TITUS
Kautiliya Arthasastra
Part No. 24
Book: 13
(upajāpaḥ)
Chapter: 1
Sentence: 1
vijigīṣuḥ
paragrāmam
avāptukāmaḥ
sarvajñadaivatasamyogakʰyāpanābʰyāṃ
svapakṣam
uddʰarṣayet
,
parapakṣaṃ
codvejayet
//
vijigīṣuḥ
para-grāmam
avāptu-kāmaḥ
sarvajña-daivata-samyoga-kʰyāpanābʰyāṃ
sva-pakṣam
uddʰarṣayet
,
para-pakṣaṃ
ca+
udvejayet
//
Sentence: 2
sarvajñakʰyāpanaṃ
tu
-
gr̥haguhyapravr̥ttijñānena
pratyādeśo
mukʰyānām
,
kaṇṭakaśodʰanāpasarpāvagamena
prakāśanaṃ
rājadviṣṭakāriṇām
,
vijñāpyopāyanakʰyāpanam
adr̥ṣṭasaṃsargavidyāsaṃjñādibʰiḥ
,
videśapravr̥ttijñānaṃ
tad
ahar
eva
gr̥hakapotena
mudrāsamyuktena
//
sarvajña-kʰyāpanaṃ
tu
-
gr̥ha-guhya-pravr̥tti-jñānena
pratyādeśo
mukʰyānām
,
kaṇṭaka-śodʰana-apasarpa-avagamena
prakāśanaṃ
rāja-dviṣṭa-kāriṇām
,
vijñāpya-upāyana-kʰyāpanam
adr̥ṣṭa-saṃsarga-vidyā-saṃjñā-ādibʰiḥ
,
videśa-pravr̥tti-jñānaṃ
tad
ahar
eva
gr̥ha-kapotena
mudrā-samyuktena
//
Sentence: 3
daivatasamyogakʰyāpanaṃ
tu
-
suruṅgāmukʰenāgnicaityadaivatapratimāccʰidrān
anupraviṣṭair
agnicaityadaivatavyañjanaiḥ
sambʰāṣaṇaṃ
pūjanaṃ
ca
,
udakād
uttʰitair
vā
nāgavaruṇavyañjanaiḥ
sambʰāṣaṇaṃ
pūjanaṃ
ca
,
rātrāv
antarudake
samudravālukākośaṃ
praṇidʰāyāgnimālādarśanam
,
śilāśikyāvagr̥hīte
plavake
stʰānam
,
udakabastinā
jarāyuṇā
vā
śiro
'vagūḍʰanāsaḥ
pr̥ṣatāntrakulīranakraśiṃśumārodravasābʰir
vā
śatapākyaṃ
tailaṃ
nastaḥ
prayogaḥ
//
daivata-samyoga-kʰyāpanaṃ
tu
-
suruṅgā-mukʰena+
agni-caitya-daivata-pratimāc-cʰidrān
anupraviṣṭair
agni-caitya-daivata-vyañjanaiḥ
sambʰāṣaṇaṃ
pūjanaṃ
ca
,
udakād
uttʰitair
vā
nāga-varuṇa-vyañjanaiḥ
sambʰāṣaṇaṃ
pūjanaṃ
ca
,
rātrāv
antar-udake
samudra-vālukā-kośaṃ
praṇidʰāya+
agni-mālā-darśanam
,
śilā-śikya-avagr̥hīte
plavake
stʰānam
,
udaka-bastinā
jarāyuṇā
vā
śiro+
avagūḍʰa-nāsaḥ
pr̥ṣata-antra-kulīra-nakra-śiṃśumāra-udravasābʰir
vā
śata-pākyaṃ
tailaṃ
nastaḥ
prayogaḥ
//
Sentence: 4
tena
rātrigaṇaś
carati
//
tena
rātri-gaṇaś
carati
//
Sentence: 5
ity
udakacaraṇāni
//
ity
udaka-caraṇāni
//
Sentence: 6
tair
varuṇanāgakanyāvākyakriyā
sambʰāṣaṇaṃ
ca
,
kopastʰāneṣu
mukʰād
agnidʰūmotsargaḥ
//
tair
varuṇa-nāga-kanyā-vākya-kriyā
sambʰāṣaṇaṃ
ca
,
kopa-stʰāneṣu
mukʰād
agni-dʰūma-utsargaḥ
//
Sentence: 7
tad
asya
svaviṣaye
kārtāntikanaimittikamauhūrtikapaurāṇikekṣaṇikagūḍʰapuruṣāḥ
sācivyakarās
taddarśinaś
ca
prakāśayeyuḥ
//
tad
asya
sva-viṣaye
kārtāntika-naimittika-mauhūrtika-paurāṇika-ikṣaṇika-gūḍʰa-puruṣāḥ
sācivya-karās
tad-darśinaś
ca
prakāśayeyuḥ
//
Sentence: 8
parasya
viṣaye
daivatadarśanaṃ
divyakośadaṇḍotpattiṃ
cāsya
brūyuḥ
//
parasya
viṣaye
daivata-darśanaṃ
divya-kośa-daṇḍa-utpattiṃ
ca+
asya
brūyuḥ
//
Sentence: 9
daivatapraśnanimittavāyasāṅgavidyāsvapnamr̥gapakṣivyāhāreṣu
cāsya
vijayaṃ
brūyuḥ
,
viparītam
amitrasya
//
daivata-praśna-nimitta-vāyasa-aṅga-vidyā-svapna-mr̥ga-pakṣi-vyāhāreṣu
ca+
asya
vijayaṃ
brūyuḥ
,
viparītam
amitrasya
//
Sentence: 10
sadundubʰim
ulkāṃ
ca
parasya
nakṣatre
darśayeyuḥ
//
sadundubʰim
ulkāṃ
ca
parasya
nakṣatre
darśayeyuḥ
//
Sentence: 11
parasya
mukʰyān
mitratvenopadiśanto
dūtavyañjanāḥ
svāmisatkāraṃ
brūyuḥ
,
svapakṣabalādʰānaṃ
parapakṣapratigʰātaṃ
ca
//
parasya
mukʰyān
mitratvena+
upadiśanto
dūta-vyañjanāḥ
svāmi-satkāraṃ
brūyuḥ
,
sva-pakṣa-bala-ādʰānaṃ
para-pakṣa-pratigʰātaṃ
ca
//
Sentence: 12
tulyayogakṣemam
amātyānām
āyudʰīyānāṃ
ca
katʰayeyuḥ
//
tulya-yoga-kṣemam
amātyānām
āyudʰīyānāṃ
ca
katʰayeyuḥ
//
Sentence: 13
teṣu
vyasanābʰyudayāvekṣaṇam
apatyapūjanaṃ
ca
prayuñjīta
//
teṣu
vyasana-abʰyudaya-avekṣaṇam
apatya-pūjanaṃ
ca
prayuñjīta
//
Sentence: 14
tena
parapakṣam
utsāhayed
yatʰoktaṃ
purastāt
//
tena
para-pakṣam
utsāhayed
yatʰā-uktaṃ
purastāt
//
Sentence: 15
bʰūyaś
ca
vakṣyāmaḥ
//
bʰūyaś
ca
vakṣyāmaḥ
//
Sentence: 16
sādʰāraṇagardabʰena
dakṣān
,
lakuṭaśākʰāhananābʰyāṃ
daṇḍacāriṇaḥ
,
kulaiḍakena
codvignān
,
aśanivarṣeṇa
vimānitān
,
vidulenāvakeśinā
vāyasapiṇḍena
kaitavajamegʰeneti
vihatāśān
durbʰagālaṃkāreṇa
dveṣiṇeti
pūjāpʰalān
,
vyāgʰracarmaṇā
mr̥tyukūṭena
copahitān
,
pīluvikʰādanena
karakayoṣṭrayā
gardabʰīkṣīrābʰimantʰaneneti
dʰruvopakāriṇa
iti
//
sādʰāraṇa-gardabʰena
dakṣān
,
lakuṭa-śākʰā-hananābʰyāṃ
daṇḍa-cāriṇaḥ
,
kula-eḍakena
ca+
udvignān
,
aśani-varṣeṇa
vimānitān
,
vidulena+
avakeśinā
vāyasa-piṇḍena
kaitavaja-megʰena+
iti
vihata-āśān
durbʰaga-alaṃkāreṇa
dveṣiṇā+
iti
pūjā-pʰalān
,
vyāgʰra-carmaṇā
mr̥tyu-kūṭena
ca+
upahitān
,
pīlu-vikʰādanena
karaka-yoṣṭrayā
gardabʰī-kṣīrā-abʰimantʰanena+
iti
dʰruva-upakāriṇa
iti
//
Sentence: 17
pratipannān
artʰamānābʰyāṃ
yojayet
pratipannān
artʰa-mānābʰyāṃ
yojayet
Sentence: 18
dravyabʰaktaccʰidreṣu
cainān
dravyabʰaktadānair
anugr̥hṇīyāt
//
dravya-bʰaktac-cʰidreṣu
ca+
enān
dravya-bʰakta-dānair
anugr̥hṇīyāt
//
Sentence: 19
apratigr̥hṇatāṃ
strīkumārālaṃkārān
abʰihareyuḥ
//
apratigr̥hṇatāṃ
strī-kumāra-alaṃkārān
abʰihareyuḥ
//
Sentence: 20
durbʰikṣastenāṭavyupagʰāteṣu
ca
paurajānapadān
utsāhayantaḥ
sattriṇo
brūyuḥ
"rājānam
anugrahaṃ
yācāmahe
"
niranugrahāḥ
paratra
gaccʰāmaḥ
"
iti
//
durbʰikṣa-stena-aṭavy-upagʰāteṣu
ca
paura-jānapadān
utsāhayantaḥ
sattriṇo
brūyuḥ
"rājānam
anugrahaṃ
yācāmahe
"
niranugrahāḥ
paratra
gaccʰāmaḥ
"
iti
//
Sentence: 21ab
tatʰeti
pratipanneṣu
dravyadʰānyāny
aparigrahaiḥ
/
tatʰā+
iti
pratipanneṣu
dravya-dʰānyāny
aparigrahaiḥ
/
Sentence: 21cd
sācivyaṃ
kāryam
ity
etad
upajāpād
bʰūtaṃ
mahat
//
E
sācivyaṃ
kāryam
ity
etad
upajāpād
bʰūtaṃ
mahat
//
E
Chapter: 2
(yoga-vāmanam)
Sentence: 1
muṇḍo
jaṭilo
vā
parvataguhāvāsī
caturvarṣaśatāyur
bruvāṇaḥ
prabʰūtajaṭilāntevāsī
nagarābʰyāśe
tiṣṭʰet
//
muṇḍo
jaṭilo
vā
parvata-guha-āvāsī
catur-varṣa-śata-āyur
bruvāṇaḥ
prabʰūta-jaṭila-ante-vāsī
nagara-abʰyāśe
tiṣṭʰet
//
Sentence: 2
śiṣyāś
cāsya
mūlapʰalopagamanair
amātyān
rājānaṃ
ca
bʰagavaddarśanāya
yojayeyuḥ
//
śiṣyāś
ca+
asya
mūla-pʰala-upagamanair
amātyān
rājānaṃ
ca
bʰagavad-darśanāya
yojayeyuḥ
//
Sentence: 3
samāgatāś
ca
rājñā
pūrvarājadeśābʰijñānāni
katʰayet
,
"śate
śate
ca
varṣāṇāṃ
pūrṇe
'ham
agniṃ
praviśya
punar
bālo
bʰavāmi
,
tad
iha
bʰavat
samīpe
caturtʰam
agniṃ
pravekṣyāmi
,
avaśyaṃ
me
bʰavān
mānayitavyaḥ
,
trīn
varān
vr̥ṇīṣṇa(vr̥ṣīṣva)
"
iti
//
samāgatāś
ca
rājñā
pūrva-rāja-deśa-abʰijñānāni
katʰayet
,
"śate
śate
ca
varṣāṇāṃ
pūrṇe+
aham
agniṃ
praviśya
punar
bālo
bʰavāmi
,
tad
iha
bʰavat
samīpe
caturtʰam
agniṃ
pravekṣyāmi
,
avaśyaṃ
me
bʰavān
mānayitavyaḥ
,
trīn
varān
vr̥ṇīṣṇa(vr̥ṣīṣva)
"
iti
//
Sentence: 4
pratipannaṃ
brūyāt
"saptarātram
iha
saputradāreṇa
prekṣāprahavaṇapūrvaṃ
vastavyam
"
iti
//
pratipannaṃ
brūyāt
"sapta-rātram
iha
saputra-dāreṇa
prekṣā-prahavaṇa-pūrvaṃ
vastavyam
"
iti
//
Sentence: 5
vasantam
avaskandeta
//
vasantam
avaskandeta
//
Sentence: 6
muṇḍo
vā
jaṭilo
vā
stʰānikavyañjanaḥ
prabʰūtajaṭilāntevāsī
vastaśoṇitadigdʰāṃ
veṇuśalākāṃ
suvarṇacūrṇenāvalipya
valmīke
nidadʰyād
upajihvikānusaraṇārtʰam
,
svarṇanālikāṃ
vā
//
muṇḍo
vā
jaṭilo
vā
stʰānika-vyañjanaḥ
prabʰūta-jaṭila-ante-vāsī
vasta-śoṇita-digdʰāṃ
veṇu-śalākāṃ
suvarṇa-cūrṇena+
avalipya
valmīke
nidadʰyād
upajihvika-anusaraṇa-artʰam
,
svarṇa-nālikāṃ
vā
//
Sentence: 7
tataḥ
sattrī
rājñaḥ
katʰayet
"asau
siddʰaḥ
puṣpitaṃ
nidʰiṃ
jānāti
"
iti
//
tataḥ
sattrī
rājñaḥ
katʰayet
"asau
siddʰaḥ
puṣpitaṃ
nidʰiṃ
jānāti
"
iti
//
Sentence: 8
sa
rājñā
pr̥ṣṭʰaḥ
"tatʰā
"
iti
brūyāt
,
tac
cābʰijñānaṃ
darśayet
,
bʰūyo
vā
hiraṇyam
antarādʰāya
//
sa
rājñā
pr̥ṣṭʰaḥ
"tatʰā
"
iti
brūyāt
,
tac
ca+
abʰijñānaṃ
darśayet
,
bʰūyo
vā
hiraṇyam
antar-ādʰāya
//
Sentence: 9
brūyāc
cainaṃ
"nāgarakṣito
'yaṃ
nidʰiḥ
praṇipātasādʰyaḥ
"
iti
//
brūyāc
ca+
enaṃ
"nāga-rakṣito+
ayaṃ
nidʰiḥ
praṇipāta-sādʰyaḥ
"
iti
//
Sentence: 10
pratipannaṃ
brūyāt
"saptarātram
"
iti
samānam
//
pratipannaṃ
brūyāt
"sapta-rātram
"
iti
samānam
//
Sentence: 11
stʰānikavyañjanaṃ
vā
rātrau
tejanāgniyuktam
ekānte
tiṣṭʰantaṃ
sattriṇaḥ
kramābʰīnītaṃ
rājñaḥ
katʰayeyuḥ
"asau
siddʰaḥ
sāmedʰikaḥ
"
iti
//
stʰānika-vyañjanaṃ
vā
rātrau
tejana-agni-yuktam
ekānte
tiṣṭʰantaṃ
sattriṇaḥ
krama-abʰīnītaṃ
rājñaḥ
katʰayeyuḥ
"asau
siddʰaḥ
sāmedʰikaḥ
"
iti
//
Sentence: 12
taṃ
rājā
yam
artʰaṃ
yāceta
tam
asya
kariṣyamāṇaḥ
"saptarātram
"
iti
samānam
//
taṃ
rājā
yam
artʰaṃ
yāceta
tam
asya
kariṣyamāṇaḥ
"sapta-rātram
"
iti
samānam
//
Sentence: 13
siddʰavyañjano
vā
rājānaṃ
jambʰakavidyābʰiḥ
pralobʰayet
//
siddʰa-vyañjano
vā
rājānaṃ
jambʰaka-vidyābʰiḥ
pralobʰayet
//
Sentence: 14
taṃ
rājeti
samānam
//
taṃ
rājā+
iti
samānam
//
Sentence: 15
siddʰavyañjano
vā
deśadevatām
abʰyarhitām
āśritya
prahavaṇair
abʰīkṣṇaṃ
prakr̥timukʰyān
abʰisaṃvāsya
krameṇa
rājānam
atisaṃdadʰyāt
//
siddʰa-vyañjano
vā
deśa-devatām
abʰyarhitām
āśritya
prahavaṇair
abʰīkṣṇaṃ
prakr̥ti-mukʰyān
abʰisaṃvāsya
krameṇa
rājānam
atisaṃdadʰyāt
//
Sentence: 16
jaṭilavyañjanam
antarudakavāsinaṃ
vā
sarvaśvetaṃ
taṭasuruṅgābʰūmigr̥hāpasaraṇaṃ
varuṇaṃ
nāgarājaṃ
vā
sattriṇaḥ
kramābʰinītaṃ
rājñaḥ
katʰayeyuḥ
//
jaṭila-vyañjanam
antar-udaka-vāsinaṃ
vā
sarva-śvetaṃ
taṭa-suruṅgā-bʰūmi-gr̥ha-apasaraṇaṃ
varuṇaṃ
nāga-rājaṃ
vā
sattriṇaḥ
krama-abʰinītaṃ
rājñaḥ
katʰayeyuḥ
//
Sentence: 17
taṃ
rājeti
samānam
//
taṃ
rājā+
iti
samānam
//
Sentence: 18
janapadāntevāsī
siddʰavyañjano
vā
rājānaṃ
śatrudarśanāya
yojayet
//
jana-pada-ante-vāsī
siddʰa-vyañjano
vā
rājānaṃ
śatru-darśanāya
yojayet
//
Sentence: 19
pratipannaṃ
bimbaṃ
kr̥tvā
śatrum
āvāhayitvā
niruddʰe
deśe
gʰātayet
//
pratipannaṃ
bimbaṃ
kr̥tvā
śatrum
āvāhayitvā
niruddʰe
deśe
gʰātayet
//
Sentence: 20
aśvapaṇyopayātā
vaidehakavyañjanāḥ
paṇyopāyananimittam
āhūya
rājānaṃ
paṇyaparīkṣāyām
āsaktam
aśvavyatikīrṇaṃ
vā
hanyuḥ
,
aśvaiś
ca
prahareyuḥ
//
aśva-paṇya-upayātā
vaidehaka-vyañjanāḥ
paṇya-upāyana-nimittam
āhūya
rājānaṃ
paṇya-parīkṣāyām
āsaktam
aśva-vyatikīrṇaṃ
vā
hanyuḥ
,
aśvaiś
ca
prahareyuḥ
//
Sentence: 21
nagarābʰyāśe
vā
caityam
āruhya
rātrau
tīkṣṇāḥ
kumbʰeṣu
nālīn
vā
vidulāni
dʰamantaḥ
"svāmino
mukʰyānāṃ
vā
māṃsāni
bʰakṣayiṣyāmaḥ
,
pūjā
no
vartatām
"
ity
avyaktaṃ
brūyuḥ
//
nagara-abʰyāśe
vā
caityam
āruhya
rātrau
tīkṣṇāḥ
kumbʰeṣu
nālīn
vā
vidulāni
dʰamantaḥ
"svāmino
mukʰyānāṃ
vā
māṃsāni
bʰakṣayiṣyāmaḥ
,
pūjā
no
vartatām
"
ity
avyaktaṃ
brūyuḥ
//
Sentence: 22
tad
eṣāṃ
naimittikamauhūrtikavyañjanāḥ
kʰyāpayeyuḥ
//
tad
eṣāṃ
naimittika-mauhūrtika-vyañjanāḥ
kʰyāpayeyuḥ
//
Sentence: 23
maṅgalye
vā
hrade
taṭākamadʰye
vā
rātrau
tejanatailābʰyaktā
nāgarūpiṇaḥ
śaktimusalāny
ayomayāni
niṣpeṣayantas
tatʰaiva
brūyuḥ
//
maṅgalye
vā
hrade
taṭāka-madʰye
vā
rātrau
tejana-taila-abʰyaktā
nāga-rūpiṇaḥ
śakti-musalāny
ayomayāni
niṣpeṣayantas
tatʰaiva
brūyuḥ
//
Sentence: 24
r̥kṣacarmakañcukino
vāgnidʰūmotsargayuktā
rakṣorūpaṃ
vahantas
trir
apasavyaṃ
nagaraṃ
kurvāṇāḥ
śvasr̥gālavāśitāntareṣu
tatʰaiva
brūyuḥ
//
r̥kṣa-carma-kañcukino
vā+
agni-dʰūma-utsarga-yuktā
rakṣo-rūpaṃ
vahantas
trir
apasavyaṃ
nagaraṃ
kurvāṇāḥ
śva-sr̥gāla-vāśita-antareṣu
tatʰaiva
brūyuḥ
//
Sentence: 25
caityadaivatapratimāṃ
vā
tejanatailenābʰrapaṭalaccʰannenāgninā
vā
rātrau
prajvālya
tatʰaiva
brūyuḥ
//
caitya-daivata-pratimāṃ
vā
tejana-tailena+
abʰra-paṭalac-cʰannena+
agninā
vā
rātrau
prajvālya
tatʰaiva
brūyuḥ
//
Sentence: 26
tad
anye
kʰyāpayeyuḥ
//
tad
anye
kʰyāpayeyuḥ
//
Sentence: 27
daivatapratimānām
abʰyarhitānāṃ
vā
śoṇitena
prasrāvam
atimātraṃ
kuryuḥ
//
daivata-pratimānām
abʰyarhitānāṃ
vā
śoṇitena
prasrāvam
atimātraṃ
kuryuḥ
//
Sentence: 28
tad
anye
devarudʰirasaṃsrāve
saṃgrāme
parājayaṃ
brūyuḥ
//
tad
anye
deva-rudʰira-saṃsrāve
saṃgrāme
parājayaṃ
brūyuḥ
//
Sentence: 29
saṃdʰirātriṣu
śmaśānapramukʰe
vā
caityam
ūrdʰvabʰakṣitair
manuṣyaiḥ
prarūpayeyuḥ
//
saṃdʰi-rātriṣu
śmaśāna-pramukʰe
vā
caityam
ūrdʰva-bʰakṣitair
manuṣyaiḥ
prarūpayeyuḥ
//
Sentence: 30
tato
rakṣorūpī
manuṣyakaṃ
yāceta
//
tato
rakṣo-rūpī
manuṣyakaṃ
yāceta
//
Sentence: 31
yaś
cātra
śūravādiko
'nyatamo
vā
draṣṭum
āgaccʰet
tam
anye
lohamusalair
hanyuḥ
,
yatʰā
rakṣobʰir
hata
iti
jñāyeta
//
yaś
ca+
atra
śūra-vādiko+
anyatamo
vā
draṣṭum
āgaccʰet
tam
anye
loha-musalair
hanyuḥ
,
yatʰā
rakṣobʰir
hata
iti
jñāyeta
//
Sentence: 32
tad
adbʰutaṃ
rājñas
taddarśinaḥ
sattriṇaś
ca
katʰayeyuḥ
//
tad
adbʰutaṃ
rājñas
tad-darśinaḥ
sattriṇaś
ca
katʰayeyuḥ
//
Sentence: 33
tato
naimititkamauhūrtikavyañjanāḥ
śāntiṃ
prāyaścittaṃ
brūyuḥ
"anyatʰā
mahad
akuśalaṃ
rājño
deśasya
ca
"
iti
//
tato
naimititka-mauhūrtika-vyañjanāḥ
śāntiṃ
prāyaś-cittaṃ
brūyuḥ
"anyatʰā
mahad
akuśalaṃ
rājño
deśasya
ca
"
iti
//
Sentence: 34
pratipannaṃ
"eteṣu
saptarātram
ekaikamantrabalihomaṃ
svayaṃ
rājñā
kartavyam
"
iti
brūyuḥ
//
pratipannaṃ
"eteṣu
sapta-rātram
eka-eka-mantra-bali-homaṃ
svayaṃ
rājñā
kartavyam
"
iti
brūyuḥ
//
Sentence: 35
tataḥ
samānam
//
tataḥ
samānam
//
Sentence: 36
etān
vā
yogān
ātmani
darśayitvā
pratikurvīta
pareṣām
upadeśārtʰam
//
etān
vā
yogān
ātmani
darśayitvā
pratikurvīta
pareṣām
upadeśa-artʰam
//
Sentence: 37
tataḥ
prayojayed
yogān
//
tataḥ
prayojayed
yogān
//
Sentence: 38
yogadarśanapratīkāreṇa
vā
kośābʰisaṃharaṇaṃ
kuryāt
//
yoga-darśana-pratīkāreṇa
vā
kośa-abʰisaṃharaṇaṃ
kuryāt
//
Sentence: 39
hastikāmaṃ
vā
nāgavanapālā
hastinā
lakṣaṇyena
pralobʰayeyuḥ
//
hasti-kāmaṃ
vā
nāga-vana-pālā
hastinā
lakṣaṇyena
pralobʰayeyuḥ
//
Sentence: 40
pratipannaṃ
gahanam
ekāyanaṃ
vātinīya
gʰātayeyuḥ
,
baddʰvā
vāpahareyuḥ
//
pratipannaṃ
gahanam
eka-ayanaṃ
vā+
atinīya
gʰātayeyuḥ
,
baddʰvā
vā+
apahareyuḥ
//
Sentence: 41
tena
mr̥gayākāmo
vyākʰyātaḥ
//
tena
mr̥gayā-kāmo
vyākʰyātaḥ
//
Sentence: 42
dravyastrīlolupam
āḍʰyavidʰavābʰir
vā
paramarūpayauvanābʰiḥ
strībʰir
dāyanikṣepārtʰam
upanītābʰiḥ
sattriṇaḥ
pralobʰayeyuḥ
//
dravya-strī-lolupam
āḍʰya-vidʰavābʰir
vā
parama-rūpa-yauvanābʰiḥ
strībʰir
dāya-nikṣepa-artʰam
upanītābʰiḥ
sattriṇaḥ
pralobʰayeyuḥ
//
Sentence: 43
pratipannaṃ
rātrau
sattraccʰannāḥ
samāgame
śastrarasābʰyāṃ
gʰātayeyuḥ
//
pratipannaṃ
rātrau
sattrac-cʰannāḥ
samāgame
śastra-rasābʰyāṃ
gʰātayeyuḥ
//
Sentence: 44
siddʰapravrajitacaityastūpadaivatapratimānām
abʰīkṣṇābʰigamaneṣu
vā
bʰūmigr̥hasuruṅgārūḍʰabʰittipraviṣṭās
tīkṣṇāḥ
param
abʰihanyuḥ
//
siddʰa-pravrajita-caitya-stūpa-daivata-pratimānām
abʰīkṣṇa-abʰigamaneṣu
vā
bʰūmi-gr̥ha-suruṅga-ārūḍʰa-bʰitti-praviṣṭās
tīkṣṇāḥ
param
abʰihanyuḥ
//
Sentence: 45ab
yeṣu
deśeṣu
yāḥ
prekṣāḥ
prekṣate
pārtʰivaḥ
svayam
/
yeṣu
deśeṣu
yāḥ
prekṣāḥ
prekṣate
pārtʰivaḥ
svayam
/
Sentence: 45cd
yātrāvihāre
ramate
yatra
krīḍati
vāmbʰasi
//
yātrā-vihāre
ramate
yatra
krīḍati
vā+
+ambʰasi
//
Sentence: 46ab
dʰiguktyādiṣu
sarveṣu
yajñaprahavaṇeṣu
vā
/
dʰig-ukty-ādiṣu
sarveṣu
yajña-prahavaṇeṣu
vā
/
Sentence: 46cd
sūtikāpretarogeṣu
prītiśokabʰayeṣu
vā
/
sūtikā-preta-rogeṣu
prīti-śoka-bʰayeṣu
vā
/
Sentence: 47ab
pramādaṃ
yāti
yasmin
vā
viśvāsāt
svajanotsave
//
pramādaṃ
yāti
yasmin
vā
viśvāsāt
sva-jana-utsave
//
Sentence: 47cd
yatrāsyārakṣisaṃcāro
durdine
saṃkuleṣu
vā
/
yatra+
asya+
ārakṣi-saṃcāro
durdine
saṃkuleṣu
vā
/
Sentence: 48ab
viprastʰāne
pradīpte
vā
praviṣṭe
nirjane
'pi
vā
/
vipra-stʰāne
pradīpte
vā
praviṣṭe
nirjane+
api
vā
/
Sentence: 48cd
vastrābʰaraṇamālyānāṃ
pʰelābʰiḥ
śayanāsanaiḥ
//
vastra-ābʰaraṇa-mālyānāṃ
pʰelābʰiḥ
śayana-āsanaiḥ
//
Sentence: 49ab
madyabʰojanapʰelābʰis
tūryair
vābʰigatāḥ
saha
/
madya-bʰojana-pʰelābʰis
tūryair
vā+
abʰigatāḥ
saha
/
Sentence: 49cd
prahareyur
ariṃ
tīkṣṇāḥ
pūrvapraṇihitaiḥ
saha
//
E
prahareyur
ariṃ
tīkṣṇāḥ
pūrva-praṇihitaiḥ
saha
//
E
Sentence: 50ab
yatʰaiva
praviśeyuś
ca
dviṣataḥ
sattrahetubʰiḥ
/
yatʰaiva
praviśeyuś
ca
dviṣataḥ
sattra-hetubʰiḥ
/
Sentence: 50cd
tatʰaiva
cāpagaccʰeyur
ity
uktaṃ
yogavāmanam
//
tatʰaiva
ca+
apagaccʰeyur
ity
uktaṃ
yoga-vāmanam
//
Chapter: 3
(apasarpa-praṇidʰiḥ)
Sentence: 1
śreṇīmukʰyam
āptaṃ
niṣpātayet
//
śreṇī-mukʰyam
āptaṃ
niṣpātayet
//
Sentence: 2
sa
param
āśrtya
pakṣāpadeśena
svaviṣayāt
sācivyakarasahāyopādānaṃ
kurvīta
//
sa
param
āśrtya
pakṣa-apadeśena
sva-viṣayāt
sācivya-kara-sahāya-upādānaṃ
kurvīta
//
Sentence: 3
kr̥tāpasarpopacayo
vā
param
anumānya
svāmino
dūṣyagrāmaṃ
vītahastyaśvaṃ
dūṣyāmātyaṃ
daṇḍam
ākrandaṃ
vā
hatvā
parasya
preṣayet
//
kr̥ta-apasarpa-upacayo
vā
param
anumānya
svāmino
dūṣya-grāmaṃ
vīta-hasty-aśvaṃ
dūṣya-amātyaṃ
daṇḍam
ākrandaṃ
vā
hatvā
parasya
preṣayet
//
Sentence: 4
janapadaikadeśaṃ
śreṇīm
aṭavīṃ
vā
sahāyopādānārtʰaṃ
saṃśrayeta
//
jana-pada-eka-deśaṃ
śreṇīm
aṭavīṃ
vā
sahāya-upādāna-artʰaṃ
saṃśrayeta
//
Sentence: 5
viśvāsam
upagataḥ
svāminaḥ
preṣayet
//
viśvāsam
upagataḥ
svāminaḥ
preṣayet
//
Sentence: 6
tataḥ
svāmī
hastibandʰanam
aṭavīgʰātaṃ
vāpadiśya
gūḍʰam
eva
praharet
//
tataḥ
svāmī
hasti-bandʰanam
aṭavī-gʰātaṃ
vā+
apadiśya
gūḍʰam
eva
praharet
//
Sentence: 7
etenāmātyāṭavikā
vyākʰyātāḥ
//
etena+
amātya-aṭavikā
vyākʰyātāḥ
//
Sentence: 8
śatruṇā
maitrīṃ
kr̥tvāmātyān
avakṣipet
//
śatruṇā
maitrīṃ
kr̥tvā+
amātyān
avakṣipet
//
Sentence: 9
te
tac
cʰatroḥ
preṣayeyuḥ
"bʰartāraṃ
naḥ
prasādaya
"
iti
//
te
tat-śatroḥ
preṣayeyuḥ
"bʰartāraṃ
naḥ
prasādaya
"
iti
//
Sentence: 10
sa
yaṃ
dūtaṃ
preṣayet
,
tam
upālabʰeta
"bʰartā
te
mām
amātyair
bʰedayati
,
na
ca
punar
ihāgantavyam
"
iti
//
sa
yaṃ
dūtaṃ
preṣayet
,
tam
upālabʰeta
"bʰartā
te
mām
amātyair
bʰedayati
,
na
ca
punar
iha+
āgantavyam
"
iti
//
Sentence: 11
atʰaikam
amātyaṃ
niṣpātayet
//
atʰa+
ekam
amātyaṃ
niṣpātayet
//
Sentence: 12
sa
param
āśritya
yogāpasarpāparaktadūṣyān
aśaktimataḥ
stenāṭavikān
ubʰayopagʰātakān
vā
parasyopaharet
//
sa
param
āśritya
yoga-apasarpa-aparakta-dūṣyān
aśaktimataḥ
stena+
āṭavikān
ubʰaya-upagʰātakān
vā
parasya+
upaharet
//
Sentence: 13
āptabʰāvopagataḥ
pravīrapuruṣopagʰātam
asyopahared
antapālam
āṭavikaṃ
daṇḍacāriṇaṃ
vā
"dr̥ḍʰam
asau
cāsau
ca
te
śatruṇā
saṃdʰatte
"
iti
//
āpta-bʰāva-upagataḥ
pravīra-puruṣa-upagʰātam
asya+
upahared
anta-pālam
āṭavikaṃ
daṇḍa-cāriṇaṃ
vā
"dr̥ḍʰam
asau
ca+
asau
ca
te
śatruṇā
saṃdʰatte
"
iti
//
Sentence: 14
atʰa
paścād
abʰityaktaśāsanair
enān
gʰātayet
//
atʰa
paścād
abʰityakta-śāsanair
enān
gʰātayet
//
Sentence: 15
daṇḍabalavyavahāreṇa
vā
śatrum
udyojya
gʰātayet
//
daṇḍa-bala-vyavahāreṇa
vā
śatrum
udyojya
gʰātayet
//
Sentence: 16
kr̥tyapakṣopagraheṇa
vā
parasyāmitraṃ
rājānam
ātmany
apakārayitvābʰiyuñjīta
//
kr̥tya-pakṣa-upagraheṇa
vā
parasya-amitraṃ
rājānam
ātmany
apakārayitvā+
abʰiyuñjīta
//
Sentence: 17
tataḥ
parasya
preṣayet
"asau
te
vairī
mamāpakaroti
,
tam
ehi
sambʰūya
haniṣyāvaḥ
,
bʰūmau
hiraṇye
vā
te
parigrahaḥ
"
iti
//
tataḥ
parasya
preṣayet
"asau
te
vairī
mama+
apakaroti
,
tam
ehi
sambʰūya
haniṣyāvaḥ
,
bʰūmau
hiraṇye
vā
te
parigrahaḥ
"
iti
//
Sentence: 18
pratipannam
abʰisatkr̥tyāgatam
avaskandena
prakāśayuddʰena
vā
śatruṇā
gʰātayet
//
pratipannam
abʰisatkr̥tya+
āgatam
avaskandena
prakāśayuddʰena
vā
śatruṇā
gʰātayet
//
Sentence: 19
abʰiviśvāsanārtʰaṃ
bʰūmidānaputrābʰiṣekarakṣāpadeśena
vā
grāhayet
//
abʰiviśvāsana-artʰaṃ
bʰūmi-dāna-putra-abʰiṣeka-rakṣā-apadeśena
vā
grāhayet
//
Sentence: 20
aviṣahyam
upāṃśudaṇḍena
vā
gʰātayet
//
aviṣahyam
upāṃśu-daṇḍena
vā
gʰātayet
//
Sentence: 21
sa
ced
daṇḍaṃ
dadyān
na
svayam
āgaccʰet
tam
asya
vairiṇā
gʰātayet
//
sa
ced
daṇḍaṃ
dadyān
na
svayam
āgaccʰet
tam
asya
vairiṇā
gʰātayet
//
Sentence: 22
daṇḍena
vā
prayātum
iccʰen
na
vijigīṣuṇā
tatʰāpy
enam
ubʰayataḥsampīḍanena
gʰātayet
//
daṇḍena
vā
prayātum
iccʰen
na
vijigīṣuṇā
tatʰā+
apy
enam
ubʰayataḥ-sampīḍanena
gʰātayet
//
Sentence: 23
aviśvasto
vā
pratyekaśo
yātum
iccʰed
rājyaikadeśaṃ
vā
yātavyasyādātukāmaḥ
,
tatʰāpy
enaṃ
vairiṇā
sarvasaṃdohena
vā
gʰātayet
//
aviśvasto
vā
pratyekaśo
yātum
iccʰed
rājya-eka-deśaṃ
vā
yātavyasya+
ādātu-kāmaḥ
,
tatʰā+
apy
enaṃ
vairiṇā
sarva-saṃdohena
vā
gʰātayet
//
Sentence: 24
vairiṇā
vā
saktasya
daṇḍopanayena
mūlam
anyato
hārayet
//
vairiṇā
vā
saktasya
daṇḍa-upanayena
mūlam
anyato
hārayet
//
Sentence: 25
śatrubʰūmyā
vā
mitraṃ
paṇeta
,
mitrabʰūmyā
vā
śatrum
//
śatru-bʰūmyā
vā
mitraṃ
paṇeta
,
mitra-bʰūmyā
vā
śatrum
//
Sentence: 26
tataḥ
śatrubʰūmilipsāyāṃ
mitreṇātmany
apakārayitvābʰiyuñjīta
-
iti
samānāḥ
pūrveṇa
sarva
eva
yogāḥ
//
tataḥ
śatru-bʰūmi-lipsāyāṃ
mitreṇa+
ātmany
apakārayitvā+
abʰiyuñjīta
-
iti
samānāḥ
pūrveṇa
sarva
eva
yogāḥ
//
Sentence: 27
śatruṃ
vā
mitrabʰūmilipsāyāṃ
pratipannaṃ
daṇḍenānugr̥hṇīyāt
//
śatruṃ
vā
mitra-bʰūmi-lipsāyāṃ
pratipannaṃ
daṇḍena+
anugr̥hṇīyāt
//
Sentence: 28
tato
mitragatam
atisaṃdadʰyāt
//
tato
mitra-gatam
atisaṃdadʰyāt
//
Sentence: 29
kr̥tapratividʰāno
vā
vyasanam
ātmano
darśayitvā
mitreṇāmitram
utsāhayitvātmānam
abʰiyojayet
//
kr̥ta-pratividʰāno
vā
vyasanam
ātmano
darśayitvā
mitreṇa+
amitram
utsāhayitvā+
ātmānam
abʰiyojayet
//
Sentence: 30
tataḥ
sampīḍanena
gʰātayet
,
jīvagrāheṇa
vā
rājyavinimayaṃ
kārayet
//
tataḥ
sampīḍanena
gʰātayet
,
jīva-grāheṇa
vā
rājya-vinimayaṃ
kārayet
//
Sentence: 31
mitreṇāśritaś
cec
cʰatrur
agrāhye
stʰātum
iccʰet
sāmantādibʰir
mūlam
asya
hārayet
//
mitreṇa+
āśritaś
cet+
śatrur
agrāhye
stʰātum
iccʰet
sāmanta-ādibʰir
mūlam
asya
hārayet
//
Sentence: 32
daṇḍena
vā
trātum
icʰet
tam
asya
gʰātayet
//
daṇḍena
vā
trātum
icʰet
tam
asya
gʰātayet
//
Sentence: 33
tau
cen
na
bʰidyeyātāṃ
prakāśam
evānyonyabʰūmyā
paṇeta
//
tau
cen
na
bʰidyeyātāṃ
prakāśam
eva+
anyonya-bʰūmyā
paṇeta
//
Sentence: 34
tataḥ
parasparaṃ
mitravyañjanā
vā
ubʰayavetanā
vā
dūtān
preṣayeyuḥ
"ayaṃ
te
rājā
bʰūmiṃ
lipsate
śatrusaṃhitaḥ
"
iti
//
tataḥ
parasparaṃ
mitra-vyañjanā
vā
ubʰaya-vetanā
vā
dūtān
preṣayeyuḥ
"ayaṃ
te
rājā
bʰūmiṃ
lipsate
śatru-saṃhitaḥ
"
iti
//
Sentence: 35
tayor
anyataro
jātāśaṅkāroṣaḥ
,
pūrvavac
ceṣteta
//
tayor
anyataro
jāta-āśaṅka-āroṣaḥ
,
pūrvavac
ceṣteta
//
Sentence: 36
durgarāṣṭradaṇḍamukʰyān
vā
kr̥tyapakṣahetubʰir
abʰivikʰyāpya
pravrājayet
//
durga-rāṣṭra-daṇḍa-mukʰyān
vā
kr̥tya-pakṣa-hetubʰir
abʰivikʰyāpya
pravrājayet
//
Sentence: 37
te
yuddʰāvaskandāvarodʰavyasaneṣu
śatrum
atisaṃdadʰyuḥ
//
te
yuddʰa-avaskanda-avarodʰa-vyasaneṣu
śatrum
atisaṃdadʰyuḥ
//
Sentence: 38
bʰedaṃ
vāsya
svavargebʰyaḥ
kuryuḥ
//
bʰedaṃ
vā+
asya
sva-vargebʰyaḥ
kuryuḥ
//
Sentence: 39
abʰityaktaśāsanaiḥ
pratisamānayeyuḥ
//
abʰityakta-śāsanaiḥ
pratisamānayeyuḥ
//
Sentence: 40
lubdʰakavyañjanā
vā
māṃsavikrayeṇa
dvāhstʰā
dauvārikāpāśrayāś
corābʰyāgamaṃ
parasya
dvis
trir
iti
nivedya
labdʰapratyayā
bʰartur
anīkaṃ
dvidʰā
niveśya
grāmavadʰe
'vaskande
ca
dviṣato
brūyuḥ
"āsannaś
coragaṇaḥ
,
mahāṃś
cākrandaḥ
,
prabʰūtaṃ
sainyam
āgaccʰatu
"
iti
//
lubdʰaka-vyañjanā
vā
māṃsa-vikrayeṇa
dvāhstʰā
dauvārika-apāśrayāś
cora-abʰyāgamaṃ
parasya
dvis
trir
iti
nivedya
labdʰa-pratyayā
bʰartur
anīkaṃ
dvidʰā
niveśya
grāma-vadʰe+
avaskande
ca
dviṣato
brūyuḥ
"āsannaś
cora-gaṇaḥ
,
mahāṃś
ca+
ākrandaḥ
,
prabʰūtaṃ
sainyam
āgaccʰatu
"
iti
//
Sentence: 41
tad
arpayitvā
grāmagʰātadaṇḍasya
sainyam
itarad
ādāya
rātrau
durgadvāreṣu
brūyuḥ
"hataś
coragaṇaḥ
,
siddʰayātram
idaṃ
sainyam
āgatam
,
dvāram
apāvriyatām
"
iti
//
tad
arpayitvā
grāma-gʰāta-daṇḍasya
sainyam
itarad
ādāya
rātrau
durga-dvāreṣu
brūyuḥ
"hataś
cora-gaṇaḥ
,
siddʰa-yātram
idaṃ
sainyam
āgatam
,
dvāram
apāvriyatām
"
iti
//
Sentence: 42
pūrvapraṇihitā
vā
dvārāṇi
dadyuḥ
//
pūrva-praṇihitā
vā
dvārāṇi
dadyuḥ
//
Sentence: 43
taiḥ
saha
prahareyuḥ
//
taiḥ
saha
prahareyuḥ
//
Sentence: 44
kāruśilpipāṣaṇḍakuśīlavavaidehakavyañjanān
āyudʰīyān
vvā
paradurge
praṇidadʰyāt
//
kāru-śilpi-pāṣaṇḍa-kuśīlava-vaidehaka-vyañjanān
āyudʰīyān
vvā
para-durge
praṇidadʰyāt
//
Sentence: 45
teṣāṃ
gr̥hapatikavyañjanāḥ
kāṣṭʰatr̥ṇadʰānyapaṇyaśakaṭaiḥ
praharaṇāvaraṇāny
abʰihareyuḥ
,
devadʰvajapratimābʰir
vā
//
teṣāṃ
gr̥ha-patika-vyañjanāḥ
kāṣṭʰa-tr̥ṇa-dʰānya-paṇya-śakaṭaiḥ
praharaṇa-āvaraṇāny
abʰihareyuḥ
,
deva-dʰvaja-pratimābʰir
vā
//
Sentence: 46
tatas
tadvyañjanāḥ
pramattavadʰam
avaskandapratigraham
abʰipraharaṇaṃ
pr̥ṣṭʰataḥ
śaṅkʰadundubʰiśabdena
vā
"praviṣṭam
"
ity
āvedayeyuḥ
//
tatas
tad-vyañjanāḥ
pramatta-vadʰam
avaskanda-pratigraham
abʰipraharaṇaṃ
pr̥ṣṭʰataḥ
śaṅkʰa-dundubʰi-śabdena
vā
"praviṣṭam
"
ity
āvedayeyuḥ
//
Sentence: 47
prākāradvārāṭṭālakadānam
anīkabʰedaṃ
gʰātaṃ
vā
kuryuḥ
//
prākāra-dvāra-aṭṭālaka-dānam
anīka-bʰedaṃ
gʰātaṃ
vā
kuryuḥ
//
Sentence: 48
sārtʰagaṇavāsibʰir
ātivāhikaiḥ
kanyāvāhikair
aśvapaṇyavyavahāribʰir
upakaraṇahārakair
dʰānyakretr̥vikretr̥bʰir
vā
pravrajitaliṅgibʰir
dūtaiś
ca
daṇaḍatinayanam
,
saṃdʰikarmaviśvāsanārtʰam
//
sārtʰa-gaṇa-vāsibʰir
ātivāhikaiḥ
kanyā-vāhikair
aśva-paṇya-vyavahāribʰir
upakaraṇa-hārakair
dʰānya-kretr̥-vikretr̥bʰir
vā
pravrajita-liṅgibʰir
dūtaiś
ca
daṇaḍ-atinayanam
,
saṃdʰi-karma-viśvāsana-artʰam
//
Sentence: 49
iti
rājāpasarpāḥ
//
iti
rāja-apasarpāḥ
//
Sentence: 50
eta
evāṭavīnām
apasarpāḥ
kaṇṭakaśodʰanoktāś
ca
//
eta
eva+
aṭavīnām
apasarpāḥ
kaṇṭaka-śodʰana-uktāś
ca
//
Sentence: 51
vrajam
aṭavyāsannam
apasarpāḥ
sārtʰaṃ
vā
corair
gʰātayeyuḥ
//
vrajam
aṭavy-āsannam
apasarpāḥ
sārtʰaṃ
vā
corair
gʰātayeyuḥ
//
Sentence: 52
kr̥tasaṃketam
annapānaṃ
cātra
madanarasaviddʰaṃ
vā
kr̥tvāpagaccʰeyuḥ
//
kr̥ta-saṃketam
anna-pānaṃ
ca+
atra
madana-rasa-viddʰaṃ
vā
kr̥tvā+
apagaccʰeyuḥ
//
Sentence: 53
gopālakavaidehakāś
ca
tataś
corān
gr̥hītaloptrabʰārān
madanarasavikārakāle
'vaskandayeyuḥ
//
go-pālaka-vaidehakāś
ca
tataś
corān
gr̥hīta-loptra-bʰārān
madana-rasa-vikāra-kāle+
avaskandayeyuḥ
//
Sentence: 54
saṃkarṣaṇadaivatīyo
vā
muṇḍajaṭilavyañjanaḥ
prahavaṇakarmaṇā
madanarasayogenātisaṃdadʰyāt
//
saṃkarṣaṇa-daivatīyo
vā
muṇḍa-jaṭila-vyañjanaḥ
prahavaṇa-karmaṇā
madana-rasa-yogena+
atisaṃdadʰyāt
//
Sentence: 55
atʰāvaskandaṃ
dadyāt
//
atʰa+
avaskandaṃ
dadyāt
//
Sentence: 56
śauṇḍikavyañjano
vā
daivatapretakāryotsavasamājeṣv
āṭavikān
surāvikrayopāyananimittaṃ
madanarasayogenātisaṃdadʰyāt
//
śauṇḍika-vyañjano
vā
daivata-preta-kārya-utsava-samājeṣv
āṭavikān
surā-vikraya-upāyana-nimittaṃ
madana-rasa-yogena+
atisaṃdadʰyāt
//
Sentence: 57
atʰāvaskandaṃ
dadyāt
//
atʰa+
avaskandaṃ
dadyāt
//
Sentence: 58ab
grāmagʰātapraviṣṭāṃ
vā
vikṣipya
bahudʰāṭavīm
/
grāma-gʰāta-praviṣṭāṃ
vā
vikṣipya
bahudʰā+
aṭavīm
/
Sentence: 58cd
gʰātayed
iti
corāṇām
apasarpāḥ
prakīrtitāḥ
//
E
gʰātayed
iti
corāṇām
apasarpāḥ
prakīrtitāḥ
//
E
Chapter: 4
(paryupāsana-karma
-
avamardaḥ)
Sentence: 1
karśanapūrvaṃ
paryupāsanakarma
//
karśana-pūrvaṃ
paryupāsana-karma
//
Sentence: 2
janapadaṃ
yatʰāniviṣṭam
abʰaye
stʰāpayet
//
jana-padaṃ
yatʰā-niviṣṭam
abʰaye
stʰāpayet
//
Sentence: 3
uttʰitam
anugrahaparihārābʰyāṃ
niveṣayet
,
anyatrāpasarataḥ
//
uttʰitam
anugraha-parihārābʰyāṃ
niveṣayet
,
anyatra+
apasarataḥ
//
Sentence: 4
saṃgrāmād
anyasyāṃ
bʰūmau
niveśayet
,
ekasyāṃ
vā
vāsayet
//
saṃgrāmād
anyasyāṃ
bʰūmau
niveśayet
,
ekasyāṃ
vā
vāsayet
//
Sentence: 5
na
hy
ajano
janapado
rājyam
ajanapadaṃ
vā
bʰavatīti
kauṭilyaḥ
//
na
hy
ajano
jana-pado
rājyam
ajana-padaṃ
vā
bʰavati+
iti
kauṭilyaḥ
//
Sentence: 6
viṣamastʰasya
muṣṭiṃ
sasyaṃ
vā
hanyād
,
vīvadʰaprasārau
ca
//
viṣamastʰasya
muṣṭiṃ
sasyaṃ
vā
hanyād
,
vīvadʰa-prasārau
ca
//
Sentence: 7ab
prasāravīvadʰaccʰedān
muṣṭisasyavadʰād
api
/
prasāra-vīvadʰac-cʰedān
muṣṭi-sasya-vadʰād
api
/
Sentence: 7cd
vamanād
gūḍʰagʰātāc
ca
jāyate
prakr̥tikṣayaḥ
//
vamanād
gūḍʰa-gʰātāc
ca
jāyate
prakr̥ti-kṣayaḥ
//
Sentence: 8
"prabʰūtaguṇabaddʰa(vaddʰa)anyakupyayantraśastrāvaraṇaviṣṭir
aśmisamagraṃ
me
sainyam
,
r̥tuś
ca
purastāt
,
apartuḥ
parasya
,
vyādʰidurbʰikṣanicayarakṣākṣayaḥ
krītabalanirvedo
mitrabalanirvedaś
ca
"
iti
paryupāsīta
//
"prabʰūta-guṇa-baddʰa(vaddʰa)-anya-kupya-yantra-śastra-āvaraṇa-viṣṭir
aśmi-samagraṃ
me
sainyam
,
r̥tuś
ca
purastāt
,
apartuḥ
parasya
,
vyādʰi-durbʰikṣa-nicaya-rakṣā-kṣayaḥ
krīta-bala-nirvedo
mitra-bala-nirvedaś
ca
"
iti
paryupāsīta
//
Sentence: 9
kr̥tvā
skandʰāvārasya
rakṣāṃ
vīvadʰāsārayoḥ
patʰaś
ca
,
parikṣipya
durgaṃ
kʰātasālābʰyām
,
dūṣayitvodakam
,
avasrāvya
parikʰāḥ
sampūrayitvā
vā
,
suruṅgābalakuṭikābʰyāṃ
vapraprākārau
hārayet
,
dāraṃ
ca
guḍena
//
kr̥tvā
skandʰa-āvārasya
rakṣāṃ
vīvadʰa-āsārayoḥ
patʰaś
ca
,
parikṣipya
durgaṃ
kʰāta-sālābʰyām
,
dūṣayitvā+
udakam
,
avasrāvya
parikʰāḥ
sampūrayitvā
vā
,
suruṅgā-bala-kuṭikābʰyāṃ
vapra-prākārau
hārayet
,
dāraṃ
ca
guḍena
//
Sentence: 10
nimnaṃ
vā
pāṃsumālayāccʰādayet
//
nimnaṃ
vā
pāṃsu-mālayā+
āccʰādayet
//
Sentence: 11
bahulārakṣaṃ
yantrair
gʰātayet
//
bahula-ārakṣaṃ
yantrair
gʰātayet
//
Sentence: 12
niṣkirād
upaniṣkr̥ṣyāśvaiś
ca
prahareyuḥ
//
niṣkirād
upaniṣkr̥ṣya+
aśvaiś
ca
prahareyuḥ
//
Sentence: 13
vikramāntareṣu
ca
niyogavikalpasamuccayaiś
copāyānāṃ
siddʰiṃ
lipseta
//
vikrama-antareṣu
ca
niyoga-vikalpa-samuccayaiś
ca+
upāyānāṃ
siddʰiṃ
lipseta
//
Sentence: 14
durgavāsinaḥ
śyenakākanaptr̥bʰāsaśukasārikolūkakapotān
grāhayitvā
puccʰeṣv
agniyogayuktān
paradurge
visr̥jet
//
durga-vāsinaḥ
śyena-kāka-naptr̥-bʰāsa-śuka-sārika-ulūka-kapotān
grāhayitvā
puccʰeṣv
agni-yoga-yuktān
para-durge
visr̥jet
//
Sentence: 15
apakr̥ṣṭaskandʰāvārād
uccʰritadʰvajadʰanvārakṣo
vā
mānuṣeṇāgninā
paradurgam
ādīpayet
//
apakr̥ṣṭa-skandʰa-āvārād
uccʰrita-dʰvaja-dʰanva-ārakṣo
vā
mānuṣeṇa+
agninā
para-durgam
ādīpayet
//
Sentence: 16
gūḍʰapurṣāś
cāntardurgapālakā
nakulavānarabiḍālaśunāṃ
puccʰeṣv
agniyogam
ādʰāya
kāṇḍanicayarakṣāvidʰānaveśmasu
visr̥jeyuḥ
//
gūḍʰa-purṣāś
ca+
antar-durga-pālakā
nakula-vānara-biḍāla-śunāṃ
puccʰeṣv
agni-yogam
ādʰāya
kāṇḍa-nicaya-rakṣā-vidʰāna-veśmasu
visr̥jeyuḥ
//
Sentence: 17
śuṣkamatsyānām
udareṣv
agnim
ādʰāya
vallūre
vā
vāyasopahāreṇa
vayobʰir
hārayeyuḥ
//
śuṣka-matsyānām
udareṣv
agnim
ādʰāya
vallūre
vā
vāyasa-upahāreṇa
vayobʰir
hārayeyuḥ
//
Sentence: 18
saraladevadārupūtitr̥ṇagugguluśrīveṣṭakasarjarasalākṣāgulikāḥ
kʰaroṣṭrājāvīnāṃ
leṇḍaṃ
cāgnidʰāraṇam
//
sarala-deva-dāru-pūti-tr̥ṇa-guggulu-śrī-veṣṭakasarjarasalākṣāgulikāḥ
kʰara-uṣṭra-ajāvīnāṃ
leṇḍaṃ
ca+
agni-dʰāraṇam
//
Sentence: 19
priyālacūrṇam
avalgujamaṣīmadʰūccʰiṣṭam
aśvakʰaroṣṭragoleṇḍam
ity
eṣa
kṣepyo
'gniyogaḥ
//
priyāla-cūrṇam
avalgu-jamaṣī-madʰu-uccʰiṣṭam
aśva-kʰara-uṣṭra-go-leṇḍam
ity
eṣa
kṣepyo+
agni-yogaḥ
//
Sentence: 20
sarvalohacūrṇam
agnivarṇaṃ
vā
kumbʰīsīsatrapucūrṇaṃ
vā
pāribʰadrakapalāśapuṣpakeśamaṣītailamadʰūccʰiṣṭakaśrīveṣṭakayukto
'gniyogo
viśvāsagʰātī
vā
//
sarva-loha-cūrṇam
agni-varṇaṃ
vā
kumbʰī-sīsa-trapu-cūrṇaṃ
vā
pāribʰadraka-palāśa-puṣpa-keśa-maṣī-taila-madʰu-uccʰiṣṭaka-śrī-veṣṭaka-yukto+
agni-yogo
viśvāsa-gʰātī
vā
//
Sentence: 21
tenāvaliptaḥ
śaṇatrapusavalkaveṣṭito
bāṇa
ity
agniyogaḥ
//
tena+
avaliptaḥ
śaṇa-trapusa-valka-veṣṭito
bāṇa
ity
agni-yogaḥ
//
Sentence: 22
na
tv
eva
vidyamāne
parākrame
'gnim
avasr̥jet
//
na
tv
eva
vidyamāne
parākrame+
agnim
avasr̥jet
//
Sentence: 23
aviśvāsyo
hy
agnir
daivapīḍanaṃ
ca
,
apratisaṃkʰyātaprāṇidʰānyapaśuhiraṇyakupyadravyakṣayakaraḥ
//
aviśvāsyo
hy
agnir
daiva-pīḍanaṃ
ca
,
apratisaṃkʰyāta-prāṇi-dʰānya-paśu-hiraṇya-kupya-dravya-kṣaya-karaḥ
//
Sentence: 24
kṣīṇanicayaṃ
cāvāptam
api
rājyaṃ
kṣayāyaiva
bʰavati
//
(iti
paryupāsanakarma)
kṣīṇa-nicayaṃ
ca+
avāptam
api
rājyaṃ
kṣayāya+
eva
bʰavati
//
(iti
paryupāsana-karma)
Sentence: 25
"sarvārambʰopakaraṇaviṣṭisampanno
'smi
,
vyādʰitaḥ
para
upadʰāviruddʰaprakr̥tir
akr̥tadurgakarmanicayo
vā
,
nirāsāraḥ
sāsāro
vā
purā
mitraiḥ
saṃdʰatte
"
ity
avamardakālaḥ
//
"sarva-ārambʰa-upakaraṇa-viṣṭi-sampanno+
asmi
,
vyādʰitaḥ
para
upadʰā-viruddʰa-prakr̥tir
akr̥ta-durga-karma-nicayo
vā
,
nirāsāraḥ
sāsāro
vā
purā
mitraiḥ
saṃdʰatte
"
ity
avamarda-kālaḥ
//
Sentence: 26
svayam
agnau
jāte
samuttʰāpite
vā
prahavaṇe
prekṣānīkadarśanasaṅgasaurikakalaheṣu
nityayuddʰaśrāntabale
bahulayuddʰapratividdʰapretapuruṣe
jāgaraṇaklāntasuptajane
durdine
nadīvege
vā
nīhārasamplave
vāvamr̥dnīyāt
//
svayam
agnau
jāte
samuttʰāpite
vā
prahavaṇe
prekṣā-anīka-darśana-saṅga-saurika-kalaheṣu
nitya-yuddʰa-śrānta-bale
bahula-yuddʰa-pratividdʰa-preta-puruṣe
jāgaraṇa-klānta-supta-jane
durdine
nadī-vege
vā
nīhāra-samplave
vā+
avamr̥dnīyāt
//
Sentence: 27
skandʰāvāram
utsr̥jya
vā
vanagūḍʰaḥ
śatruṃ
niṣkrāntaṃ
gʰātayet
//
skandʰa-āvāram
utsr̥jya
vā
vana-gūḍʰaḥ
śatruṃ
niṣkrāntaṃ
gʰātayet
//
Sentence: 28
mitrāsāramukʰyavyañjano
vā
samruddʰena
maitrīṃ
kr̥tvā
dūtam
abʰityaktaṃ
preṣayet
-
"idaṃ
te
cʰidram
,
ime
dūṣyāḥ
"
"samroddʰur
vā
cʰidram
,
ayaṃ
te
kr̥tyapakṣaḥ
"
iti
//
mitra-āsāra-mukʰya-vyañjano
vā
samruddʰena
maitrīṃ
kr̥tvā
dūtam
abʰityaktaṃ
preṣayet
-
"idaṃ
te
cʰidram
,
ime
dūṣyāḥ
"
"samroddʰur
vā
cʰidram
,
ayaṃ
te
kr̥tya-pakṣaḥ
"
iti
//
Sentence: 29
taṃ
pratidūtam
ādāya
nirgaccʰantaṃ
vijigīṣur
gr̥hītvā
doṣam
abʰivikʰyāpya
pravāsya
apagaccʰet
//
taṃ
pratidūtam
ādāya
nirgaccʰantaṃ
vijigīṣur
gr̥hītvā
doṣam
abʰivikʰyāpya
pravāsya
apagaccʰet
//
Sentence: 30
tato
mitrāsāravyañjano
vā
samruddʰaṃ
brūyāt
"māṃ
trātum
upanirgaccʰa
,
mayā
vā
saha
samroddʰāraṃ
jahi
"
iti
//
tato
mitra-āsāra-vyañjano
vā
samruddʰaṃ
brūyāt
"māṃ
trātum
upanirgaccʰa
,
mayā
vā
saha
samroddʰāraṃ
jahi
"
iti
//
Sentence: 31
pratipannam
ubʰayataḥsampīḍanena
gʰātayet
,
jīvagrāheṇa
vā
rājyavinimayaṃ
kārayet
//
pratipannam
ubʰayataḥ-sampīḍanena
gʰātayet
,
jīva-grāheṇa
vā
rājya-vinimayaṃ
kārayet
//
Sentence: 32
nagaraṃ
vāsya
pramr̥dnīyāt
//
nagaraṃ
vā+
asya
pramr̥dnīyāt
//
Sentence: 33
sārabalaṃ
vāsya
vamayitvābʰihanyāt
//
sāra-balaṃ
vā+
asya
vamayitvā+
abʰihanyāt
//
Sentence: 34
tena
daṇḍopanatāṭavikā
vyākʰyātāḥ
//
tena
daṇḍa-upanata-āṭavikā
vyākʰyātāḥ
//
Sentence: 35
daṇḍopanatāṭavikayor
anyataro
vā
samruddʰasya
preṣayet
-
"ayaṃ
samroddʰā
vyādʰitaḥ
,
pārṣṇigrāheṇābʰiyuktaḥ
,
cʰidram
anyad
uttʰitam
,
anyasyāṃ
bʰūmāv
apayātukāmaḥ
"
iti
//
daṇḍa-upanata-āṭavikayor
anyataro
vā
samruddʰasya
preṣayet
-
"ayaṃ
samroddʰā
vyādʰitaḥ
,
pārṣṇi-grāheṇa+
abʰiyuktaḥ
,
cʰidram
anyad
uttʰitam
,
anyasyāṃ
bʰūmāv
apayātu-kāmaḥ
"
iti
//
Sentence: 36
pratipanne
samroddʰā
skandʰāvāram
ādīpyāpayāyāt
//
pratipanne
samroddʰā
skandʰa-āvāram
ādīpya+
apayāyāt
//
Sentence: 37
tataḥ
pūrvavad
ācaret
//
tataḥ
pūrvavad
ācaret
//
Sentence: 38
paṇyasampātaṃ
vā
kr̥tvā
paṇyenainaṃ
rasaviddʰenātisaṃdadʰyāt
//
paṇya-sampātaṃ
vā
kr̥tvā
paṇyena+
enaṃ
rasa-viddʰena+
atisaṃdadʰyāt
//
Sentence: 39
āsāravyañjano
vā
samruddʰasya
dūtaṃ
preṣayet
-
"mayā
bāhyam
abʰihatam
upanirgaccʰābʰihantum
"
iti
//
āsāra-vyañjano
vā
samruddʰasya
dūtaṃ
preṣayet
-
"mayā
bāhyam
abʰihatam
upanirgaccʰa+
abʰihantum
"
iti
//
Sentence: 40
pratipannaṃ
pūrvavad
ācaret
//
pratipannaṃ
pūrvavad
ācaret
//
Sentence: 41
mitraṃ
bandʰuṃ
vāpadiśya
yogapuruṣāḥ
śāsanamudrāhastāḥ
praviśya
durgaṃ
grāhayeyuḥ
//
mitraṃ
bandʰuṃ
vā+
apadiśya
yoga-puruṣāḥ
śāsana-mudrā-hastāḥ
praviśya
durgaṃ
grāhayeyuḥ
//
Sentence: 42
āsāravyañjñano
vā
samruddʰasya
preṣayet
-
"amuṣmin
deśe
kāle
ca
skandʰāvāram
abʰihaniṣyāmi
,
yuṣmābʰir
api
yoddʰavyam
"
iti
//
āsāra-vyañjñano
vā
samruddʰasya
preṣayet
-
"amuṣmin
deśe
kāle
ca
skandʰa-āvāram
abʰihaniṣyāmi
,
yuṣmābʰir
api
yoddʰavyam
"
iti
//
Sentence: 43
pratipannaṃ
yatʰoktam
abʰyāgʰātasaṃkulaṃ
darśayitvā
rātrau
durgān
niṣkrāntaṃ
gʰātayet
//
pratipannaṃ
yatʰā-uktam
abʰyāgʰāta-saṃkulaṃ
darśayitvā
rātrau
durgān
niṣkrāntaṃ
gʰātayet
//
Sentence: 44
yad
vā
mitram
āvāhayed
āṭavvikaṃ
vā
,
tam
utsāhayet
"vikramya
samruddʰe
bʰūmim
asya
pratipadyasva
"
iti
//
yad
vā
mitram
āvāhayed
āṭavvikaṃ
vā
,
tam
utsāhayet
"vikramya
samruddʰe
bʰūmim
asya
pratipadyasva
"
iti
//
Sentence: 45
vikrāntaṃ
prakr̥tibʰir
dūṣyamukʰyopagraheṇa
vā
gʰātayet
,
svayaṃ
vā
rasena
"mitragʰātako
'yam
"
ity
avāptārtʰaḥ
//
vikrāntaṃ
prakr̥tibʰir
dūṣya-mukʰya-upagraheṇa
vā
gʰātayet
,
svayaṃ
vā
rasena
"mitra-gʰātako+
ayam
"
ity
avāpta-artʰaḥ
//
Sentence: 46
vikramitukāmaṃ
vā
mitravyañjanaḥ
parasyābʰiśaṃset
//
vikramitu-kāmaṃ
vā
mitra-vyañjanaḥ
parasya+
abʰiśaṃset
//
Sentence: 47
āptabʰāvopagataḥ
pravīrapuruṣānasyopagʰātayet
//
āpta-bʰāva-upagataḥ
pravīra-puruṣānasya+
upagʰātayet
//
Sentence: 48
saṃdʰiṃ
vā
kr̥tvā
janapadam
enaṃ
niveśayet
//
saṃdʰiṃ
vā
kr̥tvā
jana-padam
enaṃ
niveśayet
//
Sentence: 49
niviṣṭam
asya
janapadam
avijñāto
hanyāt
//
niviṣṭam
asya
jana-padam
avijñāto
hanyāt
//
Sentence: 50
apakārayitvā
dūṣyāṭavikeṣu
vā
balaikadeśam
atinīya
durgam
avaskandena
hārayet
//
apakārayitvā
dūṣya-āṭavikeṣu
vā
bala-eka-deśam
atinīya
durgam
avaskandena
hārayet
//
Sentence: 51
dūṣyāmitrāṭavikadveṣyapratyapasr̥tāś
ca
kr̥tārtʰamānasaṃjñācihnāḥ
paradurgam
avaskandeyuḥ
//
dūṣya-amitra-āṭavika-dveṣya-pratyapasr̥tāś
ca
kr̥ta-artʰa-māna-saṃjñā-cihnāḥ
para-durgam
avaskandeyuḥ
//
Sentence: 52
paradurgam
avaskandya
skandʰāvāraṃ
vā
patitaparānmukʰābʰipannam
uktakeśaśastrabʰayavirūpebʰyaś
cābʰayam
ayudʰyamānebʰyaś
ca
dadyuḥ
//
para-durgam
avaskandya
skandʰa-āvāraṃ
vā
patita-parān-mukʰa-abʰipannam
ukta-keśa-śastra-bʰaya-virūpebʰyaś
ca+
abʰayam
ayudʰyamānebʰyaś
ca
dadyuḥ
//
Sentence: 53
paradurgam
avāpya
viśuddʰaśatrupakṣaṃ
kr̥topāṃśudaṇḍapratīkāram
antarbahiś
ca
praviśet
//
para-durgam
avāpya
viśuddʰa-śatru-pakṣaṃ
kr̥ta-upāṃśu-daṇḍa-pratīkāram
antar-bahiś
ca
praviśet
//
Sentence: 54
evaṃ
vijigīṣur
amitrabʰūmiṃ
labdʰvā
madʰyamaṃ
lipseta
,
tatsiddʰāv
udāsīnam
//
evaṃ
vijigīṣur
amitra-bʰūmiṃ
labdʰvā
madʰyamaṃ
lipseta
,
tat-siddʰāv
udāsīnam
//
Sentence: 55
eṣa
pratʰamo
mārgaḥ
pr̥tʰivīṃ
jetum
//
eṣa
pratʰamo
mārgaḥ
pr̥tʰivīṃ
jetum
//
Sentence: 56
madʰyamodāsīnayor
abʰāve
guṇātiśayenāriprakr̥tīḥ
sādʰayet
,
tata
uttarāḥ
prakr̥tīḥ
//
madʰyama-udāsīnayor
abʰāve
guṇa-atiśayena+
ari-prakr̥tīḥ
sādʰayet
,
tata
uttarāḥ
prakr̥tīḥ
//
Sentence: 57
eṣa
dvitīyo
mārgaḥ
//
eṣa
dvitīyo
mārgaḥ
//
Sentence: 58
maṇḍalasyābʰāve
śatruṇā
mitraṃ
mitreṇa
vā
śatrum
ubʰayataḥsampīḍanena
sādʰayet
//
maṇḍalasya+
abʰāve
śatruṇā
mitraṃ
mitreṇa
vā
śatrum
ubʰayataḥ-sampīḍanena
sādʰayet
//
Sentence: 59
eṣatr̥tīyo
mārgaḥ
//
eṣa-tr̥tīyo
mārgaḥ
//
Sentence: 60
śakyam
ekaṃ
vā
sāmantaṃ
sādʰayet
,
tena
dviguṇo
dvitīyam
,
triguṇas
tr̥tīyam
//
śakyam
ekaṃ
vā
sāmantaṃ
sādʰayet
,
tena
dvi-guṇo
dvitīyam
,
tri-guṇas
tr̥tīyam
//
Sentence: 61
eṣa
caturtʰo
mārgaḥ
pr̥tʰivīṃ
jetum
//
eṣa
caturtʰo
mārgaḥ
pr̥tʰivīṃ
jetum
//
Sentence: 62
jitvā
ca
pr̥tʰivīṃ
vibʰaktavarṇāśramāṃ
svadʰarmeṇa
bʰuñjīta
//
jitvā
ca
pr̥tʰivīṃ
vibʰakta-varṇa-āśramāṃ
sva-dʰarmeṇa
bʰuñjīta
//
Sentence: 63ab
upajāpo
'pasarpaś
ca
vāmanaṃ
paryupāsanam
/
upajāpo+
apasarpaś
ca
vāmanaṃ
paryupāsanam
/
Sentence: 63cd
avamardaś
ca
pañcaite
durgalambʰasya
hetavaḥ
//
E
avamardaś
ca
pañca+
ete
durga-lambʰasya
hetavaḥ
//
E
Chapter: 5
(labdʰa-praśamanam)
Sentence: 1
dvividʰaṃ
vijigīṣoḥ
samuttʰānaṃ
-
aṭavyādikam
ekagrāmādikaṃ
ca
//
dvividʰaṃ
vijigīṣoḥ
samuttʰānaṃ
-
aṭavy-ādikam
eka-grāma-ādikaṃ
ca
//
Sentence: 2
trividʰaś
cāsya
lambʰaḥ
-
navo
,
bʰūtapūrvaḥ
,
pitrya
iti
//
trividʰaś
ca+
asya
lambʰaḥ
-
navo
,
bʰūta-pūrvaḥ
,
pitrya
iti
//
Sentence: 3
navam
avāpya
lābʰaṃ
paradoṣān
svaguṇaiś
cʰādayet
,
guṇān
guṇadvaiguṇyena
//
navam
avāpya
lābʰaṃ
para-doṣān
sva-guṇaiś
cʰādayet
,
guṇān
guṇa-dvaiguṇyena
//
Sentence: 4
svadʰarmakarmānugrahaparihāradānamānakarmabʰiś
ca
prakr̥tipriyahitāny
anuvarteta
//
sva-dʰarma-karma-anugraha-parihāra-dāna-māna-karmabʰiś
ca
prakr̥ti-priya-hitāny
anuvarteta
//
Sentence: 5
yatʰāsambʰāṣitaṃ
ca
kr̥tyapakṣam
upagrāhayet
,
bʰūyaś
ca
kr̥taprayāsam
//
yatʰā-sambʰāṣitaṃ
ca
kr̥tya-pakṣam
upagrāhayet
,
bʰūyaś
ca
kr̥ta-prayāsam
//
Sentence: 6
aviśvāso
hi
visaṃvādakaḥ
sveṣāṃ
pareṣāṃ
ca
bʰavati
,
prakr̥tiviruddʰācāraś
ca
//
aviśvāso
hi
visaṃvādakaḥ
sveṣāṃ
pareṣāṃ
ca
bʰavati
,
prakr̥ti-viruddʰa-ācāraś
ca
//
Sentence: 7
tasmāt
samānaśīlaveṣabʰāṣācāratām
upagacʰet
//
tasmāt
samāna-śīla-veṣa-bʰāṣā-ācāratām
upagacʰet
//
Sentence: 8
deśadaivatasmājotsavavihāreṣu
ca
bʰaktim
anuvarteta
//
deśa-daivata-smāja-utsava-vihāreṣu
ca
bʰaktim
anuvarteta
//
Sentence: 9
deśagrāmajātisaṃgʰamukʰyeṣu
cābʰīkṣṇaṃ
sattriṇaḥ
parasyāpacāraṃ
darśayeyuḥ
,
māhābʰāgyaṃ
bʰaktiṃ
ca
teṣu
svāminaḥ
,
svāmisatkāraṃ
ca
vidyamānam
//
deśa-grāma-jāti-saṃgʰa-mukʰyeṣu
ca+
abʰīkṣṇaṃ
sattriṇaḥ
parasya+
apacāraṃ
darśayeyuḥ
,
māhābʰāgyaṃ
bʰaktiṃ
ca
teṣu
svāminaḥ
,
svāmi-satkāraṃ
ca
vidyamānam
//
Sentence: 10
ucitaiś
cainān
bʰogaparihārarakṣāvekṣaṇair
bʰuñjīta
//
ucitaiś
ca+
enān
bʰoga-parihāra-rakṣā-avekṣaṇair
bʰuñjīta
//
Sentence: 11
sarvadevatāśramapūjanaṃ
ca
vidyāvākyadʰarmaśūrapuruṣāṇāṃ
ca
bʰūmidravyadānaparihārān
kārayet
,
sarvabandʰanamokṣaṇam
anugrahaṃ
dīnānātʰavyādʰitānāṃ
ca
//
sarva-devatā-āśrama-pūjanaṃ
ca
vidyā-vākya-dʰarma-śūra-puruṣāṇāṃ
ca
bʰūmi-dravya-dāna-parihārān
kārayet
,
sarva-bandʰana-mokṣaṇam
anugrahaṃ
dīna-anātʰa-vyādʰitānāṃ
ca
//
Sentence: 12
cāturmāsyeṣv
ardʰamāsikam
agʰātam
,
paurṇamāsīṣu
ca
cātūrātrikaṃ
rājadeśanakṣatreṣv
aikarātrikam
//
cāturmāsyeṣv
ardʰa-māsikam
agʰātam
,
paurṇamāsīṣu
ca
cātūrātrikaṃ
rāja-deśa-nakṣatreṣv
aikarātrikam
//
Sentence: 13
yonibālavadʰaṃ
puṃstvopagʰātaṃ
ca
pratiṣedʰayet
//
yoni-bāla-vadʰaṃ
puṃstva-upagʰātaṃ
ca
pratiṣedʰayet
//
Sentence: 14
yac
ca
kośadaṇḍopagʰātakam
adʰarmiṣṭʰaṃ
vā
caritraṃ
manyeta
tad
apanīya
dʰarmyavyavahāraṃ
stʰāpayet
//
yac
ca
kośa-daṇḍa-upagʰātakam
adʰarmiṣṭʰaṃ
vā
caritraṃ
manyeta
tad
apanīya
dʰarmya-vyavahāraṃ
stʰāpayet
//
Sentence: 15
coraprakr̥tīnāṃ
mleccʰajātīnāṃ
ca
stʰānaviparyāsam
anekastʰaṃ
kārayet
,
durgarāṣṭradaṇḍamukʰyānāṃ
ca
//
cora-prakr̥tīnāṃ
mleccʰa-jātīnāṃ
ca
stʰāna-viparyāsam
anekastʰaṃ
kārayet
,
durga-rāṣṭra-daṇḍa-mukʰyānāṃ
ca
//
Sentence: 16
paropagr̥hītānāṃ
ca
mantripurohitānāṃ
parasya
pratyanteṣv
anekastʰaṃ
vāsaṃ
kārayet
//
parā-upagr̥hītānāṃ
ca
mantri-purohitānāṃ
parasya
pratyanteṣv
anekastʰaṃ
vāsaṃ
kārayet
//
Sentence: 17
apakārasamartʰān
anukṣiyato
vā
bʰartr̥vināśam
upāṃśudaṇḍena
praśamayet
//
apakāra-samartʰān
anukṣiyato
vā
bʰartr̥-vināśam
upāṃśu-daṇḍena
praśamayet
//
Sentence: 18
svadeśīyān
vā
pareṇa
vāparuddʰān
apavāhitastʰāneṣu
stʰāpayet
//
sva-deśīyān
vā
pareṇa
vā+
aparuddʰān
apavāhita-stʰāneṣu
stʰāpayet
//
Sentence: 19
yaś
ca
tatkulīnaḥ
pratyādeyam
ādātuṃ
śaktaḥ
,
pratyantāṭavīstʰo
vā
prabādʰitum
abʰijātaḥ
,
tasmai
viguṇāṃ
bʰūmiṃ
prayaccʰet
,
guṇavatyāś
caturbʰāgaṃ
vā
kośadaṇḍadānam
avastʰāpya
,
yad
upakurvāṇaḥ
paurajānapadān
kopayet
//
yaś
ca
tat-kulīnaḥ
pratyādeyam
ādātuṃ
śaktaḥ
,
pratyanta-aṭavīstʰo
vā
prabādʰitum
abʰijātaḥ
,
tasmai
viguṇāṃ
bʰūmiṃ
prayaccʰet
,
guṇavatyāś
catur-bʰāgaṃ
vā
kośa-daṇḍa-dānam
avastʰāpya
,
yad
upakurvāṇaḥ
paura-jānapadān
kopayet
//
Sentence: 20
kupitais
tair
enaṃ
gʰātayet
//
kupitais
tair
enaṃ
gʰātayet
//
Sentence: 21
prakr̥tibʰir
upakruṣṭam
apanayet
,
aupagʰātike
vā
deśe
niveśayet
-
iti
//
prakr̥tibʰir
upakruṣṭam
apanayet
,
aupagʰātike
vā
deśe
niveśayet
-
iti
//
Sentence: 22
bʰūtapūrve
yena
doṣeṇāpavr̥ttas
taṃ
prakr̥tidoṣaṃ
cʰādayet
,
yena
ca
guṇenopāvr̥ttas
taṃ
tīvrīkuryāt
-
iti
//
bʰūta-pūrve
yena
doṣeṇa+
apavr̥ttas
taṃ
prakr̥ti-doṣaṃ
cʰādayet
,
yena
ca
guṇena+
upāvr̥ttas
taṃ
tīvrī-kuryāt
-
iti
//
Sentence: 23
pitrye
pitur
doṣāṃś
cʰādayet
,
guṇāṃś
ca
prakāśayet
-
iti
//
pitrye
pitur
doṣāṃś
cʰādayet
,
guṇāṃś
ca
prakāśayet
-
iti
//
Sentence: 24ab
caritram
akr̥taṃ
dʰarmyaṃ
kr̥taṃ
cānyaiḥ
pravartayet
/
caritram
akr̥taṃ
dʰarmyaṃ
kr̥taṃ
ca+
anyaiḥ
pravartayet
/
Sentence: 24cd
pravartayen
na
cādʰarmyaṃ
kr̥taṃ
cānyair
nivartayet
//
E
pravartayen
na
ca+
adʰarmyaṃ
kr̥taṃ
ca+
anyair
nivartayet
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.