisuruṅgāṃ kārayet //

Sentence: 20    
madʰye bʰittvā dʰūmam udakaṃ prayaccʰet //
   
madʰye bʰittvā dʰūmam udakaṃ prayaccʰet //

Sentence: 21    
prativihitadurgo mūle dāyād<am> kr̥tvā pratilomām asya diśaṃ gaccʰet, yato mitrair bandʰubʰir āṭavikair saṃsr̥jyeta parasyāmitrair dūṣyair mahadbʰiḥ, yato gato 'sya mitrair viyogaṃ kuryāt pārṣṇiṃ gr̥hṇīyāt rājyaṃ vāsya hārayet vīvadʰāsāraprasārān vārayet, yato śaknuyād ākṣikavad apakṣepeṇāsya prahartum, yato svaṃ rājyaṃ trāyeta mūlasyopacayaṃ kuryāt //
   
prativihita-durgo mūle dāyād<am> kr̥tvā pratilomām asya diśaṃ gaccʰet, yato mitrair bandʰubʰir āṭavikair saṃsr̥jyeta parasya+ amitrair dūṣyair mahadbʰiḥ, yato gato+ asya mitrair viyogaṃ kuryāt pārṣṇiṃ gr̥hṇīyāt rājyaṃ vā+ asya hārayet vīvadʰa-āsāra-prasārān vārayet, yato śaknuyād ākṣikavad apakṣepeṇa+ asya prahartum, yato svaṃ rājyaṃ trāyeta mūlasya+ upacayaṃ kuryāt //

Sentence: 22    
yataḥ saṃdʰim abʰipretaṃ labʰeta tato gaccʰet //
   
yataḥ saṃdʰim abʰipretaṃ labʰeta tato gaccʰet //

Sentence: 23    
sahaprastʰāyino vāsya preṣayeyuḥ "ayaṃ te śatrur asmākaṃ hastagataḥ, paṇyaṃ viprakāraṃ vāpadiśya hiraṇyam antaḥsārabalaṃ ca preṣaya yasyainam arpayema baddʰaṃ pravāsitaṃ " iti //
   
saha-prastʰāyino vā+ asya preṣayeyuḥ "ayaṃ te śatrur asmākaṃ hasta-gataḥ, paṇyaṃ viprakāraṃ vā+ apadiśya hiraṇyam antaḥ-sāra-balaṃ ca preṣaya yasya+ enam arpayema baddʰaṃ pravāsitaṃ " iti //

Sentence: 24    
pratipanne hiraṇyaṃ sārabalaṃ cādadīta //
   
pratipanne hiraṇyaṃ sāra-balaṃ ca+ ādadīta //

Sentence: 25    
antapālo durgasampradāne balaikadeśam atinīya viśvastaṃ gʰātayet //
   
anta-pālo durga-sampradāne bala-eka-deśam atinīya viśvastaṃ gʰātayet //

Sentence: 26    
janapadam ekastʰaṃ gʰātayitum amitrānīkam āvāhayet //
   
jana-padam ekastʰaṃ gʰātayitum amitra-anīkam āvāhayet //

Sentence: 27    
tad avaruddʰadeśam atinīya viśvastaṃ gʰātayet //
   
tad avaruddʰa-deśam atinīya viśvastaṃ gʰātayet //

Sentence: 28    
mitravyañjano bāhyasya preṣayet "kṣīṇam asmin durge dʰānyaṃ snehāḥ kṣāro lavaṇaṃ , tad amuṣmin deśe kāle ca pravekṣyati, tad upagr̥hāṇa" iti //
   
mitra-vyañjano bāhyasya preṣayet "kṣīṇam asmin durge dʰānyaṃ snehāḥ kṣāro lavaṇaṃ , tad amuṣmin deśe kāle ca pravekṣyati, tad upagr̥hāṇa" iti //

Sentence: 29    
tato rasaviddʰaṃ dʰānyaṃ snehaṃ kṣāraṃ lavaṇaṃ dūṣyāmitrāṭavikāḥ praveśayeyuḥ, anye vābʰityaktāḥ //
   
tato rasa-viddʰaṃ dʰānyaṃ snehaṃ kṣāraṃ lavaṇaṃ dūṣya-amitra-āṭavikāḥ praveśayeyuḥ, anye vā+ abʰityaktāḥ //

Sentence: 30    
tena sarvabʰāṇḍavīvadʰagrahaṇaṃ vyākʰyātam //
   
tena sarva-bʰāṇḍa-vīvadʰa-grahaṇaṃ vyākʰyātam //

Sentence: 31    
saṃdʰiṃ kr̥tvā hiraṇyaikadeśam asmai dadyāt, vilambamānaḥ śeṣam //
   
saṃdʰiṃ kr̥tvā hiraṇya-eka-deśam asmai dadyāt, vilambamānaḥ śeṣam //

Sentence: 32    
tato rakṣāvidʰānāny avasrāvayet //
   
tato rakṣā-vidʰānāny avasrāvayet //

Sentence: 33    
agnirasaśastrair praharet //
   
agni-rasa-śastrair praharet //

Sentence: 34    
hiraṇyapratigrāhiṇo vāsya vallabʰān anugr̥hṇīyāt //
   
hiraṇya-pratigrāhiṇo vā+ asya vallabʰān anugr̥hṇīyāt //

Sentence: 35    
parikṣīṇo vāsmai durgaṃ dattvā nirgaccʰet //
   
parikṣīṇo vā+ asmai durgaṃ dattvā nirgaccʰet //

Sentence: 36    
suruṅgayā kukṣipradareṇa prākārabʰedena nirgaccʰet //
   
suruṅgayā kukṣi-pradareṇa prākāra-bʰedena nirgaccʰet //

Sentence: 37    
rātrāv avaskandaṃ dattvā siddʰas tiṣṭʰet, asiddʰaḥ pārśvenāpagaccʰet //
   
rātrāv avaskandaṃ dattvā siddʰas tiṣṭʰet, asiddʰaḥ pārśvena+ apagaccʰet //

Sentence: 38    
pāṣaṇḍaccʰadmanā mandaparivāro nirgaccʰet //
   
pāṣaṇḍac-cʰadmanā manda-parivāro nirgaccʰet //

Sentence: 39    
pretavyañjano gūḍʰair nihriyeta //
   
preta-vyañjano gūḍʰair nihriyeta //

Sentence: 40    
strīveṣadʰārī pretam anugaccʰet //
   
strī-veṣa-dʰārī pretam anugaccʰet //

Sentence: 41    
daivatopahāraśrāddʰaprahavaṇeṣu rasaviddʰam annapānam avasr̥jya //
   
daivata-upahāra-śrāddʰa-prahavaṇeṣu rasa-viddʰam anna-pānam avasr̥jya //

Sentence: 42    
kr̥topajāpo dūṣyavyañjanair niṣpatya gūḍʰasainyo 'bʰihanyāt //
   
kr̥ta-upajāpo dūṣya-vyañjanair niṣpatya gūḍʰa-sainyo+ abʰihanyāt //

Sentence: 43    
evaṃ gr̥hītadurgo prāśyaprāśaṃ caityam upastʰāpya daivatapratimāccʰidraṃ praviśyāsīta, gūḍʰabʰittiṃ , daivatapratimāyuktaṃ bʰūmigr̥ham //
   
evaṃ gr̥hīta-durgo prāśya-prāśaṃ caityam upastʰāpya daivata-pratimāc-cʰidraṃ praviśya+ āsīta, gūḍʰa-bʰittiṃ , daivata-pratimā-yuktaṃ bʰūmi-gr̥ham //

Sentence: 44    
vismr̥te suruṅgayā rātrau rājāvāsam anupraviśya suptam amitraṃ hanyāt //
   
vismr̥te suruṅgayā rātrau rāja-āvāsam anupraviśya suptam amitraṃ hanyāt //

Sentence: 45    
yantraviśleṣaṇaṃ viśleṣyādʰastād avapātayet //
   
yantra-viśleṣaṇaṃ viśleṣya+ adʰastād avapātayet //

Sentence: 46    
rasāgniyogenāvaliptaṃ gr̥haṃ jatugr̥haṃ vādʰiśayānam amitram ādīpayet //
   
rasa-agni-yogena+ avaliptaṃ gr̥haṃ jatu-gr̥haṃ vā+ adʰiśayānam amitram ādīpayet //

Sentence: 47    
pramadavanavihārāṇām anyatame vihārastʰāne pramattaṃ bʰūmigr̥hasuruṅgāgūḍʰabʰittipraviṣṭās tīkṣṇā hanyuḥ, gūḍʰapraṇihitā rasena //
   
pramada-vana-vihārāṇām anyatame vihāra-stʰāne pramattaṃ bʰūmi-gr̥ha-suruṅgā-gūḍʰa-bʰitti-praviṣṭās tīkṣṇā hanyuḥ, gūḍʰa-praṇihitā rasena //

Sentence: 48    
svapato niruddʰe deśe gūḍʰāḥ striyaḥ sarparasāgnidʰūmān upari muñceyuḥ //
   
svapato niruddʰe deśe gūḍʰāḥ striyaḥ sarpa-rasa-agni-dʰūmān upari muñceyuḥ //

Sentence: 49    
pratyutpanne kāraṇe yad yad upapadyeta tat tad amitre 'ntaḥpuragate gūḍʰasaṃcāraḥ prayuñjīta //
   
pratyutpanne kāraṇe yad yad upapadyeta tat tad amitre+ antaḥ-pura-gate gūḍʰa-saṃcāraḥ prayuñjīta //

Sentence: 50    
tato gūḍʰam evāpagaccʰet, svajanasaṃjñāṃ ca prarūpayet //
   
tato gūḍʰam eva+ apagaccʰet, svajana-saṃjñāṃ ca prarūpayet //


Sentence: 51ab    
dvāhstʰān varṣadʰarāṃś cānyān nigūḍʰopahitān pare /
   
dvāhstʰān varṣadʰarāṃś ca+ anyān nigūḍʰa-upahitān pare /

Sentence: 51cd    
tūryasaṃjñābʰir āhūya dviṣac cʰeṣāṇi gʰātayet // E
   
tūrya-saṃjñābʰir āhūya dviṣat-śeṣāṇi gʰātayet // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.