TITUS
Kautiliya Arthasastra
Part No. 26
Previous part

Book: 15 
(tantra-yuktayaḥ)


Chapter: 1 

Sentence: 1    manuṣyāṇāṃ vr̥ttir artʰaḥ, manuṣyavatī bʰūmir ity artʰaḥ //
   
manuṣyāṇāṃ vr̥ttir artʰaḥ, manuṣyavatī bʰūmir ity artʰaḥ //

Sentence: 2    
tasyāḥ pr̥tʰivyā lābʰapālanopāyaḥ śāstram artʰaśāstram iti //
   
tasyāḥ pr̥tʰivyā lābʰa-pālana-upāyaḥ śāstram artʰa-śāstram iti //

Sentence: 3    
taddvātriṃśad yuktiyuktaṃ - adʰikaraṇam, vidʰānam, yogaḥ, padārtʰaḥ, hetvartʰaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, atideśaḥ, pradeśaḥ, upamānam, artʰāpattiḥ, saṃśayaḥ, prasaṅgaḥ, viparyayaḥ, vākyaśeṣaḥ, anumatam, vyākʰyānam, nirvacanam, nidarśanam, apavargaḥ, svasaṃjñā, pūrvapakṣaḥ, uttarapakṣaḥ, ekāntaḥ, anāgatāvekṣaṇam, atikrāntāvekṣaṇam, niyogaḥ, vikalpaḥ, samuccayaḥ ūhyam iti //
   
tad-dvātriṃśad yukti-yuktaṃ - adʰikaraṇam, vidʰānam, yogaḥ, pada-artʰaḥ, hetv-artʰaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, atideśaḥ, pradeśaḥ, upamānam, artʰa-āpattiḥ, saṃśayaḥ, prasaṅgaḥ, viparyayaḥ, vākya-śeṣaḥ, anumatam, vyākʰyānam, nirvacanam, nidarśanam, apavargaḥ, sva-saṃjñā, pūrva-pakṣaḥ, uttara-pakṣaḥ, eka-antaḥ, anāgata-avekṣaṇam, atikrānta-avekṣaṇam, niyogaḥ, vikalpaḥ, samuccayaḥ ūhyam iti //

Sentence: 4    
yam artʰam adʰikr̥tyocyate tad adʰikaraṇam //
   
yam artʰam adʰikr̥tya+ ucyate tad adʰikaraṇam //

Sentence: 5    
"pr̥tʰivyā lābʰe pālane ca yāvanty artʰaśāstrāṇi pūrvācāryaiḥ prastʰāpitāni prāyaśas tāni saṃhr̥tyaikam idam artʰaśāstraṃ kr̥tam" iti //
   
"pr̥tʰivyā lābʰe pālane ca yāvanty artʰa-śāstrāṇi pūrva-ācāryaiḥ prastʰāpitāni prāyaśas tāni saṃhr̥tya+ ekam idam artʰa-śāstraṃ kr̥tam" iti //

Sentence: 6    
śāstrasya prakaraṇānupūrvī vidʰānam //
   
śāstrasya prakaraṇa-anupūrvī vidʰānam //

Sentence: 7    
"vidyāsamuddeśaḥ, vr̥ddʰasamyogaḥ, indriyajayaḥ, amātyotpattiḥ" ity evaṃādikam iti //
   
"vidyā-samuddeśaḥ, vr̥ddʰa-samyogaḥ, indriya-jayaḥ, amātya-utpattiḥ" ity evaṃ-ādikam iti //

Sentence: 8    
vākyayojanā yogaḥ //
   
vākya-yojanā yogaḥ //

Sentence: 9    
"caturvarṇāśramo lokaḥ" iti //
   
"catur-varṇa-āśramo lokaḥ" iti //

Sentence: 10    
padāvadʰikaḥ padārtʰaḥ //
   
pada-avadʰikaḥ pada-artʰaḥ //

Sentence: 11    
mūlahara iti padam //
   
mūla-hara iti padam //

Sentence: 12    
"yaḥ pitr̥paitāmaham artʰam anyāyena bʰakṣayati sa mūlaharaḥ" ity artʰaḥ //
   
"yaḥ pitr̥-paitāmaham artʰam anyāyena bʰakṣayati sa mūla-haraḥ" ity artʰaḥ //

Sentence: 13    
hetur artʰasādʰako hetvartʰaḥ //
   
hetur artʰa-sādʰako hetv-artʰaḥ //

Sentence: 14    
"artʰamūlau hi dʰarmakāmau" iti //
   
"artʰa-mūlau hi dʰarma-kāmau" iti //

Sentence: 15    
samāsavākyam uddeśaḥ //
   
samāsa-vākyam uddeśaḥ //

Sentence: 16    
"vidyāvinayahetur indriyajayaḥ" iti //
   
"vidyā-vinaya-hetur indriya-jayaḥ" iti //

Sentence: 17    
vyāsavākyaṃ nirdeśaḥ //
   
vyāsa-vākyaṃ nirdeśaḥ //

Sentence: 18    
"karṇatvagakṣijihvāgʰrāṇendriyāṇāṃ śabdasparśarūparasagandʰeṣv avipratipattir indriyajayaḥ"iti //
   
"karṇa-tvag-akṣi-jihvā-gʰrāṇa-indriyāṇāṃ śabda-sparśa-rūpa-rasa-gandʰeṣv avipratipattir indriya-jayaḥ"iti //

Sentence: 19    
evaṃ vartitavyam ity upadeśaḥ //
   
evaṃ vartitavyam ity upadeśaḥ //

Sentence: 20    
"dʰarmārtʰavirodʰena kāmaṃ seveta, na nihsukʰaḥ syāt" iti //
   
"dʰarma-artʰa-virodʰena kāmaṃ seveta, na nihsukʰaḥ syāt" iti //

Sentence: 21    
evam asāv āhety apadeśaḥ //
   
evam asāv āha+ ity apadeśaḥ //

Sentence: 22    
"mantripariṣadaṃ dvādaśāmātyān kurvīteti mānavāḥ - ṣoḍaśeti bārhaspatyāḥ - viṃśatim ity auśanasāḥ - yatʰāsāmartʰyam iti kauṭilyaḥ" iti //
   
"mantri-pariṣadaṃ dvādaśa-amātyān kurvīta+ iti mānavāḥ - ṣoḍaśa+ iti bārhaspatyāḥ - viṃśatim ity auśanasāḥ - yatʰā-sāmartʰyam iti kauṭilyaḥ" iti //

Sentence: 23    
uktena sādʰanam atideśaḥ //
   
uktena sādʰanam atideśaḥ //

Sentence: 24    
"dattasyāpradānam r̥ṇādānena vyākʰyātam" iti //
   
"dattasya+ apradānam r̥ṇa-ādānena vyākʰyātam" iti //

Sentence: 25    
vaktavyena sādʰanaṃ pradeśaḥ //
   
vaktavyena sādʰanaṃ pradeśaḥ //

Sentence: 26    
"sāmadānabʰedadaṇḍair , yatʰāpatsu vyākʰyāsyāmaḥ" iti //
   
"sāma-dāna-bʰeda-daṇḍair , yatʰā+ āpatsu vyākʰyāsyāmaḥ" iti //

Sentence: 27    
dr̥ṣṭenādr̥ṣṭasya sādʰanam upamānam //
   
dr̥ṣṭena+ adr̥ṣṭasya sādʰanam upamānam //

Sentence: 28    
"nivr̥ttaparihārān pitevānugr̥hṇīyāt" iti //
   
"nivr̥tta-parihārān pitā+ iva+ anugr̥hṇīyāt" iti //

Sentence: 29    
yad anuktam artʰād āpadyate sārtʰāpattiḥ //
   
yad anuktam artʰād āpadyate sā+ artʰa-āpattiḥ //

Sentence: 30    
"lokayātrāvid rājānam ātmadravyaprakr̥tisampannaṃ priyahitadvāreṇāśrayeta"
   
"loka-yātrāvid rājānam ātma-dravya-prakr̥ti-sampannaṃ priya-hita-dvāreṇa+ āśrayeta"

Sentence: 31    
"nāpriyahitadvāreṇāśrayeta" ity artʰād āpannaṃ bʰavatīti //
   
"na+ apriya-hita-dvāreṇa+ āśrayeta" ity artʰād āpannaṃ bʰavati+ iti //

Sentence: 32    
ubʰayatohetumān artʰaḥ saṃśayaḥ //
   
ubʰayato-hetumān artʰaḥ saṃśayaḥ //

Sentence: 33    
"kṣīṇalubdʰaprakr̥tim apacaritaprakr̥tiṃ " iti //
   
"kṣīṇa-lubdʰa-prakr̥tim apacarita-prakr̥tiṃ " iti //

Sentence: 34    
prakaraṇāntareṇa samāno 'rtʰaḥ prasaṅgaḥ //
   
prakaraṇa-antareṇa samāno+ artʰaḥ prasaṅgaḥ //

Sentence: 35    
"kr̥ṣikarmapradiṣṭāyāṃ bʰūmau - iti samānaṃ pūrveṇa" iti //
   
"kr̥ṣi-karma-pradiṣṭāyāṃ bʰūmau - iti samānaṃ pūrveṇa" iti //

Sentence: 36    
pratilomena sādʰanaṃ viparyayaḥ //
   
pratilomena sādʰanaṃ viparyayaḥ //

Sentence: 37    
"viparītam atuṣṭasya" iti //
   
"viparītam atuṣṭasya" iti //

Sentence: 38    
yena vākyaṃ samāpyate sa vākyaśeṣaḥ //
   
yena vākyaṃ samāpyate sa vākya-śeṣaḥ //

Sentence: 39    
"cʰinnapakṣasyeva rājñaś ceṣṭānāśaś ca" iti //
   
"cʰinna-pakṣasya+ iva rājñaś ceṣṭā-nāśaś ca" iti //

Sentence: 40    
tatra "śakuneḥ" iti vākyaśeṣaḥ //
   
tatra "śakuneḥ" iti vākya-śeṣaḥ //

Sentence: 41    
paravākyam apratiṣiddʰam anumatam //
   
para-vākyam apratiṣiddʰam anumatam //

Sentence: 42    
"pakṣāv urasyaṃ pratigraha ity auśanaso vyūhavibʰāgaḥ" iti //
   
"pakṣāv urasyaṃ pratigraha ity auśanaso vyūha-vibʰāgaḥ" iti //

Sentence: 43    
atiśayavarṇanā vyākʰyānam //
   
atiśaya-varṇanā vyākʰyānam //

Sentence: 44    
"viśeṣataś ca saṃgʰānāṃ saṃgʰadʰarmiṇāṃ ca rājakulānāṃ dyūtanimitto bʰedas tannimitto vināśa ity asatpragrahaḥ pāpiṣṭʰatamo vyasanānāṃ tantradaurbalyāt" iti //
   
"viśeṣataś ca saṃgʰānāṃ saṃgʰa-dʰarmiṇāṃ ca rāja-kulānāṃ dyūta-nimitto bʰedas tan-nimitto vināśa ity asat-pragrahaḥ pāpiṣṭʰatamo vyasanānāṃ tantra-daurbalyāt" iti //

Sentence: 45    
guṇataḥ śabdaniṣpattir nirvacanam //
   
guṇataḥ śabda-niṣpattir nirvacanam //

Sentence: 46    
"vyasyaty enaṃ śreyasa iti vyasanam" iti //
   
"vyasyaty enaṃ śreyasa iti vyasanam" iti //

Sentence: 47    
dr̥ṣṭānto dr̥ṣṭāntayukto nidarśanam //
   
dr̥ṣṭa-anto dr̥ṣṭa-anta-yukto nidarśanam //

Sentence: 48    
"vigr̥hīto hi jyāyasā hastinā pādayuddʰam ivābʰyupaiti" iti //
   
"vigr̥hīto hi jyāyasā hastinā pāda-yuddʰam iva-abʰyupaiti" iti //

Sentence: 49    
abʰiplutavyapakarṣaṇam apavargaḥ //
   
abʰipluta-vyapakarṣaṇam apavargaḥ //

Sentence: 50    
"nityam āsannam aribalaṃ vāsayed anyatrābʰyantarakopaśaṅkāyāḥ" iti //
   
"nityam āsannam ari-balaṃ vāsayed anyatra+ abʰyantara-kopa-śaṅkāyāḥ" iti //

Sentence: 51    
parair asamitaḥ śabdaḥ svasaṃjñā //
   
parair asamitaḥ śabdaḥ sva-saṃjñā //

Sentence: 52    
"pratʰamā prakr̥tiḥ, tasya bʰūmyanantarā dvitīyā, bʰūmyekāntarā tr̥tīyā" iti //
   
"pratʰamā prakr̥tiḥ, tasya bʰūmy-anantarā dvitīyā, bʰūmy-eka-antarā tr̥tīyā" iti //

Sentence: 53    
pratiṣeddʰavyaṃ vākyaṃ pūrvapakṣaḥ //
   
pratiṣeddʰavyaṃ vākyaṃ pūrva-pakṣaḥ //

Sentence: 54    
"svāmyamātyavyasanayor amātyavyasanaṃ garīyaḥ" iti //
   
"svāmy-amātya-vyasanayor amātya-vyasanaṃ garīyaḥ" iti //

Sentence: 55    
tasya nirṇayanavākyam uttarapakṣaḥ //
   
tasya nirṇayana-vākyam uttara-pakṣaḥ //

Sentence: 56    
"tadāyattatvāt, tatkūṭastʰānīyo hi svāmī" iti //
   
"tad-āyattatvāt, tat-kūṭa-stʰānīyo hi svāmī" iti //

Sentence: 57    
sarvatrāyattam ekāntaḥ //
   
sarvatra-āyattam eka-antaḥ //

Sentence: 58    
"tasmād uttʰānam ātmanaḥ kurvīta" iti //
   
"tasmād uttʰānam ātmanaḥ kurvīta" iti //

Sentence: 59    
paścād evaṃ vihitam ity anāgatāvekṣaṇam //
   
paścād evaṃ vihitam ity anāgata-avekṣaṇam //

Sentence: 60    
"tulāpratimānaṃ pautavādʰyakṣe vakṣyāmaḥ" iti //
   
"tulā-pratimānaṃ pautava-adʰyakṣe vakṣyāmaḥ" iti //

Sentence: 61    
purastād evaṃ vihitam ity atikrāntāveṣkaṇam //
   
purastād evaṃ vihitam ity atikrānta-aveṣkaṇam //

Sentence: 62    
"amātyasampad uktā purastāt" iti //
   
"amātya-sampad uktā purastāt" iti //

Sentence: 63    
evaṃ nānyatʰeti niyogaḥ //
   
evaṃ na+ anyatʰā+ iti niyogaḥ //

Sentence: 64    
"tasmād dʰarmyam artʰyaṃ cāsyopadiśet, nādʰarmyam anartʰaym ca" iti //
   
"tasmād dʰarmyam artʰyaṃ ca+ asya+ upadiśet, na+ adʰarmyam anartʰaym ca" iti //

Sentence: 65    
anena vānena veti vikalpaḥ //
   
anena vā+ anena vā+ iti vikalpaḥ //

Sentence: 66    
"duhitaro dʰarmiṣṭʰeṣu vivāheṣu jātāḥ" iti //
   
"duhitaro dʰarmiṣṭʰeṣu vivāheṣu jātāḥ" iti //

Sentence: 67    
anena cānena ceti samuccayaḥ //
   
anena ca+ anena ca+ iti samuccayaḥ //

Sentence: 68    
"svayaṃjātaḥ pitur bandʰūnāṃ ca dāyādaḥ" iti //
   
"svayaṃjātaḥ pitur bandʰūnāṃ ca dāyādaḥ" iti //

Sentence: 69    
anuktakaraṇam ūhyam //
   
anukta-karaṇam ūhyam //

Sentence: 70    
"yatʰā ca dātā pratigrahītā ca nopahatau syātāṃ tatʰānuśayaṃ kuśalāḥ kalpayeyuḥ" iti
   
"yatʰā ca dātā pratigrahītā ca na+ upahatau syātāṃ tatʰā+ anuśayaṃ kuśalāḥ kalpayeyuḥ" iti


Sentence: 71ab    
evaṃ śāstram idaṃ yuktam etābʰis tantrayuktibʰiḥ /
   
evaṃ śāstram idaṃ yuktam etābʰis tantra-yuktibʰiḥ /

Sentence: 71cd    
avāptau pālane coktaṃ lokasyāsya parasya ca //
   
avāptau pālane ca+ uktaṃ lokasya+ asya parasya ca //

Sentence: 72ab    
dʰarmam artʰaṃ ca kāmaṃ ca pravartayati pāti ca /
   
dʰarmam artʰaṃ ca kāmaṃ ca pravartayati pāti ca /

Sentence: 72cd    
adʰarmānartʰavidveṣān idaṃ śāstraṃ nihanti ca //
   
adʰarma-anartʰa-vidveṣān idaṃ śāstraṃ nihanti ca //

Sentence: 73ab    
yena śāstraṃ ca śastraṃ ca nandarājagatā ca bʰūḥ /
   
yena śāstraṃ ca śastraṃ ca nanda-rāja-gatā ca bʰūḥ /

Sentence: 73cd    
amarṣeṇoddʰr̥tāny āśu tena śāstram idaṃ kr̥tam // EEE
   
amarṣeṇa+ uddʰr̥tāny āśu tena śāstram idaṃ kr̥tam // EEE



(= End of the Artʰaśāstra=)



This text is part of the TITUS edition of Kautiliya Arthasastra.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.