TITUS
Kautiliya Arthasastra
Part No. 24
Previous part

Book: 13 
(upajāpaḥ)


Chapter: 1 

Sentence: 1    vijigīṣuḥ paragrāmam avāptukāmaḥ sarvajñadaivatasamyogakʰyāpanābʰyāṃ svapakṣam uddʰarṣayet, parapakṣaṃ codvejayet //
   
vijigīṣuḥ para-grāmam avāptu-kāmaḥ sarvajña-daivata-samyoga-kʰyāpanābʰyāṃ sva-pakṣam uddʰarṣayet, para-pakṣaṃ ca+ udvejayet //

Sentence: 2    
sarvajñakʰyāpanaṃ tu - gr̥haguhyapravr̥ttijñānena pratyādeśo mukʰyānām, kaṇṭakaśodʰanāpasarpāvagamena prakāśanaṃ rājadviṣṭakāriṇām, vijñāpyopāyanakʰyāpanam adr̥ṣṭasaṃsargavidyāsaṃjñādibʰiḥ, videśapravr̥ttijñānaṃ tad ahar eva gr̥hakapotena mudrāsamyuktena //
   
sarvajña-kʰyāpanaṃ tu - gr̥ha-guhya-pravr̥tti-jñānena pratyādeśo mukʰyānām, kaṇṭaka-śodʰana-apasarpa-avagamena prakāśanaṃ rāja-dviṣṭa-kāriṇām, vijñāpya-upāyana-kʰyāpanam adr̥ṣṭa-saṃsarga-vidyā-saṃjñā-ādibʰiḥ, videśa-pravr̥tti-jñānaṃ tad ahar eva gr̥ha-kapotena mudrā-samyuktena //

Sentence: 3    
daivatasamyogakʰyāpanaṃ tu - suruṅgāmukʰenāgnicaityadaivatapratimāccʰidrān anupraviṣṭair agnicaityadaivatavyañjanaiḥ sambʰāṣaṇaṃ pūjanaṃ ca, udakād uttʰitair nāgavaruṇavyañjanaiḥ sambʰāṣaṇaṃ pūjanaṃ ca, rātrāv antarudake samudravālukākośaṃ praṇidʰāyāgnimālādarśanam, śilāśikyāvagr̥hīte plavake stʰānam, udakabastinā jarāyuṇā śiro 'vagūḍʰanāsaḥ pr̥ṣatāntrakulīranakraśiṃśumārodravasābʰir śatapākyaṃ tailaṃ nastaḥ prayogaḥ //
   
daivata-samyoga-kʰyāpanaṃ tu - suruṅgā-mukʰena+ agni-caitya-daivata-pratimāc-cʰidrān anupraviṣṭair agni-caitya-daivata-vyañjanaiḥ sambʰāṣaṇaṃ pūjanaṃ ca, udakād uttʰitair nāga-varuṇa-vyañjanaiḥ sambʰāṣaṇaṃ pūjanaṃ ca, rātrāv antar-udake samudra-vālukā-kośaṃ praṇidʰāya+ agni-mālā-darśanam, śilā-śikya-avagr̥hīte plavake stʰānam, udaka-bastinā jarāyuṇā śiro+ avagūḍʰa-nāsaḥ pr̥ṣata-antra-kulīra-nakra-śiṃśumāra-udravasābʰir śata-pākyaṃ tailaṃ nastaḥ prayogaḥ //

Sentence: 4    
tena rātrigaṇaś carati //
   
tena rātri-gaṇaś carati //

Sentence: 5    
ity udakacaraṇāni //
   
ity udaka-caraṇāni //

Sentence: 6    
tair varuṇanāgakanyāvākyakriyā sambʰāṣaṇaṃ ca, kopastʰāneṣu mukʰād agnidʰūmotsargaḥ //
   
tair varuṇa-nāga-kanyā-vākya-kriyā sambʰāṣaṇaṃ ca, kopa-stʰāneṣu mukʰād agni-dʰūma-utsargaḥ //

Sentence: 7    
tad asya svaviṣaye kārtāntikanaimittikamauhūrtikapaurāṇikekṣaṇikagūḍʰapuruṣāḥ sācivyakarās taddarśinaś ca prakāśayeyuḥ //
   
tad asya sva-viṣaye kārtāntika-naimittika-mauhūrtika-paurāṇika-ikṣaṇika-gūḍʰa-puruṣāḥ sācivya-karās tad-darśinaś ca prakāśayeyuḥ //

Sentence: 8    
parasya viṣaye daivatadarśanaṃ divyakośadaṇḍotpattiṃ cāsya brūyuḥ //
   
parasya viṣaye daivata-darśanaṃ divya-kośa-daṇḍa-utpattiṃ ca+ asya brūyuḥ //

Sentence: 9    
daivatapraśnanimittavāyasāṅgavidyāsvapnamr̥gapakṣivyāhāreṣu cāsya vijayaṃ brūyuḥ, viparītam amitrasya //
   
daivata-praśna-nimitta-vāyasa-aṅga-vidyā-svapna-mr̥ga-pakṣi-vyāhāreṣu ca+ asya vijayaṃ brūyuḥ, viparītam amitrasya //

Sentence: 10    
sadundubʰim ulkāṃ ca parasya nakṣatre darśayeyuḥ //
   
sadundubʰim ulkāṃ ca parasya nakṣatre darśayeyuḥ //

Sentence: 11    
parasya mukʰyān mitratvenopadiśanto dūtavyañjanāḥ svāmisatkāraṃ brūyuḥ, svapakṣabalādʰānaṃ parapakṣapratigʰātaṃ ca //
   
parasya mukʰyān mitratvena+ upadiśanto dūta-vyañjanāḥ svāmi-satkāraṃ brūyuḥ, sva-pakṣa-bala-ādʰānaṃ para-pakṣa-pratigʰātaṃ ca //

Sentence: 12    
tulyayogakṣemam amātyānām āyudʰīyānāṃ ca katʰayeyuḥ //
   
tulya-yoga-kṣemam amātyānām āyudʰīyānāṃ ca katʰayeyuḥ //

Sentence: 13    
teṣu vyasanābʰyudayāvekṣaṇam apatyapūjanaṃ ca prayuñjīta //
   
teṣu vyasana-abʰyudaya-avekṣaṇam apatya-pūjanaṃ ca prayuñjīta //

Sentence: 14    
tena parapakṣam utsāhayed yatʰoktaṃ purastāt //
   
tena para-pakṣam utsāhayed yatʰā-uktaṃ purastāt //

Sentence: 15    
bʰūyaś ca vakṣyāmaḥ //
   
bʰūyaś ca vakṣyāmaḥ //

Sentence: 16    
sādʰāraṇagardabʰena dakṣān, lakuṭaśākʰāhananābʰyāṃ daṇḍacāriṇaḥ, kulaiḍakena codvignān, aśanivarṣeṇa vimānitān, vidulenāvakeśinā vāyasapiṇḍena kaitavajamegʰeneti vihatāśān durbʰagālaṃkāreṇa dveṣiṇeti pūjāpʰalān, vyāgʰracarmaṇā mr̥tyukūṭena copahitān, pīluvikʰādanena karakayoṣṭrayā gardabʰīkṣīrābʰimantʰaneneti dʰruvopakāriṇa iti //
   
sādʰāraṇa-gardabʰena dakṣān, lakuṭa-śākʰā-hananābʰyāṃ daṇḍa-cāriṇaḥ, kula-eḍakena ca+ udvignān, aśani-varṣeṇa vimānitān, vidulena+ avakeśinā vāyasa-piṇḍena kaitavaja-megʰena+ iti vihata-āśān durbʰaga-alaṃkāreṇa dveṣiṇā+ iti pūjā-pʰalān, vyāgʰra-carmaṇā mr̥tyu-kūṭena ca+ upahitān, pīlu-vikʰādanena karaka-yoṣṭrayā gardabʰī-kṣīrā-abʰimantʰanena+ iti dʰruva-upakāriṇa iti //

Sentence: 17    
pratipannān artʰamānābʰyāṃ yojayet
   
pratipannān artʰa-mānābʰyāṃ yojayet

Sentence: 18    
dravyabʰaktaccʰidreṣu cainān dravyabʰaktadānair anugr̥hṇīyāt //
   
dravya-bʰaktac-cʰidreṣu ca+ enān dravya-bʰakta-dānair anugr̥hṇīyāt //

Sentence: 19    
apratigr̥hṇatāṃ strīkumārālaṃkārān abʰihareyuḥ //
   
apratigr̥hṇatāṃ strī-kumāra-alaṃkārān abʰihareyuḥ //

Sentence: 20    
durbʰikṣastenāṭavyupagʰāteṣu ca paurajānapadān utsāhayantaḥ sattriṇo brūyuḥ "rājānam anugrahaṃ yācāmahe" niranugrahāḥ paratra gaccʰāmaḥ" iti //
   
durbʰikṣa-stena-aṭavy-upagʰāteṣu ca paura-jānapadān utsāhayantaḥ sattriṇo brūyuḥ "rājānam anugrahaṃ yācāmahe" niranugrahāḥ paratra gaccʰāmaḥ" iti //


Sentence: 21ab    
tatʰeti pratipanneṣu dravyadʰānyāny aparigrahaiḥ /
   
tatʰā+ iti pratipanneṣu dravya-dʰānyāny aparigrahaiḥ /

Sentence: 21cd    
sācivyaṃ kāryam ity etad upajāpād bʰūtaṃ mahat // E
   
sācivyaṃ kāryam ity etad upajāpād bʰūtaṃ mahat // E




Chapter: 2 
(yoga-vāmanam)


Sentence: 1    
muṇḍo jaṭilo parvataguhāvāsī caturvarṣaśatāyur bruvāṇaḥ prabʰūtajaṭilāntevāsī nagarābʰyāśe tiṣṭʰet //
   
muṇḍo jaṭilo parvata-guha-āvāsī catur-varṣa-śata-āyur bruvāṇaḥ prabʰūta-jaṭila-ante-vāsī nagara-abʰyāśe tiṣṭʰet //

Sentence: 2    
śiṣyāś cāsya mūlapʰalopagamanair amātyān rājānaṃ ca bʰagavaddarśanāya yojayeyuḥ //
   
śiṣyāś ca+ asya mūla-pʰala-upagamanair amātyān rājānaṃ ca bʰagavad-darśanāya yojayeyuḥ //

Sentence: 3    
samāgatāś ca rājñā pūrvarājadeśābʰijñānāni katʰayet, "śate śate ca varṣāṇāṃ pūrṇe 'ham agniṃ praviśya punar bālo bʰavāmi, tad iha bʰavat samīpe caturtʰam agniṃ pravekṣyāmi, avaśyaṃ me bʰavān mānayitavyaḥ, trīn varān vr̥ṇīṣṇa(vr̥ṣīṣva)" iti //
   
samāgatāś ca rājñā pūrva-rāja-deśa-abʰijñānāni katʰayet, "śate śate ca varṣāṇāṃ pūrṇe+ aham agniṃ praviśya punar bālo bʰavāmi, tad iha bʰavat samīpe caturtʰam agniṃ pravekṣyāmi, avaśyaṃ me bʰavān mānayitavyaḥ, trīn varān vr̥ṇīṣṇa(vr̥ṣīṣva)" iti //

Sentence: 4    
pratipannaṃ brūyāt "saptarātram iha saputradāreṇa prekṣāprahavaṇapūrvaṃ vastavyam" iti //
   
pratipannaṃ brūyāt "sapta-rātram iha saputra-dāreṇa prekṣā-prahavaṇa-pūrvaṃ vastavyam" iti //

Sentence: 5    
vasantam avaskandeta //
   
vasantam avaskandeta //

Sentence: 6    
muṇḍo jaṭilo stʰānikavyañjanaḥ prabʰūtajaṭilāntevāsī vastaśoṇitadigdʰāṃ veṇuśalākāṃ suvarṇacūrṇenāvalipya valmīke nidadʰyād upajihvikānusaraṇārtʰam, svarṇanālikāṃ //
   
muṇḍo jaṭilo stʰānika-vyañjanaḥ prabʰūta-jaṭila-ante-vāsī vasta-śoṇita-digdʰāṃ veṇu-śalākāṃ suvarṇa-cūrṇena+ avalipya valmīke nidadʰyād upajihvika-anusaraṇa-artʰam, svarṇa-nālikāṃ //

Sentence: 7    
tataḥ sattrī rājñaḥ katʰayet "asau siddʰaḥ puṣpitaṃ nidʰiṃ jānāti" iti //
   
tataḥ sattrī rājñaḥ katʰayet "asau siddʰaḥ puṣpitaṃ nidʰiṃ jānāti" iti //

Sentence: 8    
sa rājñā pr̥ṣṭʰaḥ "tatʰā" iti brūyāt, tac cābʰijñānaṃ darśayet, bʰūyo hiraṇyam antarādʰāya //
   
sa rājñā pr̥ṣṭʰaḥ "tatʰā" iti brūyāt, tac ca+ abʰijñānaṃ darśayet, bʰūyo hiraṇyam antar-ādʰāya //

Sentence: 9    
brūyāc cainaṃ "nāgarakṣito 'yaṃ nidʰiḥ praṇipātasādʰyaḥ" iti //
   
brūyāc ca+ enaṃ "nāga-rakṣito+ ayaṃ nidʰiḥ praṇipāta-sādʰyaḥ" iti //

Sentence: 10    
pratipannaṃ brūyāt "saptarātram" iti samānam //
   
pratipannaṃ brūyāt "sapta-rātram" iti samānam //

Sentence: 11    
stʰānikavyañjanaṃ rātrau tejanāgniyuktam ekānte tiṣṭʰantaṃ sattriṇaḥ kramābʰīnītaṃ rājñaḥ katʰayeyuḥ "asau siddʰaḥ sāmedʰikaḥ" iti //
   
stʰānika-vyañjanaṃ rātrau tejana-agni-yuktam ekānte tiṣṭʰantaṃ sattriṇaḥ krama-abʰīnītaṃ rājñaḥ katʰayeyuḥ "asau siddʰaḥ sāmedʰikaḥ" iti //

Sentence: 12    
taṃ rājā yam artʰaṃ yāceta tam asya kariṣyamāṇaḥ "saptarātram" iti samānam //
   
taṃ rājā yam artʰaṃ yāceta tam asya kariṣyamāṇaḥ "sapta-rātram" iti samānam //

Sentence: 13    
siddʰavyañjano rājānaṃ jambʰakavidyābʰiḥ pralobʰayet //
   
siddʰa-vyañjano rājānaṃ jambʰaka-vidyābʰiḥ pralobʰayet //

Sentence: 14    
taṃ rājeti samānam //
   
taṃ rājā+ iti samānam //

Sentence: 15    
siddʰavyañjano deśadevatām abʰyarhitām āśritya prahavaṇair abʰīkṣṇaṃ prakr̥timukʰyān abʰisaṃvāsya krameṇa rājānam atisaṃdadʰyāt //
   
siddʰa-vyañjano deśa-devatām abʰyarhitām āśritya prahavaṇair abʰīkṣṇaṃ prakr̥ti-mukʰyān abʰisaṃvāsya krameṇa rājānam atisaṃdadʰyāt //

Sentence: 16    
jaṭilavyañjanam antarudakavāsinaṃ sarvaśvetaṃ taṭasuruṅgābʰūmigr̥hāpasaraṇaṃ varuṇaṃ nāgarājaṃ sattriṇaḥ kramābʰinītaṃ rājñaḥ katʰayeyuḥ //
   
jaṭila-vyañjanam antar-udaka-vāsinaṃ sarva-śvetaṃ taṭa-suruṅgā-bʰūmi-gr̥ha-apasaraṇaṃ varuṇaṃ nāga-rājaṃ sattriṇaḥ krama-abʰinītaṃ rājñaḥ katʰayeyuḥ //

Sentence: 17    
taṃ rājeti samānam //
   
taṃ rājā+ iti samānam //

Sentence: 18    
janapadāntevāsī siddʰavyañjano rājānaṃ śatrudarśanāya yojayet //
   
jana-pada-ante-vāsī siddʰa-vyañjano rājānaṃ śatru-darśanāya yojayet //

Sentence: 19    
pratipannaṃ bimbaṃ kr̥tvā śatrum āvāhayitvā niruddʰe deśe gʰātayet //
   
pratipannaṃ bimbaṃ kr̥tvā śatrum āvāhayitvā niruddʰe deśe gʰātayet //

Sentence: 20    
aśvapaṇyopayātā vaidehakavyañjanāḥ paṇyopāyananimittam āhūya rājānaṃ paṇyaparīkṣāyām āsaktam aśvavyatikīrṇaṃ hanyuḥ, aśvaiś ca prahareyuḥ //
   
aśva-paṇya-upayātā vaidehaka-vyañjanāḥ paṇya-upāyana-nimittam āhūya rājānaṃ paṇya-parīkṣāyām āsaktam aśva-vyatikīrṇaṃ hanyuḥ, aśvaiś ca prahareyuḥ //

Sentence: 21    
nagarābʰyāśe caityam āruhya rātrau tīkṣṇāḥ kumbʰeṣu nālīn vidulāni dʰamantaḥ "svāmino mukʰyānāṃ māṃsāni bʰakṣayiṣyāmaḥ, pūjā no vartatām" ity avyaktaṃ brūyuḥ //
   
nagara-abʰyāśe caityam āruhya rātrau tīkṣṇāḥ kumbʰeṣu nālīn vidulāni dʰamantaḥ "svāmino mukʰyānāṃ māṃsāni bʰakṣayiṣyāmaḥ, pūjā no vartatām" ity avyaktaṃ brūyuḥ //

Sentence: 22    
tad eṣāṃ naimittikamauhūrtikavyañjanāḥ kʰyāpayeyuḥ //
   
tad eṣāṃ naimittika-mauhūrtika-vyañjanāḥ kʰyāpayeyuḥ //

Sentence: 23    
maṅgalye hrade taṭākamadʰye rātrau tejanatailābʰyaktā nāgarūpiṇaḥ śaktimusalāny ayomayāni niṣpeṣayantas tatʰaiva brūyuḥ //
   
maṅgalye hrade taṭāka-madʰye rātrau tejana-taila-abʰyaktā nāga-rūpiṇaḥ śakti-musalāny ayomayāni niṣpeṣayantas tatʰaiva brūyuḥ //

Sentence: 24    
r̥kṣacarmakañcukino vāgnidʰūmotsargayuktā rakṣorūpaṃ vahantas trir apasavyaṃ nagaraṃ kurvāṇāḥ śvasr̥gālavāśitāntareṣu tatʰaiva brūyuḥ //
   
r̥kṣa-carma-kañcukino vā+ agni-dʰūma-utsarga-yuktā rakṣo-rūpaṃ vahantas trir apasavyaṃ nagaraṃ kurvāṇāḥ śva-sr̥gāla-vāśita-antareṣu tatʰaiva brūyuḥ //

Sentence: 25    
caityadaivatapratimāṃ tejanatailenābʰrapaṭalaccʰannenāgninā rātrau prajvālya tatʰaiva brūyuḥ //
   
caitya-daivata-pratimāṃ tejana-tailena+ abʰra-paṭalac-cʰannena+ agninā rātrau prajvālya tatʰaiva brūyuḥ //

Sentence: 26    
tad anye kʰyāpayeyuḥ //
   
tad anye kʰyāpayeyuḥ //

Sentence: 27    
daivatapratimānām abʰyarhitānāṃ śoṇitena prasrāvam atimātraṃ kuryuḥ //
   
daivata-pratimānām abʰyarhitānāṃ śoṇitena prasrāvam atimātraṃ kuryuḥ //

Sentence: 28    
tad anye devarudʰirasaṃsrāve saṃgrāme parājayaṃ brūyuḥ //
   
tad anye deva-rudʰira-saṃsrāve saṃgrāme parājayaṃ brūyuḥ //

Sentence: 29    
saṃdʰirātriṣu śmaśānapramukʰe caityam ūrdʰvabʰakṣitair manuṣyaiḥ prarūpayeyuḥ //
   
saṃdʰi-rātriṣu śmaśāna-pramukʰe caityam ūrdʰva-bʰakṣitair manuṣyaiḥ prarūpayeyuḥ //

Sentence: 30    
tato rakṣorūpī manuṣyakaṃ yāceta //
   
tato rakṣo-rūpī manuṣyakaṃ yāceta //

Sentence: 31    
yaś cātra śūravādiko 'nyatamo draṣṭum āgaccʰet tam anye lohamusalair hanyuḥ, yatʰā rakṣobʰir hata iti jñāyeta //
   
yaś ca+ atra śūra-vādiko+ anyatamo draṣṭum āgaccʰet tam anye loha-musalair hanyuḥ, yatʰā rakṣobʰir hata iti jñāyeta //

Sentence: 32    
tad adbʰutaṃ rājñas taddarśinaḥ sattriṇaś ca katʰayeyuḥ //
   
tad adbʰutaṃ rājñas tad-darśinaḥ sattriṇaś ca katʰayeyuḥ //

Sentence: 33    
tato naimititkamauhūrtikavyañjanāḥ śāntiṃ prāyaścittaṃ brūyuḥ "anyatʰā mahad akuśalaṃ rājño deśasya ca" iti //
   
tato naimititka-mauhūrtika-vyañjanāḥ śāntiṃ prāyaś-cittaṃ brūyuḥ "anyatʰā mahad akuśalaṃ rājño deśasya ca" iti //

Sentence: 34    
pratipannaṃ "eteṣu saptarātram ekaikamantrabalihomaṃ svayaṃ rājñā kartavyam" iti brūyuḥ //
   
pratipannaṃ "eteṣu sapta-rātram eka-eka-mantra-bali-homaṃ svayaṃ rājñā kartavyam" iti brūyuḥ //

Sentence: 35    
tataḥ samānam //
   
tataḥ samānam //

Sentence: 36    
etān yogān ātmani darśayitvā pratikurvīta pareṣām upadeśārtʰam //
   
etān yogān ātmani darśayitvā pratikurvīta pareṣām upadeśa-artʰam //

Sentence: 37    
tataḥ prayojayed yogān //
   
tataḥ prayojayed yogān //

Sentence: 38    
yogadarśanapratīkāreṇa kośābʰisaṃharaṇaṃ kuryāt //
   
yoga-darśana-pratīkāreṇa kośa-abʰisaṃharaṇaṃ kuryāt //

Sentence: 39    
hastikāmaṃ nāgavanapālā hastinā lakṣaṇyena pralobʰayeyuḥ //
   
hasti-kāmaṃ nāga-vana-pālā hastinā lakṣaṇyena pralobʰayeyuḥ //

Sentence: 40    
pratipannaṃ gahanam ekāyanaṃ vātinīya gʰātayeyuḥ, baddʰvā vāpahareyuḥ //
   
pratipannaṃ gahanam eka-ayanaṃ vā+ atinīya gʰātayeyuḥ, baddʰvā vā+ apahareyuḥ //

Sentence: 41    
tena mr̥gayākāmo vyākʰyātaḥ //
   
tena mr̥gayā-kāmo vyākʰyātaḥ //

Sentence: 42    
dravyastrīlolupam āḍʰyavidʰavābʰir paramarūpayauvanābʰiḥ strībʰir dāyanikṣepārtʰam upanītābʰiḥ sattriṇaḥ pralobʰayeyuḥ //
   
dravya-strī-lolupam āḍʰya-vidʰavābʰir parama-rūpa-yauvanābʰiḥ strībʰir dāya-nikṣepa-artʰam upanītābʰiḥ sattriṇaḥ pralobʰayeyuḥ //

Sentence: 43    
pratipannaṃ rātrau sattraccʰannāḥ samāgame śastrarasābʰyāṃ gʰātayeyuḥ //
   
pratipannaṃ rātrau sattrac-cʰannāḥ samāgame śastra-rasābʰyāṃ gʰātayeyuḥ //

Sentence: 44    
siddʰapravrajitacaityastūpadaivatapratimānām abʰīkṣṇābʰigamaneṣu bʰūmigr̥hasuruṅgārūḍʰabʰittipraviṣṭās tīkṣṇāḥ param abʰihanyuḥ //
   
siddʰa-pravrajita-caitya-stūpa-daivata-pratimānām abʰīkṣṇa-abʰigamaneṣu bʰūmi-gr̥ha-suruṅga-ārūḍʰa-bʰitti-praviṣṭās tīkṣṇāḥ param abʰihanyuḥ //


Sentence: 45ab    
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārtʰivaḥ svayam /
   
yeṣu deśeṣu yāḥ prekṣāḥ prekṣate pārtʰivaḥ svayam /

Sentence: 45cd    
yātrāvihāre ramate yatra krīḍati vāmbʰasi //
   
yātrā-vihāre ramate yatra krīḍati vā+ +ambʰasi //

Sentence: 46ab    
dʰiguktyādiṣu sarveṣu yajñaprahavaṇeṣu /
   
dʰig-ukty-ādiṣu sarveṣu yajña-prahavaṇeṣu /

Sentence: 46cd    
sūtikāpretarogeṣu prītiśokabʰayeṣu /
   
sūtikā-preta-rogeṣu prīti-śoka-bʰayeṣu /

Sentence: 47ab    
pramādaṃ yāti yasmin viśvāsāt svajanotsave //
   
pramādaṃ yāti yasmin viśvāsāt sva-jana-utsave //

Sentence: 47cd    
yatrāsyārakṣisaṃcāro durdine saṃkuleṣu /
   
yatra+ asya+ ārakṣi-saṃcāro durdine saṃkuleṣu /

Sentence: 48ab    
viprastʰāne pradīpte praviṣṭe nirjane 'pi /
   
vipra-stʰāne pradīpte praviṣṭe nirjane+ api /

Sentence: 48cd    
vastrābʰaraṇamālyānāṃ pʰelābʰiḥ śayanāsanaiḥ //
   
vastra-ābʰaraṇa-mālyānāṃ pʰelābʰiḥ śayana-āsanaiḥ //

Sentence: 49ab    
madyabʰojanapʰelābʰis tūryair vābʰigatāḥ saha /
   
madya-bʰojana-pʰelābʰis tūryair vā+ abʰigatāḥ saha /

Sentence: 49cd    
prahareyur ariṃ tīkṣṇāḥ pūrvapraṇihitaiḥ saha // E
   
prahareyur ariṃ tīkṣṇāḥ pūrva-praṇihitaiḥ saha // E

Sentence: 50ab    
yatʰaiva praviśeyuś ca dviṣataḥ sattrahetubʰiḥ /
   
yatʰaiva praviśeyuś ca dviṣataḥ sattra-hetubʰiḥ /

Sentence: 50cd    
tatʰaiva cāpagaccʰeyur ity uktaṃ yogavāmanam //
   
tatʰaiva ca+ apagaccʰeyur ity uktaṃ yoga-vāmanam //




Chapter: 3 
(apasarpa-praṇidʰiḥ)


Sentence: 1    
śreṇīmukʰyam āptaṃ niṣpātayet //
   
śreṇī-mukʰyam āptaṃ niṣpātayet //

Sentence: 2    
sa param āśrtya pakṣāpadeśena svaviṣayāt sācivyakarasahāyopādānaṃ kurvīta //
   
sa param āśrtya pakṣa-apadeśena sva-viṣayāt sācivya-kara-sahāya-upādānaṃ kurvīta //

Sentence: 3    
kr̥tāpasarpopacayo param anumānya svāmino dūṣyagrāmaṃ vītahastyaśvaṃ dūṣyāmātyaṃ daṇḍam ākrandaṃ hatvā parasya preṣayet //
   
kr̥ta-apasarpa-upacayo param anumānya svāmino dūṣya-grāmaṃ vīta-hasty-aśvaṃ dūṣya-amātyaṃ daṇḍam ākrandaṃ hatvā parasya preṣayet //

Sentence: 4    
janapadaikadeśaṃ śreṇīm aṭavīṃ sahāyopādānārtʰaṃ saṃśrayeta //
   
jana-pada-eka-deśaṃ śreṇīm aṭavīṃ sahāya-upādāna-artʰaṃ saṃśrayeta //

Sentence: 5    
viśvāsam upagataḥ svāminaḥ preṣayet //
   
viśvāsam upagataḥ svāminaḥ preṣayet //

Sentence: 6    
tataḥ svāmī hastibandʰanam aṭavīgʰātaṃ vāpadiśya gūḍʰam eva praharet //
   
tataḥ svāmī hasti-bandʰanam aṭavī-gʰātaṃ vā+ apadiśya gūḍʰam eva praharet //

Sentence: 7    
etenāmātyāṭavikā vyākʰyātāḥ //
   
etena+ amātya-aṭavikā vyākʰyātāḥ //

Sentence: 8    
śatruṇā maitrīṃ kr̥tvāmātyān avakṣipet //
   
śatruṇā maitrīṃ kr̥tvā+ amātyān avakṣipet //

Sentence: 9    
te tac cʰatroḥ preṣayeyuḥ "bʰartāraṃ naḥ prasādaya" iti //
   
te tat-śatroḥ preṣayeyuḥ "bʰartāraṃ naḥ prasādaya" iti //

Sentence: 10    
sa yaṃ dūtaṃ preṣayet, tam upālabʰeta "bʰartā te mām amātyair bʰedayati, na ca punar ihāgantavyam" iti //
   
sa yaṃ dūtaṃ preṣayet, tam upālabʰeta "bʰartā te mām amātyair bʰedayati, na ca punar iha+ āgantavyam" iti //

Sentence: 11    
atʰaikam amātyaṃ niṣpātayet //
   
atʰa+ ekam amātyaṃ niṣpātayet //

Sentence: 12    
sa param āśritya yogāpasarpāparaktadūṣyān aśaktimataḥ stenāṭavikān ubʰayopagʰātakān parasyopaharet //
   
sa param āśritya yoga-apasarpa-aparakta-dūṣyān aśaktimataḥ stena+ āṭavikān ubʰaya-upagʰātakān parasya+ upaharet //

Sentence: 13    
āptabʰāvopagataḥ pravīrapuruṣopagʰātam asyopahared antapālam āṭavikaṃ daṇḍacāriṇaṃ "dr̥ḍʰam asau cāsau ca te śatruṇā saṃdʰatte" iti //
   
āpta-bʰāva-upagataḥ pravīra-puruṣa-upagʰātam asya+ upahared anta-pālam āṭavikaṃ daṇḍa-cāriṇaṃ "dr̥ḍʰam asau ca+ asau ca te śatruṇā saṃdʰatte" iti //

Sentence: 14    
atʰa paścād abʰityaktaśāsanair enān gʰātayet //
   
atʰa paścād abʰityakta-śāsanair enān gʰātayet //

Sentence: 15    
daṇḍabalavyavahāreṇa śatrum udyojya gʰātayet //
   
daṇḍa-bala-vyavahāreṇa śatrum udyojya gʰātayet //

Sentence: 16    
kr̥tyapakṣopagraheṇa parasyāmitraṃ rājānam ātmany apakārayitvābʰiyuñjīta //
   
kr̥tya-pakṣa-upagraheṇa parasya-amitraṃ rājānam ātmany apakārayitvā+ abʰiyuñjīta //

Sentence: 17    
tataḥ parasya preṣayet "asau te vairī mamāpakaroti, tam ehi sambʰūya haniṣyāvaḥ, bʰūmau hiraṇye te parigrahaḥ" iti //
   
tataḥ parasya preṣayet "asau te vairī mama+ apakaroti, tam ehi sambʰūya haniṣyāvaḥ, bʰūmau hiraṇye te parigrahaḥ" iti //

Sentence: 18    
pratipannam abʰisatkr̥tyāgatam avaskandena prakāśayuddʰena śatruṇā gʰātayet //
   
pratipannam abʰisatkr̥tya+ āgatam avaskandena prakāśayuddʰena śatruṇā gʰātayet //

Sentence: 19    
abʰiviśvāsanārtʰaṃ bʰūmidānaputrābʰiṣekarakṣāpadeśena grāhayet //
   
abʰiviśvāsana-artʰaṃ bʰūmi-dāna-putra-abʰiṣeka-rakṣā-apadeśena grāhayet //

Sentence: 20    
aviṣahyam upāṃśudaṇḍena gʰātayet //
   
aviṣahyam upāṃśu-daṇḍena gʰātayet //

Sentence: 21    
sa ced daṇḍaṃ dadyān na svayam āgaccʰet tam asya vairiṇā gʰātayet //
   
sa ced daṇḍaṃ dadyān na svayam āgaccʰet tam asya vairiṇā gʰātayet //

Sentence: 22    
daṇḍena prayātum iccʰen na vijigīṣuṇā tatʰāpy enam ubʰayataḥsampīḍanena gʰātayet //
   
daṇḍena prayātum iccʰen na vijigīṣuṇā tatʰā+ apy enam ubʰayataḥ-sampīḍanena gʰātayet //

Sentence: 23    
aviśvasto pratyekaśo yātum iccʰed rājyaikadeśaṃ yātavyasyādātukāmaḥ, tatʰāpy enaṃ vairiṇā sarvasaṃdohena gʰātayet //
   
aviśvasto pratyekaśo yātum iccʰed rājya-eka-deśaṃ yātavyasya+ ādātu-kāmaḥ, tatʰā+ apy enaṃ vairiṇā sarva-saṃdohena gʰātayet //

Sentence: 24    
vairiṇā saktasya daṇḍopanayena mūlam anyato hārayet //
   
vairiṇā saktasya daṇḍa-upanayena mūlam anyato hārayet //

Sentence: 25    
śatrubʰūmyā mitraṃ paṇeta, mitrabʰūmyā śatrum //
   
śatru-bʰūmyā mitraṃ paṇeta, mitra-bʰūmyā śatrum //

Sentence: 26    
tataḥ śatrubʰūmilipsāyāṃ mitreṇātmany apakārayitvābʰiyuñjīta - iti samānāḥ pūrveṇa sarva eva yogāḥ //
   
tataḥ śatru-bʰūmi-lipsāyāṃ mitreṇa+ ātmany apakārayitvā+ abʰiyuñjīta - iti samānāḥ pūrveṇa sarva eva yogāḥ //

Sentence: 27    
śatruṃ mitrabʰūmilipsāyāṃ pratipannaṃ daṇḍenānugr̥hṇīyāt //
   
śatruṃ mitra-bʰūmi-lipsāyāṃ pratipannaṃ daṇḍena+ anugr̥hṇīyāt //

Sentence: 28    
tato mitragatam atisaṃdadʰyāt //
   
tato mitra-gatam atisaṃdadʰyāt //

Sentence: 29    
kr̥tapratividʰāno vyasanam ātmano darśayitvā mitreṇāmitram utsāhayitvātmānam abʰiyojayet //
   
kr̥ta-pratividʰāno vyasanam ātmano darśayitvā mitreṇa+ amitram utsāhayitvā+ ātmānam abʰiyojayet //

Sentence: 30    
tataḥ sampīḍanena gʰātayet, jīvagrāheṇa rājyavinimayaṃ kārayet //
   
tataḥ sampīḍanena gʰātayet, jīva-grāheṇa rājya-vinimayaṃ kārayet //

Sentence: 31    
mitreṇāśritaś cec cʰatrur agrāhye stʰātum iccʰet sāmantādibʰir mūlam asya hārayet //
   
mitreṇa+ āśritaś cet+ śatrur agrāhye stʰātum iccʰet sāmanta-ādibʰir mūlam asya hārayet //

Sentence: 32    
daṇḍena trātum icʰet tam asya gʰātayet //
   
daṇḍena trātum icʰet tam asya gʰātayet //

Sentence: 33    
tau cen na bʰidyeyātāṃ prakāśam evānyonyabʰūmyā paṇeta //
   
tau cen na bʰidyeyātāṃ prakāśam eva+ anyonya-bʰūmyā paṇeta //

Sentence: 34    
tataḥ parasparaṃ mitravyañjanā ubʰayavetanā dūtān preṣayeyuḥ "ayaṃ te rājā bʰūmiṃ lipsate śatrusaṃhitaḥ" iti //
   
tataḥ parasparaṃ mitra-vyañjanā ubʰaya-vetanā dūtān preṣayeyuḥ "ayaṃ te rājā bʰūmiṃ lipsate śatru-saṃhitaḥ" iti //

Sentence: 35    
tayor anyataro jātāśaṅkāroṣaḥ, pūrvavac ceṣteta //
   
tayor anyataro jāta-āśaṅka-āroṣaḥ, pūrvavac ceṣteta //

Sentence: 36    
durgarāṣṭradaṇḍamukʰyān kr̥tyapakṣahetubʰir abʰivikʰyāpya pravrājayet //
   
durga-rāṣṭra-daṇḍa-mukʰyān kr̥tya-pakṣa-hetubʰir abʰivikʰyāpya pravrājayet //

Sentence: 37    
te yuddʰāvaskandāvarodʰavyasaneṣu śatrum atisaṃdadʰyuḥ //
   
te yuddʰa-avaskanda-avarodʰa-vyasaneṣu śatrum atisaṃdadʰyuḥ //

Sentence: 38    
bʰedaṃ vāsya svavargebʰyaḥ kuryuḥ //
   
bʰedaṃ vā+ asya sva-vargebʰyaḥ kuryuḥ //

Sentence: 39    
abʰityaktaśāsanaiḥ pratisamānayeyuḥ //
   
abʰityakta-śāsanaiḥ pratisamānayeyuḥ //

Sentence: 40    
lubdʰakavyañjanā māṃsavikrayeṇa dvāhstʰā dauvārikāpāśrayāś corābʰyāgamaṃ parasya dvis trir iti nivedya labdʰapratyayā bʰartur anīkaṃ dvidʰā niveśya grāmavadʰe 'vaskande ca dviṣato brūyuḥ "āsannaś coragaṇaḥ, mahāṃś cākrandaḥ, prabʰūtaṃ sainyam āgaccʰatu" iti //
   
lubdʰaka-vyañjanā māṃsa-vikrayeṇa dvāhstʰā dauvārika-apāśrayāś cora-abʰyāgamaṃ parasya dvis trir iti nivedya labdʰa-pratyayā bʰartur anīkaṃ dvidʰā niveśya grāma-vadʰe+ avaskande ca dviṣato brūyuḥ "āsannaś cora-gaṇaḥ, mahāṃś ca+ ākrandaḥ, prabʰūtaṃ sainyam āgaccʰatu" iti //

Sentence: 41    
tad arpayitvā grāmagʰātadaṇḍasya sainyam itarad ādāya rātrau durgadvāreṣu brūyuḥ "hataś coragaṇaḥ, siddʰayātram idaṃ sainyam āgatam, dvāram apāvriyatām" iti //
   
tad arpayitvā grāma-gʰāta-daṇḍasya sainyam itarad ādāya rātrau durga-dvāreṣu brūyuḥ "hataś cora-gaṇaḥ, siddʰa-yātram idaṃ sainyam āgatam, dvāram apāvriyatām" iti //

Sentence: 42    
pūrvapraṇihitā dvārāṇi dadyuḥ //
   
pūrva-praṇihitā dvārāṇi dadyuḥ //

Sentence: 43    
taiḥ saha prahareyuḥ //
   
taiḥ saha prahareyuḥ //

Sentence: 44    
kāruśilpipāṣaṇḍakuśīlavavaidehakavyañjanān āyudʰīyān vvā paradurge praṇidadʰyāt //
   
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjanān āyudʰīyān vvā para-durge praṇidadʰyāt //

Sentence: 45    
teṣāṃ gr̥hapatikavyañjanāḥ kāṣṭʰatr̥ṇadʰānyapaṇyaśakaṭaiḥ praharaṇāvaraṇāny abʰihareyuḥ, devadʰvajapratimābʰir //
   
teṣāṃ gr̥ha-patika-vyañjanāḥ kāṣṭʰa-tr̥ṇa-dʰānya-paṇya-śakaṭaiḥ praharaṇa-āvaraṇāny abʰihareyuḥ, deva-dʰvaja-pratimābʰir //

Sentence: 46    
tatas tadvyañjanāḥ pramattavadʰam avaskandapratigraham abʰipraharaṇaṃ pr̥ṣṭʰataḥ śaṅkʰadundubʰiśabdena "praviṣṭam" ity āvedayeyuḥ //
   
tatas tad-vyañjanāḥ pramatta-vadʰam avaskanda-pratigraham abʰipraharaṇaṃ pr̥ṣṭʰataḥ śaṅkʰa-dundubʰi-śabdena "praviṣṭam" ity āvedayeyuḥ //

Sentence: 47    
prākāradvārāṭṭālakadānam anīkabʰedaṃ gʰātaṃ kuryuḥ //
   
prākāra-dvāra-aṭṭālaka-dānam anīka-bʰedaṃ gʰātaṃ kuryuḥ //

Sentence: 48    
sārtʰagaṇavāsibʰir ātivāhikaiḥ kanyāvāhikair aśvapaṇyavyavahāribʰir upakaraṇahārakair dʰānyakretr̥vikretr̥bʰir pravrajitaliṅgibʰir dūtaiś ca daṇaḍatinayanam, saṃdʰikarmaviśvāsanārtʰam //
   
sārtʰa-gaṇa-vāsibʰir ātivāhikaiḥ kanyā-vāhikair aśva-paṇya-vyavahāribʰir upakaraṇa-hārakair dʰānya-kretr̥-vikretr̥bʰir pravrajita-liṅgibʰir dūtaiś ca daṇaḍ-atinayanam, saṃdʰi-karma-viśvāsana-artʰam //

Sentence: 49    
iti rājāpasarpāḥ //
   
iti rāja-apasarpāḥ //

Sentence: 50    
eta evāṭavīnām apasarpāḥ kaṇṭakaśodʰanoktāś ca //
   
eta eva+ aṭavīnām apasarpāḥ kaṇṭaka-śodʰana-uktāś ca //

Sentence: 51    
vrajam aṭavyāsannam apasarpāḥ sārtʰaṃ corair gʰātayeyuḥ //
   
vrajam aṭavy-āsannam apasarpāḥ sārtʰaṃ corair gʰātayeyuḥ //

Sentence: 52    
kr̥tasaṃketam annapānaṃ cātra madanarasaviddʰaṃ kr̥tvāpagaccʰeyuḥ //
   
kr̥ta-saṃketam anna-pānaṃ ca+ atra madana-rasa-viddʰaṃ kr̥tvā+ apagaccʰeyuḥ //

Sentence: 53    
gopālakavaidehakāś ca tataś corān gr̥hītaloptrabʰārān madanarasavikārakāle 'vaskandayeyuḥ //
   
go-pālaka-vaidehakāś ca tataś corān gr̥hīta-loptra-bʰārān madana-rasa-vikāra-kāle+ avaskandayeyuḥ //

Sentence: 54    
saṃkarṣaṇadaivatīyo muṇḍajaṭilavyañjanaḥ prahavaṇakarmaṇā madanarasayogenātisaṃdadʰyāt //
   
saṃkarṣaṇa-daivatīyo muṇḍa-jaṭila-vyañjanaḥ prahavaṇa-karmaṇā madana-rasa-yogena+ atisaṃdadʰyāt //

Sentence: 55    
atʰāvaskandaṃ dadyāt //
   
atʰa+ avaskandaṃ dadyāt //

Sentence: 56    
śauṇḍikavyañjano daivatapretakāryotsavasamājeṣv āṭavikān surāvikrayopāyananimittaṃ madanarasayogenātisaṃdadʰyāt //
   
śauṇḍika-vyañjano daivata-preta-kārya-utsava-samājeṣv āṭavikān surā-vikraya-upāyana-nimittaṃ madana-rasa-yogena+ atisaṃdadʰyāt //

Sentence: 57    
atʰāvaskandaṃ dadyāt //
   
atʰa+ avaskandaṃ dadyāt //


Sentence: 58ab    
grāmagʰātapraviṣṭāṃ vikṣipya bahudʰāṭavīm /
   
grāma-gʰāta-praviṣṭāṃ vikṣipya bahudʰā+ aṭavīm /

Sentence: 58cd    
gʰātayed iti corāṇām apasarpāḥ prakīrtitāḥ // E
   
gʰātayed iti corāṇām apasarpāḥ prakīrtitāḥ // E




Chapter: 4 
(paryupāsana-karma - avamardaḥ)


Sentence: 1    
karśanapūrvaṃ paryupāsanakarma //
   
karśana-pūrvaṃ paryupāsana-karma //

Sentence: 2    
janapadaṃ yatʰāniviṣṭam abʰaye stʰāpayet //
   
jana-padaṃ yatʰā-niviṣṭam abʰaye stʰāpayet //

Sentence: 3    
uttʰitam anugrahaparihārābʰyāṃ niveṣayet, anyatrāpasarataḥ //
   
uttʰitam anugraha-parihārābʰyāṃ niveṣayet, anyatra+ apasarataḥ //

Sentence: 4    
saṃgrāmād anyasyāṃ bʰūmau niveśayet, ekasyāṃ vāsayet //
   
saṃgrāmād anyasyāṃ bʰūmau niveśayet, ekasyāṃ vāsayet //

Sentence: 5    
na hy ajano janapado rājyam ajanapadaṃ bʰavatīti kauṭilyaḥ //
   
na hy ajano jana-pado rājyam ajana-padaṃ bʰavati+ iti kauṭilyaḥ //

Sentence: 6    
viṣamastʰasya muṣṭiṃ sasyaṃ hanyād, vīvadʰaprasārau ca //
   
viṣamastʰasya muṣṭiṃ sasyaṃ hanyād, vīvadʰa-prasārau ca //


Sentence: 7ab    
prasāravīvadʰaccʰedān muṣṭisasyavadʰād api /
   
prasāra-vīvadʰac-cʰedān muṣṭi-sasya-vadʰād api /

Sentence: 7cd    
vamanād gūḍʰagʰātāc ca jāyate prakr̥tikṣayaḥ //
   
vamanād gūḍʰa-gʰātāc ca jāyate prakr̥ti-kṣayaḥ //


Sentence: 8    
"prabʰūtaguṇabaddʰa(vaddʰa)anyakupyayantraśastrāvaraṇaviṣṭir aśmisamagraṃ me sainyam, r̥tuś ca purastāt, apartuḥ parasya, vyādʰidurbʰikṣanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś ca" iti paryupāsīta //
   
"prabʰūta-guṇa-baddʰa(vaddʰa)-anya-kupya-yantra-śastra-āvaraṇa-viṣṭir aśmi-samagraṃ me sainyam, r̥tuś ca purastāt, apartuḥ parasya, vyādʰi-durbʰikṣa-nicaya-rakṣā-kṣayaḥ krīta-bala-nirvedo mitra-bala-nirvedaś ca" iti paryupāsīta //

Sentence: 9    
kr̥tvā skandʰāvārasya rakṣāṃ vīvadʰāsārayoḥ patʰaś ca, parikṣipya durgaṃ kʰātasālābʰyām, dūṣayitvodakam, avasrāvya parikʰāḥ sampūrayitvā , suruṅgābalakuṭikābʰyāṃ vapraprākārau hārayet, dāraṃ ca guḍena //
   
kr̥tvā skandʰa-āvārasya rakṣāṃ vīvadʰa-āsārayoḥ patʰaś ca, parikṣipya durgaṃ kʰāta-sālābʰyām, dūṣayitvā+ udakam, avasrāvya parikʰāḥ sampūrayitvā , suruṅgā-bala-kuṭikābʰyāṃ vapra-prākārau hārayet, dāraṃ ca guḍena //

Sentence: 10    
nimnaṃ pāṃsumālayāccʰādayet //
   
nimnaṃ pāṃsu-mālayā+ āccʰādayet //

Sentence: 11    
bahulārakṣaṃ yantrair gʰātayet //
   
bahula-ārakṣaṃ yantrair gʰātayet //

Sentence: 12    
niṣkirād upaniṣkr̥ṣyāśvaiś ca prahareyuḥ //
   
niṣkirād upaniṣkr̥ṣya+ aśvaiś ca prahareyuḥ //

Sentence: 13    
vikramāntareṣu ca niyogavikalpasamuccayaiś copāyānāṃ siddʰiṃ lipseta //
   
vikrama-antareṣu ca niyoga-vikalpa-samuccayaiś ca+ upāyānāṃ siddʰiṃ lipseta //

Sentence: 14    
durgavāsinaḥ śyenakākanaptr̥bʰāsaśukasārikolūkakapotān grāhayitvā puccʰeṣv agniyogayuktān paradurge visr̥jet //
   
durga-vāsinaḥ śyena-kāka-naptr̥-bʰāsa-śuka-sārika-ulūka-kapotān grāhayitvā puccʰeṣv agni-yoga-yuktān para-durge visr̥jet //

Sentence: 15    
apakr̥ṣṭaskandʰāvārād uccʰritadʰvajadʰanvārakṣo mānuṣeṇāgninā paradurgam ādīpayet //
   
apakr̥ṣṭa-skandʰa-āvārād uccʰrita-dʰvaja-dʰanva-ārakṣo mānuṣeṇa+ agninā para-durgam ādīpayet //

Sentence: 16    
gūḍʰapurṣāś cāntardurgapālakā nakulavānarabiḍālaśunāṃ puccʰeṣv agniyogam ādʰāya kāṇḍanicayarakṣāvidʰānaveśmasu visr̥jeyuḥ //
   
gūḍʰa-purṣāś ca+ antar-durga-pālakā nakula-vānara-biḍāla-śunāṃ puccʰeṣv agni-yogam ādʰāya kāṇḍa-nicaya-rakṣā-vidʰāna-veśmasu visr̥jeyuḥ //

Sentence: 17    
śuṣkamatsyānām udareṣv agnim ādʰāya vallūre vāyasopahāreṇa vayobʰir hārayeyuḥ //
   
śuṣka-matsyānām udareṣv agnim ādʰāya vallūre vāyasa-upahāreṇa vayobʰir hārayeyuḥ //

Sentence: 18    
saraladevadārupūtitr̥ṇagugguluśrīveṣṭakasarjarasalākṣāgulikāḥ kʰaroṣṭrājāvīnāṃ leṇḍaṃ cāgnidʰāraṇam //
   
sarala-deva-dāru-pūti-tr̥ṇa-guggulu-śrī-veṣṭakasarjarasalākṣāgulikāḥ kʰara-uṣṭra-ajāvīnāṃ leṇḍaṃ ca+ agni-dʰāraṇam //

Sentence: 19    
priyālacūrṇam avalgujamaṣīmadʰūccʰiṣṭam aśvakʰaroṣṭragoleṇḍam ity eṣa kṣepyo 'gniyogaḥ //
   
priyāla-cūrṇam avalgu-jamaṣī-madʰu-uccʰiṣṭam aśva-kʰara-uṣṭra-go-leṇḍam ity eṣa kṣepyo+ agni-yogaḥ //

Sentence: 20    
sarvalohacūrṇam agnivarṇaṃ kumbʰīsīsatrapucūrṇaṃ pāribʰadrakapalāśapuṣpakeśamaṣītailamadʰūccʰiṣṭakaśrīveṣṭakayukto 'gniyogo viśvāsagʰātī //
   
sarva-loha-cūrṇam agni-varṇaṃ kumbʰī-sīsa-trapu-cūrṇaṃ pāribʰadraka-palāśa-puṣpa-keśa-maṣī-taila-madʰu-uccʰiṣṭaka-śrī-veṣṭaka-yukto+ agni-yogo viśvāsa-gʰātī //

Sentence: 21    
tenāvaliptaḥ śaṇatrapusavalkaveṣṭito bāṇa ity agniyogaḥ //
   
tena+ avaliptaḥ śaṇa-trapusa-valka-veṣṭito bāṇa ity agni-yogaḥ //

Sentence: 22    
na tv eva vidyamāne parākrame 'gnim avasr̥jet //
   
na tv eva vidyamāne parākrame+ agnim avasr̥jet //

Sentence: 23    
aviśvāsyo hy agnir daivapīḍanaṃ ca, apratisaṃkʰyātaprāṇidʰānyapaśuhiraṇyakupyadravyakṣayakaraḥ //
   
aviśvāsyo hy agnir daiva-pīḍanaṃ ca, apratisaṃkʰyāta-prāṇi-dʰānya-paśu-hiraṇya-kupya-dravya-kṣaya-karaḥ //

Sentence: 24    
kṣīṇanicayaṃ cāvāptam api rājyaṃ kṣayāyaiva bʰavati // (iti paryupāsanakarma)
   
kṣīṇa-nicayaṃ ca+ avāptam api rājyaṃ kṣayāya+ eva bʰavati // (iti paryupāsana-karma)

Sentence: 25    
"sarvārambʰopakaraṇaviṣṭisampanno 'smi, vyādʰitaḥ para upadʰāviruddʰaprakr̥tir akr̥tadurgakarmanicayo , nirāsāraḥ sāsāro purā mitraiḥ saṃdʰatte" ity avamardakālaḥ //
   
"sarva-ārambʰa-upakaraṇa-viṣṭi-sampanno+ asmi, vyādʰitaḥ para upadʰā-viruddʰa-prakr̥tir akr̥ta-durga-karma-nicayo , nirāsāraḥ sāsāro purā mitraiḥ saṃdʰatte" ity avamarda-kālaḥ //

Sentence: 26    
svayam agnau jāte samuttʰāpite prahavaṇe prekṣānīkadarśanasaṅgasaurikakalaheṣu nityayuddʰaśrāntabale bahulayuddʰapratividdʰapretapuruṣe jāgaraṇaklāntasuptajane durdine nadīvege nīhārasamplave vāvamr̥dnīyāt //
   
svayam agnau jāte samuttʰāpite prahavaṇe prekṣā-anīka-darśana-saṅga-saurika-kalaheṣu nitya-yuddʰa-śrānta-bale bahula-yuddʰa-pratividdʰa-preta-puruṣe jāgaraṇa-klānta-supta-jane durdine nadī-vege nīhāra-samplave vā+ avamr̥dnīyāt //

Sentence: 27    
skandʰāvāram utsr̥jya vanagūḍʰaḥ śatruṃ niṣkrāntaṃ gʰātayet //
   
skandʰa-āvāram utsr̥jya vana-gūḍʰaḥ śatruṃ niṣkrāntaṃ gʰātayet //

Sentence: 28    
mitrāsāramukʰyavyañjano samruddʰena maitrīṃ kr̥tvā dūtam abʰityaktaṃ preṣayet - "idaṃ te cʰidram, ime dūṣyāḥ" "samroddʰur cʰidram, ayaṃ te kr̥tyapakṣaḥ" iti //
   
mitra-āsāra-mukʰya-vyañjano samruddʰena maitrīṃ kr̥tvā dūtam abʰityaktaṃ preṣayet - "idaṃ te cʰidram, ime dūṣyāḥ" "samroddʰur cʰidram, ayaṃ te kr̥tya-pakṣaḥ" iti //

Sentence: 29    
taṃ pratidūtam ādāya nirgaccʰantaṃ vijigīṣur gr̥hītvā doṣam abʰivikʰyāpya pravāsya apagaccʰet //
   
taṃ pratidūtam ādāya nirgaccʰantaṃ vijigīṣur gr̥hītvā doṣam abʰivikʰyāpya pravāsya apagaccʰet //

Sentence: 30    
tato mitrāsāravyañjano samruddʰaṃ brūyāt "māṃ trātum upanirgaccʰa, mayā saha samroddʰāraṃ jahi" iti //
   
tato mitra-āsāra-vyañjano samruddʰaṃ brūyāt "māṃ trātum upanirgaccʰa, mayā saha samroddʰāraṃ jahi" iti //

Sentence: 31    
pratipannam ubʰayataḥsampīḍanena gʰātayet, jīvagrāheṇa rājyavinimayaṃ kārayet //
   
pratipannam ubʰayataḥ-sampīḍanena gʰātayet, jīva-grāheṇa rājya-vinimayaṃ kārayet //

Sentence: 32    
nagaraṃ vāsya pramr̥dnīyāt //
   
nagaraṃ vā+ asya pramr̥dnīyāt //

Sentence: 33    
sārabalaṃ vāsya vamayitvābʰihanyāt //
   
sāra-balaṃ vā+ asya vamayitvā+ abʰihanyāt //

Sentence: 34    
tena daṇḍopanatāṭavikā vyākʰyātāḥ //
   
tena daṇḍa-upanata-āṭavikā vyākʰyātāḥ //

Sentence: 35    
daṇḍopanatāṭavikayor anyataro samruddʰasya preṣayet - "ayaṃ samroddʰā vyādʰitaḥ, pārṣṇigrāheṇābʰiyuktaḥ, cʰidram anyad uttʰitam, anyasyāṃ bʰūmāv apayātukāmaḥ" iti //
   
daṇḍa-upanata-āṭavikayor anyataro samruddʰasya preṣayet - "ayaṃ samroddʰā vyādʰitaḥ, pārṣṇi-grāheṇa+ abʰiyuktaḥ, cʰidram anyad uttʰitam, anyasyāṃ bʰūmāv apayātu-kāmaḥ" iti //

Sentence: 36    
pratipanne samroddʰā skandʰāvāram ādīpyāpayāyāt //
   
pratipanne samroddʰā skandʰa-āvāram ādīpya+ apayāyāt //

Sentence: 37    
tataḥ pūrvavad ācaret //
   
tataḥ pūrvavad ācaret //

Sentence: 38    
paṇyasampātaṃ kr̥tvā paṇyenainaṃ rasaviddʰenātisaṃdadʰyāt //
   
paṇya-sampātaṃ kr̥tvā paṇyena+ enaṃ rasa-viddʰena+ atisaṃdadʰyāt //

Sentence: 39    
āsāravyañjano samruddʰasya dūtaṃ preṣayet - "mayā bāhyam abʰihatam upanirgaccʰābʰihantum" iti //
   
āsāra-vyañjano samruddʰasya dūtaṃ preṣayet - "mayā bāhyam abʰihatam upanirgaccʰa+ abʰihantum" iti //

Sentence: 40    
pratipannaṃ pūrvavad ācaret //
   
pratipannaṃ pūrvavad ācaret //

Sentence: 41    
mitraṃ bandʰuṃ vāpadiśya yogapuruṣāḥ śāsanamudrāhastāḥ praviśya durgaṃ grāhayeyuḥ //
   
mitraṃ bandʰuṃ vā+ apadiśya yoga-puruṣāḥ śāsana-mudrā-hastāḥ praviśya durgaṃ grāhayeyuḥ //

Sentence: 42    
āsāravyañjñano samruddʰasya preṣayet - "amuṣmin deśe kāle ca skandʰāvāram abʰihaniṣyāmi, yuṣmābʰir api yoddʰavyam" iti //
   
āsāra-vyañjñano samruddʰasya preṣayet - "amuṣmin deśe kāle ca skandʰa-āvāram abʰihaniṣyāmi, yuṣmābʰir api yoddʰavyam" iti //

Sentence: 43    
pratipannaṃ yatʰoktam abʰyāgʰātasaṃkulaṃ darśayitvā rātrau durgān niṣkrāntaṃ gʰātayet //
   
pratipannaṃ yatʰā-uktam abʰyāgʰāta-saṃkulaṃ darśayitvā rātrau durgān niṣkrāntaṃ gʰātayet //

Sentence: 44    
yad mitram āvāhayed āṭavvikaṃ , tam utsāhayet "vikramya samruddʰe bʰūmim asya pratipadyasva" iti //
   
yad mitram āvāhayed āṭavvikaṃ , tam utsāhayet "vikramya samruddʰe bʰūmim asya pratipadyasva" iti //

Sentence: 45    
vikrāntaṃ prakr̥tibʰir dūṣyamukʰyopagraheṇa gʰātayet, svayaṃ rasena "mitragʰātako 'yam" ity avāptārtʰaḥ //
   
vikrāntaṃ prakr̥tibʰir dūṣya-mukʰya-upagraheṇa gʰātayet, svayaṃ rasena "mitra-gʰātako+ ayam" ity avāpta-artʰaḥ //

Sentence: 46    
vikramitukāmaṃ mitravyañjanaḥ parasyābʰiśaṃset //
   
vikramitu-kāmaṃ mitra-vyañjanaḥ parasya+ abʰiśaṃset //

Sentence: 47    
āptabʰāvopagataḥ pravīrapuruṣānasyopagʰātayet //
   
āpta-bʰāva-upagataḥ pravīra-puruṣānasya+ upagʰātayet //

Sentence: 48    
saṃdʰiṃ kr̥tvā janapadam enaṃ niveśayet //
   
saṃdʰiṃ kr̥tvā jana-padam enaṃ niveśayet //

Sentence: 49    
niviṣṭam asya janapadam avijñāto hanyāt //
   
niviṣṭam asya jana-padam avijñāto hanyāt //

Sentence: 50    
apakārayitvā dūṣyāṭavikeṣu balaikadeśam atinīya durgam avaskandena hārayet //
   
apakārayitvā dūṣya-āṭavikeṣu bala-eka-deśam atinīya durgam avaskandena hārayet //

Sentence: 51    
dūṣyāmitrāṭavikadveṣyapratyapasr̥tāś ca kr̥tārtʰamānasaṃjñācihnāḥ paradurgam avaskandeyuḥ //
   
dūṣya-amitra-āṭavika-dveṣya-pratyapasr̥tāś ca kr̥ta-artʰa-māna-saṃjñā-cihnāḥ para-durgam avaskandeyuḥ //

Sentence: 52    
paradurgam avaskandya skandʰāvāraṃ patitaparānmukʰābʰipannam uktakeśaśastrabʰayavirūpebʰyaś cābʰayam ayudʰyamānebʰyaś ca dadyuḥ //
   
para-durgam avaskandya skandʰa-āvāraṃ patita-parān-mukʰa-abʰipannam ukta-keśa-śastra-bʰaya-virūpebʰyaś ca+ abʰayam ayudʰyamānebʰyaś ca dadyuḥ //

Sentence: 53    
paradurgam avāpya viśuddʰaśatrupakṣaṃ kr̥topāṃśudaṇḍapratīkāram antarbahiś ca praviśet //
   
para-durgam avāpya viśuddʰa-śatru-pakṣaṃ kr̥ta-upāṃśu-daṇḍa-pratīkāram antar-bahiś ca praviśet //

Sentence: 54    
evaṃ vijigīṣur amitrabʰūmiṃ labdʰvā madʰyamaṃ lipseta, tatsiddʰāv udāsīnam //
   
evaṃ vijigīṣur amitra-bʰūmiṃ labdʰvā madʰyamaṃ lipseta, tat-siddʰāv udāsīnam //

Sentence: 55    
eṣa pratʰamo mārgaḥ pr̥tʰivīṃ jetum //
   
eṣa pratʰamo mārgaḥ pr̥tʰivīṃ jetum //

Sentence: 56    
madʰyamodāsīnayor abʰāve guṇātiśayenāriprakr̥tīḥ sādʰayet, tata uttarāḥ prakr̥tīḥ //
   
madʰyama-udāsīnayor abʰāve guṇa-atiśayena+ ari-prakr̥tīḥ sādʰayet, tata uttarāḥ prakr̥tīḥ //

Sentence: 57    
eṣa dvitīyo mārgaḥ //
   
eṣa dvitīyo mārgaḥ //

Sentence: 58    
maṇḍalasyābʰāve śatruṇā mitraṃ mitreṇa śatrum ubʰayataḥsampīḍanena sādʰayet //
   
maṇḍalasya+ abʰāve śatruṇā mitraṃ mitreṇa śatrum ubʰayataḥ-sampīḍanena sādʰayet //

Sentence: 59    
eṣatr̥tīyo mārgaḥ //
   
eṣa-tr̥tīyo mārgaḥ //

Sentence: 60    
śakyam ekaṃ sāmantaṃ sādʰayet, tena dviguṇo dvitīyam, triguṇas tr̥tīyam //
   
śakyam ekaṃ sāmantaṃ sādʰayet, tena dvi-guṇo dvitīyam, tri-guṇas tr̥tīyam //

Sentence: 61    
eṣa caturtʰo mārgaḥ pr̥tʰivīṃ jetum //
   
eṣa caturtʰo mārgaḥ pr̥tʰivīṃ jetum //

Sentence: 62    
jitvā ca pr̥tʰivīṃ vibʰaktavarṇāśramāṃ svadʰarmeṇa bʰuñjīta //
   
jitvā ca pr̥tʰivīṃ vibʰakta-varṇa-āśramāṃ sva-dʰarmeṇa bʰuñjīta //


Sentence: 63ab    
upajāpo 'pasarpaś ca vāmanaṃ paryupāsanam /
   
upajāpo+ apasarpaś ca vāmanaṃ paryupāsanam /

Sentence: 63cd    
avamardaś ca pañcaite durgalambʰasya hetavaḥ // E
   
avamardaś ca pañca+ ete durga-lambʰasya hetavaḥ // E




Chapter: 5 
(labdʰa-praśamanam)


Sentence: 1    
dvividʰaṃ vijigīṣoḥ samuttʰānaṃ - aṭavyādikam ekagrāmādikaṃ ca //
   
dvividʰaṃ vijigīṣoḥ samuttʰānaṃ - aṭavy-ādikam eka-grāma-ādikaṃ ca //

Sentence: 2    
trividʰaś cāsya lambʰaḥ - navo, bʰūtapūrvaḥ, pitrya iti //
   
trividʰaś ca+ asya lambʰaḥ - navo, bʰūta-pūrvaḥ, pitrya iti //

Sentence: 3    
navam avāpya lābʰaṃ paradoṣān svaguṇaiś cʰādayet, guṇān guṇadvaiguṇyena //
   
navam avāpya lābʰaṃ para-doṣān sva-guṇaiś cʰādayet, guṇān guṇa-dvaiguṇyena //

Sentence: 4    
svadʰarmakarmānugrahaparihāradānamānakarmabʰiś ca prakr̥tipriyahitāny anuvarteta //
   
sva-dʰarma-karma-anugraha-parihāra-dāna-māna-karmabʰiś ca prakr̥ti-priya-hitāny anuvarteta //

Sentence: 5    
yatʰāsambʰāṣitaṃ ca kr̥tyapakṣam upagrāhayet, bʰūyaś ca kr̥taprayāsam //
   
yatʰā-sambʰāṣitaṃ ca kr̥tya-pakṣam upagrāhayet, bʰūyaś ca kr̥ta-prayāsam //

Sentence: 6    
aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bʰavati, prakr̥tiviruddʰācāraś ca //
   
aviśvāso hi visaṃvādakaḥ sveṣāṃ pareṣāṃ ca bʰavati, prakr̥ti-viruddʰa-ācāraś ca //

Sentence: 7    
tasmāt samānaśīlaveṣabʰāṣācāratām upagacʰet //
   
tasmāt samāna-śīla-veṣa-bʰāṣā-ācāratām upagacʰet //

Sentence: 8    
deśadaivatasmājotsavavihāreṣu ca bʰaktim anuvarteta //
   
deśa-daivata-smāja-utsava-vihāreṣu ca bʰaktim anuvarteta //

Sentence: 9    
deśagrāmajātisaṃgʰamukʰyeṣu cābʰīkṣṇaṃ sattriṇaḥ parasyāpacāraṃ darśayeyuḥ, māhābʰāgyaṃ bʰaktiṃ ca teṣu svāminaḥ, svāmisatkāraṃ ca vidyamānam //
   
deśa-grāma-jāti-saṃgʰa-mukʰyeṣu ca+ abʰīkṣṇaṃ sattriṇaḥ parasya+ apacāraṃ darśayeyuḥ, māhābʰāgyaṃ bʰaktiṃ ca teṣu svāminaḥ, svāmi-satkāraṃ ca vidyamānam //

Sentence: 10    
ucitaiś cainān bʰogaparihārarakṣāvekṣaṇair bʰuñjīta //
   
ucitaiś ca+ enān bʰoga-parihāra-rakṣā-avekṣaṇair bʰuñjīta //

Sentence: 11    
sarvadevatāśramapūjanaṃ ca vidyāvākyadʰarmaśūrapuruṣāṇāṃ ca bʰūmidravyadānaparihārān kārayet, sarvabandʰanamokṣaṇam anugrahaṃ dīnānātʰavyādʰitānāṃ ca //
   
sarva-devatā-āśrama-pūjanaṃ ca vidyā-vākya-dʰarma-śūra-puruṣāṇāṃ ca bʰūmi-dravya-dāna-parihārān kārayet, sarva-bandʰana-mokṣaṇam anugrahaṃ dīna-anātʰa-vyādʰitānāṃ ca //

Sentence: 12    
cāturmāsyeṣv ardʰamāsikam agʰātam, paurṇamāsīṣu ca cātūrātrikaṃ rājadeśanakṣatreṣv aikarātrikam //
   
cāturmāsyeṣv ardʰa-māsikam agʰātam, paurṇamāsīṣu ca cātūrātrikaṃ rāja-deśa-nakṣatreṣv aikarātrikam //

Sentence: 13    
yonibālavadʰaṃ puṃstvopagʰātaṃ ca pratiṣedʰayet //
   
yoni-bāla-vadʰaṃ puṃstva-upagʰātaṃ ca pratiṣedʰayet //

Sentence: 14    
yac ca kośadaṇḍopagʰātakam adʰarmiṣṭʰaṃ caritraṃ manyeta tad apanīya dʰarmyavyavahāraṃ stʰāpayet //
   
yac ca kośa-daṇḍa-upagʰātakam adʰarmiṣṭʰaṃ caritraṃ manyeta tad apanīya dʰarmya-vyavahāraṃ stʰāpayet //

Sentence: 15    
coraprakr̥tīnāṃ mleccʰajātīnāṃ ca stʰānaviparyāsam anekastʰaṃ kārayet, durgarāṣṭradaṇḍamukʰyānāṃ ca //
   
cora-prakr̥tīnāṃ mleccʰa-jātīnāṃ ca stʰāna-viparyāsam anekastʰaṃ kārayet, durga-rāṣṭra-daṇḍa-mukʰyānāṃ ca //

Sentence: 16    
paropagr̥hītānāṃ ca mantripurohitānāṃ parasya pratyanteṣv anekastʰaṃ vāsaṃ kārayet //
   
parā-upagr̥hītānāṃ ca mantri-purohitānāṃ parasya pratyanteṣv anekastʰaṃ vāsaṃ kārayet //

Sentence: 17    
apakārasamartʰān anukṣiyato bʰartr̥vināśam upāṃśudaṇḍena praśamayet //
   
apakāra-samartʰān anukṣiyato bʰartr̥-vināśam upāṃśu-daṇḍena praśamayet //

Sentence: 18    
svadeśīyān pareṇa vāparuddʰān apavāhitastʰāneṣu stʰāpayet //
   
sva-deśīyān pareṇa vā+ aparuddʰān apavāhita-stʰāneṣu stʰāpayet //

Sentence: 19    
yaś ca tatkulīnaḥ pratyādeyam ādātuṃ śaktaḥ, pratyantāṭavīstʰo prabādʰitum abʰijātaḥ, tasmai viguṇāṃ bʰūmiṃ prayaccʰet, guṇavatyāś caturbʰāgaṃ kośadaṇḍadānam avastʰāpya, yad upakurvāṇaḥ paurajānapadān kopayet //
   
yaś ca tat-kulīnaḥ pratyādeyam ādātuṃ śaktaḥ, pratyanta-aṭavīstʰo prabādʰitum abʰijātaḥ, tasmai viguṇāṃ bʰūmiṃ prayaccʰet, guṇavatyāś catur-bʰāgaṃ kośa-daṇḍa-dānam avastʰāpya, yad upakurvāṇaḥ paura-jānapadān kopayet //

Sentence: 20    
kupitais tair enaṃ gʰātayet //
   
kupitais tair enaṃ gʰātayet //

Sentence: 21    
prakr̥tibʰir upakruṣṭam apanayet, aupagʰātike deśe niveśayet - iti //
   
prakr̥tibʰir upakruṣṭam apanayet, aupagʰātike deśe niveśayet - iti //

Sentence: 22    
bʰūtapūrve yena doṣeṇāpavr̥ttas taṃ prakr̥tidoṣaṃ cʰādayet, yena ca guṇenopāvr̥ttas taṃ tīvrīkuryāt - iti //
   
bʰūta-pūrve yena doṣeṇa+ apavr̥ttas taṃ prakr̥ti-doṣaṃ cʰādayet, yena ca guṇena+ upāvr̥ttas taṃ tīvrī-kuryāt - iti //

Sentence: 23    
pitrye pitur doṣāṃś cʰādayet, guṇāṃś ca prakāśayet - iti //
   
pitrye pitur doṣāṃś cʰādayet, guṇāṃś ca prakāśayet - iti //


Sentence: 24ab    
caritram akr̥taṃ dʰarmyaṃ kr̥taṃ cānyaiḥ pravartayet /
   
caritram akr̥taṃ dʰarmyaṃ kr̥taṃ ca+ anyaiḥ pravartayet /

Sentence: 24cd    
pravartayen na cādʰarmyaṃ kr̥taṃ cānyair nivartayet // E
   
pravartayen na ca+ adʰarmyaṃ kr̥taṃ ca+ anyair nivartayet // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.