TITUS
Kautiliya Arthasastra
Part No. 25
Book: 14
(para-bala-gʰāta-prayogaḥ)
Chapter: 1
Sentence: 1
cāturvarṇyarakṣārtʰam
aupaniṣadikam
adʰarmiṣṭʰeṣu
prayuñjīta
//
cāturvarṇya-rakṣā-artʰam
aupaniṣadikam
adʰarmiṣṭʰeṣu
prayuñjīta
//
Sentence: 2
kālakūṭādir
viṣavargaḥ
śraddʰeyadeśaveṣaśilpabʰāṣābʰijanāpadeśaiḥ
kubjavāmanakirātamūkabadʰirajaḍāndʰaccʰadmabʰir
mleccʰajātīyair
abʰipretaiḥ
strībʰiḥ
pumbʰiś
ca
paraśarīropabʰogeṣv
avadʰātavyaḥ
//
kāla-kūṭa-ādir
viṣa-vargaḥ
śraddʰeya-deśa-veṣa-śilpa-bʰāṣā-abʰijana-apadeśaiḥ
kubja-vāmana-kirāta-mūka-badʰira-jaḍa-andʰac-cʰadmabʰir
mleccʰa-jātīyair
abʰipretaiḥ
strībʰiḥ
pumbʰiś
ca
para-śarīra-upabʰogeṣv
avadʰātavyaḥ
//
Sentence: 3
rājakrīḍābʰāṇḍanidʰānadravyopabbʰogeṣu
gūḍʰāḥ
śastranidʰānaṃ
kuryuḥ
,
sattrājīvinaś
ca
rātricāriṇo
'gnijīvinaś
cāgninidʰānam
//
rāja-krīḍā-bʰāṇḍa-nidʰāna-dravya-upabbʰogeṣu
gūḍʰāḥ
śastra-nidʰānaṃ
kuryuḥ
,
sattra-ājīvinaś
ca
rātri-cāriṇo+
agni-jīvinaś
ca+
agni-nidʰānam
//
Sentence: 4
citrabʰekakauṇḍinyakakr̥kaṇapañcakuṣṭʰaśatapadīcūrṇam
uccidiṇgakambalīśatakanda(kardama
?)idʰmakr̥kalāsacūrṇaṃ
gr̥hagolikāndʰāhikakrakaṇṭakapūtikīṭagomārikācūrṇaṃ
bʰallātakāvalgujarasamyuktaṃ
sadyaḥprāṇaharam
,
eteṣāṃ
vā
dʰūmaḥ
//
citra-bʰeka-kauṇḍinyaka-kr̥kaṇa-pañca-kuṣṭʰa-śata-padī-cūrṇam
ucci-diṇga-kambalī-śata-kanda(kardama
?)-idʰma-kr̥kalāsa-cūrṇaṃ
gr̥ha-golika-andʰa-ahi-kakra-kaṇṭaka-pūti-kīṭa-gomārikā-cūrṇaṃ
bʰallātaka-avalgu-jara-samyuktaṃ
sadyaḥ-prāṇa-haram
,
eteṣāṃ
vā
dʰūmaḥ
//
Sentence: 5ab
kīṭo
vānyatamas
taptaḥ
kr̥ṣṇasarpapriyaṅgubʰiḥ
/
kīṭo
vā+
anyatamas
taptaḥ
kr̥ṣṇa-sarpa-priyaṅgubʰiḥ
/
Sentence: 5cd
śoṣayed
eṣa
samyogaḥ
sadyaḥprāṇaharo
mataḥ
//
śoṣayed
eṣa
samyogaḥ
sadyaḥ-prāṇa-haro
mataḥ
//
Sentence: 6
dʰāmārgavayātudʰānamūlaṃ
bʰallātakapuṣpacūrṇayuktam
ārdʰamāsikaḥ
//
dʰāma-argava-yātu-dʰāna-mūlaṃ
bʰallātaka-puṣpa-cūrṇa-yuktam
ārdʰamāsikaḥ
//
Sentence: 7
vyāgʰātakamūlaṃ
bʰallātakapuṣpacūrṇayuktaṃ
kīṭayogo
māsikaḥ
//
vyāgʰātaka-mūlaṃ
bʰallātaka-puṣpa-cūrṇa-yuktaṃ
kīṭa-yogo
māsikaḥ
//
Sentence: 8
kalāmātraṃ
puruṣāṇām
,
dviguṇaṃ
kʰarāśvānām
,
caturguṇaṃ
hastyuṣṭrāṇām
//
kalā-mātraṃ
puruṣāṇām
,
dvi-guṇaṃ
kʰara-aśvānām
,
catur-guṇaṃ
hasty-uṣṭrāṇām
//
Sentence: 9
śatakardamoccidiṅgakaravīrakaṭutumbīmatsyadʰūmo
madanakodravapalālena
hastikarṇapalāśapalālena
vā
pravātānuvāte
praṇīto
yāvac
carati
tāvan
mārayati
//
śata-kardama-uccidiṅga-kara-vīra-kaṭu-tumbī-matsya-dʰūmo
madana-kodrava-palālena
hasti-karṇa-palāśa-palālena
vā
pravāta-anuvāte
praṇīto
yāvac
carati
tāvan
mārayati
//
Sentence: 10
pūkikīṭamastyakaṭutumbīśatakardamedʰmendragopacūrṇaṃ
pūtikīṭakṣudrārālāhemavidārīcūrṇaṃ
vā
bastaśr̥ṅgakʰuracūrṇayuktam
andʰīkaro
dʰūmaḥ
//
pūki-kīṭa-mastya-kaṭu-tumbī-śata-kardama-idʰma-indra-gopa-cūrṇaṃ
pūti-kīṭa-kṣudra-ārālā-hema-vidārī-cūrṇaṃ
vā
basta-śr̥ṅga-kʰura-cūrṇa-yuktam
andʰī-karo
dʰūmaḥ
//
Sentence: 11
pūtikarañjapattraharitālamanaḥśilāguñjāraktakārpāsapalālānyāspʰoṭakācagośakr̥drasapiṣṭam
andʰīkaro
dʰūmaḥ
//
pūti-karañja-pattra-hari-tāla-manaḥ-śilā-guñja-ārakta-kārpāsa-palāla-anya-āspʰoṭa-kāca-go-śakr̥d-rasa-piṣṭam
andʰī-karo
dʰūmaḥ
//
Sentence: 12
sarpanirmokaṃ
go
'śvapurīṣam
andʰāhikaśiraś
cāndʰīkaro
dʰūmaḥ
//
sarpa-nirmokaṃ
go-aśva-purīṣam
andʰa-ahika-śiraś
ca+
andʰī-karo
dʰūmaḥ
//
Sentence: 13
pārāvataplavakakravyādānāṃ
hastinaravarāhāṇāṃ
ca
mūtrapurīṣaṃ
kāsīsahiṅguyavatuṣakaṇataṇḍulāḥ
kārpāsakuṭajakośātakīnāṃ
ca
bījāni
gomūtrikābʰāṇḍīmūlaṃ
nimbaśigrupʰaṇirjakākṣīvapīlukabʰaṅgaḥ
sarpaśapʰarīcarma
hastinakʰaśr̥ṅgacūrṇam
ity
eṣa
dʰūmo
madanakodravapalālena
hastikarṇapalāśapalālena
vā
praṇītaḥ
pratyekaśo
yāvac
carati
tāvan
mārayati
//
pārāvata-plavaka-kravya-adānāṃ
hasti-nara-varāhāṇāṃ
ca
mūtra-purīṣaṃ
kāsīsa-hiṅgu-yava-tuṣa-kaṇa-taṇḍulāḥ
kārpāsa-kuṭaja-kośa-atakīnāṃ
ca
bījāni
go-mūtrikā-bʰāṇḍī-mūlaṃ
nimba-śigru-pʰaṇirja-kākṣīva-pīluka-bʰaṅgaḥ
sarpa-śapʰarī-carma
hasti-nakʰa-śr̥ṅga-cūrṇam
ity
eṣa
dʰūmo
madana-kodrava-palālena
hasti-karṇa-palāśa-palālena
vā
praṇītaḥ
pratyekaśo
yāvac
carati
tāvan
mārayati
//
Sentence: 14
kālīkuṣṭʰanaḍaśatāvalīmūlaṃ
sarpapracalākakr̥kaṇapañcakuṣṭʰacūrṇaṃ
vā
dʰūmaḥ
pūrvakalpenārdraśuṣkapalālena
vā
praṇītaḥ
saṃgrāmāvataraṇāvaskandanasaṃkuleṣu
kr̥tanejanodakākṣipratīkāraiḥ
praṇītaḥ
sarvaprāṇināṃ
netragʰnaḥ
//
kālī-kuṣṭʰa-naḍa-śatāvalī-mūlaṃ
sarpa-pracalāka-kr̥kaṇa-pañca-kuṣṭʰa-cūrṇaṃ
vā
dʰūmaḥ
pūrva-kalpena+
ārdra-śuṣka-palālena
vā
praṇītaḥ
saṃgrāma-avataraṇa-avaskandana-saṃkuleṣu
kr̥ta-nejana-udaka-akṣi-pratīkāraiḥ
praṇītaḥ
sarva-prāṇināṃ
netragʰnaḥ
//
Sentence: 15
śārikākapotabakabalākāleṇḍam
arkākṣipīlukasnuhikṣīrapiṣṭam
andʰīkaraṇam
añjanam
udakadūṣaṇaṃ
ca
//
śārikā-kapota-baka-balākā-leṇḍam
arka-akṣi-pīluka-snuhi-kṣīra-piṣṭam
andʰī-karaṇam
añjanam
udaka-dūṣaṇaṃ
ca
//
Sentence: 16
yavakaśālimūlamadanapʰalajātīpattranaramūtrayogaḥ
plakṣavidārīmūlayukto
mūkodumbaramadanakodravakvātʰayukto
hastikarṇapalāśakvātʰayukto
vā
madanayogaḥ
//
yavaka-śāli-mūla-madana-pʰala-jātī-pattra-nara-mūtra-yogaḥ
plakṣa-vidārī-mūla-yukto
mūka-udumbara-madana-kodrava-kvātʰa-yukto
hasti-karṇa-palāśa-kvātʰa-yukto
vā
madana-yogaḥ
//
Sentence: 17
śr̥ṅgigautamavr̥kakaṇṭakāramayūrapadīyogo
guñjālāṅgalīviṣamūlikeṅgudīyogaḥ
karavīrākṣipīlukārkamr̥gamāraṇīyogo
madnakodravakvātʰayukto
hastikarṇapalāśakvātʰayukto
vā
madanayogaḥ
//
śr̥ṅgi-gautama-vr̥ka-kaṇṭaka-ara-mayūra-padī-yogo
guñjā-lāṅgalī-viṣa-mūlika-iṅgudī-yogaḥ
kara-vīra-akṣi-pīluka-arka-mr̥ga-māraṇī-yogo
madna-kodrava-kvātʰa-yukto
hasti-karṇa-palāśa-kvātʰa-yukto
vā
madana-yogaḥ
//
Sentence: 18
samastā
vā
yavasendʰanodakadūṣaṇāḥ
//
samastā
vā
yavasa-indʰana-udaka-dūṣaṇāḥ
//
Sentence: 19
kr̥takaṇḍalakr̥kalāsagr̥hagolikāndʰāhikadʰūmo
netravadʰam
unmādaṃ
ca
karoti
//
kr̥ta-kaṇḍala-kr̥kalāsa-gr̥ha-golika-andʰa-ahika-dʰūmo
netra-vadʰam
unmādaṃ
ca
karoti
//
Sentence: 20
kr̥kalāsagr̥hagolikāyogaḥ
kuṣṭʰakaraḥ
//
kr̥kalāsa-gr̥ha-golikā-yogaḥ
kuṣṭʰa-karaḥ
//
Sentence: 21
sa
eva
citram
ekāntramadʰuyuktaḥ
prameham
āpādayati
,
manuṣyalohitayuktaḥ
śoṣam
//
sa
eva
citram
eka-antra-madʰu-yuktaḥ
prameham
āpādayati
,
manuṣya-lohita-yuktaḥ
śoṣam
//
Sentence: 22
dūṣīviṣaṃ
madanakodravacūrṇam
apajihvikāyogaḥ
//
dūṣī-viṣaṃ
madana-kodrava-cūrṇam
apajihvikā-yogaḥ
//
Sentence: 23
mātr̥vāhakāñjalikārapracalākabʰekākṣipīlukayogo
viṣūcikākaraḥ
//
mātr̥-vāhaka-añjali-kāra-pracalāka-bʰeka-akṣi-pīluka-yogo
viṣūcikā-karaḥ
//
Sentence: 24
pañcakuṣṭʰakakauṇḍinyakarājavr̥kṣapuṣpamadʰuyogo
jvarakaraḥ
//
pañca-kuṣṭʰaka-kauṇḍinya-karāja-vr̥kṣa-puṣpa-madʰu-yogo
jvara-karaḥ
//
Sentence: 25
bʰāsanakulajihvāgrantʰikāyogaḥ
kʰarīkṣīrapiṣṭo
mūkabadʰirakaro
māsārdʰamāsikaḥ
//
bʰāsana-kula-jihvā-grantʰikā-yogaḥ
kʰarī-kṣīra-piṣṭo
mūka-badʰira--karo
māsa-ardʰa-māsikaḥ
//
Sentence: 26
kalāmātraṃ
puruṣāṇām
it
samānaṃ
pūrveṇa
//
kalā-mātraṃ
puruṣāṇām
it
samānaṃ
pūrveṇa
//
Sentence: 27
bʰaṅgakvātʰopanayanam
auṣadʰānām
,
cūrṇaṃ
prāṇabʰr̥tām
,
sarveṣāṃ
vā
kvātʰopanayanam
,
evaṃ
vīryavattaraṃ
bʰavti
//
bʰaṅga-kvātʰa-upanayanam
auṣadʰānām
,
cūrṇaṃ
prāṇa-bʰr̥tām
,
sarveṣāṃ
vā
kvātʰa-upanayanam
,
evaṃ
vīryavattaraṃ
bʰavti
//
Sentence: 28
iti
yogasampat
//
iti
yoga-sampat
//
Sentence: 29
śālmalī
vidārīdʰānyasiddʰo
mūlavatsanābʰasamyuktaś
cuccʰundarīśoṇitapralepena
digdʰo
bāṇo
yaṃ
vidʰyati
sa
viddʰo
'nyān
daśapuruṣān
daśati
,
te
daṣṭā
daśānyān
daśanti
puruṣān
//
śālmalī
vidārī-dʰānya-siddʰo
mūla-vatsa-nābʰa-samyuktaś
cuccʰundarī-śoṇita-pralepena
digdʰo
bāṇo
yaṃ
vidʰyati
sa
viddʰo+
anyān
daśa-puruṣān
daśati
,
te
daṣṭā
daśa+
anyān
daśanti
puruṣān
//
Sentence: 30
ballātakayātudʰānāvānudʰāmārgavabāṇānāṃ
puṣpair
elakākṣigugguluhālāhalānāṃ
ca
kaṣāyaṃ
bastanaraśoṇitayuktaṃ
daṃśayogaḥ
//
ballātaka-yātu-dʰānāva-anudʰā-mārgava-bāṇānāṃ
puṣpair
elaka-akṣi-guggulu-hālāhalānāṃ
ca
kaṣāyaṃ
basta-nara-śoṇita-yuktaṃ
daṃśa-yogaḥ
//
Sentence: 31
tato
'rdʰadʰaraṇiko
yogaḥ
saktupiṇyākābʰyām
udake
praṇīto
dʰanuḥśatāyāmam
udakāśayaṃ
dūṣayati
//
tato+
ardʰa-dʰaraṇiko
yogaḥ
saktu-piṇyākābʰyām
udake
praṇīto
dʰanuḥ-śata-āyāmam
udaka-āśayaṃ
dūṣayati
//
Sentence: 32
matsyaparamparā
hy
etena
daṣṭābʰimr̥ṣṭā
vā
viṣībʰavati
,
yaś
caitad
udakaṃ
pibati
spr̥śati
vā
//
matsya-paramparā
hy
etena
daṣṭā+
abʰimr̥ṣṭā
vā
viṣī-bʰavati
,
yaś
ca+
etad
udakaṃ
pibati
spr̥śati
vā
//
Sentence: 33
raktaśvetasarṣapair
godʰā
tripakṣam
uṣṭrikāyāṃ
bʰūmau
nikʰātāyāṃ
nihitā
vadʰyenoddʰr̥tā
yāvat
paśyati
tāvan
mārayati
,
kr̥ṣṇasarpo
vā
//
rakta-śveta-sarṣapair
godʰā
tri-pakṣam
uṣṭrikāyāṃ
bʰūmau
nikʰātāyāṃ
nihitā
vadʰyena+
uddʰr̥tā
yāvat
paśyati
tāvan
mārayati
,
kr̥ṣṇa-sarpo
vā
//
Sentence: 34
vidyutpradagdʰo
'ṅgāro
jvālo
vā
vidyutpradagdʰaiḥ
kāṣṭʰair
gr̥hītaś
cānuvāsitaḥ
kr̥ttikāsu
bʰaraṇīṣu
vā
raudreṇa
karmaṇābʰihuto
'gniḥ
praṇītaś
ca
nispratīkāro
dahati
//
vidyut-pradagdʰo+
aṅgāro
jvālo
vā
vidyut-pradagdʰaiḥ
kāṣṭʰair
gr̥hītaś
ca+
anuvāsitaḥ
kr̥ttikāsu
bʰaraṇīṣu
vā
raudreṇa
karmaṇā+
abʰihuto+
agniḥ
praṇītaś
ca
nispratīkāro
dahati
//
Sentence: 35ab
karmārād
agnim
āhr̥tya
kṣaudreṇa
juhuyāt
pr̥tʰak
/
karmārād
agnim
āhr̥tya
kṣaudreṇa
juhuyāt
pr̥tʰak
/
Sentence: 35cd
surayā
śauṇḍikād
agniṃ
mārgato
'gniṃ
gʰr̥tena
ca
//
surayā
śauṇḍikād
agniṃ
mārgato+
agniṃ
gʰr̥tena
ca
//
Sentence: 36ab
mālyena
caikapatnyagniṃ
puṃścalyagniṃ
ca
sarṣapaiḥ
/
mālyena
ca+
eka-patny-agniṃ
puṃścaly-agniṃ
ca
sarṣapaiḥ
/
Sentence: 36cd
dadʰnā
ca
sūtikāsv
agnim
āhitāgniṃ
ca
taṇḍulaiḥ
//
dadʰnā
ca
sūtikāsv
agnim
āhita-agniṃ
ca
taṇḍulaiḥ
//
Sentence: 37ab
caṇḍālāgniṃ
ca
māṃsena
citāgniṃ
mānuṣeṇa
ca
//
caṇḍāla-agniṃ
ca
māṃsena
cita-agniṃ
mānuṣeṇa
ca
//
Sentence: 37cd
samastān
bastavasayā
mānuṣeṇa
dʰruveṇa
ca
//
samastān
basta-vasayā
mānuṣeṇa
dʰruveṇa
ca
//
Sentence: 38ab
juhuyād
agnimantreṇa
rājavr̥kṣasya
dārubʰiḥ
/
juhuyād
agni-mantreṇa
rāja-vr̥kṣasya
dārubʰiḥ
/
Sentence: 38cd
eṣa
niṣpratikāro
'gnir
dviṣatāṃ
netramohanaḥ
//
eṣa
niṣpratikāro+
agnir
dviṣatāṃ
netra-mohanaḥ
//
Sentence: 39
adite
namaste
,
anumate
namaste
,
sarasvati
namaste
,
deva
savitar
namāste
//
adite
namaste
,
anumate
namaste
,
sarasvati
namaste
,
deva
savitar
namāste
//
Sentence: 40
agnaye
svāhā
,
somāya
svāhā
,
bʰūḥ
svāhā
bʰuvaḥ
svāhā
//
E
agnaye
svāhā
,
somāya
svāhā
,
bʰūḥ
svāhā
bʰuvaḥ
svāhā
//
E
Chapter: 2
(pralambʰanam
,
tatra
adbʰuta-utpādanam)
Sentence: 1
śirīṣodumbaraśamīcūrṇaṃ
sarpiṣā
saṃhr̥tyārdʰamāsikaḥ
kṣudyogaḥ
//
śirīṣa-udumbara-śamī-cūrṇaṃ
sarpiṣā
saṃhr̥tya+
ardʰa-māsikaḥ
kṣud-yogaḥ
//
Sentence: 2
kaśerukotpalakandekṣumūlabisadūrvākṣīragʰr̥tamaṇḍasiddʰo
māsikaḥ
//
kaśeruka-utpala-kandekṣu-mūla-bisa-dūrvā-kṣīra-gʰr̥ta-maṇḍa-siddʰo
māsikaḥ
//
Sentence: 3
māṣayavakulattʰadarbʰamūlacūrṇaṃ
vā
kṣīragʰr̥tābʰyām
,
vallīkṣīragʰr̥taṃ
vā
samasiddʰam
,
sālapr̥śniparṇīmūlakalkaṃ
payasā
pītvā
,
payo
vā
tatsiddʰaṃ
madʰugʰr̥tābʰyām
aśitvā
māsam
upavasati
//
māṣa-yava-kulattʰa-darbʰa-mūla-cūrṇaṃ
vā
kṣīra-gʰr̥tābʰyām
,
vallī-kṣīra-gʰr̥taṃ
vā
sama-siddʰam
,
sāla-pr̥śni-parṇī-mūla-kalkaṃ
payasā
pītvā
,
payo
vā
tat-siddʰaṃ
madʰu-gʰr̥tābʰyām
aśitvā
māsam
upavasati
//
Sentence: 4
śvetabastamūtre
saptarātroṣitaiḥ
siddʰārtʰakaiḥ
siddʰaṃ
tailaṃ
kaṭukālābau
māsārdʰamāsastʰitaṃ
catuṣpadadvipadānāṃ
virūpakaraṇam
//
śveta-basta-mūtre
sapta-rātra-uṣitaiḥ
siddʰa-artʰakaiḥ
siddʰaṃ
tailaṃ
kaṭuka-ālābau
māsa-ardʰa-māsa-stʰitaṃ
catuṣ-pada-dvi-padānāṃ
virūpa-karaṇam
//
Sentence: 5
takrayavabʰakṣasya
saptarātrād
ūrdʰvaṃ
śvetagardabʰasya
leṇḍayavaiḥ
siddʰaṃ
gaurasarṣapatailaṃ
virūpakaraṇam
//
takra-yava-bʰakṣasya
sapta-rātrād
ūrdʰvaṃ
śveta-gardabʰasya
leṇḍa-yavaiḥ
siddʰaṃ
gaura-sarṣapa-tailaṃ
virūpa-karaṇam
//
Sentence: 6
etayor
anyatarasya
mūtraleṇdarasasiddʰaṃ
siddʰārtʰakatailam
arkatūlapataṅgacūrṇapratīvāpaṃ
śvetīkaraṇam
//
etayor
anyatarasya
mūtra-leṇda-rasa-siddʰaṃ
siddʰa-artʰaka-tailam
arka-tūla-pataṅga-cūrṇa-pratīvāpaṃ
śvetī-karaṇam
//
Sentence: 7
śvetakukkuṭājagaraleṇḍayogaḥ
śvetīkaraṇam
//
śveta-kukkuṭa-ajagara-leṇḍa-yogaḥ
śvetī-karaṇam
//
Sentence: 8
śvetabastamūtre
śvetasarṣapāḥ
saptarātroṣitāstakra(
?)markakṣīralavaṇaṃ
dʰānyaṃ
ca
pakṣastʰito
yogaḥ
śvetīkaraṇam
//
śveta-basta-mūtre
śveta-sarṣapāḥ
sapta-rātra-uṣita-astakra(
?)-marka--kṣīra-lavaṇaṃ
dʰānyaṃ
ca
pakṣa-stʰito
yogaḥ
śvetī-karaṇam
//
Sentence: 9
kaṭukālābau
valīgate
gataṃardʰamāsastʰitaṃ
gaurasarṣapapiṣṭaṃ
romṇāṃ
śvetīkaraṇam
//
kaṭuka-alābau
valī-gate
gataṃ-ardʰa-māsa-stʰitaṃ
gaura-sarṣapa-piṣṭaṃ
romṇāṃ
śvetī-karaṇam
//
Sentence: 10ab
alojuneti
yaḥ
kīṭaḥ
śvetā
ca
gr̥hagolikā
/
alojuneti
yaḥ
kīṭaḥ
śvetā
ca
gr̥ha-golikā
/
Sentence: 10cd
etena
piṣtenābʰyaktāḥ
keśāḥ
syuḥ
śaṅkʰapāṇḍarāḥ
//
etena
piṣtena+
abʰyaktāḥ
keśāḥ
syuḥ
śaṅkʰa-pāṇḍarāḥ
//
Sentence: 11
gomayena
tindukāriṣṭakalkena
vā
marditāṅgasya
bʰallātakarasānuliptasya
māsikaḥ
kuṣṭʰayogaḥ
//
gomayena
tinduka-ariṣṭa-kalkena
vā
mardita-aṅgasya
bʰallātaka-rasa-anuliptasya
māsikaḥ
kuṣṭʰa-yogaḥ
//
Sentence: 12
kr̥ṣṇasarpamukʰe
gr̥hagolikāmukʰe
vā
saptarātroṣitā
gujjāḥ
kuṣṭʰayogaḥ
//
kr̥ṣṇa-sarpa-mukʰe
gr̥ha-golikā-mukʰe
vā
sapta-rātra-uṣitā
gujjāḥ
kuṣṭʰa-yogaḥ
//
Sentence: 13
śukapittāṇḍarasābʰyaṅgaḥ
kuṣṭʰayogaḥ
//
śuka-pitta-aṇḍa-rasa-abʰyaṅgaḥ
kuṣṭʰa-yogaḥ
//
Sentence: 14
kuṣṭʰasyapriyālakalkakaṣāyaḥ
pratīkāraḥ
//
kuṣṭʰasya-priyāla-kalka-kaṣāyaḥ
pratīkāraḥ
//
Sentence: 15
kukkuṭakośātakī(
?)śatāvarīmūlayuktam
āhārayamāṇo
māsena
gauro
bʰavati
//
kukkuṭa-kośa-atakī(
?)-śatāvarī-mūla-yuktam
āhārayamāṇo
māsena
gauro
bʰavati
//
Sentence: 16
vaṭakaṣāyasnātaḥ
sahacarakalkadigdʰaḥ
kr̥ṣṇo
bʰavati
//
vaṭa-kaṣāya-snātaḥ
saha-cara-kalka-digdʰaḥ
kr̥ṣṇo
bʰavati
//
Sentence: 17
śakunakaṇgutailayuktā
haritālamanaḥśilāḥ
śyāmīkaraṇam
//
śakuna-kaṇgu-taila-yuktā
hari-tāla-manaḥ-śilāḥ
śyāmī-karaṇam
//
Sentence: 18
kʰadyotacūrṇaṃ
sarṣapatailayuktaṃ
rātrau
jvalati
//
kʰa-dyota-cūrṇaṃ
sarṣapa-taila-yuktaṃ
rātrau
jvalati
//
Sentence: 19
kʰadyotagaṇḍūpadacūrṇaṃ
samudrajantūnāṃ
bʰr̥ṅgakapālānāṃ
kʰadirakarṇikārāṇāṃ
puṣpacūrṇaṃ
vā
śakunakaṅgutailayuktaṃ
tejanacūrṇam
//
kʰa-dyota-gaṇḍū-pada-cūrṇaṃ
samudra-jantūnāṃ
bʰr̥ṅga-kapālānāṃ
kʰadira-karṇikārāṇāṃ
puṣpa-cūrṇaṃ
vā
śakuna-kaṅgu-taila-yuktaṃ
tejana-cūrṇam
//
Sentence: 20
pāribʰadrakatvanmaṣī
maṇḍūkavasayā
yuktā
gātraprajvālanam
agninā
//
pāribʰadraka-tvan-maṣī
maṇḍūka-vasayā
yuktā
gātra-prajvālanam
agninā
//
Sentence: 21
paribʰadrakatvaktilakalkapradigdʰaṃ
śarīram
agninā
jvalati
//
paribʰadraka-tvak-tila-kalka-pradigdʰaṃ
śarīram
agninā
jvalati
//
Sentence: 22
pīlutvanmaṣīmayaḥ
piṇḍo
haste
jvalati
//
pīlu-tvan-maṣīmayaḥ
piṇḍo
haste
jvalati
//
Sentence: 23
maṇḍūkavasādigdʰo
'gninā
jvalati
//
maṇḍūka-vasā-digdʰo+
agninā
jvalati
//
Sentence: 24
tena
pradigdʰam
aṅgaṃ
kuśāmrapʰalatailasiktaṃ
samudramaṇḍūkīpʰenakasarjarasacūrṇayuktaṃ
vā
jvalati
//
tena
pradigdʰam
aṅgaṃ
kuśa-āmra-pʰala-taila-siktaṃ
samudra-maṇḍūkī-pʰenaka-sarja-rasa-cūrṇa-yuktaṃ
vā
jvalati
//
Sentence: 25
maṇḍūkakulīrādīnāṃ
vasayā
samabʰāgaṃ
tailaṃ
siddʰam
abʰyaṅgaṃ
gātrāṇām
agniprajvālanam
//
maṇḍūka-kulīra-ādīnāṃ
vasayā
sama-bʰāgaṃ
tailaṃ
siddʰam
abʰyaṅgaṃ
gātrāṇām
agni-prajvālanam
//
Sentence: 26
veṇumūlaśaivalaliptam
aṅgaṃ
maṇḍūkavasādigdʰam
agninā
jvalati
//
veṇu-mūla-śaivala-liptam
aṅgaṃ
maṇḍūka-vasā-digdʰam
agninā
jvalati
//
Sentence: 27
pāribʰadrakappatibalāvañjulavajrakadalīmūlakalkena
maṇḍūkavasāsiddʰena
tailenābʰyaktapādo
'ṅgāreṣu
gaccʰati
//
pāribʰadraka-ppatibalā-vañjula-vajra-kadalī-mūla-kalkena
maṇḍūka-vasā-siddʰena
tailena+
abʰyakta-pādo+
aṅgāreṣu
gaccʰati
//
Sentence: 28ab
upodakā
pratibalā
vañjulaḥ
pāribʰadrakaḥ
/
upa-udakā
pratibalā
vañjulaḥ
pāribʰadrakaḥ
/
Sentence: 28cd
eteṣāṃ
mūlakalkena
maṇḍūkavasayā
saha
//
eteṣāṃ
mūla-kalkena
maṇḍūka-vasayā
saha
//
Sentence: 29ab
sādʰayet
tailam
etena
pādāv
abʰyajya
nirmalau
/
sādʰayet
tailam
etena
pādāv
abʰyajya
nirmalau
/
Sentence: 29cd
aṅgārarāśau
vicared
yatʰā
kusumasaṃcaye
//
aṅgāra-rāśau
vicared
yatʰā
kusuma-saṃcaye
//
Sentence: 30
haṃsakrauñcamayūrāṇām
anyeṣāṃ
vā
mahāśakunīnām
udakaplavānāṃ
puccʰeṣu
baddʰā
naladīpikā
rātrāv
ulkādarśanam
//
haṃsa-krauñca-mayūrāṇām
anyeṣāṃ
vā
mahā-śakunīnām
udaka-plavānāṃ
puccʰeṣu
baddʰā
nala-dīpikā
rātrāv
ulkā-darśanam
//
Sentence: 31
vaidyutaṃ
bʰasmāṅgiśamanam
//
vaidyutaṃ
bʰasma-aṅgi-śamanam
//
Sentence: 32
strīpuṣpapāyitā
māṣā
vrajakulīmūlaṃ
maṇḍūkavasāmiśraṃ
culluyāṃ
dīptāyām
apācanam
//
strī-puṣpa-pāyitā
māṣā
vrajakulī-mūlaṃ
maṇḍūka-vasā-miśraṃ
culluyāṃ
dīptāyām
apācanam
//
Sentence: 33
cullīśodʰanaṃ
pratīkāraḥ
//
cullī-śodʰanaṃ
pratīkāraḥ
//
Sentence: 34
pīlumayo
maṇir
agnigarbʰaḥ
suvarcalāmūlagrantʰiḥ
sūtragrantʰir
vā
picupariveṣṭito
mukʰyād
agnidʰūmotsargaḥ
//
E
pīlumayo
maṇir
agni-garbʰaḥ
suvarcalā-mūla-grantʰiḥ
sūtra-grantʰir
vā
picu-pariveṣṭito
mukʰyād
agni-dʰūma-utsargaḥ
//
E
Sentence: 35
kuśāmrapʰalatailasikto
'gnir
varṣapravāteṣu
jvalati
//
kuśa-āmra-pʰala-taila-sikto+
agnir
varṣa-pravāteṣu
jvalati
//
Sentence: 36
samudrapʰenakas
tailayukto
'mbʰasi
plavamāno
jvalati
//
samudra-pʰenakas
taila-yukto+
ambʰasi
plavamāno
jvalati
//
Sentence: 37
plavamānānām
astʰiṣu
kalmāṣaveṇunā
nirmatʰito
'gnir
nodakena
śāmyati
,
udakena
jvalati
//
plavamānānām
astʰiṣu
kalmāṣa-veṇunā
nirmatʰito+
agnir
na+
udakena
śāmyati
,
udakena
jvalati
//
Sentence: 38
śastrahatasya
śūlaprotasya
vā
puruṣasya
vāmapārśvaparśukāstʰiṣu
kalmāṣaveṇunā
nirmatʰito
'gniḥ
striyāḥ
puruṣasya
vāstʰiṣu
manuṣyaparśukayā
nirmatʰito
'gnir
yatra
trir
apasavyaṃ
gaccʰati
na
cātrānyo
'gnir
jvalati
//
śastra-hatasya
śūla-protasya
vā
puruṣasya
vāma-pārśva-parśuka-astʰiṣu
kalmāṣa-veṇunā
nirmatʰito+
agniḥ
striyāḥ
puruṣasya
vā+
astʰiṣu
manuṣya-parśukayā
nirmatʰito+
agnir
yatra
trir
apasavyaṃ
gaccʰati
na
ca+
atra+
anyo+
agnir
jvalati
//
Sentence: 39ab
cuccundarī
kʰañjarīṭaḥ
kʰārakīṭaś
ca
piṣyate
/
cuccundarī
kʰañjarīṭaḥ
kʰāra-kīṭaś
ca
piṣyate
/
Sentence: 39cd
aśvamūtreṇa
saṃsr̥ṣṭā
nigalānāṃ
tu
bʰañjanam
//
aśva-mūtreṇa
saṃsr̥ṣṭā
nigalānāṃ
tu
bʰañjanam
//
Sentence: 40
ayaskānto
vā
pāṣāṇaḥ
kulīradardurakʰārakīṭavasāpradehena
dviguṇaḥ
//
ayas-kānto
vā
pāṣāṇaḥ
kulīra-dardura-kʰāra-kīṭa-vasā-pradehena
dvi-guṇaḥ
//
Sentence: 41
nārakagarbʰaḥ
kaṅkabʰāsapārśvotpalodakapiṣṭaś
catuṣpadadvipadānāṃ
pādalepaḥ
//
nāraka-garbʰaḥ
kaṅka-bʰāsa-pārśva-utpala-udaka-piṣṭaś
catuṣ-pada-dvi-padānāṃ
pāda-lepaḥ
//
Sentence: 42
ulūkagr̥dʰravasābʰyām
uṣṭracarmopānahāv
abʰyajya
vaṭapattraiḥ
praticcʰādya
pañcāśadyojanāny
aśrānto
gaccʰati
//
ulūka-gr̥dʰra-vasābʰyām
uṣṭra-carma-upānahāv
abʰyajya
vaṭapattraiḥ
praticcʰādya
pañcāśad-yojanāny
aśrānto
gaccʰati
//
Sentence: 43
śyenakaṅkakākagr̥dʰrahaṃsakrauñcavīcīrallānāṃ
majjāno
retāṃsi
vā
yojanaśatāya
,
siṃhavyāgʰradvīpakākolūkānāṃ
majjāno
retāṃsi
vā
//
śyena-kaṅka-kāka-gr̥dʰra-haṃsa-krauñca-vīcī-rallānāṃ
majjāno
retāṃsi
vā
yojana-śatāya
,
siṃha-vyāgʰra-dvīpa-kāka-ulūkānāṃ
majjāno
retāṃsi
vā
//
Sentence: 44
sārvavarṇikāni
garbʰapatanāny
uṣṭrikāyām
abʰiṣūya
śmaśāne
pretaśiśūn
vā
tatsamuttʰitaṃ
medo
yojanaśatāya
//
sārvavarṇikāni
garbʰa-patanāny
uṣṭrikāyām
abʰiṣūya
śmaśāne
preta-śiśūn
vā
tat-samuttʰitaṃ
medo
yojana-śatāya
//
Sentence: 45a
aniṣṭair
adbʰutotpātaiḥ
parasyodvegam
ācaret
/
aniṣṭair
adbʰuta-utpātaiḥ
parasya+
udvegam
ācaret
/
Sentence: 45b
ārājyāyeti
nirvādaḥ
samānaḥ
kopa
ucyate
//
E
ārājyāya+
iti
nirvādaḥ
samānaḥ
kopa
ucyate
//
E
Chapter: 3
(pralambʰanam
,
tatra
bʰaiṣajya-mantra-yogaḥ)
Sentence: 1
mārjāroṣṭravr̥kavarāhaśvāvidvāgulīnaptr̥kākolūkānām
anyeṣāṃ
vā
niśācarāṇāṃ
sattvānām
ekasya
dvayor
bahūnāṃ
vā
dakṣiṇāni
vāmāni
cākṣīṇi
gr̥hītvā
dvidʰā
cūrṇaṃ
kārayet
//
mārjāra-uṣṭra-vr̥ka-varāha-śva-avi-dvāgulī-naptr̥-kāka-ulūkānām
anyeṣāṃ
vā
niśā-carāṇāṃ
sattvānām
ekasya
dvayor
bahūnāṃ
vā
dakṣiṇāni
vāmāni
ca+
akṣīṇi
gr̥hītvā
dvidʰā
cūrṇaṃ
kārayet
//
Sentence: 2
tato
dakṣiṇaṃ
vāmena
vāmaṃ
dakṣiṇena
samabʰyajya
rātrau
tamasi
ca
paśyati
//
tato
dakṣiṇaṃ
vāmena
vāmaṃ
dakṣiṇena
samabʰyajya
rātrau
tamasi
ca
paśyati
//
Sentence: 3ab
ekāmlakaṃ
varāhākṣi
kʰadyotaḥ
kālaśārivā
/
eka-āmlakaṃ
varāha-akṣi
kʰa-dyotaḥ
kāla-śārivā
/
Sentence: 3cd
etenābʰyaktanayano
rātrau
rūpāṇi
paśyati
//
etena+
abʰyakta-nayano
rātrau
rūpāṇi
paśyati
//
Sentence: 4
trirātropoṣitaḥ
puṣyeṇa
śastrahatasya
śūlaprotasya
vā
puṃsaḥ
śiraḥkapāle
mr̥ttikāyāṃ
yavān
āvāsyāvikṣīreṇa
secayet
//
tri-rātra-upoṣitaḥ
puṣyeṇa
śastra-hatasya
śūla-protasya
vā
puṃsaḥ
śiraḥ-kapāle
mr̥ttikāyāṃ
yavān
āvāsya+
avikṣīreṇa
secayet
//
Sentence: 5
tato
yavavirūḍʰamālām
ābadʰya
naṣṭaccʰāyārūpaś
carati
//
tato
yava-virūḍʰa-mālām
ābadʰya
naṣṭac-cʰāyā-rūpaś
carati
//
Sentence: 6
triratropoṣitaḥ
puṣyeṇa
śvamārjārolūkavāgulīnāṃ
dakṣiṇāni
vāmāni
cākṣīṇi
dvidʰā
cūrṇaṃ
kārayet
//
tri-ratra-upoṣitaḥ
puṣyeṇa
śva-mārjāra-ulūka-vāgulīnāṃ
dakṣiṇāni
vāmāni
ca+
akṣīṇi
dvidʰā
cūrṇaṃ
kārayet
//
Sentence: 7
tato
yatʰāsvam
abʰyaktākṣo
naṣṭaccʰāyārūpaś
carati
//
tato
yatʰā-svam
abʰyakta-akṣo
naṣṭac-cʰāyā-rūpaś
carati
//
Sentence: 8
trirātropoṣitaḥ
puṣyeṇa
puruṣagʰātinaḥ
kāṇḍakasya
śalākām
añjanīṃ
ca
kārayet
//
tri-rātra-upoṣitaḥ
puṣyeṇa
puruṣa-gʰātinaḥ
kāṇḍakasya
śalākām
añjanīṃ
ca
kārayet
//
Sentence: 9
tato
anyatamenākṣicūrṇenābʰyaktākṣo
naṣṭaccʰāyārūpaś
carati
//
tato
anyatamena+
akṣi-cūrṇena+
abʰyakta-akṣo
naṣṭac-cʰāyā-rūpaś
carati
//
Sentence: 10
trirātropoṣitaḥ
puṣyeṇa
kālāyasīm
añjanīṃ
śalākāṃ
ca
kārayet
//
tri-rātra-upoṣitaḥ
puṣyeṇa
kālāyasīm
añjanīṃ
śalākāṃ
ca
kārayet
//
Sentence: 11
tato
niśācarāṇāṃ
sattvānām
anyatamasya
śiraḥkapālam
añjanena
pūrayitvā
mr̥tāyāḥ
striyā
yonau
praveśya
dāhayet
//
tato
niśā-carāṇāṃ
sattvānām
anyatamasya
śiraḥ-kapālam
añjanena
pūrayitvā
mr̥tāyāḥ
striyā
yonau
praveśya
dāhayet
//
Sentence: 12
tad
añjanaṃ
puṣyeṇoddʰr̥tya
tasyām
añjanyāṃ
nidadʰyāt
//
tad
añjanaṃ
puṣyeṇa+
uddʰr̥tya
tasyām
añjanyāṃ
nidadʰyāt
//
Sentence: 13
tenābʰyaktākṣo
naṣṭacʰāyārūpaś
carati
//
tena+
abʰyakta-akṣo
naṣṭa-cʰāyā-rūpaś
carati
//
Sentence: 14
yatra
brāhmaṇam
āhitāgniṃ
dagdʰaṃ
dahyamānaṃ
vā
paśyet
tatra
trirātropoṣitaḥ
puṣyeṇa
svayaṃmr̥tasya
vāsasā
prasevaṃ
kr̥tvā
citābʰasmanā
pūrayitvā
tam
ābadʰya
naṣṭaccʰāyārūpaś
carati
//
yatra
brāhmaṇam
āhita-agniṃ
dagdʰaṃ
dahyamānaṃ
vā
paśyet
tatra
tri-rātra-upoṣitaḥ
puṣyeṇa
svayaṃ-mr̥tasya
vāsasā
prasevaṃ
kr̥tvā
citā-bʰasmanā
pūrayitvā
tam
ābadʰya
naṣṭac-cʰāyā-rūpaś
carati
//
Sentence: 15
brāhmaṇasya
pretakārye
yo
gaur
māryate
tasyāstʰimajjacūrṇapūrṇāhibʰastrā
paśūnām
antardʰānam
//
brāhmaṇasya
preta-kārye
yo
gaur
māryate
tasya+
astʰi-majja-cūrṇa-pūrṇā+
ahi-bʰastrā
paśūnām
antar-dʰānam
//
Sentence: 16
sarpadaṣṭasya
bʰasmanā
pūrṇā
pracalākabʰastrā
mr̥gāṇām
antardʰānam
//
sarpa-daṣṭasya
bʰasmanā
pūrṇā
pracalāka-bʰastrā
mr̥gāṇām
antar-dʰānam
//
Sentence: 17
ulūkavāgulīpuccʰapurīṣajānvastʰicūrṇapūrṇāhibʰastrā
pakṣiṇām
antardʰānam
//
ulūka-vāgulī-puccʰa-purīṣa-jānv-astʰi-cūrṇa-pūrṇā+
ahi-bʰastrā
pakṣiṇām
antar-dʰānam
//
Sentence: 18
ity
aṣṭāv
antardʰānayogaḥ
//
ity
aṣṭāv
antar-dʰāna-yogaḥ
//
Sentence: 19ab
"baliṃ
vairocanaṃ
vande
śatamāyaṃ
ca
śambaram
/
"baliṃ
vairocanaṃ
vande
śata-māyaṃ
ca
śambaram
/
Sentence: 19cd
bʰaṇḍīrapākaṃ
narakaṃ
nikumbʰaṃ
kumbʰam
eva
ca
//
bʰaṇḍīra-pākaṃ
narakaṃ
nikumbʰaṃ
kumbʰam
eva
ca
//
Sentence: 20ab
devalaṃ
nāradaṃ
vande
vande
sāvarṇigālavam
/
devalaṃ
nāradaṃ
vande
vande
sāvarṇi-gālavam
/
Sentence: 20cd
eteṣām
anuyogena
kr̥taṃ
te
svāpanaṃ
mahat
//
eteṣām
anuyogena
kr̥taṃ
te
svāpanaṃ
mahat
//
Sentence: 21ab
yatʰā
svapanty
ajagarāḥ
svapanty
api
camūkʰalāḥ
/
yatʰā
svapanty
ajagarāḥ
svapanty
api
camū-kʰalāḥ
/
Sentence: 21cd
tatʰā
svapantu
puruṣā
ye
ca
grāme
kutūhalāḥ
//
tatʰā
svapantu
puruṣā
ye
ca
grāme
kutūhalāḥ
//
Sentence: 22ab
bʰaṇḍakānāṃ
sahasreṇa
ratʰanemiśatena
ca
/
bʰaṇḍakānāṃ
sahasreṇa
ratʰa-nemi-śatena
ca
/
Sentence: 22cd
imaṃ
gr̥haṃ
pravekṣyāmi
tūṣṇīm
āsantu
bʰāṇḍakāḥ
//
imaṃ
gr̥haṃ
pravekṣyāmi
tūṣṇīm
āsantu
bʰāṇḍakāḥ
//
Sentence: 23ab
namaskr̥tvā
ca
manave
baddʰvā
śunakapʰelakāḥ
/
namas-kr̥tvā
ca
manave
baddʰvā
śunaka-pʰelakāḥ
/
Sentence: 23cd
ye
devā
devalokeṣu
mānuṣeṣu
ca
brāhmaṇāḥ
//
ye
devā
deva-lokeṣu
mānuṣeṣu
ca
brāhmaṇāḥ
//
Sentence: 24ab
adʰyayanapāragāḥ
siddʰā
ye
ca
kaulāsa
tāpasāḥ
/
adʰyayana-pāragāḥ
siddʰā
ye
ca
kaulāsa
tāpasāḥ
/
Sentence: 24cd
etebʰyaḥ
sarvasiddʰebʰyaḥ
kr̥taṃ
te
svāpanaṃ
mahat
//
etebʰyaḥ
sarva-siddʰebʰyaḥ
kr̥taṃ
te
svāpanaṃ
mahat
//
Sentence: 25
atigaccʰanti
ca
mayy
apagaccʰantu
saṃhatāḥ
//
atigaccʰanti
ca
mayy
apagaccʰantu
saṃhatāḥ
//
Sentence: 26
alite
,
valite
,
manave
svāhā
//
alite
,
valite
,
manave
svāhā
//
Sentence: 27
etasya
prayogaḥ
//
etasya
prayogaḥ
//
Sentence: 28
trirātropoṣitaḥ
kr̥ṣṇacaturdaśyāṃ
puṣyayoginyāṃ
śvapākīhastād
vilakʰāvalekʰanaṃ
krīṇīyāt
//
tri-rātra-upoṣitaḥ
kr̥ṣṇa-catur-daśyāṃ
puṣya-yoginyāṃ
śva-pākī-hastād
vilakʰa-avalekʰanaṃ
krīṇīyāt
//
Sentence: 29
tanmāṣaiḥ
saha
kaṇḍolikāyāṃ
kr̥tvāsaṃkīrṇa
ādahane
nikʰānayet
//
tan-māṣaiḥ
saha
kaṇḍolikāyāṃ
kr̥tvā+
asaṃkīrṇa
ādahane
nikʰānayet
//
Sentence: 30
dvitīyasyāṃ
caturdaśyām
uddʰr̥tya
kumāryā
peṣayitvā
gulikāḥ
kārayet
//
dvitīyasyāṃ
caturdaśyām
uddʰr̥tya
kumāryā
peṣayitvā
gulikāḥ
kārayet
//
Sentence: 31
tata
ekāṃ
gulikām
abʰimantrayitvā
yatraitana
mantreṇa
kṣipati
tat
sarvaṃ
prasvāpayati
//
tata
ekāṃ
gulikām
abʰimantrayitvā
yatra+
etana
mantreṇa
kṣipati
tat
sarvaṃ
prasvāpayati
//
Sentence: 32
etenaiva
kalpena
śvāvidʰaḥ
śalyakaṃ
trikālaṃ
triśvetam
asaṃkīrṇa
ādahane
nikʰānayet
//
etena+
eva
kalpena
śvā-vidʰaḥ
śalyakaṃ
tri-kālaṃ
triśvetam
asaṃkīrṇa
ādahane
nikʰānayet
//
Sentence: 33
dvitīyasyāṃ
caturdaśyām
uddʰr̥tyādahanabʰasmanā
saha
yatraitena
mantreṇa
kṣipati
tat
sarvaṃ
prasvāpayati
//
dvitīyasyāṃ
caturdaśyām
uddʰr̥tya+
ādahana-bʰasmanā
saha
yatra-etena
mantreṇa
kṣipati
tat
sarvaṃ
prasvāpayati
//
Sentence: 34ab
"suvarṇapuṣpīṃ
brahmāṇīṃ
brahmāṇaṃ
ca
kuśadʰvajam
/
"suvarṇa-puṣpīṃ
brahmāṇīṃ
brahmāṇaṃ
ca
kuśa-dʰvajam
/
Sentence: 34cd
sarvāś
ca
devatā
vande
vande
sarvāṃś
ca
tāpasān
//
sarvāś
ca
devatā
vande
vande
sarvāṃś
ca
tāpasān
//
Sentence: 35ab
vaśaṃ
me
brāhmaṇā
yāntu
bʰūmipālāś
ca
kṣatriyāḥ
/
vaśaṃ
me
brāhmaṇā
yāntu
bʰūmi-pālāś
ca
kṣatriyāḥ
/
Sentence: 35cd
vaśaṃ
vaiśyāś
ca
śūdrāś
ca
vaśatāṃ
yāntu
me
sadā
//
vaśaṃ
vaiśyāś
ca
śūdrāś
ca
vaśatāṃ
yāntu
me
sadā
//
Sentence: 36
svāhā
-
amile
kimile
vayucāre
prayoge
pʰakke
vayuhve
vihāle
dantakaṭake
svāhā
//
svāhā
-
amile
kimile
vayu-cāre
prayoge
pʰakke
vayuhve
vihāle
danta-kaṭake
svāhā
//
Sentence: 37ab
sukʰaṃ
svapantu
śunakā
ye
ca
grāme
kutūhalāḥ
/
sukʰaṃ
svapantu
śunakā
ye
ca
grāme
kutūhalāḥ
/
Sentence: 37cd
śvāvidʰaḥ
śalyakaṃ
caitat
triśvetaṃ
brahmanirmitam
//
śvā-vidʰaḥ
śalyakaṃ
ca+
etat
tri-śvetaṃ
brahma-nirmitam
//
Sentence: 38ab
prasuptāḥ
sarvasiddʰā
hi
etat
te
svāpanaṃ
kr̥tam
/
prasuptāḥ
sarva-siddʰā
hi
etat
te
svāpanaṃ
kr̥tam
/
Sentence: 38cd
yāvad
grāmasya
sīmāntaḥ
sūryasyodgamanād
iti
//
yāvad
grāmasya
sīmāntaḥ
sūryasya+
udgamanād
iti
//
Sentence: 39
svāhā
" //
svāhā
" //
Sentence: 40
etasya
prayogaḥ
//
etasya
prayogaḥ
//
Sentence: 41
śvāvidʰaḥ
śalyakāni
triśvetāni
,
saptarātropoṣitaḥ
kr̥ṣṇacaturdaśyāṃ
kʰādirābʰiḥ
samidʰāmir(
?)
agnim
etena
mantreṇāṣṭaśatasampātaṃ
kr̥tvā
madʰugʰr̥tābʰyām
abʰijuhuyāt
//
śvā-vidʰaḥ
śalyakāni
tri-śvetāni
,
sapta-rātra-upoṣitaḥ
kr̥ṣṇa-caturdaśyāṃ
kʰādirābʰiḥ
samidʰāmir(
?)
agnim
etena
mantreṇa+
aṣṭa-śata-sampātaṃ
kr̥tvā
madʰu-gʰr̥tābʰyām
abʰijuhuyāt
//
Sentence: 42
tata
ekam
etena
mantreṇa
grāmadvāri
gr̥hadvāri
vā
yatra
nikʰanyate
tat
sarvaṃ
prasvāpayati
//
tata
ekam
etena
mantreṇa
grāma-dvāri
gr̥ha-dvāri
vā
yatra
nikʰanyate
tat
sarvaṃ
prasvāpayati
//
Sentence: 43ab
"baliṃ
vairocanaṃ
vande
śatamāyaṃ
ca
śambaram
/
"baliṃ
vairocanaṃ
vande
śatamāyaṃ
ca
śambaram
/
Sentence: 43cd
nikumbʰaṃ
narakaṃ
kumbʰaṃ
tantukaccʰaṃ
mahāsuram
//
nikumbʰaṃ
narakaṃ
kumbʰaṃ
tantu-kaccʰaṃ
mahā-asuram
//
Sentence: 44ab
armālavaṃ
pramīlaṃ
ca
maṇḍolūkaṃ
gʰaṭobalam
/
armālavaṃ
pramīlaṃ
ca
maṇḍa-ulūkaṃ
gʰaṭa-ubalam
/
Sentence: 44cd
kr̥ṣṇakaṃsopacāraṃ
ca
paulomīṃ
ca
yaśasvinīm
//
kr̥ṣṇa-kaṃsa-upacāraṃ
ca
paulomīṃ
ca
yaśasvinīm
//
Sentence: 45ab
abʰimantrayitvā
gr̥hṇāmi
siddʰyartʰaṃ
śavaśārikām
/
abʰimantrayitvā
gr̥hṇāmi
siddʰy-artʰaṃ
śava-śārikām
/
Sentence: 45cd
jayatu
jayati
ca
namaḥ
śalakabʰūtebʰyaḥ
svāhā
//
jayatu
jayati
ca
namaḥ
śalaka-bʰūtebʰyaḥ
svāhā
//
Sentence: 46ab
sukʰaṃ
svapantu
śunakā
ye
ca
grāme
kutūhalāḥ
/
sukʰaṃ
svapantu
śunakā
ye
ca
grāme
kutūhalāḥ
/
Sentence: 46cd
sukʰaṃ
svapantu
siddʰārtʰā
yam
artʰaṃ
mārgayāmahe
/
sukʰaṃ
svapantu
siddʰa-artʰā
yam
artʰaṃ
mārgayāmahe
/
Sentence: 46ec
yāvad
astam
ayād
udayo
yāvad
artʰaṃ
pʰalaṃ
mama
//
yāvad
astam
ayād
udayo
yāvad
artʰaṃ
pʰalaṃ
mama
//
Sentence: 47
iti
svāhā
//
iti
svāhā
//
Sentence: 48
etasya
prayogaḥ
//
etasya
prayogaḥ
//
Sentence: 49
caturbʰaktopavāsī
kr̥ṣṇacaturdaśyām
asaṃkīrṇa
ādahane
baliṃ
kr̥tvaitena
mantreṇa
śavaśārikāṃ
gr̥hītvā
pautrīpoṭṭalikaṃ
badʰnīyāt
//
catur-bʰakta-upavāsī
kr̥ṣṇa-caturdaśyām
asaṃkīrṇa
ādahane
baliṃ
kr̥tvā+
etena
mantreṇa
śava-śārikāṃ
gr̥hītvā
pautrī-poṭṭalikaṃ
badʰnīyāt
//
Sentence: 50
tanmadʰye
śvāvidʰaḥ
śalyakena
viddʰvā
yatraitena
mantreṇa
nikʰanyate
tat
sarvaṃ
prasvāpayati
//
tan-madʰye
śvā-vidʰaḥ
śalyakena
viddʰvā
yatra+
etena
mantreṇa
nikʰanyate
tat
sarvaṃ
prasvāpayati
//
Sentence: 51ab
"upaimi
śaraṇaṃ
cāgniṃ
daivatāni
diśo
daśa
/
"upaimi
śaraṇaṃ
ca+
agniṃ
daivatāni
diśo
daśa
/
Sentence: 51cd
apayāntu
ca
sarvāṇi
vaśatāṃ
yāntu
me
sadā
//
apayāntu
ca
sarvāṇi
vaśatāṃ
yāntu
me
sadā
//
Sentence: 52
svāhā
" //
svāhā
" //
Sentence: 53
etasya
prayogaḥ
//
etasya
prayogaḥ
//
Sentence: 54
trirātroposṣitaḥ
puṣyeṇa
śarkarā
ekaviṃśatisampātaṃ
kr̥tvā
madʰugʰr̥tābʰyām
abʰijuhuyāt
//
tri-rātra-uposṣitaḥ
puṣyeṇa
śarkarā
eka-viṃśati-sampātaṃ
kr̥tvā
madʰu-gʰr̥tābʰyām
abʰijuhuyāt
//
Sentence: 55
tato
gandʰamālyena
pūjayitvā
nikʰānayet
//
tato
gandʰa-mālyena
pūjayitvā
nikʰānayet
//
Sentence: 56
dvitīyena
puṣyeṇoddʰr̥tyaikāṃ
śarkarām
abʰimantrayitvā
kapāṭam
āhanyāt
//
dvitīyena
puṣyeṇa+
uddʰr̥tya+
ekāṃ
śarkarām
abʰimantrayitvā
kapāṭam
āhanyāt
//
Sentence: 57
abʰyantarm
catasr̥ṇāṃ
śarkarāṇāṃ
dvāram
apāvriyate
//
abʰyantarm
catasr̥ṇāṃ
śarkarāṇāṃ
dvāram
apāvriyate
//
Sentence: 58
caturbʰaktopavāsī
kr̥ṣṇacaturdaśyāṃ
bʰagnasya
puruṣasyāstʰnā
r̥ṣabʰaṃ
kārayet
,
abʰimantrayec
caitena
//
catur-bʰakta-upavāsī
kr̥ṣṇa-caturdaśyāṃ
bʰagnasya
puruṣasya+
astʰnā
r̥ṣabʰaṃ
kārayet
,
abʰimantrayec
ca+
etena
//
Sentence: 59
dvigoyuktaṃ
goyānam
āhr̥taṃ
bʰavati
//
dvi-go-yuktaṃ
go-yānam
āhr̥taṃ
bʰavati
//
Sentence: 60
tataḥ
paramākāśe
virāmati
//
tataḥ
parama-ākāśe
virāmati
//
Sentence: 61
ravisagandʰaḥ
parigʰamati
sarvaṃ
pr̥ṇāti
//
ravi-sagandʰaḥ
parigʰamati
sarvaṃ
pr̥ṇāti
//
Sentence: 62
"caṇḍālīkumbʰītumbakaṭukasāraugʰaḥ
sanārībʰago
'si
-
svāhā
//
"caṇḍālī-kumbʰī-tumba-kaṭuka-sāra-ogʰaḥ
sanārī-bʰago+
asi
-
svāhā
//
Sentence: 63
tālodgʰāṭanaṃ
prasvāpanaṃ
ca
//
tāla-udgʰāṭanaṃ
prasvāpanaṃ
ca
//
Sentence: 64
trirātropoṣitaḥ
puṣyeṇa
śastrahatasya
śūlaprotasya
vā
puṃsaḥ
śiraḥkapāle
mr̥ttikāyāṃ
tuvarīrāvāsyodakena
secayet
//(?)
tri-rātra-upoṣitaḥ
puṣyeṇa
śastra-hatasya
śūla-protasya
vā
puṃsaḥ
śiraḥ-kapāle
mr̥ttikāyāṃ
tuvarī-rāvāsya+
udakena
secayet
//(?)
Sentence: 65
jātānāṃ
puṣyeṇaiva
gr̥hītvā
rajjukāṃ
vartayet
//
jātānāṃ
puṣyeṇa+
eva
gr̥hītvā
rajjukāṃ
vartayet
//
Sentence: 66
tataḥ
sajyānāṃ
dʰanuṣāṃ
yantrāṇāṃ
ca
purastāc
cʰedanaṃ
jyāccʰedanaṃ
karoti
//
tataḥ
sajyānāṃ
dʰanuṣāṃ
yantrāṇāṃ
ca
purastāc
cʰedanaṃ
jyāc-cʰedanaṃ
karoti
//
Sentence: 67
udakāhibʰastrām
uccʰvāsamr̥ttikayā
striyāḥ
puruṣasya
vā
pūrayet
,
nāsikābandʰanaṃ
mukʰagrahaś
ca
//
udaka-ahi-bʰastrām
uccʰvāsa-mr̥ttikayā
striyāḥ
puruṣasya
vā
pūrayet
,
nāsikā-bandʰanaṃ
mukʰa-grahaś
ca
//
Sentence: 68
varāhabʰastrām
uccʰvāsamr̥ttikayā
pūrayitvā
markaṭasnāyunāvabadʰnīyāt
,
ānāhakāraṇam
//
varāha-bʰastrām
uccʰvāsamr̥ttikayā
pūrayitvā
markaṭa-snāyunā+
avabadʰnīyāt
,
ānāha-kāraṇam
//
Sentence: 69
kr̥ṣṇacaturdaśyāṃ
śastrahatāyā
goḥ
kapilāyāḥ
pittena
rājavr̥kṣamayīm
amitrapratimām
añjyāt
,
andʰīkaraṇam
//
kr̥ṣṇa-caturdaśyāṃ
śastra-hatāyā
goḥ
kapilāyāḥ
pittena
rāja-vr̥kṣamayīm
amitra-pratimām
añjyāt
,
andʰī-karaṇam
//
Sentence: 70
caturbʰaktopavāsī
kr̥ṣṇacaturdaśyāṃ
baliṃ
kr̥tvā
śūlaprotasya
puruṣasyāstʰnā
kīlakān
kārayet
//
catur-bʰakta-upavāsī
kr̥ṣṇa-caturdaśyāṃ
baliṃ
kr̥tvā
śūla-protasya
puruṣasya+
astʰnā
kīlakān
kārayet
//
Sentence: 71
eteṣām
ekaḥ
purīṣe
mūtre
vā
nikʰāta
ānāhaṃ
karoti
,
pade
'syāsane
vā
nikʰātaḥ
śoṣeṇa
mārayati
,
āpaṇe
kṣetre
gr̥he
vā
vr̥tticcʰedaṃ
karoti
//
eteṣām
ekaḥ
purīṣe
mūtre
vā
nikʰāta
ānāhaṃ
karoti
,
pade+
asya+
āsane
vā
nikʰātaḥ
śoṣeṇa
mārayati
,
āpaṇe
kṣetre
gr̥he
vā
vr̥ttic-cʰedaṃ
karoti
//
Sentence: 72
etenaiva
kalpena
vidyuddagdʰasya
vr̥kṣasya
kīlakā
vyākʰyātāḥ
//
etena+
eva
kalpena
vidyud-dagdʰasya
vr̥kṣasya
kīlakā
vyākʰyātāḥ
//
Sentence: 73ab
punar
navam
avācīnaṃ
nimbaḥ
kāmamadʰuś
ca
yaḥ
/
punar
navam
avācīnaṃ
nimbaḥ
kāma-madʰuś
ca
yaḥ
/
Sentence: 73cd
kapiroma
manuṣyāstʰi
baddʰvā
mr̥takavāsasā
//
kapi-roma
manuṣya-astʰi
baddʰvā
mr̥taka-vāsasā
//
Sentence: 74ab
nikʰanyate
gr̥he
yasya
dr̥ṣṭvā
vā
yat
padaṃ
nayet
/
nikʰanyate
gr̥he
yasya
dr̥ṣṭvā
vā
yat
padaṃ
nayet
/
Sentence: 74cd
saputradāraḥ
sadʰanastrīn
pakṣān
nātivartate
//
saputra-dāraḥ
sadʰana-strīn
pakṣān
na+
ativartate
//
Sentence: 75ab
punar
navam
avācīnaṃ
nimbaḥ
kāmamadʰuś
ca
yaḥ
/
punar
navam
avācīnaṃ
nimbaḥ
kāma-madʰuś
ca
yaḥ
/
Sentence: 75cd
svayaṃguptā
manuṣyāstʰi
pade
yasya
nikʰanyate
//
svayaṃ-guptā
manuṣya-astʰi
pade
yasya
nikʰanyate
//
Sentence: 76ab
dvāre
gr̥hasya
senāyā
grāmasya
nagarasya
vā
/
dvāre
gr̥hasya
senāyā
grāmasya
nagarasya
vā
/
Sentence: 76cd
saputradāraḥ
sadʰanastrīn
pakṣān
nātivartate
//
saputra-dāraḥ
sadʰana-strīn
pakṣān
na+
ativartate
//
Sentence: 77ab
ajamarkaṭaromāṇi
mārjāranakulasya
ca
/
aja-markaṭa-romāṇi
mārjāra-nakulasya
ca
/
Sentence: 77cd
brāhmaṇānāṃ
śvapākānāṃ
kākolūkasya
cāharet
/
brāhmaṇānāṃ
śva-pākānāṃ
kāka-ulūkasya
ca+
āharet
/
Sentence: 77cd
etena
viṣṭʰāvakṣuṇṇā
sadya
utsādakārikā
//
etena
viṣṭʰā+
avakṣuṇṇā
sadya
utsāda-kārikā
//
Sentence: 78ab
pretanirmālikā
kiṇvaṃ
romāṇi
nakulasya
ca
/
preta-nirmālikā
kiṇvaṃ
romāṇi
nakulasya
ca
/
Sentence: 78cd
vr̥ścikāly(
?)ahikr̥ttiś
ca
pade
yasya
nikʰanyate
/
vr̥ścika-āly(
?)-ahi-kr̥ttiś
ca
pade
yasya
nikʰanyate
/
Sentence: 78ef
bʰavaty
apuruṣaḥ
sadyo
yāvat
tan
nāpanīyate
//
bʰavaty
apuruṣaḥ
sadyo
yāvat
tan
na+
apanīyate
//
Sentence: 79
trirātropoṣitaḥ
puṣyeṇa
śastrahatasya
śūlaprotasya
vā
puṃsaḥ
śiraḥkapāle
mr̥ttikāyāṃ
guñjā
āvāsyodakena
secayet
//
tri-rātra-upoṣitaḥ
puṣyeṇa
śastra-hatasya
śūla-protasya
vā
puṃsaḥ
śiraḥ-kapāle
mr̥ttikāyāṃ
guñjā
āvāsya+
udakena
secayet
//
Sentence: 80
jātānām
amāvāsyāyāṃ
paurṇamāsyāṃ
vā
puṣyayoginyāṃ
guñjavallīr
grāhayitvā
maṇḍalikāni
kārayet
//
jātānām
amāvāsyāyāṃ
paurṇamāsyāṃ
vā
puṣya-yoginyāṃ
guñja-vallīr
grāhayitvā
maṇḍalikāni
kārayet
//
Sentence: 81
teṣv
annapānabʰājanāni
nyastāni
na
kṣīyante
//
teṣv
anna-pāna-bʰājanāni
nyastāni
na
kṣīyante
//
Sentence: 82
rātriprekṣāyāṃ
pravr̥ttāyāṃ
pradīpāgniṣu
mr̥tadʰenoḥ
stanān
utkr̥tya
dāhayet
//
rātri-prekṣāyāṃ
pravr̥ttāyāṃ
pradīpa-agniṣu
mr̥ta-dʰenoḥ
stanān
utkr̥tya
dāhayet
//
Sentence: 83
dagdʰān
vr̥ṣamūtreṇa
peṣayitvā
navakumbʰam
antarlepayet
//
dagdʰān
vr̥ṣa-mūtreṇa
peṣayitvā
nava-kumbʰam
antar-lepayet
//
Sentence: 84
taṃ
grāmam
apasavyaṃ
pariṇīya
yat
tatra
nyastaṃ
navanītam
eṣāṃ
tat
sarvam
āgaccʰati
//
taṃ
grāmam
apasavyaṃ
pariṇīya
yat
tatra
nyastaṃ
nava-nītam
eṣāṃ
tat
sarvam
āgaccʰati
//
Sentence: 85
kr̥ṣṇacaturdaśyāṃ
puṣyayoginyāṃ
śuno
lagnakasya
yonau
kālāyasīṃ
mudrikāṃ
preṣayet
//
kr̥ṣṇa-caturdaśyāṃ
puṣya-yoginyāṃ
śuno
lagnakasya
yonau
kālāyasīṃ
mudrikāṃ
preṣayet
//
Sentence: 85
tāṃ
svayaṃ
patitāṃ
gr̥hṇīyāt
//
tāṃ
svayaṃ
patitāṃ
gr̥hṇīyāt
//
Sentence: 87
tayā
vr̥kṣapʰalāny
ākāritāny
āgaccʰanti
//
tayā
vr̥kṣa-pʰalāny
ākāritāny
āgaccʰanti
//
Sentence: 88ab
mantrabʰaiṣajyasamyuktā
yogā
māyākr̥tāś
ca
ye
/
mantra-bʰaiṣajya-samyuktā
yogā
māyā-kr̥tāś
ca
ye
/
Sentence: 88cd
upahanyād
amitrāṃs
taiḥ
svajanaṃ
cābʰipālayet
//
E
upahanyād
amitrāṃs
taiḥ
sva-janaṃ
ca+
abʰipālayet
//
E
Chapter: 4
(sva-bala-upagʰāta-pratīkāraḥ)
Sentence: 1
svapakṣe
paraprayuktānāṃ
dūṣīviṣagarāṇāṃ
pratīkāraḥ
//
sva-pakṣe
para-prayuktānāṃ
dūṣī-viṣa-garāṇāṃ
pratīkāraḥ
//
Sentence: 2
śleṣmātakakapittʰadantidantaśaṭʰagojiśirīṣapāṭalībalāsyonāgapunarnavāśvetavāraṇakvātʰayuktam(
?)
candanasālāvr̥kīlohitayuktaṃ
nejanodakaṃ
rājopabʰogyānāṃ
guhyaprakṣālanaṃ
strīṇām
,
senāyāś
ca
viṣapratīkāraḥ
//
śleṣmātaka-kapittʰa-danti-danta-śaṭʰa-goji-śirīṣa-pāṭalī-balāsyonāga-punar-navā-śveta-vāraṇa-kvātʰa-yuktam(
?)
candana-sālā-vr̥kī-lohita-yuktaṃ
nejana-udakaṃ
rāja-upabʰogyānāṃ
guhya-prakṣālanaṃ
strīṇām
,
senāyāś
ca
viṣa-pratīkāraḥ
//
Sentence: 3
pr̥ṣatanakulanīlakaṇṭʰagodʰāpittayuktaṃ
mahīrājīcūrṇaṃ
sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo
madanadoṣaharaḥ
//
pr̥ṣata-nakula-nīla-kaṇṭʰa-godʰā-pitta-yuktaṃ
mahī-rājī-cūrṇaṃ
sindu-vārita-varaṇa-vāruṇī-taṇḍulīyaka-śata-parva-agra-piṇḍītaka-yogo
madana-doṣa-haraḥ
//
Sentence: 4
sr̥gālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām
anyatamasya
samastānāṃ
vā
kṣīrayuktaṃ
pānaṃ
madanadoṣaharam
//
sr̥gāla-vinnā-madana-sindu-vārita-varaṇa-vāraṇa-valī-mūla-kaṣāyāṇām
anyatamasya
samastānāṃ
vā
kṣīra-yuktaṃ
pānaṃ
madana-doṣa-haram
//
Sentence: 5
kaiḍaryapūtitilatailam
unmādaharaṃ
nastaḥkarma
//
kaiḍarya-pūti-tila-tailam
unmāda-haraṃ
nastaḥ-karma
//
Sentence: 6
priyaṅgunaktamālayogaḥ
kuṣṭʰaharaḥ
//
priyaṅgu-nakta-māla-yogaḥ
kuṣṭʰa-haraḥ
//
Sentence: 7
kuṣṭʰalodʰrayogaḥ
pākaśoṣagʰnaḥ
//
kuṣṭʰa-lodʰra-yogaḥ
pāka-śoṣagʰnaḥ
//
Sentence: 8
kaṭapʰaladravantīvilaṅgacūrṇaṃ
nastaḥkarma
śirorogaharam
//
kaṭa-pʰala-dravantī-vilaṅga-cūrṇaṃ
nastaḥ-karma
śiro-roga-haram
//
Sentence: 9
priyaṅgumañjiṣṭʰātagaralākṣārasamadʰukaharidrākṣaudrayogo
rajjūdakaviṣaprahārapatananihsaṃjñānāṃ
punaḥpratyānayanāya
//
priyaṅgu-mañjiṣṭʰāta-garalā-kṣāra-samadʰuka-haridrā-kṣaudra-yogo
rajju-udaka-viṣa-prahāra-patana-nihsaṃjñānāṃ
punaḥ-pratyānayanāya
//
Sentence: 10
manuṣyāṇām
akṣamātram
,
gavāśvānāṃ
dviguṇam
,
caturguṇaṃ
hastyuṣṭrāṇām
//
manuṣyāṇām
akṣa-mātram
,
gava-aśvānāṃ
dvi-guṇam
,
catur-guṇaṃ
hasty-uṣṭrāṇām
//
Sentence: 11
rukmagarbʰaś
caiṣāṃ
maṇiḥ
sarvaviṣaharaḥ
//
rukma-garbʰaś
ca+
eṣāṃ
maṇiḥ
sarva-viṣa-haraḥ
//
Sentence: 12
jīvantīśvetāmuṣkakapuṣpavandākānām
akṣīve
jātasyāśvattʰasya
maṇiḥ
sarvaviṣaharaḥ
//
jīvantī-śvetā-muṣkaka-puṣpa-vandākānām
akṣīve
jātasya+
aśvattʰasya
maṇiḥ
sarva-viṣa-haraḥ
//
Sentence: 13ab
tūryāṇāṃ
taiḥ
praliptānāṃ
śabdo
viṣavināśanaḥ
/
tūryāṇāṃ
taiḥ
praliptānāṃ
śabdo
viṣa-vināśanaḥ
/
Sentence: 13cd
liptadʰvajaṃ
patākāṃ
vā
dr̥ṣṭvā
bʰavati
nirviṣaḥ
//
lipta-dʰvajaṃ
patākāṃ
vā
dr̥ṣṭvā
bʰavati
nirviṣaḥ
//
Sentence: 14ab
etaiḥ
kr̥tvā
pratīkāraṃ
svasainyānām
atʰātmanaḥ
/
etaiḥ
kr̥tvā
pratīkāraṃ
sva-sainyānām
atʰa+
ātmanaḥ
/
Sentence: 14cd
amitreṣu
prayuñjīta
viṣadʰūmāmbudūṣaṇān
//
E
amitreṣu
prayuñjīta
viṣa-dʰūma-ambu-dūṣaṇān
//
E
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.