TITUS
Kautiliya Arthasastra
Part No. 23
Book: 12
(dūta-karma)
Chapter: 1
Sentence: 1
"balīyasābʰiyukto
durbalaḥ
sarvatrānupraṇato
vetasadʰarmā
tiṣṭʰet
//
"balīyasā+
abʰiyukto
durbalaḥ
sarvatra+
anupraṇato
vetasa-dʰarmā
tiṣṭʰet
//
Sentence: 2
indrasya
hi
sa
praṇamati
yo
balīyaso
namati
"
iti
bʰāradvājaḥ
//
indrasya
hi
sa
praṇamati
yo
balīyaso
namati
"
iti
bʰāradvājaḥ
//
Sentence: 3
"sarvasaṃdohena
balānāṃ
yudʰyeta
//
"sarva-saṃdohena
balānāṃ
yudʰyeta
//
Sentence: 4
parākramo
hi
vyasanam
apahanti
//
parākramo
hi
vyasanam
apahanti
//
Sentence: 5
svadʰarmaś
caiṣa
kṣatriyasya
,
yuddʰe
jayaḥ
parājayo
vā
"
iti
viśālākṣaḥ
//
sva-dʰarmaś
ca+
eṣa
kṣatriyasya
,
yuddʰe
jayaḥ
parājayo
vā
"
iti
viśāla-akṣaḥ
//
Sentence: 6
neti
kauṭilyaḥ
//
na+
iti
kauṭilyaḥ
//
Sentence: 7
sarvatrānupraṇataḥ
kulaiḍaka
iva
nirāśo
jīvite
vasati
//
sarvatra+
anupraṇataḥ
kulaiḍaka
iva
nirāśo
jīvite
vasati
//
Sentence: 8
yudʰyamānaś
cālpasainyaḥ
samudram
ivāplavo
'vagāhamānaḥ
sīdati
//
yudʰyamānaś
ca+
alpa-sainyaḥ
samudram
iva+
aplavo+
avagāhamānaḥ
sīdati
//
Sentence: 9
tadviśiṣṭaṃ
tu
rājānam
āśrito
durgam
aviṣahyaṃ
vā
ceṣṭeta
//
tad-viśiṣṭaṃ
tu
rājānam
āśrito
durgam
aviṣahyaṃ
vā
ceṣṭeta
//
Sentence: 10
trayo
'bʰiyoktāro
dʰarmalobʰāsuravijayina
iti
//
trayo+
abʰiyoktāro
dʰarma-lobʰa-asura-vijayina
iti
//
Sentence: 11
teṣām
abʰyavapattyā
dʰarmavijayī
tuṣyati
//
teṣām
abʰyavapattyā
dʰarma-vijayī
tuṣyati
//
Sentence: 12
tam
abʰyavapadyeta
,
pareṣām
api
bʰayāt
//
tam
abʰyavapadyeta
,
pareṣām
api
bʰayāt
//
Sentence: 13
bʰūmidravyaharaṇena
lobʰavijayī
tuṣyati
//
bʰūmi-dravya-haraṇena
lobʰa-vijayī
tuṣyati
//
Sentence: 14
tam
artʰenābʰyavapadyeta
//
tam
artʰena+
abʰyavapadyeta
//
Sentence: 15
bʰūmidravyaputradāraprāṇaharaṇenāsuravijayī
//
bʰūmi-dravya-putra-dāra-prāṇa-haraṇena+
asura-vijayī
//
Sentence: 16
taṃ
bʰūmidravyābʰyām
upagr̥hyāgrāhyaḥ
pratikurvīta
//
taṃ
bʰūmi-dravyābʰyām
upagr̥hya+
agrāhyaḥ
pratikurvīta
//
Sentence: 17
teṣām
anyatamam
uttiṣṭʰamānaṃ
saṃdʰinā
mantrayuddʰena
kūṭayuddʰena
vā
prativyūheta
//
teṣām
anyatamam
uttiṣṭʰamānaṃ
saṃdʰinā
mantra-yuddʰena
kūṭa-yuddʰena
vā
prativyūheta
//
Sentence: 18
śatrupakṣam
asya
sāmadānābʰyām
,
svapakṣaṃ
bʰedadaṇḍābʰyām
//
śatru-pakṣam
asya
sāma-dānābʰyām
,
sva-pakṣaṃ
bʰeda-daṇḍābʰyām
//
Sentence: 19
durgaṃ
rāṣṭraṃ
skandʰāvāraṃ
vāsya
gūḍʰāḥ
śastrarasāgnibʰiḥ
sādʰayeyuḥ
//
durgaṃ
rāṣṭraṃ
skandʰa-āvāraṃ
vā+
asya
gūḍʰāḥ
śastra-rasa-agnibʰiḥ
sādʰayeyuḥ
//
Sentence: 20
sarvataḥ
pārṣṇim
asya
grāhayet
//
sarvataḥ
pārṣṇim
asya
grāhayet
//
Sentence: 21
aṭavībʰir
vā
rājyaṃ
gʰātayet
,
tatkulīnāparuddʰābʰyāṃ
vā
hārayet
//
aṭavībʰir
vā
rājyaṃ
gʰātayet
,
tat-kulīna-aparuddʰābʰyāṃ
vā
hārayet
//
Sentence: 22
apakārānteṣu
cāsya
dūṭaṃ
preṣayet
//
apakāra-anteṣu
ca+
asya
dūṭaṃ
preṣayet
//
Sentence: 23
anapakr̥tya
vā
saṃdʰānam
//
anapakr̥tya
vā
saṃdʰānam
//
Sentence: 24
tatʰāpy
abʰiprayāntaṃ
kośadaṇḍayoḥ
pādottaram
ahorātrottaraṃ
vā
saṃdʰiṃ
yāceta
//
tatʰā+
apy
abʰiprayāntaṃ
kośa-daṇḍayoḥ
pāda-uttaram
aho-rātra-uttaraṃ
vā
saṃdʰiṃ
yāceta
//
Sentence: 25
sa
ced
daṇḍasaṃdʰiṃ
yāceta
,
kuṇṭʰam
asmai
hastyaśvaṃ
dadyād
,
utsāhitaṃ
vā
garayuktam
//
sa
ced
daṇḍa-saṃdʰiṃ
yāceta
,
kuṇṭʰam
asmai
hasty-aśvaṃ
dadyād
,
utsāhitaṃ
vā
gara-yuktam
//
Sentence: 26
puruṣasaṃdʰiṃ
yāceta
,
dūṣyāmitrāṭavībalam
asmai
dadyād
yogapuruṣādʰiṣṭʰitam
//
puruṣa-saṃdʰiṃ
yāceta
,
dūṣya-amitra-aṭavī-balam
asmai
dadyād
yoga-puruṣa-adʰiṣṭʰitam
//
Sentence: 27
tatʰā
kuryād
yatʰobʰayavināśaḥ
syāt
//
tatʰā
kuryād
yatʰā+
ubʰaya-vināśaḥ
syāt
//
Sentence: 28
tīkṣṇabalaṃ
vāsmai
dadyād
yad
avamānitaṃ
vikurvīta
,
maulam
anuraktaṃ
vā
yad
asya
vyasane
'pakuryāt
//
tīkṣṇa-balaṃ
vā+
asmai
dadyād
yad
avamānitaṃ
vikurvīta
,
maulam
anuraktaṃ
vā
yad
asya
vyasane+
apakuryāt
//
Sentence: 29
kośasaṃdʰiṃ
yāceta
,
sāram
asmai
dadyād
yasya
kretāraṃ
nādʰigaccʰet
,
kupyam
ayuddʰayogyaṃ
vā
//
kośa-saṃdʰiṃ
yāceta
,
sāram
asmai
dadyād
yasya
kretāraṃ
na+
adʰigaccʰet
,
kupyam
ayuddʰa-yogyaṃ
vā
//
Sentence: 30
bʰūmisaṃdʰiṃ
yāceta
,
pratyādeyāṃ
nityāmitrām
anapāśrayāṃ
mahākṣayavyayaniveśāṃ
vāsmai
bʰūmiṃ
dadyāt
//
bʰūmi-saṃdʰiṃ
yāceta
,
pratyādeyāṃ
nitya-amitrām
anapāśrayāṃ
mahā-kṣaya-vyaya-niveśāṃ
vā+
asmai
bʰūmiṃ
dadyāt
//
Sentence: 31
sarvasvena
vā
rājadʰānīvarjena
saṃdʰiṃ
yāceta
balīyasaḥ
//
sarva-svena
vā
rāja-dʰānī-varjena
saṃdʰiṃ
yāceta
balīyasaḥ
//
Sentence: 32ab
yat
prasahya
hared
anyas
tat
prayacced
upāyataḥ
/
yat
prasahya
hared
anyas
tat
prayacced
upāyataḥ
/
Sentence: 32cd
rakṣet
svadehaṃ
na
dʰanaṃ
kā
hy
anitye
dʰane
dayā
//
E
rakṣet
sva-dehaṃ
na
dʰanaṃ
kā
hy
anitye
dʰane
dayā
//
E
Chapter: 2
(mantra-yuddʰa)
Sentence: 1
sa
cet
saṃdʰau
nāvatiṣṭʰeta
,
brūyād
enaṃ
-
"ime
śatruṣaḍvargavaśagā
rājāno
vinaṣṭāḥ
,
teṣām
anātmavatāṃ
nārhasi
mārgam
anugantum
//
sa
cet
saṃdʰau
na+
avatiṣṭʰeta
,
brūyād
enaṃ
-
"ime
śatru-ṣaḍ-varga-vaśagā
rājāno
vinaṣṭāḥ
,
teṣām
anātmavatāṃ
na+
arhasi
mārgam
anugantum
//
Sentence: 2
dʰarmam
artʰaṃ
cāvekṣasva
//
dʰarmam
artʰaṃ
ca+
avekṣasva
//
Sentence: 3
mitramukʰā
hy
amitrās
te
ye
tvā
sāhasam
adʰarmam
artʰātikramaṃ
ca
grāhayanti
//
mitra-mukʰā
hy
amitrās
te
ye
tvā
sāhasam
adʰarmam
artʰa-atikramaṃ
ca
grāhayanti
//
Sentence: 4
śūrais
tyaktātmabʰiḥ
saha
yoddʰuṃ
sāhasam
,
janakṣayam
ubʰayataḥ
kartum
adʰarmaḥ
,
dr̥ṣṭam
artʰaṃ
mitram
aduṣṭaṃ
ca
tyaktum
artʰātikramaḥ
//
śūrais
tyakta-ātmabʰiḥ
saha
yoddʰuṃ
sāhasam
,
jana-kṣayam
ubʰayataḥ
kartum
adʰarmaḥ
,
dr̥ṣṭam
artʰaṃ
mitram
aduṣṭaṃ
ca
tyaktum
artʰa-atikramaḥ
//
Sentence: 5
mitravāṃś
ca
sa
rājā
,
bʰūyaś
caitenārtʰena
mitrāṇy
udyojayiṣyati
yāni
tvā
sarvato
'bʰiyāsyanti
//
mitravāṃś
ca
sa
rājā
,
bʰūyaś
ca+
etena+
artʰena
mitrāṇy
udyojayiṣyati
yāni
tvā
sarvato+
abʰiyāsyanti
//
Sentence: 6
na
ca
madʰyamodāsīnayor
maṇḍalasya
vā
parityaktaḥ
,
bʰavāṃs
tu
parityaktaḥ
yattvā
samudyuktam
upaprekṣante
"bʰūyaḥ
kṣayavyayābʰyāṃ
yujyatām
,
mitrāc
ca
bʰidyatām
,
atʰainaṃ
parityaktamūlaṃ
sukʰenoccʰetsyāmaḥ
"
iti
//
na
ca
madʰyama-udāsīnayor
maṇḍalasya
vā
parityaktaḥ
,
bʰavāṃs
tu
parityaktaḥ
yattvā
samudyuktam
upaprekṣante
"bʰūyaḥ
kṣaya-vyayābʰyāṃ
yujyatām
,
mitrāc
ca
bʰidyatām
,
atʰa+
enaṃ
parityakta-mūlaṃ
sukʰena+
uccʰetsyāmaḥ
"
iti
//
Sentence: 7
sa
bʰavān
nārhati
mitramukʰānām
amitrāṇāṃ
śrotum
,
mitrāṇy
udvejayitum
amitrāṃś
ca
śreyasā
yoktum
,
prāṇasaṃśayam
anartʰaṃ
copagantum
"
iti
yaccʰet
//
sa
bʰavān
na+
arhati
mitra-mukʰānām
amitrāṇāṃ
śrotum
,
mitrāṇy
udvejayitum
amitrāṃś
ca
śreyasā
yoktum
,
prāṇa-saṃśayam
anartʰaṃ
ca+
upagantum
"
iti
yaccʰet
//
Sentence: 8
tatʰāpi
pratiṣṭʰamānasya
prakr̥tikopam
asya
kārayed
yatʰā
saṃgʰavr̥tte
vyākʰyātaṃ
yogavāmane
ca
//
tatʰā+
api
pratiṣṭʰamānasya
prakr̥ti-kopam
asya
kārayed
yatʰā
saṃgʰa-vr̥tte
vyākʰyātaṃ
yoga-vāmane
ca
//
Sentence: 9
tīkṣṇarasadaprayogaṃ
ca
//
tīkṣṇa-rasada-prayogaṃ
ca
//
Sentence: 10
yad
uktam
ātmarakṣitake
rakṣyaṃ
tatra
tīkṣṇān
rasadāṃś
ca
prayuñjīta
//
yad
uktam
ātma-rakṣitake
rakṣyaṃ
tatra
tīkṣṇān
rasadāṃś
ca
prayuñjīta
//
Sentence: 11
bandʰakīpoṣakāḥ
paramarūpayauvanābʰiḥ
strībʰiḥ
senāmukʰyān
unmādayeyuḥ
//
bandʰakī-poṣakāḥ
parama-rūpa-yauvanābʰiḥ
strībʰiḥ
senā-mukʰyān
unmādayeyuḥ
//
Sentence: 12
bahūnām
ekasyāṃ
dvayor
vā
mukʰyayoḥ
kāme
jāte
tīkṣṇāḥ
kalahān
utpādayeyuḥ
//
bahūnām
ekasyāṃ
dvayor
vā
mukʰyayoḥ
kāme
jāte
tīkṣṇāḥ
kalahān
utpādayeyuḥ
//
Sentence: 13
kalahe
parājitapakṣaṃ
paratrāpagamane
yātrāsāhāyyadāne
vā
bʰartur
yojayeyuḥ
//
kalahe
parājita-pakṣaṃ
paratra-apagamane
yātrā-sāhāyya-dāne
vā
bʰartur
yojayeyuḥ
//
Sentence: 14
kāmavaśān
vā
siddʰavyañjanāḥ
sāṃvadanikībʰir
oṣadʰībʰir
atisaṃdʰānāya
mukʰyeṣu
rasaṃ
dāpayeyuḥ
//
kāma-vaśān
vā
siddʰa-vyañjanāḥ
sāṃvadanikībʰir
oṣadʰībʰir
atisaṃdʰānāya
mukʰyeṣu
rasaṃ
dāpayeyuḥ
//
Sentence: 15
vaidehakavyañjane
vā
rājamahiṣyāḥ
subʰagāyāḥ
preṣyām
āsannāṃ
kāmanimittam
artʰenābʰivr̥ṣya
parityajet
//
vaidehaka-vyañjane
vā
rāja-mahiṣyāḥ
subʰagāyāḥ
preṣyām
āsannāṃ
kāma-nimittam
artʰena+
abʰivr̥ṣya
parityajet
//
Sentence: 16
tasyaiva
paricārakavyañjanopadiṣṭaḥ
siddʰavyañjanaḥ
sāṃvadanikīm
oṣadʰīṃ
dadyāt
"vaidehakaśarīre
'vagʰātavyā
"
iti
//
tasya+
eva
paricāraka-vyañjana-upadiṣṭaḥ
siddʰa-vyañjanaḥ
sāṃvadanikīm
oṣadʰīṃ
dadyāt
"vaidehaka-śarīre+
avagʰātavyā
"
iti
//
Sentence: 17
siddʰe
subʰagāyā
apy
enaṃ
yogam
upadiśet
"rājaśarīre
'vadʰātavyā
"
iti
//
siddʰe
subʰagāyā
apy
enaṃ
yogam
upadiśet
"rāja-śarīre+
avadʰātavyā
"
iti
//
Sentence: 18
tato
rasenātisaṃdadʰyāt
//
tato
rasena+
atisaṃdadʰyāt
//
Sentence: 19
kārtāntikavyañjano
vā
mahāmātraṃ
"rājalakṣaṇasampannam
"
kramābʰinītaṃ
brūyāt
//
kārtāntika-vyañjano
vā
mahā-mātraṃ
"rāja-lakṣaṇa-sampannam
"
krama-abʰinītaṃ
brūyāt
//
Sentence: 20
bʰāryām
asya
bʰikṣukī
"rājapatnī
rājaprasavinī
vā
bʰaviṣyasi
"
iti
//
bʰāryām
asya
bʰikṣukī
"rāja-patnī
rāja-prasavinī
vā
bʰaviṣyasi
"
iti
//
Sentence: 21
bʰāryāvyañjanā
vā
mahāmātraṃ
brūyāt
"rājā
kila
mām
avarodʰayiṣyati
,
tavāntikāya
pattralekʰyam
ābʰaraṇaṃ
cedaṃ
parivrājikayāhr̥tam
"
iti
//
bʰāryā-vyañjanā
vā
mahā-mātraṃ
brūyāt
"rājā
kila
mām
avarodʰayiṣyati
,
tava+
antikāya
pattra-lekʰyam
ābʰaraṇaṃ
ca+
idaṃ
parivrājikayā+
āhr̥tam
"
iti
//
Sentence: 22
sūdārālikavyañjano
vā
rasaprayogārtʰaṃ
rājavacanam
artʰaṃ
cāsya
lobʰanīyam
abʰinayet
//
sūda-ārālika-vyañjano
vā
rasa-prayoga-artʰaṃ
rāja-vacanam
artʰaṃ
ca+
asya
lobʰanīyam
abʰinayet
//
Sentence: 23
tad
asya
vaidehakavyañjanaḥ
pratisaṃdadʰyāt
,
kāryasiddʰiṃ
ca
brūyāt
//
tad
asya
vaidehaka-vyañjanaḥ
pratisaṃdadʰyāt
,
kārya-siddʰiṃ
ca
brūyāt
//
Sentence: 24
evam
ekena
dvābʰyāṃ
tribʰir
ity
upāyair
ekaikam
asya
mahāmātraṃ
vikramāyāpagamanāya
vā
yojayet
-
iti
//
evam
ekena
dvābʰyāṃ
tribʰir
ity
upāyair
eka-ekam
asya
mahā-mātraṃ
vikramāya+
apagamanāya
vā
yojayet
-
iti
//
Sentence: 25
durgeṣu
cāsya
śūnyapālāsannāḥ
sattriṇaḥ
paurajānapadeṣu
maitrīnimittam
āvedayeyuḥ
-
"śūnyapālenoktā
yodʰāś
cādʰikaraṇastʰāś
ca
"kr̥ccʰragato
rājā
jīvann
āgamiṣyati
,
na
vā
,
prasahya
vittam
ārjayadʰvam
,
amitrāṃś
ca
hata
"
iti
//
durgeṣu
ca+
asya
śūnya-pāla-āsannāḥ
sattriṇaḥ
paura-jānapadeṣu
maitrī-nimittam
āvedayeyuḥ
-
"śūnya-pālena+
uktā
yodʰāś
ca+
adʰikaraṇastʰāś
ca
"kr̥ccʰra-gato
rājā
jīvann
āgamiṣyati
,
na
vā
,
prasahya
vittam
ārjayadʰvam
,
amitrāṃś
ca
hata
"
iti
//
Sentence: 26
bahulībʰūte
tīkṣṇāḥ
paurān
niśāsv
āhārayeyuḥ
,
mukʰyāṃś
cābʰihanyuḥ
"evaṃ
kriyante
ye
śūnyapālasya
na
śuśrūṣante
"
iti
//
bahulī-bʰūte
tīkṣṇāḥ
paurān
niśāsv
āhārayeyuḥ
,
mukʰyāṃś
ca+
abʰihanyuḥ
"evaṃ
kriyante
ye
śūnya-pālasya
na
śuśrūṣante
"
iti
//
Sentence: 27
śūnyapālastʰāneṣu
ca
saśoṇitāni
śastravittabandʰanāny
utsr̥jeyuḥ
//
śūnya-pāla-stʰāneṣu
ca
saśoṇitāni
śastra-vitta-bandʰanāny
utsr̥jeyuḥ
//
Sentence: 28
tataḥ
sattriṇaḥ
"śūnyapālo
gʰātayati
vilopayati
ca
"
ity
āvedayeyuḥ
//
tataḥ
sattriṇaḥ
"śūnya-pālo
gʰātayati
vilopayati
ca
"
ity
āvedayeyuḥ
//
Sentence: 29
evaṃ
jānapadān
samāhartur
bʰedayeyuḥ
//
evaṃ
jānapadān
samāhartur
bʰedayeyuḥ
//
Sentence: 30
samāhartr̥puruṣāṃs
tu
grāmamadʰyeṣu
rātrau
tīkṣṇā
hatvā
brūyuḥ
"evaṃ
kriyante
ye
janapadam
adʰarmeṇa
bādʰante
"
iti
//
samāhartr̥-puruṣāṃs
tu
grāma-madʰyeṣu
rātrau
tīkṣṇā
hatvā
brūyuḥ
"evaṃ
kriyante
ye
jana-padam
adʰarmeṇa
bādʰante
"
iti
//
Sentence: 31
samutpanne
doṣe
śūnyapālaṃ
samāhartāraṃ
vā
prakr̥tikopena
gʰātayeyuḥ
//
samutpanne
doṣe
śūnya-pālaṃ
samāhartāraṃ
vā
prakr̥ti-kopena
gʰātayeyuḥ
//
Sentence: 32
tatkulīnam
aparuddʰaṃ
vā
pratipādayeyuḥ
//
tat-kulīnam
aparuddʰaṃ
vā
pratipādayeyuḥ
//
Sentence: 33ab
antaḥpurapuradvāraṃ
dravyadʰānyaparigrahān
/
antaḥ-pura-pura-dvāraṃ
dravya-dʰānya-parigrahān
/
Sentence: 33cd
daheyus
tāṃś
ca
hanyur
vā
brūyur
asyārtavādinaḥ
//
E
daheyus
tāṃś
ca
hanyur
vā
brūyur
asya+
ārta-vādinaḥ
//
E
Chapter: 3
(senā-mukʰya-vadʰaḥ
<dvitīyo
bʰāgaḥ>
-
maṇḍala-protsāhanam)
Sentence: 1
rājño
rājavallabʰānāṃ
cāsannāḥ
sattriṇaḥ
pattyaśvaratʰadvipamukʰyānāṃ
"rājā
kruddʰaḥ
"
iti
suhr̥dviśvāsena
mitrastʰānīyeṣu
katʰayeyuḥ
//
rājño
rāja-vallabʰānāṃ
ca+
āsannāḥ
sattriṇaḥ
patty-aśva-ratʰa-dvipa-mukʰyānāṃ
"rājā
kruddʰaḥ
"
iti
suhr̥d-viśvāsena
mitra-stʰānīyeṣu
katʰayeyuḥ
//
Sentence: 2
bahulībʰūte
tīkṣṇāḥ
kr̥tarātricārapratīkārā
gr̥heṣu
"svāmivacanenāgamyatām
"
iti
brūyuḥ
//
bahulī-bʰūte
tīkṣṇāḥ
kr̥ta-rātri-cāra-pratīkārā
gr̥heṣu
"svāmi-vacanena+
āgamyatām
"
iti
brūyuḥ
//
Sentence: 3
tānnirgaccʰata
evābʰihanyuḥ
,
"svāmisaṃdeśaḥ
"
iti
cāsannān
brūyuḥ
//
tānnirgaccʰata
eva+
abʰihanyuḥ
,
"svāmi-saṃdeśaḥ
"
iti
ca+
āsannān
brūyuḥ
//
Sentence: 4
ye
cāpravāsitās
tān
sattriṇo
brūyuḥ
"etat
tad
yad
asmābʰiḥ
katʰitam
,
jīvitukāmenāpakrāntavyam
"
iti
//
ye
ca+
apravāsitās
tān
sattriṇo
brūyuḥ
"etat
tad
yad
asmābʰiḥ
katʰitam
,
jīvitu-kāmena+
apakrāntavyam
"
iti
//
Sentence: 5
yebʰyaś
ca
rājā
yācito
na
dadāti
tān
sattriṇo
brūyuḥ
-
"uktaḥ
śūnyapālo
rājñā
"ayācyam
artʰam
asau
cāsau
ca
mā
yācate
,
mayā
pratyākʰyātāḥ
śatrusaṃhitāḥ
,
teṣām
uddʰaraṇe
prayatasva
"
iti
//
yebʰyaś
ca
rājā
yācito
na
dadāti
tān
sattriṇo
brūyuḥ
-
"uktaḥ
śūnya-pālo
rājñā
"ayācyam
artʰam
asau
ca+
asau
ca
mā
yācate
,
mayā
pratyākʰyātāḥ
śatru-saṃhitāḥ
,
teṣām
uddʰaraṇe
prayatasva
"
iti
//
Sentence: 6
tataḥ
pūrvavad
ācaret
//
tataḥ
pūrvavad
ācaret
//
Sentence: 7
yebʰyaś
ca
rājā
yācito
dadāti
tān
sattriṇo
brūyuḥ
-
"uktaḥ
śūnyapālo
rājñā
"ayācyam
artʰam
asau
cāsau
ca
mā
yācate
,
tebʰyo
mayā
so
'rtʰo
viśvāsārtʰaṃ
dattaḥ
,
śatrusaṃhitāḥ
,
teṣām
uddʰaraṇe
prayatasva
"
iti
//
yebʰyaś
ca
rājā
yācito
dadāti
tān
sattriṇo
brūyuḥ
-
"uktaḥ
śūnya-pālo
rājñā
"ayācyam
artʰam
asau
ca+
asau
ca
mā
yācate
,
tebʰyo
mayā
so+
artʰo
viśvāsa-artʰaṃ
dattaḥ
,
śatru-saṃhitāḥ
,
teṣām
uddʰaraṇe
prayatasva
"
iti
//
Sentence: 8
tataḥ
pūrvavad
ācaret
//
tataḥ
pūrvavad
ācaret
//
Sentence: 9
ye
cainaṃ
yācyam
artʰaṃ
na
yācante
tān
sattriṇo
brūyuḥ
-
"uktaḥ
śūnyapālo
rājñā
"yācyam
artʰam
asau
cāsau
ca
mā
na
yācate
,
kim
anyat
svadoṣaśaṅkitatvāt
,
teṣām
uddʰaraṇe
prayatasva
"
iti
//
ye
ca+
enaṃ
yācyam
artʰaṃ
na
yācante
tān
sattriṇo
brūyuḥ
-
"uktaḥ
śūnya-pālo
rājñā
"yācyam
artʰam
asau
ca+
asau
ca
mā
na
yācate
,
kim
anyat
sva-doṣa-śaṅkitatvāt
,
teṣām
uddʰaraṇe
prayatasva
"
iti
//
Sentence: 10
tataḥ
pūrvavad
ācaret
//
tataḥ
pūrvavad
ācaret
//
Sentence: 11
etena
sarvaḥ
kr̥tyapakṣo
vyākʰyātaḥ
//
etena
sarvaḥ
kr̥tya-pakṣo
vyākʰyātaḥ
//
Sentence: 12
pratyāsanno
vā
rājānaṃ
sattrī
grāhayet
"asau
cāsau
ca
te
mahāmātraḥ
śatrupuruṣaiḥ
sambʰāṣate
"
iti
//
pratyāsanno
vā
rājānaṃ
sattrī
grāhayet
"asau
ca+
asau
ca
te
mahā-mātraḥ
śatru-puruṣaiḥ
sambʰāṣate
"
iti
//
Sentence: 13
pratipanne
dūṣyān
asya
śāsanaharān
darśayet
"etat
tat
"
iti
//
pratipanne
dūṣyān
asya
śāsana-harān
darśayet
"etat
tat
"
iti
//
Sentence: 14
senāmukʰyaprakr̥tipuruṣān
vā
bʰūmyā
hiraṇyena
vā
lobʰayitvā
sveṣu
vikramayed
apavāhayed
vā
//
senā-mukʰya-prakr̥ti-puruṣān
vā
bʰūmyā
hiraṇyena
vā
lobʰayitvā
sveṣu
vikramayed
apavāhayed
vā
//
Sentence: 15
yo
'sya
putraḥ
samīpe
durge
vā
prativasati
taṃ
sattriṇopajāpayet
"ātmasampannataras
tvaṃ
putraḥ
,
tatʰāpy
antarhitaḥ
,
tatkim
upekṣase
vikramya
gr̥hāṇa
,
purā
tvā
yuvarājo
vināśayati
"
iti
//
yo+
asya
putraḥ
samīpe
durge
vā
prativasati
taṃ
sattriṇā+
upajāpayet
"ātma-sampannataras
tvaṃ
putraḥ
,
tatʰā+
apy
antar-hitaḥ
,
tat-kim
upekṣase
vikramya
gr̥hāṇa
,
purā
tvā
yuva-rājo
vināśayati
"
iti
//
Sentence: 16
tatkulīnam
aparuddʰaṃ
vā
hiraṇyena
pratilobʰya
brūyāt
"antarbalaṃ
pratyantaskandʰam
antaṃ
vāsya
pramr̥dnīhi
"
iti
//
tat-kulīnam
aparuddʰaṃ
vā
hiraṇyena
pratilobʰya
brūyāt
"antar-balaṃ
pratyanta-skandʰam
antaṃ
vā+
asya
pramr̥dnīhi
"
iti
//
Sentence: 17
āṭavikān
artʰamānābʰyām
upagr̥hya
rājyam
asya
gʰātayet
//
āṭavikān
artʰa-mānābʰyām
upagr̥hya
rājyam
asya
gʰātayet
//
Sentence: 18
pārṣṇigrāhaṃ
vāsya
brūyāt
"eṣa
kʰalu
rājā
mām
uccʰidya
tvām
uccʰetsyati
,
pārṣṇim
asya
gr̥hāṇa
,
tvayi
nivr̥ttasyāhaṃ
pārṣṇiṃ
grahīṣyāmi
"
iti
//
pārṣṇi-grāhaṃ
vā+
asya
brūyāt
"eṣa
kʰalu
rājā
mām
uccʰidya
tvām
uccʰetsyati
,
pārṣṇim
asya
gr̥hāṇa
,
tvayi
nivr̥ttasya+
ahaṃ
pārṣṇiṃ
grahīṣyāmi
"
iti
//
Sentence: 19
mitrāṇi
vāsya
brūyāt
"ahaṃ
vaḥ
setuḥ
,
mayi
vibʰinne
sarvān
eṣa
vo
rājā
plāvayiṣyati
,
sambʰūya
vāsya
yātrāṃ
vihanāma
"
iti
//
mitrāṇi
vā+
asya
brūyāt
"ahaṃ
vaḥ
setuḥ
,
mayi
vibʰinne
sarvān
eṣa
vo
rājā
plāvayiṣyati
,
sambʰūya
vā+
asya
yātrāṃ
vihanāma
"
iti
//
Sentence: 20
tatsaṃhatānām
asaṃhatānāṃ
ca
preṣayet
"eṣa
kʰalu
rājā
mām
utpāṭya
bʰavatsu
karma
kariṣyati
,
budʰyadʰvam
,
ahaṃ
vaḥ
śreyān
abʰyupapattum
"
iti
//
tat-saṃhatānām
asaṃhatānāṃ
ca
preṣayet
"eṣa
kʰalu
rājā
mām
utpāṭya
bʰavatsu
karma
kariṣyati
,
budʰyadʰvam
,
ahaṃ
vaḥ
śreyān
abʰyupapattum
"
iti
//
Sentence: 21ab
madʰyamasya
prahiṇuyād
udāsīnasya
vā
punaḥ
/
madʰyamasya
prahiṇuyād
udāsīnasya
vā
punaḥ
/
Sentence: 21cd
yatʰāsannasya
mokṣārtʰaṃ
sarvasvena
tadarpaṇam
//
E
yatʰā+
āsannasya
mokṣa-artʰaṃ
sarva-svena
tad-arpaṇam
//
E
Chapter: 4
(śastra-agni-rasa-praṇidʰayah
-
vīvadʰā-sāra-prasāra-vadʰaḥ)
Sentence: 1
ye
cāsya
durgeṣu
vaidehakavyañjanāḥ
,
grāmesu
gr̥hapatikavyañjanāḥ
,
janapadasaṃdʰiṣu
gorakṣakatāpasavyañjanāḥ
,
te
sāmantāṭavikatatkulīnāparuddʰānāṃ
paṇyāgārapūrvaṃ
preṣayeyuḥ
"ayaṃ
deśo
hāryaḥ
"
iti
//
ye
ca+
asya
durgeṣu
vaidehakavyañjanāḥ
,
grāmesu
gr̥hapatika-vyañjanāḥ
,
jana-pada-saṃdʰiṣu
go-rakṣaka-tāpasa-vyañjanāḥ
,
te
sāmanta-āṭavika-tat-kulīna-aparuddʰānāṃ
paṇya-āgāra-pūrvaṃ
preṣayeyuḥ
"ayaṃ
deśo
hāryaḥ
"
iti
//
Sentence: 2
āgatāṃś
caiṣāṃ
durge
gūḍʰapuruṣān
artʰamānābʰyām
abʰisatkr̥tya
prakr̥ticcʰidrāṇi
pradarśayeyuḥ
//
āgatāṃś
ca+
eṣāṃ
durge
gūḍʰa-puruṣān
artʰa-mānābʰyām
abʰisatkr̥tya
prakr̥tic-cʰidrāṇi
pradarśayeyuḥ
//
Sentence: 3
teṣu
taiḥ
saha
prahareyuḥ
//
teṣu
taiḥ
saha
prahareyuḥ
//
Sentence: 4
skandʰāvāre
vāsya
śauṇḍikavyañjanaḥ
putram
abʰityaktaṃ
stʰāpayitvāvaskandakāle
rasena
pravāsayitvā
"naiṣecanikam
"
iti
madanarasayuktān
madyakumbʰāñ
cʰataśaḥ
prayaccʰet
//
skandʰa-āvāre
vā+
asya
śauṇḍika-vyañjanaḥ
putram
abʰityaktaṃ
stʰāpayitvā+
avaskanda-kāle
rasena
pravāsayitvā
"naiṣecanikam
"
iti
madana-rasa-yuktān
madyakumbʰān+
śataśaḥ
prayaccʰet
//
Sentence: 5
śuddʰaṃ
vā
madyaṃ
pādyaṃ
vā
madyaṃ
dadyād
ekam
ahaḥ
,
uttaraṃ
rassiddʰaṃ
prayaccʰet
//
śuddʰaṃ
vā
madyaṃ
pādyaṃ
vā
madyaṃ
dadyād
ekam
ahaḥ
,
uttaraṃ
ras-siddʰaṃ
prayaccʰet
//
Sentence: 6
śuddʰaṃ
vā
madyaṃ
daṇḍamukʰyebʰyaḥ
pradāya
madakāle
rasasiddʰaṃ
prayaccʰet
//
śuddʰaṃ
vā
madyaṃ
daṇḍa-mukʰyebʰyaḥ
pradāya
mada-kāle
rasa-siddʰaṃ
prayaccʰet
//
Sentence: 7
daṇḍamukʰyavyañjano
vā
putram
abʰityaktam
iti
samānam
//
daṇḍa-mukʰya-vyañjano
vā
putram
abʰityaktam
iti
samānam
//
Sentence: 8
pākvamāṃsikaudanikauṇḍikāpūpikavyañjanā
vā
paṇyaviśeṣam
avagʰoṣayitvā
parasparasaṃgʰarṣeṇa
kālikaṃ
samargʰataram
iti
vā
parān
āhūya
rasena
svapaṇyāny
apacārayeyuḥ
//
pākva-māṃsika-audanika-auṇḍika-āpūpika-vyañjanā
vā
paṇya-viśeṣam
avagʰoṣayitvā
paraspara-saṃgʰarṣeṇa
kālikaṃ
samargʰataram
iti
vā
parān
āhūya
rasena
sva-paṇyāny
apacārayeyuḥ
//
Sentence: 9
surākṣīradadʰisarpistailāni
vā
tadvyavahartr̥hasteṣu
gr̥hītā
striyo
bālāś
ca
rasayukteṣu
svabʰājaneṣu
parikireyuḥ
//
surā-kṣīra-dadʰi-sarpis-tailāni
vā
tad-vyavahartr̥-hasteṣu
gr̥hītā
striyo
bālāś
ca
rasa-yukteṣu
sva-bʰājaneṣu
parikireyuḥ
//
Sentence: 10
"anenārgʰeṇa
,
viśiṣṭaṃ
vā
bʰūyo
dīyatām
"
iti
tatraivāvākireyuḥ
//
"anena+
argʰeṇa
,
viśiṣṭaṃ
vā
bʰūyo
dīyatām
"
iti
tatra+
eva+
avākireyuḥ
//
Sentence: 11
etāny
eva
vaidehakavyañjanāḥ
,
paṇyavireyeṇāhartāro
vā
//
etāny
eva
vaidehaka-vyañjanāḥ
,
paṇya-vireyeṇa+
āhartāro
vā
//
Sentence: 12
hastyaśvānāṃ
vidʰāyavaseṣu
rasam
āsannā
dadyuḥ
//
hasty-aśvānāṃ
vidʰā-yavaseṣu
rasam
āsannā
dadyuḥ
//
Sentence: 13
karmakaravyañjanā
vā
rasāktaṃ
yavasam
udakaṃ
vā
vikrīṇīran
//
karma-kara-vyañjanā
vā
rasa-aktaṃ
yavasam
udakaṃ
vā
vikrīṇīran
//
Sentence: 14
cirasaṃsr̥ṣṭā
vā
govāṇijakā
gavām
ajāvīnāṃ
vā
yūtʰāny
avaskandakāleṣu
pareṣāṃ
mohastʰāneṣu
pramuñceyuḥ
,
aśvakʰaroṣṭramahiṣādīnāṃ
duṣṭāṃś
ca
//
cira-saṃsr̥ṣṭā
vā
go-vāṇijakā
gavām
aja-avīnāṃ
vā
yūtʰāny
avaskanda-kāleṣu
pareṣāṃ
moha-stʰāneṣu
pramuñceyuḥ
,
aśva-kʰara-uṣṭramahiṣa-ādīnāṃ
duṣṭāṃś
ca
//
Sentence: 15
tadvyañjanā
vā
cuccʰundarīśoṇitāktākṣān
//
tad-vyañjanā
vā
cuccʰundarī-śoṇita-akta-akṣān
//
Sentence: 16
lubdʰakavyañjanā
vā
vyālamr̥gān
pañjarebʰyaḥ
pramuñceyuḥ
,
sarpagrāhā
vā
sarpān
ugraviṣān
,
hastijīvino
vā
hastinaḥ
//
lubdʰaka-vyañjanā
vā
vyāla-mr̥gān
pañjarebʰyaḥ
pramuñceyuḥ
,
sarpa-grāhā
vā
sarpān
ugra-viṣān
,
hasti-jīvino
vā
hastinaḥ
//
Sentence: 17
agnijīvino
vāgnim
avasr̥jeyuḥ
//
agni-jīvino
vā+
agnim
avasr̥jeyuḥ
//
Sentence: 18
gūḍʰapuruṣā
vā
vimukʰān
pattyaśvaratʰadvipamukʰyān
abʰihanyuḥ
,
ādīpayeyur
vā
mukʰyāvāsān
//
gūḍʰa-puruṣā
vā
vimukʰān
patty-aśva-ratʰa-dvipa-mukʰyān
abʰihanyuḥ
,
ādīpayeyur
vā
mukʰya-āvāsān
//
Sentence: 19
dūṣyāmitrāṭavikavyañjanāḥ
praṇihitāḥ
pr̥ṣṭʰābʰigʰātam
avaskandapratigrahaṃ
vā
kuryuḥ
//
dūṣya-amitra-āṭavika-vyañjanāḥ
praṇihitāḥ
pr̥ṣṭʰa-abʰigʰātam
avaskanda-pratigrahaṃ
vā
kuryuḥ
//
Sentence: 20
vanagūḍʰā
vā
pratyantaskandʰam
upaniṣkr̥ṣyābʰihanyuḥ
,
ekāyane
vīvadʰāsāraprasārān
vā
//
vana-gūḍʰā
vā
pratyanta-skandʰam
upaniṣkr̥ṣya+
abʰihanyuḥ
,
eka-ayane
vīvadʰa-āsāra-prasārān
vā
//
Sentence: 21
sasaṃketaṃ
vā
rātriyuddʰe
bʰūritūryam
āhatya
brūyuḥ
"anupraviṣṭāḥ
smo
,
labdʰaṃ
rājyam
"
iti
//
sasaṃketaṃ
vā
rātri-yuddʰe
bʰūri-tūryam
āhatya
brūyuḥ
"anupraviṣṭāḥ
smo
,
labdʰaṃ
rājyam
"
iti
//
Sentence: 22
rājāvāsam
anupraviṣṭā
vā
saṃkuleṣu
rājānaṃ
hanyuḥ
//
rāja-āvāsam
anupraviṣṭā
vā
saṃkuleṣu
rājānaṃ
hanyuḥ
//
Sentence: 23
sarvato
vā
prayātam
ena(
?eva
?)
mleccʰāṭavikadaṇṭacāriṇaḥ
sattrāpāśrayāḥ
stambʰavāṭāpāśrayā
vā
hanyuḥ
//
sarvato
vā
prayātam
ena(
?eva
?)
mleccʰa-āṭavika-daṇṭa-cāriṇaḥ
sattra-apāśrayāḥ
stambʰa-vāṭa-apāśrayā
vā
hanyuḥ
//
Sentence: 24
lubdʰakavyañjanā
vāvaskandasaṃkuleṣu
gūḍʰayuddʰahetubʰir
abʰihanyuḥ
//
lubdʰaka-vyañjanā
vā+
avaskanda-saṃkuleṣu
gūḍʰa-yuddʰa-hetubʰir
abʰihanyuḥ
//
Sentence: 25
ekāyane
vā
śailastambʰavāṭakʰañjanāntarudake
vā
svabʰūmibalenābʰihanyuḥ
//
eka-ayane
vā
śaila-stambʰa-vāṭa-kʰañjana-antar-udake
vā
sva-bʰūmi-balena+
abʰihanyuḥ
//
Sentence: 26
nadīsarastaṭākasetubandʰabʰedavegena
vā
plāvayeyuḥ
//
nadī-saras-taṭāka-setu-bandʰa-bʰeda-vegena
vā
plāvayeyuḥ
//
Sentence: 27
dʰānvanavanadurganimnadurgastʰaṃ
vā
yogāgnidʰūmābʰyāṃ
nāśayeyuḥ
//
dʰānvana-vana-durga-nimna-durgastʰaṃ
vā
yoga-agni-dʰūmābʰyāṃ
nāśayeyuḥ
//
Sentence: 28
saṃkaṭagatam
agninā
,
dʰānvanagataṃ
dʰūmena
,
nidʰānagataṃ
rasena
,
toyāvagāḍʰaṃ
duṣṭagrāhair
udakacaraṇair
vā
tīkṣṇāḥ
sādʰayeyuḥ
,
ādīptāvāsān
niṣpatantaṃ
vā
//
saṃkaṭa-gatam
agninā
,
dʰānvana-gataṃ
dʰūmena
,
nidʰāna-gataṃ
rasena
,
toya-avagāḍʰaṃ
duṣṭa-grāhair
udaka-caraṇair
vā
tīkṣṇāḥ
sādʰayeyuḥ
,
ādīpta-āvāsān
niṣpatantaṃ
vā
//
Sentence: 29ab
yogavāmanayogābʰyāṃ
yogenānyatamena
vā
/
yoga-vāmana-yogābʰyāṃ
yogena+
anyatamena
vā
/
Sentence: 29cd
amitram
atisaṃdadʰyāt
saktam
uktāsu
bʰūmiṣu
//
E
amitram
atisaṃdadʰyāt
saktam
uktāsu
bʰūmiṣu
//
E
Chapter: 5
(yoga-atisaṃdʰānam
-
daṇḍa-atisaṃdʰānam
-
eka-vijayaḥ)
Sentence: 1
daivatejyāyām(devatejyāyām
?)
yātrāyām
amitrasya
bahūni
pūjāgamastʰānāni
bʰaktitaḥ
//
daiva-tejyāyām(devatā-ijyāyām
?)
yātrāyām
amitrasya
bahūni
pūjā-āgama-stʰānāni
bʰaktitaḥ
//
Sentence: 2
tatrāsya
yogam
ubjayet
//
tatra+
asya
yogam
ubjayet
//
Sentence: 3
devatāgr̥hapraviṣṭasyopari
yantramokṣaṇena
gūḍʰabʰittiṃ
śilāṃ
vā
pātayet
//
devatā-gr̥ha-praviṣṭasya+
upari
yantra-mokṣaṇena
gūḍʰa-bʰittiṃ
śilāṃ
vā
pātayet
//
Sentence: 4
śilāśastravarṣam
uttamāgārāt
,
kapāṭam
avapātitaṃ
vā
,
bʰittipraṇihitam
ekadeśabaddʰaṃ
vā
parigʰaṃ
mokṣayet
//
śilā-śastra-varṣam
uttama-āgārāt
,
kapāṭam
avapātitaṃ
vā
,
bʰitti-praṇihitam
eka-deśa-baddʰaṃ
vā
parigʰaṃ
mokṣayet
//
Sentence: 5
devatādehadʰvajapraharaṇāni
vāsyopariṣṭāt
pātayet
//
devatā-deha-dʰvaja-praharaṇāni
vā+
asya+
upariṣṭāt
pātayet
//
Sentence: 6
stʰānāsanagamanabʰūmiṣu
vāsya
gomayapradehena
gandʰodakaprasekena
vā
rasam
aticārayet
,
puṣpacūrṇopahāreṇa
vā
//
stʰāna-āsana-gamana-bʰūmiṣu
vā+
asya
go-maya-pradehena
gandʰa-udaka-prasekena
vā
rasam
aticārayet
,
puṣpa-cūrṇa-upahāreṇa
vā
//
Sentence: 7
gandʰapraticcʰannaṃ
vāsya
tīkṣṇaṃ
dʰūmam
atinayet
//
gandʰa-praticcʰannaṃ
vā+
asya
tīkṣṇaṃ
dʰūmam
atinayet
//
Sentence: 8
śūlakūpam
avapātanaṃ
vā
śayanāsanasyādʰastād
yantrabaddʰatalam
enaṃ
kīlamokṣaṇena
praveśayet
//
śūlakūpam
avapātanaṃ
vā
śayana-āsanasya+
adʰastād
yantra-baddʰa-talam
enaṃ
kīla-mokṣaṇena
praveśayet
//
Sentence: 9
pratyāsanne
vāmitre
janapadāj
janam
avarodʰakṣamam
atinayet
//
pratyāsanne
vā+
amitre
jana-padāj
janam
avarodʰa-kṣamam
atinayet
//
Sentence: 10
durgāc
cānavarodʰakṣamam
apanayet
,
pratyādeyam
ariviṣayaṃ
vā
preṣayet
//
durgāc
ca+
anavarodʰa-kṣamam
apanayet
,
pratyādeyam
ari-viṣayaṃ
vā
preṣayet
//
Sentence: 11
janapadaṃ
caikastʰaṃ
śailavananadīdurgeṣv
aṭavīvyavahiteṣu
vā
putrabʰrātr̥parigr̥hītaṃ
stʰāpayet
//
jana-padaṃ
ca+
ekastʰaṃ
śaila-vana-nadī-durgeṣv
aṭavī-vyavahiteṣu
vā
putra-bʰrātr̥-parigr̥hītaṃ
stʰāpayet
//
Sentence: 12
uparodʰahetavo
daṇḍopanatavr̥tte
vyākʰyātāḥ
//
uparodʰa-hetavo
daṇḍa-upanata-vr̥tte
vyākʰyātāḥ
//
Sentence: 13
tr̥ṇakāṣṭʰam
āyojanād
dāhayet
//
tr̥ṇa-kāṣṭʰam
ā-yojanād
dāhayet
//
Sentence: 14
udakāni
ca
dūṣayet
,
avasrāvayec
ca
//
udakāni
ca
dūṣayet
,
avasrāvayec
ca
//
Sentence: 15
kūpakūṭāvapātakaṇṭakinīś
ca
bahir
ubjayet
//
kūpa-kūṭa-avapāta-kaṇṭakinīś
ca
bahir
ubjayet
//
Sentence: 16
suruṅgām
amitrastʰāne
bahumukʰīṃ
kr̥tvā
nicayamukʰyān
abʰihārayet
,
amitraṃ
vā
//
suruṅgām
amitra-stʰāne
bahu-mukʰīṃ
kr̥tvā
nicaya-mukʰyān
abʰihārayet
,
amitraṃ
vā
//
Sentence: 17
paraprayuktāyāṃ
vā
suruṅgāyāṃ
parikʰām
udakāntikīṃ
kʰānayet
,
kūpaśālām
anusālaṃ
vā
//
para-prayuktāyāṃ
vā
suruṅgāyāṃ
parikʰām
udaka-antikīṃ
kʰānayet
,
kūpa-śālām
anusālaṃ
vā
//
Sentence: 18
toyakumbʰān
kāṃsyabʰāṇḍāni
vā
śaṅkāstʰāneṣu
stʰāpayet
kʰātābʰijñānārtʰam
//
toya-kumbʰān
kāṃsya-bʰāṇḍāni
vā
śaṅkā-stʰāneṣu
stʰāpayet
kʰāta-abʰijñāna-artʰam
//
Sentence: 19
jñāte
suruṅgāpatʰe
pratisuruṅgāṃ
kārayet
//
jñāte
suruṅgā-patʰe
pratisuruṅgāṃ
kārayet
//
Sentence: 20
madʰye
bʰittvā
dʰūmam
udakaṃ
vā
prayaccʰet
//
madʰye
bʰittvā
dʰūmam
udakaṃ
vā
prayaccʰet
//
Sentence: 21
prativihitadurgo
vā
mūle
dāyād<am>
kr̥tvā
pratilomām
asya
diśaṃ
gaccʰet
,
yato
vā
mitrair
bandʰubʰir
āṭavikair
vā
saṃsr̥jyeta
parasyāmitrair
dūṣyair
vā
mahadbʰiḥ
,
yato
vā
gato
'sya
mitrair
viyogaṃ
kuryāt
pārṣṇiṃ
vā
gr̥hṇīyāt
rājyaṃ
vāsya
hārayet
vīvadʰāsāraprasārān
vā
vārayet
,
yato
vā
śaknuyād
ākṣikavad
apakṣepeṇāsya
prahartum
,
yato
vā
svaṃ
rājyaṃ
trāyeta
mūlasyopacayaṃ
vā
kuryāt
//
prativihita-durgo
vā
mūle
dāyād<am>
kr̥tvā
pratilomām
asya
diśaṃ
gaccʰet
,
yato
vā
mitrair
bandʰubʰir
āṭavikair
vā
saṃsr̥jyeta
parasya+
amitrair
dūṣyair
vā
mahadbʰiḥ
,
yato
vā
gato+
asya
mitrair
viyogaṃ
kuryāt
pārṣṇiṃ
vā
gr̥hṇīyāt
rājyaṃ
vā+
asya
hārayet
vīvadʰa-āsāra-prasārān
vā
vārayet
,
yato
vā
śaknuyād
ākṣikavad
apakṣepeṇa+
asya
prahartum
,
yato
vā
svaṃ
rājyaṃ
trāyeta
mūlasya+
upacayaṃ
vā
kuryāt
//
Sentence: 22
yataḥ
saṃdʰim
abʰipretaṃ
labʰeta
tato
vā
gaccʰet
//
yataḥ
saṃdʰim
abʰipretaṃ
labʰeta
tato
vā
gaccʰet
//
Sentence: 23
sahaprastʰāyino
vāsya
preṣayeyuḥ
"ayaṃ
te
śatrur
asmākaṃ
hastagataḥ
,
paṇyaṃ
viprakāraṃ
vāpadiśya
hiraṇyam
antaḥsārabalaṃ
ca
preṣaya
yasyainam
arpayema
baddʰaṃ
pravāsitaṃ
vā
"
iti
//
saha-prastʰāyino
vā+
asya
preṣayeyuḥ
"ayaṃ
te
śatrur
asmākaṃ
hasta-gataḥ
,
paṇyaṃ
viprakāraṃ
vā+
apadiśya
hiraṇyam
antaḥ-sāra-balaṃ
ca
preṣaya
yasya+
enam
arpayema
baddʰaṃ
pravāsitaṃ
vā
"
iti
//
Sentence: 24
pratipanne
hiraṇyaṃ
sārabalaṃ
cādadīta
//
pratipanne
hiraṇyaṃ
sāra-balaṃ
ca+
ādadīta
//
Sentence: 25
antapālo
vā
durgasampradāne
balaikadeśam
atinīya
viśvastaṃ
gʰātayet
//
anta-pālo
vā
durga-sampradāne
bala-eka-deśam
atinīya
viśvastaṃ
gʰātayet
//
Sentence: 26
janapadam
ekastʰaṃ
vā
gʰātayitum
amitrānīkam
āvāhayet
//
jana-padam
ekastʰaṃ
vā
gʰātayitum
amitra-anīkam
āvāhayet
//
Sentence: 27
tad
avaruddʰadeśam
atinīya
viśvastaṃ
gʰātayet
//
tad
avaruddʰa-deśam
atinīya
viśvastaṃ
gʰātayet
//
Sentence: 28
mitravyañjano
vā
bāhyasya
preṣayet
"kṣīṇam
asmin
durge
dʰānyaṃ
snehāḥ
kṣāro
lavaṇaṃ
vā
,
tad
amuṣmin
deśe
kāle
ca
pravekṣyati
,
tad
upagr̥hāṇa
"
iti
//
mitra-vyañjano
vā
bāhyasya
preṣayet
"kṣīṇam
asmin
durge
dʰānyaṃ
snehāḥ
kṣāro
lavaṇaṃ
vā
,
tad
amuṣmin
deśe
kāle
ca
pravekṣyati
,
tad
upagr̥hāṇa
"
iti
//
Sentence: 29
tato
rasaviddʰaṃ
dʰānyaṃ
snehaṃ
kṣāraṃ
lavaṇaṃ
vā
dūṣyāmitrāṭavikāḥ
praveśayeyuḥ
,
anye
vābʰityaktāḥ
//
tato
rasa-viddʰaṃ
dʰānyaṃ
snehaṃ
kṣāraṃ
lavaṇaṃ
vā
dūṣya-amitra-āṭavikāḥ
praveśayeyuḥ
,
anye
vā+
abʰityaktāḥ
//
Sentence: 30
tena
sarvabʰāṇḍavīvadʰagrahaṇaṃ
vyākʰyātam
//
tena
sarva-bʰāṇḍa-vīvadʰa-grahaṇaṃ
vyākʰyātam
//
Sentence: 31
saṃdʰiṃ
vā
kr̥tvā
hiraṇyaikadeśam
asmai
dadyāt
,
vilambamānaḥ
śeṣam
//
saṃdʰiṃ
vā
kr̥tvā
hiraṇya-eka-deśam
asmai
dadyāt
,
vilambamānaḥ
śeṣam
//
Sentence: 32
tato
rakṣāvidʰānāny
avasrāvayet
//
tato
rakṣā-vidʰānāny
avasrāvayet
//
Sentence: 33
agnirasaśastrair
vā
praharet
//
agni-rasa-śastrair
vā
praharet
//
Sentence: 34
hiraṇyapratigrāhiṇo
vāsya
vallabʰān
anugr̥hṇīyāt
//
hiraṇya-pratigrāhiṇo
vā+
asya
vallabʰān
anugr̥hṇīyāt
//
Sentence: 35
parikṣīṇo
vāsmai
durgaṃ
dattvā
nirgaccʰet
//
parikṣīṇo
vā+
asmai
durgaṃ
dattvā
nirgaccʰet
//
Sentence: 36
suruṅgayā
kukṣipradareṇa
vā
prākārabʰedena
nirgaccʰet
//
suruṅgayā
kukṣi-pradareṇa
vā
prākāra-bʰedena
nirgaccʰet
//
Sentence: 37
rātrāv
avaskandaṃ
dattvā
siddʰas
tiṣṭʰet
,
asiddʰaḥ
pārśvenāpagaccʰet
//
rātrāv
avaskandaṃ
dattvā
siddʰas
tiṣṭʰet
,
asiddʰaḥ
pārśvena+
apagaccʰet
//
Sentence: 38
pāṣaṇḍaccʰadmanā
mandaparivāro
nirgaccʰet
//
pāṣaṇḍac-cʰadmanā
manda-parivāro
nirgaccʰet
//
Sentence: 39
pretavyañjano
vā
gūḍʰair
nihriyeta
//
preta-vyañjano
vā
gūḍʰair
nihriyeta
//
Sentence: 40
strīveṣadʰārī
vā
pretam
anugaccʰet
//
strī-veṣa-dʰārī
vā
pretam
anugaccʰet
//
Sentence: 41
daivatopahāraśrāddʰaprahavaṇeṣu
vā
rasaviddʰam
annapānam
avasr̥jya
//
daivata-upahāra-śrāddʰa-prahavaṇeṣu
vā
rasa-viddʰam
anna-pānam
avasr̥jya
//
Sentence: 42
kr̥topajāpo
dūṣyavyañjanair
niṣpatya
gūḍʰasainyo
'bʰihanyāt
//
kr̥ta-upajāpo
dūṣya-vyañjanair
niṣpatya
gūḍʰa-sainyo+
abʰihanyāt
//
Sentence: 43
evaṃ
gr̥hītadurgo
vā
prāśyaprāśaṃ
caityam
upastʰāpya
daivatapratimāccʰidraṃ
praviśyāsīta
,
gūḍʰabʰittiṃ
vā
,
daivatapratimāyuktaṃ
vā
bʰūmigr̥ham
//
evaṃ
gr̥hīta-durgo
vā
prāśya-prāśaṃ
caityam
upastʰāpya
daivata-pratimāc-cʰidraṃ
praviśya+
āsīta
,
gūḍʰa-bʰittiṃ
vā
,
daivata-pratimā-yuktaṃ
vā
bʰūmi-gr̥ham
//
Sentence: 44
vismr̥te
suruṅgayā
rātrau
rājāvāsam
anupraviśya
suptam
amitraṃ
hanyāt
//
vismr̥te
suruṅgayā
rātrau
rāja-āvāsam
anupraviśya
suptam
amitraṃ
hanyāt
//
Sentence: 45
yantraviśleṣaṇaṃ
vā
viśleṣyādʰastād
avapātayet
//
yantra-viśleṣaṇaṃ
vā
viśleṣya+
adʰastād
avapātayet
//
Sentence: 46
rasāgniyogenāvaliptaṃ
gr̥haṃ
jatugr̥haṃ
vādʰiśayānam
amitram
ādīpayet
//
rasa-agni-yogena+
avaliptaṃ
gr̥haṃ
jatu-gr̥haṃ
vā+
adʰiśayānam
amitram
ādīpayet
//
Sentence: 47
pramadavanavihārāṇām
anyatame
vā
vihārastʰāne
pramattaṃ
bʰūmigr̥hasuruṅgāgūḍʰabʰittipraviṣṭās
tīkṣṇā
hanyuḥ
,
gūḍʰapraṇihitā
vā
rasena
//
pramada-vana-vihārāṇām
anyatame
vā
vihāra-stʰāne
pramattaṃ
bʰūmi-gr̥ha-suruṅgā-gūḍʰa-bʰitti-praviṣṭās
tīkṣṇā
hanyuḥ
,
gūḍʰa-praṇihitā
vā
rasena
//
Sentence: 48
svapato
vā
niruddʰe
deśe
gūḍʰāḥ
striyaḥ
sarparasāgnidʰūmān
upari
muñceyuḥ
//
svapato
vā
niruddʰe
deśe
gūḍʰāḥ
striyaḥ
sarpa-rasa-agni-dʰūmān
upari
muñceyuḥ
//
Sentence: 49
pratyutpanne
vā
kāraṇe
yad
yad
upapadyeta
tat
tad
amitre
'ntaḥpuragate
gūḍʰasaṃcāraḥ
prayuñjīta
//
pratyutpanne
vā
kāraṇe
yad
yad
upapadyeta
tat
tad
amitre+
antaḥ-pura-gate
gūḍʰa-saṃcāraḥ
prayuñjīta
//
Sentence: 50
tato
gūḍʰam
evāpagaccʰet
,
svajanasaṃjñāṃ
ca
prarūpayet
//
tato
gūḍʰam
eva+
apagaccʰet
,
svajana-saṃjñāṃ
ca
prarūpayet
//
Sentence: 51ab
dvāhstʰān
varṣadʰarāṃś
cānyān
nigūḍʰopahitān
pare
/
dvāhstʰān
varṣadʰarāṃś
ca+
anyān
nigūḍʰa-upahitān
pare
/
Sentence: 51cd
tūryasaṃjñābʰir
āhūya
dviṣac
cʰeṣāṇi
gʰātayet
//
E
tūrya-saṃjñābʰir
āhūya
dviṣat-śeṣāṇi
gʰātayet
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.