TITUS
Kautiliya Arthasastra
Part No. 25
Previous part

Book: 14 
(para-bala-gʰāta-prayogaḥ)


Chapter: 1 

Sentence: 1    cāturvarṇyarakṣārtʰam aupaniṣadikam adʰarmiṣṭʰeṣu prayuñjīta //
   
cāturvarṇya-rakṣā-artʰam aupaniṣadikam adʰarmiṣṭʰeṣu prayuñjīta //

Sentence: 2    
kālakūṭādir viṣavargaḥ śraddʰeyadeśaveṣaśilpabʰāṣābʰijanāpadeśaiḥ kubjavāmanakirātamūkabadʰirajaḍāndʰaccʰadmabʰir mleccʰajātīyair abʰipretaiḥ strībʰiḥ pumbʰiś ca paraśarīropabʰogeṣv avadʰātavyaḥ //
   
kāla-kūṭa-ādir viṣa-vargaḥ śraddʰeya-deśa-veṣa-śilpa-bʰāṣā-abʰijana-apadeśaiḥ kubja-vāmana-kirāta-mūka-badʰira-jaḍa-andʰac-cʰadmabʰir mleccʰa-jātīyair abʰipretaiḥ strībʰiḥ pumbʰiś ca para-śarīra-upabʰogeṣv avadʰātavyaḥ //

Sentence: 3    
rājakrīḍābʰāṇḍanidʰānadravyopabbʰogeṣu gūḍʰāḥ śastranidʰānaṃ kuryuḥ, sattrājīvinaś ca rātricāriṇo 'gnijīvinaś cāgninidʰānam //
   
rāja-krīḍā-bʰāṇḍa-nidʰāna-dravya-upabbʰogeṣu gūḍʰāḥ śastra-nidʰānaṃ kuryuḥ, sattra-ājīvinaś ca rātri-cāriṇo+ agni-jīvinaś ca+ agni-nidʰānam //

Sentence: 4    
citrabʰekakauṇḍinyakakr̥kaṇapañcakuṣṭʰaśatapadīcūrṇam uccidiṇgakambalīśatakanda(kardama?)idʰmakr̥kalāsacūrṇaṃ gr̥hagolikāndʰāhikakrakaṇṭakapūtikīṭagomārikācūrṇaṃ bʰallātakāvalgujarasamyuktaṃ sadyaḥprāṇaharam, eteṣāṃ dʰūmaḥ //
   
citra-bʰeka-kauṇḍinyaka-kr̥kaṇa-pañca-kuṣṭʰa-śata-padī-cūrṇam ucci-diṇga-kambalī-śata-kanda(kardama?)-idʰma-kr̥kalāsa-cūrṇaṃ gr̥ha-golika-andʰa-ahi-kakra-kaṇṭaka-pūti-kīṭa-gomārikā-cūrṇaṃ bʰallātaka-avalgu-jara-samyuktaṃ sadyaḥ-prāṇa-haram, eteṣāṃ dʰūmaḥ //


Sentence: 5ab    
kīṭo vānyatamas taptaḥ kr̥ṣṇasarpapriyaṅgubʰiḥ /
   
kīṭo vā+ anyatamas taptaḥ kr̥ṣṇa-sarpa-priyaṅgubʰiḥ /

Sentence: 5cd    
śoṣayed eṣa samyogaḥ sadyaḥprāṇaharo mataḥ //
   
śoṣayed eṣa samyogaḥ sadyaḥ-prāṇa-haro mataḥ //


Sentence: 6    
dʰāmārgavayātudʰānamūlaṃ bʰallātakapuṣpacūrṇayuktam ārdʰamāsikaḥ //
   
dʰāma-argava-yātu-dʰāna-mūlaṃ bʰallātaka-puṣpa-cūrṇa-yuktam ārdʰamāsikaḥ //

Sentence: 7    
vyāgʰātakamūlaṃ bʰallātakapuṣpacūrṇayuktaṃ kīṭayogo māsikaḥ //
   
vyāgʰātaka-mūlaṃ bʰallātaka-puṣpa-cūrṇa-yuktaṃ kīṭa-yogo māsikaḥ //

Sentence: 8    
kalāmātraṃ puruṣāṇām, dviguṇaṃ kʰarāśvānām, caturguṇaṃ hastyuṣṭrāṇām //
   
kalā-mātraṃ puruṣāṇām, dvi-guṇaṃ kʰara-aśvānām, catur-guṇaṃ hasty-uṣṭrāṇām //

Sentence: 9    
śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadʰūmo madanakodravapalālena hastikarṇapalāśapalālena pravātānuvāte praṇīto yāvac carati tāvan mārayati //
   
śata-kardama-uccidiṅga-kara-vīra-kaṭu-tumbī-matsya-dʰūmo madana-kodrava-palālena hasti-karṇa-palāśa-palālena pravāta-anuvāte praṇīto yāvac carati tāvan mārayati //

Sentence: 10    
pūkikīṭamastyakaṭutumbīśatakardamedʰmendragopacūrṇaṃ pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ bastaśr̥ṅgakʰuracūrṇayuktam andʰīkaro dʰūmaḥ //
   
pūki-kīṭa-mastya-kaṭu-tumbī-śata-kardama-idʰma-indra-gopa-cūrṇaṃ pūti-kīṭa-kṣudra-ārālā-hema-vidārī-cūrṇaṃ basta-śr̥ṅga-kʰura-cūrṇa-yuktam andʰī-karo dʰūmaḥ //

Sentence: 11    
pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāspʰoṭakācagośakr̥drasapiṣṭam andʰīkaro dʰūmaḥ //
   
pūti-karañja-pattra-hari-tāla-manaḥ-śilā-guñja-ārakta-kārpāsa-palāla-anya-āspʰoṭa-kāca-go-śakr̥d-rasa-piṣṭam andʰī-karo dʰūmaḥ //

Sentence: 12    
sarpanirmokaṃ go 'śvapurīṣam andʰāhikaśiraś cāndʰīkaro dʰūmaḥ //
   
sarpa-nirmokaṃ go-aśva-purīṣam andʰa-ahika-śiraś ca+ andʰī-karo dʰūmaḥ //

Sentence: 13    
pārāvataplavakakravyādānāṃ hastinaravarāhāṇāṃ ca mūtrapurīṣaṃ kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ kārpāsakuṭajakośātakīnāṃ ca bījāni gomūtrikābʰāṇḍīmūlaṃ nimbaśigrupʰaṇirjakākṣīvapīlukabʰaṅgaḥ sarpaśapʰarīcarma hastinakʰaśr̥ṅgacūrṇam ity eṣa dʰūmo madanakodravapalālena hastikarṇapalāśapalālena praṇītaḥ pratyekaśo yāvac carati tāvan mārayati //
   
pārāvata-plavaka-kravya-adānāṃ hasti-nara-varāhāṇāṃ ca mūtra-purīṣaṃ kāsīsa-hiṅgu-yava-tuṣa-kaṇa-taṇḍulāḥ kārpāsa-kuṭaja-kośa-atakīnāṃ ca bījāni go-mūtrikā-bʰāṇḍī-mūlaṃ nimba-śigru-pʰaṇirja-kākṣīva-pīluka-bʰaṅgaḥ sarpa-śapʰarī-carma hasti-nakʰa-śr̥ṅga-cūrṇam ity eṣa dʰūmo madana-kodrava-palālena hasti-karṇa-palāśa-palālena praṇītaḥ pratyekaśo yāvac carati tāvan mārayati //

Sentence: 14    
kālīkuṣṭʰanaḍaśatāvalīmūlaṃ sarpapracalākakr̥kaṇapañcakuṣṭʰacūrṇaṃ dʰūmaḥ pūrvakalpenārdraśuṣkapalālena praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kr̥tanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netragʰnaḥ //
   
kālī-kuṣṭʰa-naḍa-śatāvalī-mūlaṃ sarpa-pracalāka-kr̥kaṇa-pañca-kuṣṭʰa-cūrṇaṃ dʰūmaḥ pūrva-kalpena+ ārdra-śuṣka-palālena praṇītaḥ saṃgrāma-avataraṇa-avaskandana-saṃkuleṣu kr̥ta-nejana-udaka-akṣi-pratīkāraiḥ praṇītaḥ sarva-prāṇināṃ netragʰnaḥ //

Sentence: 15    
śārikākapotabakabalākāleṇḍam arkākṣipīlukasnuhikṣīrapiṣṭam andʰīkaraṇam añjanam udakadūṣaṇaṃ ca //
   
śārikā-kapota-baka-balākā-leṇḍam arka-akṣi-pīluka-snuhi-kṣīra-piṣṭam andʰī-karaṇam añjanam udaka-dūṣaṇaṃ ca //

Sentence: 16    
yavakaśālimūlamadanapʰalajātīpattranaramūtrayogaḥ plakṣavidārīmūlayukto mūkodumbaramadanakodravakvātʰayukto hastikarṇapalāśakvātʰayukto madanayogaḥ //
   
yavaka-śāli-mūla-madana-pʰala-jātī-pattra-nara-mūtra-yogaḥ plakṣa-vidārī-mūla-yukto mūka-udumbara-madana-kodrava-kvātʰa-yukto hasti-karṇa-palāśa-kvātʰa-yukto madana-yogaḥ //

Sentence: 17    
śr̥ṅgigautamavr̥kakaṇṭakāramayūrapadīyogo guñjālāṅgalīviṣamūlikeṅgudīyogaḥ karavīrākṣipīlukārkamr̥gamāraṇīyogo madnakodravakvātʰayukto hastikarṇapalāśakvātʰayukto madanayogaḥ //
   
śr̥ṅgi-gautama-vr̥ka-kaṇṭaka-ara-mayūra-padī-yogo guñjā-lāṅgalī-viṣa-mūlika-iṅgudī-yogaḥ kara-vīra-akṣi-pīluka-arka-mr̥ga-māraṇī-yogo madna-kodrava-kvātʰa-yukto hasti-karṇa-palāśa-kvātʰa-yukto madana-yogaḥ //

Sentence: 18    
samastā yavasendʰanodakadūṣaṇāḥ //
   
samastā yavasa-indʰana-udaka-dūṣaṇāḥ //

Sentence: 19    
kr̥takaṇḍalakr̥kalāsagr̥hagolikāndʰāhikadʰūmo netravadʰam unmādaṃ ca karoti //
   
kr̥ta-kaṇḍala-kr̥kalāsa-gr̥ha-golika-andʰa-ahika-dʰūmo netra-vadʰam unmādaṃ ca karoti //

Sentence: 20    
kr̥kalāsagr̥hagolikāyogaḥ kuṣṭʰakaraḥ //
   
kr̥kalāsa-gr̥ha-golikā-yogaḥ kuṣṭʰa-karaḥ //

Sentence: 21    
sa eva citram ekāntramadʰuyuktaḥ prameham āpādayati, manuṣyalohitayuktaḥ śoṣam //
   
sa eva citram eka-antra-madʰu-yuktaḥ prameham āpādayati, manuṣya-lohita-yuktaḥ śoṣam //

Sentence: 22    
dūṣīviṣaṃ madanakodravacūrṇam apajihvikāyogaḥ //
   
dūṣī-viṣaṃ madana-kodrava-cūrṇam apajihvikā-yogaḥ //

Sentence: 23    
mātr̥vāhakāñjalikārapracalākabʰekākṣipīlukayogo viṣūcikākaraḥ //
   
mātr̥-vāhaka-añjali-kāra-pracalāka-bʰeka-akṣi-pīluka-yogo viṣūcikā-karaḥ //

Sentence: 24    
pañcakuṣṭʰakakauṇḍinyakarājavr̥kṣapuṣpamadʰuyogo jvarakaraḥ //
   
pañca-kuṣṭʰaka-kauṇḍinya-karāja-vr̥kṣa-puṣpa-madʰu-yogo jvara-karaḥ //

Sentence: 25    
bʰāsanakulajihvāgrantʰikāyogaḥ kʰarīkṣīrapiṣṭo mūkabadʰirakaro māsārdʰamāsikaḥ //
   
bʰāsana-kula-jihvā-grantʰikā-yogaḥ kʰarī-kṣīra-piṣṭo mūka-badʰira--karo māsa-ardʰa-māsikaḥ //

Sentence: 26    
kalāmātraṃ puruṣāṇām it samānaṃ pūrveṇa //
   
kalā-mātraṃ puruṣāṇām it samānaṃ pūrveṇa //

Sentence: 27    
bʰaṅgakvātʰopanayanam auṣadʰānām, cūrṇaṃ prāṇabʰr̥tām, sarveṣāṃ kvātʰopanayanam, evaṃ vīryavattaraṃ bʰavti //
   
bʰaṅga-kvātʰa-upanayanam auṣadʰānām, cūrṇaṃ prāṇa-bʰr̥tām, sarveṣāṃ kvātʰa-upanayanam, evaṃ vīryavattaraṃ bʰavti //

Sentence: 28    
iti yogasampat //
   
iti yoga-sampat //

Sentence: 29    
śālmalī vidārīdʰānyasiddʰo mūlavatsanābʰasamyuktaś cuccʰundarīśoṇitapralepena digdʰo bāṇo yaṃ vidʰyati sa viddʰo 'nyān daśapuruṣān daśati, te daṣṭā daśānyān daśanti puruṣān //
   
śālmalī vidārī-dʰānya-siddʰo mūla-vatsa-nābʰa-samyuktaś cuccʰundarī-śoṇita-pralepena digdʰo bāṇo yaṃ vidʰyati sa viddʰo+ anyān daśa-puruṣān daśati, te daṣṭā daśa+ anyān daśanti puruṣān //

Sentence: 30    
ballātakayātudʰānāvānudʰāmārgavabāṇānāṃ puṣpair elakākṣigugguluhālāhalānāṃ ca kaṣāyaṃ bastanaraśoṇitayuktaṃ daṃśayogaḥ //
   
ballātaka-yātu-dʰānāva-anudʰā-mārgava-bāṇānāṃ puṣpair elaka-akṣi-guggulu-hālāhalānāṃ ca kaṣāyaṃ basta-nara-śoṇita-yuktaṃ daṃśa-yogaḥ //

Sentence: 31    
tato 'rdʰadʰaraṇiko yogaḥ saktupiṇyākābʰyām udake praṇīto dʰanuḥśatāyāmam udakāśayaṃ dūṣayati //
   
tato+ ardʰa-dʰaraṇiko yogaḥ saktu-piṇyākābʰyām udake praṇīto dʰanuḥ-śata-āyāmam udaka-āśayaṃ dūṣayati //

Sentence: 32    
matsyaparamparā hy etena daṣṭābʰimr̥ṣṭā viṣībʰavati, yaś caitad udakaṃ pibati spr̥śati //
   
matsya-paramparā hy etena daṣṭā+ abʰimr̥ṣṭā viṣī-bʰavati, yaś ca+ etad udakaṃ pibati spr̥śati //

Sentence: 33    
raktaśvetasarṣapair godʰā tripakṣam uṣṭrikāyāṃ bʰūmau nikʰātāyāṃ nihitā vadʰyenoddʰr̥tā yāvat paśyati tāvan mārayati, kr̥ṣṇasarpo //
   
rakta-śveta-sarṣapair godʰā tri-pakṣam uṣṭrikāyāṃ bʰūmau nikʰātāyāṃ nihitā vadʰyena+ uddʰr̥tā yāvat paśyati tāvan mārayati, kr̥ṣṇa-sarpo //

Sentence: 34    
vidyutpradagdʰo 'ṅgāro jvālo vidyutpradagdʰaiḥ kāṣṭʰair gr̥hītaś cānuvāsitaḥ kr̥ttikāsu bʰaraṇīṣu raudreṇa karmaṇābʰihuto 'gniḥ praṇītaś ca nispratīkāro dahati //
   
vidyut-pradagdʰo+ aṅgāro jvālo vidyut-pradagdʰaiḥ kāṣṭʰair gr̥hītaś ca+ anuvāsitaḥ kr̥ttikāsu bʰaraṇīṣu raudreṇa karmaṇā+ abʰihuto+ agniḥ praṇītaś ca nispratīkāro dahati //


Sentence: 35ab    
karmārād agnim āhr̥tya kṣaudreṇa juhuyāt pr̥tʰak /
   
karmārād agnim āhr̥tya kṣaudreṇa juhuyāt pr̥tʰak /

Sentence: 35cd    
surayā śauṇḍikād agniṃ mārgato 'gniṃ gʰr̥tena ca //
   
surayā śauṇḍikād agniṃ mārgato+ agniṃ gʰr̥tena ca //

Sentence: 36ab    
mālyena caikapatnyagniṃ puṃścalyagniṃ ca sarṣapaiḥ /
   
mālyena ca+ eka-patny-agniṃ puṃścaly-agniṃ ca sarṣapaiḥ /

Sentence: 36cd    
dadʰnā ca sūtikāsv agnim āhitāgniṃ ca taṇḍulaiḥ //
   
dadʰnā ca sūtikāsv agnim āhita-agniṃ ca taṇḍulaiḥ //

Sentence: 37ab    
caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca //
   
caṇḍāla-agniṃ ca māṃsena cita-agniṃ mānuṣeṇa ca //

Sentence: 37cd    
samastān bastavasayā mānuṣeṇa dʰruveṇa ca //
   
samastān basta-vasayā mānuṣeṇa dʰruveṇa ca //

Sentence: 38ab    
juhuyād agnimantreṇa rājavr̥kṣasya dārubʰiḥ /
   
juhuyād agni-mantreṇa rāja-vr̥kṣasya dārubʰiḥ /

Sentence: 38cd    
eṣa niṣpratikāro 'gnir dviṣatāṃ netramohanaḥ //
   
eṣa niṣpratikāro+ agnir dviṣatāṃ netra-mohanaḥ //


Sentence: 39    
adite namaste, anumate namaste, sarasvati namaste, deva savitar namāste //
   
adite namaste, anumate namaste, sarasvati namaste, deva savitar namāste //

Sentence: 40    
agnaye svāhā, somāya svāhā, bʰūḥ svāhā bʰuvaḥ svāhā // E
   
agnaye svāhā, somāya svāhā, bʰūḥ svāhā bʰuvaḥ svāhā // E




Chapter: 2 
(pralambʰanam, tatra adbʰuta-utpādanam)


Sentence: 1    
śirīṣodumbaraśamīcūrṇaṃ sarpiṣā saṃhr̥tyārdʰamāsikaḥ kṣudyogaḥ //
   
śirīṣa-udumbara-śamī-cūrṇaṃ sarpiṣā saṃhr̥tya+ ardʰa-māsikaḥ kṣud-yogaḥ //

Sentence: 2    
kaśerukotpalakandekṣumūlabisadūrvākṣīragʰr̥tamaṇḍasiddʰo māsikaḥ //
   
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-gʰr̥ta-maṇḍa-siddʰo māsikaḥ //

Sentence: 3    
māṣayavakulattʰadarbʰamūlacūrṇaṃ kṣīragʰr̥tābʰyām, vallīkṣīragʰr̥taṃ samasiddʰam, sālapr̥śniparṇīmūlakalkaṃ payasā pītvā, payo tatsiddʰaṃ madʰugʰr̥tābʰyām aśitvā māsam upavasati //
   
māṣa-yava-kulattʰa-darbʰa-mūla-cūrṇaṃ kṣīra-gʰr̥tābʰyām, vallī-kṣīra-gʰr̥taṃ sama-siddʰam, sāla-pr̥śni-parṇī-mūla-kalkaṃ payasā pītvā, payo tat-siddʰaṃ madʰu-gʰr̥tābʰyām aśitvā māsam upavasati //

Sentence: 4    
śvetabastamūtre saptarātroṣitaiḥ siddʰārtʰakaiḥ siddʰaṃ tailaṃ kaṭukālābau māsārdʰamāsastʰitaṃ catuṣpadadvipadānāṃ virūpakaraṇam //
   
śveta-basta-mūtre sapta-rātra-uṣitaiḥ siddʰa-artʰakaiḥ siddʰaṃ tailaṃ kaṭuka-ālābau māsa-ardʰa-māsa-stʰitaṃ catuṣ-pada-dvi-padānāṃ virūpa-karaṇam //

Sentence: 5    
takrayavabʰakṣasya saptarātrād ūrdʰvaṃ śvetagardabʰasya leṇḍayavaiḥ siddʰaṃ gaurasarṣapatailaṃ virūpakaraṇam //
   
takra-yava-bʰakṣasya sapta-rātrād ūrdʰvaṃ śveta-gardabʰasya leṇḍa-yavaiḥ siddʰaṃ gaura-sarṣapa-tailaṃ virūpa-karaṇam //

Sentence: 6    
etayor anyatarasya mūtraleṇdarasasiddʰaṃ siddʰārtʰakatailam arkatūlapataṅgacūrṇapratīvāpaṃ śvetīkaraṇam //
   
etayor anyatarasya mūtra-leṇda-rasa-siddʰaṃ siddʰa-artʰaka-tailam arka-tūla-pataṅga-cūrṇa-pratīvāpaṃ śvetī-karaṇam //

Sentence: 7    
śvetakukkuṭājagaraleṇḍayogaḥ śvetīkaraṇam //
   
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ śvetī-karaṇam //

Sentence: 8    
śvetabastamūtre śvetasarṣapāḥ saptarātroṣitāstakra(?)markakṣīralavaṇaṃ dʰānyaṃ ca pakṣastʰito yogaḥ śvetīkaraṇam //
   
śveta-basta-mūtre śveta-sarṣapāḥ sapta-rātra-uṣita-astakra(?)-marka--kṣīra-lavaṇaṃ dʰānyaṃ ca pakṣa-stʰito yogaḥ śvetī-karaṇam //

Sentence: 9    
kaṭukālābau valīgate gataṃardʰamāsastʰitaṃ gaurasarṣapapiṣṭaṃ romṇāṃ śvetīkaraṇam //
   
kaṭuka-alābau valī-gate gataṃ-ardʰa-māsa-stʰitaṃ gaura-sarṣapa-piṣṭaṃ romṇāṃ śvetī-karaṇam //


Sentence: 10ab    
alojuneti yaḥ kīṭaḥ śvetā ca gr̥hagolikā /
   
alojuneti yaḥ kīṭaḥ śvetā ca gr̥ha-golikā /

Sentence: 10cd    
etena piṣtenābʰyaktāḥ keśāḥ syuḥ śaṅkʰapāṇḍarāḥ //
   
etena piṣtena+ abʰyaktāḥ keśāḥ syuḥ śaṅkʰa-pāṇḍarāḥ //


Sentence: 11    
gomayena tindukāriṣṭakalkena marditāṅgasya bʰallātakarasānuliptasya māsikaḥ kuṣṭʰayogaḥ //
   
gomayena tinduka-ariṣṭa-kalkena mardita-aṅgasya bʰallātaka-rasa-anuliptasya māsikaḥ kuṣṭʰa-yogaḥ //

Sentence: 12    
kr̥ṣṇasarpamukʰe gr̥hagolikāmukʰe saptarātroṣitā gujjāḥ kuṣṭʰayogaḥ //
   
kr̥ṣṇa-sarpa-mukʰe gr̥ha-golikā-mukʰe sapta-rātra-uṣitā gujjāḥ kuṣṭʰa-yogaḥ //

Sentence: 13    
śukapittāṇḍarasābʰyaṅgaḥ kuṣṭʰayogaḥ //
   
śuka-pitta-aṇḍa-rasa-abʰyaṅgaḥ kuṣṭʰa-yogaḥ //

Sentence: 14    
kuṣṭʰasyapriyālakalkakaṣāyaḥ pratīkāraḥ //
   
kuṣṭʰasya-priyāla-kalka-kaṣāyaḥ pratīkāraḥ //

Sentence: 15    
kukkuṭakośātakī(?)śatāvarīmūlayuktam āhārayamāṇo māsena gauro bʰavati //
   
kukkuṭa-kośa-atakī(?)-śatāvarī-mūla-yuktam āhārayamāṇo māsena gauro bʰavati //

Sentence: 16    
vaṭakaṣāyasnātaḥ sahacarakalkadigdʰaḥ kr̥ṣṇo bʰavati //
   
vaṭa-kaṣāya-snātaḥ saha-cara-kalka-digdʰaḥ kr̥ṣṇo bʰavati //

Sentence: 17    
śakunakaṇgutailayuktā haritālamanaḥśilāḥ śyāmīkaraṇam //
   
śakuna-kaṇgu-taila-yuktā hari-tāla-manaḥ-śilāḥ śyāmī-karaṇam //

Sentence: 18    
kʰadyotacūrṇaṃ sarṣapatailayuktaṃ rātrau jvalati //
   
kʰa-dyota-cūrṇaṃ sarṣapa-taila-yuktaṃ rātrau jvalati //

Sentence: 19    
kʰadyotagaṇḍūpadacūrṇaṃ samudrajantūnāṃ bʰr̥ṅgakapālānāṃ kʰadirakarṇikārāṇāṃ puṣpacūrṇaṃ śakunakaṅgutailayuktaṃ tejanacūrṇam //
   
kʰa-dyota-gaṇḍū-pada-cūrṇaṃ samudra-jantūnāṃ bʰr̥ṅga-kapālānāṃ kʰadira-karṇikārāṇāṃ puṣpa-cūrṇaṃ śakuna-kaṅgu-taila-yuktaṃ tejana-cūrṇam //

Sentence: 20    
pāribʰadrakatvanmaṣī maṇḍūkavasayā yuktā gātraprajvālanam agninā //
   
pāribʰadraka-tvan-maṣī maṇḍūka-vasayā yuktā gātra-prajvālanam agninā //

Sentence: 21    
paribʰadrakatvaktilakalkapradigdʰaṃ śarīram agninā jvalati //
   
paribʰadraka-tvak-tila-kalka-pradigdʰaṃ śarīram agninā jvalati //

Sentence: 22    
pīlutvanmaṣīmayaḥ piṇḍo haste jvalati //
   
pīlu-tvan-maṣīmayaḥ piṇḍo haste jvalati //

Sentence: 23    
maṇḍūkavasādigdʰo 'gninā jvalati //
   
maṇḍūka-vasā-digdʰo+ agninā jvalati //

Sentence: 24    
tena pradigdʰam aṅgaṃ kuśāmrapʰalatailasiktaṃ samudramaṇḍūkīpʰenakasarjarasacūrṇayuktaṃ jvalati //
   
tena pradigdʰam aṅgaṃ kuśa-āmra-pʰala-taila-siktaṃ samudra-maṇḍūkī-pʰenaka-sarja-rasa-cūrṇa-yuktaṃ jvalati //

Sentence: 25    
maṇḍūkakulīrādīnāṃ vasayā samabʰāgaṃ tailaṃ siddʰam abʰyaṅgaṃ gātrāṇām agniprajvālanam //
   
maṇḍūka-kulīra-ādīnāṃ vasayā sama-bʰāgaṃ tailaṃ siddʰam abʰyaṅgaṃ gātrāṇām agni-prajvālanam //

Sentence: 26    
veṇumūlaśaivalaliptam aṅgaṃ maṇḍūkavasādigdʰam agninā jvalati //
   
veṇu-mūla-śaivala-liptam aṅgaṃ maṇḍūka-vasā-digdʰam agninā jvalati //

Sentence: 27    
pāribʰadrakappatibalāvañjulavajrakadalīmūlakalkena maṇḍūkavasāsiddʰena tailenābʰyaktapādo 'ṅgāreṣu gaccʰati //
   
pāribʰadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena maṇḍūka-vasā-siddʰena tailena+ abʰyakta-pādo+ aṅgāreṣu gaccʰati //


Sentence: 28ab    
upodakā pratibalā vañjulaḥ pāribʰadrakaḥ /
   
upa-udakā pratibalā vañjulaḥ pāribʰadrakaḥ /

Sentence: 28cd    
eteṣāṃ mūlakalkena maṇḍūkavasayā saha //
   
eteṣāṃ mūla-kalkena maṇḍūka-vasayā saha //

Sentence: 29ab    
sādʰayet tailam etena pādāv abʰyajya nirmalau /
   
sādʰayet tailam etena pādāv abʰyajya nirmalau /

Sentence: 29cd    
aṅgārarāśau vicared yatʰā kusumasaṃcaye //
   
aṅgāra-rāśau vicared yatʰā kusuma-saṃcaye //


Sentence: 30    
haṃsakrauñcamayūrāṇām anyeṣāṃ mahāśakunīnām udakaplavānāṃ puccʰeṣu baddʰā naladīpikā rātrāv ulkādarśanam //
   
haṃsa-krauñca-mayūrāṇām anyeṣāṃ mahā-śakunīnām udaka-plavānāṃ puccʰeṣu baddʰā nala-dīpikā rātrāv ulkā-darśanam //

Sentence: 31    
vaidyutaṃ bʰasmāṅgiśamanam //
   
vaidyutaṃ bʰasma-aṅgi-śamanam //

Sentence: 32    
strīpuṣpapāyitā māṣā vrajakulīmūlaṃ maṇḍūkavasāmiśraṃ culluyāṃ dīptāyām apācanam //
   
strī-puṣpa-pāyitā māṣā vrajakulī-mūlaṃ maṇḍūka-vasā-miśraṃ culluyāṃ dīptāyām apācanam //

Sentence: 33    
cullīśodʰanaṃ pratīkāraḥ //
   
cullī-śodʰanaṃ pratīkāraḥ //

Sentence: 34    
pīlumayo maṇir agnigarbʰaḥ suvarcalāmūlagrantʰiḥ sūtragrantʰir picupariveṣṭito mukʰyād agnidʰūmotsargaḥ // E
   
pīlumayo maṇir agni-garbʰaḥ suvarcalā-mūla-grantʰiḥ sūtra-grantʰir picu-pariveṣṭito mukʰyād agni-dʰūma-utsargaḥ // E

Sentence: 35    
kuśāmrapʰalatailasikto 'gnir varṣapravāteṣu jvalati //
   
kuśa-āmra-pʰala-taila-sikto+ agnir varṣa-pravāteṣu jvalati //

Sentence: 36    
samudrapʰenakas tailayukto 'mbʰasi plavamāno jvalati //
   
samudra-pʰenakas taila-yukto+ ambʰasi plavamāno jvalati //

Sentence: 37    
plavamānānām astʰiṣu kalmāṣaveṇunā nirmatʰito 'gnir nodakena śāmyati, udakena jvalati //
   
plavamānānām astʰiṣu kalmāṣa-veṇunā nirmatʰito+ agnir na+ udakena śāmyati, udakena jvalati //

Sentence: 38    
śastrahatasya śūlaprotasya puruṣasya vāmapārśvaparśukāstʰiṣu kalmāṣaveṇunā nirmatʰito 'gniḥ striyāḥ puruṣasya vāstʰiṣu manuṣyaparśukayā nirmatʰito 'gnir yatra trir apasavyaṃ gaccʰati na cātrānyo 'gnir jvalati //
   
śastra-hatasya śūla-protasya puruṣasya vāma-pārśva-parśuka-astʰiṣu kalmāṣa-veṇunā nirmatʰito+ agniḥ striyāḥ puruṣasya vā+ astʰiṣu manuṣya-parśukayā nirmatʰito+ agnir yatra trir apasavyaṃ gaccʰati na ca+ atra+ anyo+ agnir jvalati //


Sentence: 39ab    
cuccundarī kʰañjarīṭaḥ kʰārakīṭaś ca piṣyate /
   
cuccundarī kʰañjarīṭaḥ kʰāra-kīṭaś ca piṣyate /

Sentence: 39cd    
aśvamūtreṇa saṃsr̥ṣṭā nigalānāṃ tu bʰañjanam //
   
aśva-mūtreṇa saṃsr̥ṣṭā nigalānāṃ tu bʰañjanam //


Sentence: 40    
ayaskānto pāṣāṇaḥ kulīradardurakʰārakīṭavasāpradehena dviguṇaḥ //
   
ayas-kānto pāṣāṇaḥ kulīra-dardura-kʰāra-kīṭa-vasā-pradehena dvi-guṇaḥ //

Sentence: 41    
nārakagarbʰaḥ kaṅkabʰāsapārśvotpalodakapiṣṭaś catuṣpadadvipadānāṃ pādalepaḥ //
   
nāraka-garbʰaḥ kaṅka-bʰāsa-pārśva-utpala-udaka-piṣṭaś catuṣ-pada-dvi-padānāṃ pāda-lepaḥ //

Sentence: 42    
ulūkagr̥dʰravasābʰyām uṣṭracarmopānahāv abʰyajya vaṭapattraiḥ praticcʰādya pañcāśadyojanāny aśrānto gaccʰati //
   
ulūka-gr̥dʰra-vasābʰyām uṣṭra-carma-upānahāv abʰyajya vaṭapattraiḥ praticcʰādya pañcāśad-yojanāny aśrānto gaccʰati //

Sentence: 43    
śyenakaṅkakākagr̥dʰrahaṃsakrauñcavīcīrallānāṃ majjāno retāṃsi yojanaśatāya, siṃhavyāgʰradvīpakākolūkānāṃ majjāno retāṃsi //
   
śyena-kaṅka-kāka-gr̥dʰra-haṃsa-krauñca-vīcī-rallānāṃ majjāno retāṃsi yojana-śatāya, siṃha-vyāgʰra-dvīpa-kāka-ulūkānāṃ majjāno retāṃsi //

Sentence: 44    
sārvavarṇikāni garbʰapatanāny uṣṭrikāyām abʰiṣūya śmaśāne pretaśiśūn tatsamuttʰitaṃ medo yojanaśatāya //
   
sārvavarṇikāni garbʰa-patanāny uṣṭrikāyām abʰiṣūya śmaśāne preta-śiśūn tat-samuttʰitaṃ medo yojana-śatāya //

Sentence: 45a    
aniṣṭair adbʰutotpātaiḥ parasyodvegam ācaret /
   
aniṣṭair adbʰuta-utpātaiḥ parasya+ udvegam ācaret /

Sentence: 45b    
ārājyāyeti nirvādaḥ samānaḥ kopa ucyate // E
   
ārājyāya+ iti nirvādaḥ samānaḥ kopa ucyate // E




Chapter: 3 
(pralambʰanam, tatra bʰaiṣajya-mantra-yogaḥ)


Sentence: 1    
mārjāroṣṭravr̥kavarāhaśvāvidvāgulīnaptr̥kākolūkānām anyeṣāṃ niśācarāṇāṃ sattvānām ekasya dvayor bahūnāṃ dakṣiṇāni vāmāni cākṣīṇi gr̥hītvā dvidʰā cūrṇaṃ kārayet //
   
mārjāra-uṣṭra-vr̥ka-varāha-śva-avi-dvāgulī-naptr̥-kāka-ulūkānām anyeṣāṃ niśā-carāṇāṃ sattvānām ekasya dvayor bahūnāṃ dakṣiṇāni vāmāni ca+ akṣīṇi gr̥hītvā dvidʰā cūrṇaṃ kārayet //

Sentence: 2    
tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabʰyajya rātrau tamasi ca paśyati //
   
tato dakṣiṇaṃ vāmena vāmaṃ dakṣiṇena samabʰyajya rātrau tamasi ca paśyati //


Sentence: 3ab    
ekāmlakaṃ varāhākṣi kʰadyotaḥ kālaśārivā /
   
eka-āmlakaṃ varāha-akṣi kʰa-dyotaḥ kāla-śārivā /

Sentence: 3cd    
etenābʰyaktanayano rātrau rūpāṇi paśyati //
   
etena+ abʰyakta-nayano rātrau rūpāṇi paśyati //


Sentence: 4    
trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mr̥ttikāyāṃ yavān āvāsyāvikṣīreṇa secayet //
   
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya puṃsaḥ śiraḥ-kapāle mr̥ttikāyāṃ yavān āvāsya+ avikṣīreṇa secayet //

Sentence: 5    
tato yavavirūḍʰamālām ābadʰya naṣṭaccʰāyārūpaś carati //
   
tato yava-virūḍʰa-mālām ābadʰya naṣṭac-cʰāyā-rūpaś carati //

Sentence: 6    
triratropoṣitaḥ puṣyeṇa śvamārjārolūkavāgulīnāṃ dakṣiṇāni vāmāni cākṣīṇi dvidʰā cūrṇaṃ kārayet //
   
tri-ratra-upoṣitaḥ puṣyeṇa śva-mārjāra-ulūka-vāgulīnāṃ dakṣiṇāni vāmāni ca+ akṣīṇi dvidʰā cūrṇaṃ kārayet //

Sentence: 7    
tato yatʰāsvam abʰyaktākṣo naṣṭaccʰāyārūpaś carati //
   
tato yatʰā-svam abʰyakta-akṣo naṣṭac-cʰāyā-rūpaś carati //

Sentence: 8    
trirātropoṣitaḥ puṣyeṇa puruṣagʰātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //
   
tri-rātra-upoṣitaḥ puṣyeṇa puruṣa-gʰātinaḥ kāṇḍakasya śalākām añjanīṃ ca kārayet //

Sentence: 9    
tato anyatamenākṣicūrṇenābʰyaktākṣo naṣṭaccʰāyārūpaś carati //
   
tato anyatamena+ akṣi-cūrṇena+ abʰyakta-akṣo naṣṭac-cʰāyā-rūpaś carati //

Sentence: 10    
trirātropoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //
   
tri-rātra-upoṣitaḥ puṣyeṇa kālāyasīm añjanīṃ śalākāṃ ca kārayet //

Sentence: 11    
tato niśācarāṇāṃ sattvānām anyatamasya śiraḥkapālam añjanena pūrayitvā mr̥tāyāḥ striyā yonau praveśya dāhayet //
   
tato niśā-carāṇāṃ sattvānām anyatamasya śiraḥ-kapālam añjanena pūrayitvā mr̥tāyāḥ striyā yonau praveśya dāhayet //

Sentence: 12    
tad añjanaṃ puṣyeṇoddʰr̥tya tasyām añjanyāṃ nidadʰyāt //
   
tad añjanaṃ puṣyeṇa+ uddʰr̥tya tasyām añjanyāṃ nidadʰyāt //

Sentence: 13    
tenābʰyaktākṣo naṣṭacʰāyārūpaś carati //
   
tena+ abʰyakta-akṣo naṣṭa-cʰāyā-rūpaś carati //

Sentence: 14    
yatra brāhmaṇam āhitāgniṃ dagdʰaṃ dahyamānaṃ paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmr̥tasya vāsasā prasevaṃ kr̥tvā citābʰasmanā pūrayitvā tam ābadʰya naṣṭaccʰāyārūpaś carati //
   
yatra brāhmaṇam āhita-agniṃ dagdʰaṃ dahyamānaṃ paśyet tatra tri-rātra-upoṣitaḥ puṣyeṇa svayaṃ-mr̥tasya vāsasā prasevaṃ kr̥tvā citā-bʰasmanā pūrayitvā tam ābadʰya naṣṭac-cʰāyā-rūpaś carati //

Sentence: 15    
brāhmaṇasya pretakārye yo gaur māryate tasyāstʰimajjacūrṇapūrṇāhibʰastrā paśūnām antardʰānam //
   
brāhmaṇasya preta-kārye yo gaur māryate tasya+ astʰi-majja-cūrṇa-pūrṇā+ ahi-bʰastrā paśūnām antar-dʰānam //

Sentence: 16    
sarpadaṣṭasya bʰasmanā pūrṇā pracalākabʰastrā mr̥gāṇām antardʰānam //
   
sarpa-daṣṭasya bʰasmanā pūrṇā pracalāka-bʰastrā mr̥gāṇām antar-dʰānam //

Sentence: 17    
ulūkavāgulīpuccʰapurīṣajānvastʰicūrṇapūrṇāhibʰastrā pakṣiṇām antardʰānam //
   
ulūka-vāgulī-puccʰa-purīṣa-jānv-astʰi-cūrṇa-pūrṇā+ ahi-bʰastrā pakṣiṇām antar-dʰānam //

Sentence: 18    
ity aṣṭāv antardʰānayogaḥ //
   
ity aṣṭāv antar-dʰāna-yogaḥ //


Sentence: 19ab    
"baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
   
"baliṃ vairocanaṃ vande śata-māyaṃ ca śambaram /

Sentence: 19cd    
bʰaṇḍīrapākaṃ narakaṃ nikumbʰaṃ kumbʰam eva ca //
   
bʰaṇḍīra-pākaṃ narakaṃ nikumbʰaṃ kumbʰam eva ca //

Sentence: 20ab    
devalaṃ nāradaṃ vande vande sāvarṇigālavam /
   
devalaṃ nāradaṃ vande vande sāvarṇi-gālavam /

Sentence: 20cd    
eteṣām anuyogena kr̥taṃ te svāpanaṃ mahat //
   
eteṣām anuyogena kr̥taṃ te svāpanaṃ mahat //

Sentence: 21ab    
yatʰā svapanty ajagarāḥ svapanty api camūkʰalāḥ /
   
yatʰā svapanty ajagarāḥ svapanty api camū-kʰalāḥ /

Sentence: 21cd    
tatʰā svapantu puruṣā ye ca grāme kutūhalāḥ //
   
tatʰā svapantu puruṣā ye ca grāme kutūhalāḥ //

Sentence: 22ab    
bʰaṇḍakānāṃ sahasreṇa ratʰanemiśatena ca /
   
bʰaṇḍakānāṃ sahasreṇa ratʰa-nemi-śatena ca /

Sentence: 22cd    
imaṃ gr̥haṃ pravekṣyāmi tūṣṇīm āsantu bʰāṇḍakāḥ //
   
imaṃ gr̥haṃ pravekṣyāmi tūṣṇīm āsantu bʰāṇḍakāḥ //

Sentence: 23ab    
namaskr̥tvā ca manave baddʰvā śunakapʰelakāḥ /
   
namas-kr̥tvā ca manave baddʰvā śunaka-pʰelakāḥ /

Sentence: 23cd    
ye devā devalokeṣu mānuṣeṣu ca brāhmaṇāḥ //
   
ye devā deva-lokeṣu mānuṣeṣu ca brāhmaṇāḥ //

Sentence: 24ab    
adʰyayanapāragāḥ siddʰā ye ca kaulāsa tāpasāḥ /
   
adʰyayana-pāragāḥ siddʰā ye ca kaulāsa tāpasāḥ /

Sentence: 24cd    
etebʰyaḥ sarvasiddʰebʰyaḥ kr̥taṃ te svāpanaṃ mahat //
   
etebʰyaḥ sarva-siddʰebʰyaḥ kr̥taṃ te svāpanaṃ mahat //


Sentence: 25    
atigaccʰanti ca mayy apagaccʰantu saṃhatāḥ //
   
atigaccʰanti ca mayy apagaccʰantu saṃhatāḥ //

Sentence: 26    
alite, valite, manave svāhā //
   
alite, valite, manave svāhā //

Sentence: 27    
etasya prayogaḥ //
   
etasya prayogaḥ //

Sentence: 28    
trirātropoṣitaḥ kr̥ṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilakʰāvalekʰanaṃ krīṇīyāt //
   
tri-rātra-upoṣitaḥ kr̥ṣṇa-catur-daśyāṃ puṣya-yoginyāṃ śva-pākī-hastād vilakʰa-avalekʰanaṃ krīṇīyāt //

Sentence: 29    
tanmāṣaiḥ saha kaṇḍolikāyāṃ kr̥tvāsaṃkīrṇa ādahane nikʰānayet //
   
tan-māṣaiḥ saha kaṇḍolikāyāṃ kr̥tvā+ asaṃkīrṇa ādahane nikʰānayet //

Sentence: 30    
dvitīyasyāṃ caturdaśyām uddʰr̥tya kumāryā peṣayitvā gulikāḥ kārayet //
   
dvitīyasyāṃ caturdaśyām uddʰr̥tya kumāryā peṣayitvā gulikāḥ kārayet //

Sentence: 31    
tata ekāṃ gulikām abʰimantrayitvā yatraitana mantreṇa kṣipati tat sarvaṃ prasvāpayati //
   
tata ekāṃ gulikām abʰimantrayitvā yatra+ etana mantreṇa kṣipati tat sarvaṃ prasvāpayati //

Sentence: 32    
etenaiva kalpena śvāvidʰaḥ śalyakaṃ trikālaṃ triśvetam asaṃkīrṇa ādahane nikʰānayet //
   
etena+ eva kalpena śvā-vidʰaḥ śalyakaṃ tri-kālaṃ triśvetam asaṃkīrṇa ādahane nikʰānayet //

Sentence: 33    
dvitīyasyāṃ caturdaśyām uddʰr̥tyādahanabʰasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
   
dvitīyasyāṃ caturdaśyām uddʰr̥tya+ ādahana-bʰasmanā saha yatra-etena mantreṇa kṣipati tat sarvaṃ prasvāpayati //


Sentence: 34ab    
"suvarṇapuṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśadʰvajam /
   
"suvarṇa-puṣpīṃ brahmāṇīṃ brahmāṇaṃ ca kuśa-dʰvajam /

Sentence: 34cd    
sarvāś ca devatā vande vande sarvāṃś ca tāpasān //
   
sarvāś ca devatā vande vande sarvāṃś ca tāpasān //

Sentence: 35ab    
vaśaṃ me brāhmaṇā yāntu bʰūmipālāś ca kṣatriyāḥ /
   
vaśaṃ me brāhmaṇā yāntu bʰūmi-pālāś ca kṣatriyāḥ /

Sentence: 35cd    
vaśaṃ vaiśyāś ca śūdrāś ca vaśatāṃ yāntu me sadā //
   
vaśaṃ vaiśyāś ca śūdrāś ca vaśatāṃ yāntu me sadā //


Sentence: 36    
svāhā - amile kimile vayucāre prayoge pʰakke vayuhve vihāle dantakaṭake svāhā //
   
svāhā - amile kimile vayu-cāre prayoge pʰakke vayuhve vihāle danta-kaṭake svāhā //


Sentence: 37ab    
sukʰaṃ svapantu śunakā ye ca grāme kutūhalāḥ /
   
sukʰaṃ svapantu śunakā ye ca grāme kutūhalāḥ /

Sentence: 37cd    
śvāvidʰaḥ śalyakaṃ caitat triśvetaṃ brahmanirmitam //
   
śvā-vidʰaḥ śalyakaṃ ca+ etat tri-śvetaṃ brahma-nirmitam //

Sentence: 38ab    
prasuptāḥ sarvasiddʰā hi etat te svāpanaṃ kr̥tam /
   
prasuptāḥ sarva-siddʰā hi etat te svāpanaṃ kr̥tam /

Sentence: 38cd    
yāvad grāmasya sīmāntaḥ sūryasyodgamanād iti //
   
yāvad grāmasya sīmāntaḥ sūryasya+ udgamanād iti //


Sentence: 39    
svāhā" //
   
svāhā" //

Sentence: 40    
etasya prayogaḥ //
   
etasya prayogaḥ //

Sentence: 41    
śvāvidʰaḥ śalyakāni triśvetāni, saptarātropoṣitaḥ kr̥ṣṇacaturdaśyāṃ kʰādirābʰiḥ samidʰāmir(?) agnim etena mantreṇāṣṭaśatasampātaṃ kr̥tvā madʰugʰr̥tābʰyām abʰijuhuyāt //
   
śvā-vidʰaḥ śalyakāni tri-śvetāni, sapta-rātra-upoṣitaḥ kr̥ṣṇa-caturdaśyāṃ kʰādirābʰiḥ samidʰāmir(?) agnim etena mantreṇa+ aṣṭa-śata-sampātaṃ kr̥tvā madʰu-gʰr̥tābʰyām abʰijuhuyāt //

Sentence: 42    
tata ekam etena mantreṇa grāmadvāri gr̥hadvāri yatra nikʰanyate tat sarvaṃ prasvāpayati //
   
tata ekam etena mantreṇa grāma-dvāri gr̥ha-dvāri yatra nikʰanyate tat sarvaṃ prasvāpayati //


Sentence: 43ab    
"baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /
   
"baliṃ vairocanaṃ vande śatamāyaṃ ca śambaram /

Sentence: 43cd    
nikumbʰaṃ narakaṃ kumbʰaṃ tantukaccʰaṃ mahāsuram //
   
nikumbʰaṃ narakaṃ kumbʰaṃ tantu-kaccʰaṃ mahā-asuram //

Sentence: 44ab    
armālavaṃ pramīlaṃ ca maṇḍolūkaṃ gʰaṭobalam /
   
armālavaṃ pramīlaṃ ca maṇḍa-ulūkaṃ gʰaṭa-ubalam /

Sentence: 44cd    
kr̥ṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
   
kr̥ṣṇa-kaṃsa-upacāraṃ ca paulomīṃ ca yaśasvinīm //

Sentence: 45ab    
abʰimantrayitvā gr̥hṇāmi siddʰyartʰaṃ śavaśārikām /
   
abʰimantrayitvā gr̥hṇāmi siddʰy-artʰaṃ śava-śārikām /

Sentence: 45cd    
jayatu jayati ca namaḥ śalakabʰūtebʰyaḥ svāhā //
   
jayatu jayati ca namaḥ śalaka-bʰūtebʰyaḥ svāhā //

Sentence: 46ab    
sukʰaṃ svapantu śunakā ye ca grāme kutūhalāḥ /
   
sukʰaṃ svapantu śunakā ye ca grāme kutūhalāḥ /

Sentence: 46cd    
sukʰaṃ svapantu siddʰārtʰā yam artʰaṃ mārgayāmahe /
   
sukʰaṃ svapantu siddʰa-artʰā yam artʰaṃ mārgayāmahe /


Sentence: 46ec    
yāvad astam ayād udayo yāvad artʰaṃ pʰalaṃ mama //
   
yāvad astam ayād udayo yāvad artʰaṃ pʰalaṃ mama //

Sentence: 47    
iti svāhā //
   
iti svāhā //

Sentence: 48    
etasya prayogaḥ //
   
etasya prayogaḥ //

Sentence: 49    
caturbʰaktopavāsī kr̥ṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kr̥tvaitena mantreṇa śavaśārikāṃ gr̥hītvā pautrīpoṭṭalikaṃ badʰnīyāt //
   
catur-bʰakta-upavāsī kr̥ṣṇa-caturdaśyām asaṃkīrṇa ādahane baliṃ kr̥tvā+ etena mantreṇa śava-śārikāṃ gr̥hītvā pautrī-poṭṭalikaṃ badʰnīyāt //

Sentence: 50    
tanmadʰye śvāvidʰaḥ śalyakena viddʰvā yatraitena mantreṇa nikʰanyate tat sarvaṃ prasvāpayati //
   
tan-madʰye śvā-vidʰaḥ śalyakena viddʰvā yatra+ etena mantreṇa nikʰanyate tat sarvaṃ prasvāpayati //


Sentence: 51ab    
"upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa /
   
"upaimi śaraṇaṃ ca+ agniṃ daivatāni diśo daśa /

Sentence: 51cd    
apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //
   
apayāntu ca sarvāṇi vaśatāṃ yāntu me sadā //


Sentence: 52    
svāhā" //
   
svāhā" //

Sentence: 53    
etasya prayogaḥ //
   
etasya prayogaḥ //

Sentence: 54    
trirātroposṣitaḥ puṣyeṇa śarkarā ekaviṃśatisampātaṃ kr̥tvā madʰugʰr̥tābʰyām abʰijuhuyāt //
   
tri-rātra-uposṣitaḥ puṣyeṇa śarkarā eka-viṃśati-sampātaṃ kr̥tvā madʰu-gʰr̥tābʰyām abʰijuhuyāt //

Sentence: 55    
tato gandʰamālyena pūjayitvā nikʰānayet //
   
tato gandʰa-mālyena pūjayitvā nikʰānayet //

Sentence: 56    
dvitīyena puṣyeṇoddʰr̥tyaikāṃ śarkarām abʰimantrayitvā kapāṭam āhanyāt //
   
dvitīyena puṣyeṇa+ uddʰr̥tya+ ekāṃ śarkarām abʰimantrayitvā kapāṭam āhanyāt //

Sentence: 57    
abʰyantarm catasr̥ṇāṃ śarkarāṇāṃ dvāram apāvriyate //
   
abʰyantarm catasr̥ṇāṃ śarkarāṇāṃ dvāram apāvriyate //

Sentence: 58    
caturbʰaktopavāsī kr̥ṣṇacaturdaśyāṃ bʰagnasya puruṣasyāstʰnā r̥ṣabʰaṃ kārayet, abʰimantrayec caitena //
   
catur-bʰakta-upavāsī kr̥ṣṇa-caturdaśyāṃ bʰagnasya puruṣasya+ astʰnā r̥ṣabʰaṃ kārayet, abʰimantrayec ca+ etena //

Sentence: 59    
dvigoyuktaṃ goyānam āhr̥taṃ bʰavati //
   
dvi-go-yuktaṃ go-yānam āhr̥taṃ bʰavati //

Sentence: 60    
tataḥ paramākāśe virāmati //
   
tataḥ parama-ākāśe virāmati //

Sentence: 61    
ravisagandʰaḥ parigʰamati sarvaṃ pr̥ṇāti //
   
ravi-sagandʰaḥ parigʰamati sarvaṃ pr̥ṇāti //

Sentence: 62    
"caṇḍālīkumbʰītumbakaṭukasāraugʰaḥ sanārībʰago 'si - svāhā //
   
"caṇḍālī-kumbʰī-tumba-kaṭuka-sāra-ogʰaḥ sanārī-bʰago+ asi - svāhā //

Sentence: 63    
tālodgʰāṭanaṃ prasvāpanaṃ ca //
   
tāla-udgʰāṭanaṃ prasvāpanaṃ ca //

Sentence: 64    
trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mr̥ttikāyāṃ tuvarīrāvāsyodakena secayet //(?)
   
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya puṃsaḥ śiraḥ-kapāle mr̥ttikāyāṃ tuvarī-rāvāsya+ udakena secayet //(?)

Sentence: 65    
jātānāṃ puṣyeṇaiva gr̥hītvā rajjukāṃ vartayet //
   
jātānāṃ puṣyeṇa+ eva gr̥hītvā rajjukāṃ vartayet //

Sentence: 66    
tataḥ sajyānāṃ dʰanuṣāṃ yantrāṇāṃ ca purastāc cʰedanaṃ jyāccʰedanaṃ karoti //
   
tataḥ sajyānāṃ dʰanuṣāṃ yantrāṇāṃ ca purastāc cʰedanaṃ jyāc-cʰedanaṃ karoti //

Sentence: 67    
udakāhibʰastrām uccʰvāsamr̥ttikayā striyāḥ puruṣasya pūrayet, nāsikābandʰanaṃ mukʰagrahaś ca //
   
udaka-ahi-bʰastrām uccʰvāsa-mr̥ttikayā striyāḥ puruṣasya pūrayet, nāsikā-bandʰanaṃ mukʰa-grahaś ca //

Sentence: 68    
varāhabʰastrām uccʰvāsamr̥ttikayā pūrayitvā markaṭasnāyunāvabadʰnīyāt, ānāhakāraṇam //
   
varāha-bʰastrām uccʰvāsamr̥ttikayā pūrayitvā markaṭa-snāyunā+ avabadʰnīyāt, ānāha-kāraṇam //

Sentence: 69    
kr̥ṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavr̥kṣamayīm amitrapratimām añjyāt, andʰīkaraṇam //
   
kr̥ṣṇa-caturdaśyāṃ śastra-hatāyā goḥ kapilāyāḥ pittena rāja-vr̥kṣamayīm amitra-pratimām añjyāt, andʰī-karaṇam //

Sentence: 70    
caturbʰaktopavāsī kr̥ṣṇacaturdaśyāṃ baliṃ kr̥tvā śūlaprotasya puruṣasyāstʰnā kīlakān kārayet //
   
catur-bʰakta-upavāsī kr̥ṣṇa-caturdaśyāṃ baliṃ kr̥tvā śūla-protasya puruṣasya+ astʰnā kīlakān kārayet //

Sentence: 71    
eteṣām ekaḥ purīṣe mūtre nikʰāta ānāhaṃ karoti, pade 'syāsane nikʰātaḥ śoṣeṇa mārayati, āpaṇe kṣetre gr̥he vr̥tticcʰedaṃ karoti //
   
eteṣām ekaḥ purīṣe mūtre nikʰāta ānāhaṃ karoti, pade+ asya+ āsane nikʰātaḥ śoṣeṇa mārayati, āpaṇe kṣetre gr̥he vr̥ttic-cʰedaṃ karoti //

Sentence: 72    
etenaiva kalpena vidyuddagdʰasya vr̥kṣasya kīlakā vyākʰyātāḥ //
   
etena+ eva kalpena vidyud-dagdʰasya vr̥kṣasya kīlakā vyākʰyātāḥ //


Sentence: 73ab    
punar navam avācīnaṃ nimbaḥ kāmamadʰuś ca yaḥ /
   
punar navam avācīnaṃ nimbaḥ kāma-madʰuś ca yaḥ /

Sentence: 73cd    
kapiroma manuṣyāstʰi baddʰvā mr̥takavāsasā //
   
kapi-roma manuṣya-astʰi baddʰvā mr̥taka-vāsasā //

Sentence: 74ab    
nikʰanyate gr̥he yasya dr̥ṣṭvā yat padaṃ nayet /
   
nikʰanyate gr̥he yasya dr̥ṣṭvā yat padaṃ nayet /

Sentence: 74cd    
saputradāraḥ sadʰanastrīn pakṣān nātivartate //
   
saputra-dāraḥ sadʰana-strīn pakṣān na+ ativartate //

Sentence: 75ab    
punar navam avācīnaṃ nimbaḥ kāmamadʰuś ca yaḥ /
   
punar navam avācīnaṃ nimbaḥ kāma-madʰuś ca yaḥ /

Sentence: 75cd    
svayaṃguptā manuṣyāstʰi pade yasya nikʰanyate //
   
svayaṃ-guptā manuṣya-astʰi pade yasya nikʰanyate //

Sentence: 76ab    
dvāre gr̥hasya senāyā grāmasya nagarasya /
   
dvāre gr̥hasya senāyā grāmasya nagarasya /

Sentence: 76cd    
saputradāraḥ sadʰanastrīn pakṣān nātivartate //
   
saputra-dāraḥ sadʰana-strīn pakṣān na+ ativartate //

Sentence: 77ab    
ajamarkaṭaromāṇi mārjāranakulasya ca /
   
aja-markaṭa-romāṇi mārjāra-nakulasya ca /

Sentence: 77cd    
brāhmaṇānāṃ śvapākānāṃ kākolūkasya cāharet /
   
brāhmaṇānāṃ śva-pākānāṃ kāka-ulūkasya ca+ āharet /

Sentence: 77cd    
etena viṣṭʰāvakṣuṇṇā sadya utsādakārikā //
   
etena viṣṭʰā+ avakṣuṇṇā sadya utsāda-kārikā //

Sentence: 78ab    
pretanirmālikā kiṇvaṃ romāṇi nakulasya ca /
   
preta-nirmālikā kiṇvaṃ romāṇi nakulasya ca /

Sentence: 78cd    
vr̥ścikāly(?)ahikr̥ttiś ca pade yasya nikʰanyate /
   
vr̥ścika-āly(?)-ahi-kr̥ttiś ca pade yasya nikʰanyate /

Sentence: 78ef    
bʰavaty apuruṣaḥ sadyo yāvat tan nāpanīyate //
   
bʰavaty apuruṣaḥ sadyo yāvat tan na+ apanīyate //


Sentence: 79    
trirātropoṣitaḥ puṣyeṇa śastrahatasya śūlaprotasya puṃsaḥ śiraḥkapāle mr̥ttikāyāṃ guñjā āvāsyodakena secayet //
   
tri-rātra-upoṣitaḥ puṣyeṇa śastra-hatasya śūla-protasya puṃsaḥ śiraḥ-kapāle mr̥ttikāyāṃ guñjā āvāsya+ udakena secayet //

Sentence: 80    
jātānām amāvāsyāyāṃ paurṇamāsyāṃ puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
   
jātānām amāvāsyāyāṃ paurṇamāsyāṃ puṣya-yoginyāṃ guñja-vallīr grāhayitvā maṇḍalikāni kārayet //

Sentence: 81    
teṣv annapānabʰājanāni nyastāni na kṣīyante //
   
teṣv anna-pāna-bʰājanāni nyastāni na kṣīyante //

Sentence: 82    
rātriprekṣāyāṃ pravr̥ttāyāṃ pradīpāgniṣu mr̥tadʰenoḥ stanān utkr̥tya dāhayet //
   
rātri-prekṣāyāṃ pravr̥ttāyāṃ pradīpa-agniṣu mr̥ta-dʰenoḥ stanān utkr̥tya dāhayet //

Sentence: 83    
dagdʰān vr̥ṣamūtreṇa peṣayitvā navakumbʰam antarlepayet //
   
dagdʰān vr̥ṣa-mūtreṇa peṣayitvā nava-kumbʰam antar-lepayet //

Sentence: 84    
taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ navanītam eṣāṃ tat sarvam āgaccʰati //
   
taṃ grāmam apasavyaṃ pariṇīya yat tatra nyastaṃ nava-nītam eṣāṃ tat sarvam āgaccʰati //

Sentence: 85    
kr̥ṣṇacaturdaśyāṃ puṣyayoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet //
   
kr̥ṣṇa-caturdaśyāṃ puṣya-yoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet //

Sentence: 85    
tāṃ svayaṃ patitāṃ gr̥hṇīyāt //
   
tāṃ svayaṃ patitāṃ gr̥hṇīyāt //

Sentence: 87    
tayā vr̥kṣapʰalāny ākāritāny āgaccʰanti //
   
tayā vr̥kṣa-pʰalāny ākāritāny āgaccʰanti //


Sentence: 88ab    
mantrabʰaiṣajyasamyuktā yogā māyākr̥tāś ca ye /
   
mantra-bʰaiṣajya-samyuktā yogā māyā-kr̥tāś ca ye /

Sentence: 88cd    
upahanyād amitrāṃs taiḥ svajanaṃ cābʰipālayet // E
   
upahanyād amitrāṃs taiḥ sva-janaṃ ca+ abʰipālayet // E




Chapter: 4 
(sva-bala-upagʰāta-pratīkāraḥ)


Sentence: 1    
svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //
   
sva-pakṣe para-prayuktānāṃ dūṣī-viṣa-garāṇāṃ pratīkāraḥ //

Sentence: 2    
śleṣmātakakapittʰadantidantaśaṭʰagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvātʰayuktam(?) candanasālāvr̥kīlohitayuktaṃ nejanodakaṃ rājopabʰogyānāṃ guhyaprakṣālanaṃ strīṇām, senāyāś ca viṣapratīkāraḥ //
   
śleṣmātaka-kapittʰa-danti-danta-śaṭʰa-goji-śirīṣa-pāṭalī-balāsyonāga-punar-navā-śveta-vāraṇa-kvātʰa-yuktam(?) candana-sālā-vr̥kī-lohita-yuktaṃ nejana-udakaṃ rāja-upabʰogyānāṃ guhya-prakṣālanaṃ strīṇām, senāyāś ca viṣa-pratīkāraḥ //

Sentence: 3    
pr̥ṣatanakulanīlakaṇṭʰagodʰāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
   
pr̥ṣata-nakula-nīla-kaṇṭʰa-godʰā-pitta-yuktaṃ mahī-rājī-cūrṇaṃ sindu-vārita-varaṇa-vāruṇī-taṇḍulīyaka-śata-parva-agra-piṇḍītaka-yogo madana-doṣa-haraḥ //

Sentence: 4    
sr̥gālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ kṣīrayuktaṃ pānaṃ madanadoṣaharam //
   
sr̥gāla-vinnā-madana-sindu-vārita-varaṇa-vāraṇa-valī-mūla-kaṣāyāṇām anyatamasya samastānāṃ kṣīra-yuktaṃ pānaṃ madana-doṣa-haram //

Sentence: 5    
kaiḍaryapūtitilatailam unmādaharaṃ nastaḥkarma //
   
kaiḍarya-pūti-tila-tailam unmāda-haraṃ nastaḥ-karma //

Sentence: 6    
priyaṅgunaktamālayogaḥ kuṣṭʰaharaḥ //
   
priyaṅgu-nakta-māla-yogaḥ kuṣṭʰa-haraḥ //

Sentence: 7    
kuṣṭʰalodʰrayogaḥ pākaśoṣagʰnaḥ //
   
kuṣṭʰa-lodʰra-yogaḥ pāka-śoṣagʰnaḥ //

Sentence: 8    
kaṭapʰaladravantīvilaṅgacūrṇaṃ nastaḥkarma śirorogaharam //
   
kaṭa-pʰala-dravantī-vilaṅga-cūrṇaṃ nastaḥ-karma śiro-roga-haram //

Sentence: 9    
priyaṅgumañjiṣṭʰātagaralākṣārasamadʰukaharidrākṣaudrayogo rajjūdakaviṣaprahārapatananihsaṃjñānāṃ punaḥpratyānayanāya //
   
priyaṅgu-mañjiṣṭʰāta-garalā-kṣāra-samadʰuka-haridrā-kṣaudra-yogo rajju-udaka-viṣa-prahāra-patana-nihsaṃjñānāṃ punaḥ-pratyānayanāya //

Sentence: 10    
manuṣyāṇām akṣamātram, gavāśvānāṃ dviguṇam, caturguṇaṃ hastyuṣṭrāṇām //
   
manuṣyāṇām akṣa-mātram, gava-aśvānāṃ dvi-guṇam, catur-guṇaṃ hasty-uṣṭrāṇām //

Sentence: 11    
rukmagarbʰaś caiṣāṃ maṇiḥ sarvaviṣaharaḥ //
   
rukma-garbʰaś ca+ eṣāṃ maṇiḥ sarva-viṣa-haraḥ //

Sentence: 12    
jīvantīśvetāmuṣkakapuṣpavandākānām akṣīve jātasyāśvattʰasya maṇiḥ sarvaviṣaharaḥ //
   
jīvantī-śvetā-muṣkaka-puṣpa-vandākānām akṣīve jātasya+ aśvattʰasya maṇiḥ sarva-viṣa-haraḥ //


Sentence: 13ab    
tūryāṇāṃ taiḥ praliptānāṃ śabdo viṣavināśanaḥ /
   
tūryāṇāṃ taiḥ praliptānāṃ śabdo viṣa-vināśanaḥ /

Sentence: 13cd    
liptadʰvajaṃ patākāṃ dr̥ṣṭvā bʰavati nirviṣaḥ //
   
lipta-dʰvajaṃ patākāṃ dr̥ṣṭvā bʰavati nirviṣaḥ //

Sentence: 14ab    
etaiḥ kr̥tvā pratīkāraṃ svasainyānām atʰātmanaḥ /
   
etaiḥ kr̥tvā pratīkāraṃ sva-sainyānām atʰa+ ātmanaḥ /

Sentence: 14cd    
amitreṣu prayuñjīta viṣadʰūmāmbudūṣaṇān // E
   
amitreṣu prayuñjīta viṣa-dʰūma-ambu-dūṣaṇān // E




Next part



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.