TITUS
Kautiliya Arthasastra
Part No. 26
Book: 15
(tantra-yuktayaḥ)
Chapter: 1
Sentence: 1
manuṣyāṇāṃ
vr̥ttir
artʰaḥ
,
manuṣyavatī
bʰūmir
ity
artʰaḥ
//
manuṣyāṇāṃ
vr̥ttir
artʰaḥ
,
manuṣyavatī
bʰūmir
ity
artʰaḥ
//
Sentence: 2
tasyāḥ
pr̥tʰivyā
lābʰapālanopāyaḥ
śāstram
artʰaśāstram
iti
//
tasyāḥ
pr̥tʰivyā
lābʰa-pālana-upāyaḥ
śāstram
artʰa-śāstram
iti
//
Sentence: 3
taddvātriṃśad
yuktiyuktaṃ
-
adʰikaraṇam
,
vidʰānam
,
yogaḥ
,
padārtʰaḥ
,
hetvartʰaḥ
,
uddeśaḥ
,
nirdeśaḥ
,
upadeśaḥ
,
apadeśaḥ
,
atideśaḥ
,
pradeśaḥ
,
upamānam
,
artʰāpattiḥ
,
saṃśayaḥ
,
prasaṅgaḥ
,
viparyayaḥ
,
vākyaśeṣaḥ
,
anumatam
,
vyākʰyānam
,
nirvacanam
,
nidarśanam
,
apavargaḥ
,
svasaṃjñā
,
pūrvapakṣaḥ
,
uttarapakṣaḥ
,
ekāntaḥ
,
anāgatāvekṣaṇam
,
atikrāntāvekṣaṇam
,
niyogaḥ
,
vikalpaḥ
,
samuccayaḥ
ūhyam
iti
//
tad-dvātriṃśad
yukti-yuktaṃ
-
adʰikaraṇam
,
vidʰānam
,
yogaḥ
,
pada-artʰaḥ
,
hetv-artʰaḥ
,
uddeśaḥ
,
nirdeśaḥ
,
upadeśaḥ
,
apadeśaḥ
,
atideśaḥ
,
pradeśaḥ
,
upamānam
,
artʰa-āpattiḥ
,
saṃśayaḥ
,
prasaṅgaḥ
,
viparyayaḥ
,
vākya-śeṣaḥ
,
anumatam
,
vyākʰyānam
,
nirvacanam
,
nidarśanam
,
apavargaḥ
,
sva-saṃjñā
,
pūrva-pakṣaḥ
,
uttara-pakṣaḥ
,
eka-antaḥ
,
anāgata-avekṣaṇam
,
atikrānta-avekṣaṇam
,
niyogaḥ
,
vikalpaḥ
,
samuccayaḥ
ūhyam
iti
//
Sentence: 4
yam
artʰam
adʰikr̥tyocyate
tad
adʰikaraṇam
//
yam
artʰam
adʰikr̥tya+
ucyate
tad
adʰikaraṇam
//
Sentence: 5
"pr̥tʰivyā
lābʰe
pālane
ca
yāvanty
artʰaśāstrāṇi
pūrvācāryaiḥ
prastʰāpitāni
prāyaśas
tāni
saṃhr̥tyaikam
idam
artʰaśāstraṃ
kr̥tam
"
iti
//
"pr̥tʰivyā
lābʰe
pālane
ca
yāvanty
artʰa-śāstrāṇi
pūrva-ācāryaiḥ
prastʰāpitāni
prāyaśas
tāni
saṃhr̥tya+
ekam
idam
artʰa-śāstraṃ
kr̥tam
"
iti
//
Sentence: 6
śāstrasya
prakaraṇānupūrvī
vidʰānam
//
śāstrasya
prakaraṇa-anupūrvī
vidʰānam
//
Sentence: 7
"vidyāsamuddeśaḥ
,
vr̥ddʰasamyogaḥ
,
indriyajayaḥ
,
amātyotpattiḥ
"
ity
evaṃādikam
iti
//
"vidyā-samuddeśaḥ
,
vr̥ddʰa-samyogaḥ
,
indriya-jayaḥ
,
amātya-utpattiḥ
"
ity
evaṃ-ādikam
iti
//
Sentence: 8
vākyayojanā
yogaḥ
//
vākya-yojanā
yogaḥ
//
Sentence: 9
"caturvarṇāśramo
lokaḥ
"
iti
//
"catur-varṇa-āśramo
lokaḥ
"
iti
//
Sentence: 10
padāvadʰikaḥ
padārtʰaḥ
//
pada-avadʰikaḥ
pada-artʰaḥ
//
Sentence: 11
mūlahara
iti
padam
//
mūla-hara
iti
padam
//
Sentence: 12
"yaḥ
pitr̥paitāmaham
artʰam
anyāyena
bʰakṣayati
sa
mūlaharaḥ
"
ity
artʰaḥ
//
"yaḥ
pitr̥-paitāmaham
artʰam
anyāyena
bʰakṣayati
sa
mūla-haraḥ
"
ity
artʰaḥ
//
Sentence: 13
hetur
artʰasādʰako
hetvartʰaḥ
//
hetur
artʰa-sādʰako
hetv-artʰaḥ
//
Sentence: 14
"artʰamūlau
hi
dʰarmakāmau
"
iti
//
"artʰa-mūlau
hi
dʰarma-kāmau
"
iti
//
Sentence: 15
samāsavākyam
uddeśaḥ
//
samāsa-vākyam
uddeśaḥ
//
Sentence: 16
"vidyāvinayahetur
indriyajayaḥ
"
iti
//
"vidyā-vinaya-hetur
indriya-jayaḥ
"
iti
//
Sentence: 17
vyāsavākyaṃ
nirdeśaḥ
//
vyāsa-vākyaṃ
nirdeśaḥ
//
Sentence: 18
"karṇatvagakṣijihvāgʰrāṇendriyāṇāṃ
śabdasparśarūparasagandʰeṣv
avipratipattir
indriyajayaḥ
"iti
//
"karṇa-tvag-akṣi-jihvā-gʰrāṇa-indriyāṇāṃ
śabda-sparśa-rūpa-rasa-gandʰeṣv
avipratipattir
indriya-jayaḥ
"iti
//
Sentence: 19
evaṃ
vartitavyam
ity
upadeśaḥ
//
evaṃ
vartitavyam
ity
upadeśaḥ
//
Sentence: 20
"dʰarmārtʰavirodʰena
kāmaṃ
seveta
,
na
nihsukʰaḥ
syāt
"
iti
//
"dʰarma-artʰa-virodʰena
kāmaṃ
seveta
,
na
nihsukʰaḥ
syāt
"
iti
//
Sentence: 21
evam
asāv
āhety
apadeśaḥ
//
evam
asāv
āha+
ity
apadeśaḥ
//
Sentence: 22
"mantripariṣadaṃ
dvādaśāmātyān
kurvīteti
mānavāḥ
-
ṣoḍaśeti
bārhaspatyāḥ
-
viṃśatim
ity
auśanasāḥ
-
yatʰāsāmartʰyam
iti
kauṭilyaḥ
"
iti
//
"mantri-pariṣadaṃ
dvādaśa-amātyān
kurvīta+
iti
mānavāḥ
-
ṣoḍaśa+
iti
bārhaspatyāḥ
-
viṃśatim
ity
auśanasāḥ
-
yatʰā-sāmartʰyam
iti
kauṭilyaḥ
"
iti
//
Sentence: 23
uktena
sādʰanam
atideśaḥ
//
uktena
sādʰanam
atideśaḥ
//
Sentence: 24
"dattasyāpradānam
r̥ṇādānena
vyākʰyātam
"
iti
//
"dattasya+
apradānam
r̥ṇa-ādānena
vyākʰyātam
"
iti
//
Sentence: 25
vaktavyena
sādʰanaṃ
pradeśaḥ
//
vaktavyena
sādʰanaṃ
pradeśaḥ
//
Sentence: 26
"sāmadānabʰedadaṇḍair
vā
,
yatʰāpatsu
vyākʰyāsyāmaḥ
"
iti
//
"sāma-dāna-bʰeda-daṇḍair
vā
,
yatʰā+
āpatsu
vyākʰyāsyāmaḥ
"
iti
//
Sentence: 27
dr̥ṣṭenādr̥ṣṭasya
sādʰanam
upamānam
//
dr̥ṣṭena+
adr̥ṣṭasya
sādʰanam
upamānam
//
Sentence: 28
"nivr̥ttaparihārān
pitevānugr̥hṇīyāt
"
iti
//
"nivr̥tta-parihārān
pitā+
iva+
anugr̥hṇīyāt
"
iti
//
Sentence: 29
yad
anuktam
artʰād
āpadyate
sārtʰāpattiḥ
//
yad
anuktam
artʰād
āpadyate
sā+
artʰa-āpattiḥ
//
Sentence: 30
"lokayātrāvid
rājānam
ātmadravyaprakr̥tisampannaṃ
priyahitadvāreṇāśrayeta
"
"loka-yātrāvid
rājānam
ātma-dravya-prakr̥ti-sampannaṃ
priya-hita-dvāreṇa+
āśrayeta
"
Sentence: 31
"nāpriyahitadvāreṇāśrayeta
"
ity
artʰād
āpannaṃ
bʰavatīti
//
"na+
apriya-hita-dvāreṇa+
āśrayeta
"
ity
artʰād
āpannaṃ
bʰavati+
iti
//
Sentence: 32
ubʰayatohetumān
artʰaḥ
saṃśayaḥ
//
ubʰayato-hetumān
artʰaḥ
saṃśayaḥ
//
Sentence: 33
"kṣīṇalubdʰaprakr̥tim
apacaritaprakr̥tiṃ
vā
"
iti
//
"kṣīṇa-lubdʰa-prakr̥tim
apacarita-prakr̥tiṃ
vā
"
iti
//
Sentence: 34
prakaraṇāntareṇa
samāno
'rtʰaḥ
prasaṅgaḥ
//
prakaraṇa-antareṇa
samāno+
artʰaḥ
prasaṅgaḥ
//
Sentence: 35
"kr̥ṣikarmapradiṣṭāyāṃ
bʰūmau
-
iti
samānaṃ
pūrveṇa
"
iti
//
"kr̥ṣi-karma-pradiṣṭāyāṃ
bʰūmau
-
iti
samānaṃ
pūrveṇa
"
iti
//
Sentence: 36
pratilomena
sādʰanaṃ
viparyayaḥ
//
pratilomena
sādʰanaṃ
viparyayaḥ
//
Sentence: 37
"viparītam
atuṣṭasya
"
iti
//
"viparītam
atuṣṭasya
"
iti
//
Sentence: 38
yena
vākyaṃ
samāpyate
sa
vākyaśeṣaḥ
//
yena
vākyaṃ
samāpyate
sa
vākya-śeṣaḥ
//
Sentence: 39
"cʰinnapakṣasyeva
rājñaś
ceṣṭānāśaś
ca
"
iti
//
"cʰinna-pakṣasya+
iva
rājñaś
ceṣṭā-nāśaś
ca
"
iti
//
Sentence: 40
tatra
"śakuneḥ
"
iti
vākyaśeṣaḥ
//
tatra
"śakuneḥ
"
iti
vākya-śeṣaḥ
//
Sentence: 41
paravākyam
apratiṣiddʰam
anumatam
//
para-vākyam
apratiṣiddʰam
anumatam
//
Sentence: 42
"pakṣāv
urasyaṃ
pratigraha
ity
auśanaso
vyūhavibʰāgaḥ
"
iti
//
"pakṣāv
urasyaṃ
pratigraha
ity
auśanaso
vyūha-vibʰāgaḥ
"
iti
//
Sentence: 43
atiśayavarṇanā
vyākʰyānam
//
atiśaya-varṇanā
vyākʰyānam
//
Sentence: 44
"viśeṣataś
ca
saṃgʰānāṃ
saṃgʰadʰarmiṇāṃ
ca
rājakulānāṃ
dyūtanimitto
bʰedas
tannimitto
vināśa
ity
asatpragrahaḥ
pāpiṣṭʰatamo
vyasanānāṃ
tantradaurbalyāt
"
iti
//
"viśeṣataś
ca
saṃgʰānāṃ
saṃgʰa-dʰarmiṇāṃ
ca
rāja-kulānāṃ
dyūta-nimitto
bʰedas
tan-nimitto
vināśa
ity
asat-pragrahaḥ
pāpiṣṭʰatamo
vyasanānāṃ
tantra-daurbalyāt
"
iti
//
Sentence: 45
guṇataḥ
śabdaniṣpattir
nirvacanam
//
guṇataḥ
śabda-niṣpattir
nirvacanam
//
Sentence: 46
"vyasyaty
enaṃ
śreyasa
iti
vyasanam
"
iti
//
"vyasyaty
enaṃ
śreyasa
iti
vyasanam
"
iti
//
Sentence: 47
dr̥ṣṭānto
dr̥ṣṭāntayukto
nidarśanam
//
dr̥ṣṭa-anto
dr̥ṣṭa-anta-yukto
nidarśanam
//
Sentence: 48
"vigr̥hīto
hi
jyāyasā
hastinā
pādayuddʰam
ivābʰyupaiti
"
iti
//
"vigr̥hīto
hi
jyāyasā
hastinā
pāda-yuddʰam
iva-abʰyupaiti
"
iti
//
Sentence: 49
abʰiplutavyapakarṣaṇam
apavargaḥ
//
abʰipluta-vyapakarṣaṇam
apavargaḥ
//
Sentence: 50
"nityam
āsannam
aribalaṃ
vāsayed
anyatrābʰyantarakopaśaṅkāyāḥ
"
iti
//
"nityam
āsannam
ari-balaṃ
vāsayed
anyatra+
abʰyantara-kopa-śaṅkāyāḥ
"
iti
//
Sentence: 51
parair
asamitaḥ
śabdaḥ
svasaṃjñā
//
parair
asamitaḥ
śabdaḥ
sva-saṃjñā
//
Sentence: 52
"pratʰamā
prakr̥tiḥ
,
tasya
bʰūmyanantarā
dvitīyā
,
bʰūmyekāntarā
tr̥tīyā
"
iti
//
"pratʰamā
prakr̥tiḥ
,
tasya
bʰūmy-anantarā
dvitīyā
,
bʰūmy-eka-antarā
tr̥tīyā
"
iti
//
Sentence: 53
pratiṣeddʰavyaṃ
vākyaṃ
pūrvapakṣaḥ
//
pratiṣeddʰavyaṃ
vākyaṃ
pūrva-pakṣaḥ
//
Sentence: 54
"svāmyamātyavyasanayor
amātyavyasanaṃ
garīyaḥ
"
iti
//
"svāmy-amātya-vyasanayor
amātya-vyasanaṃ
garīyaḥ
"
iti
//
Sentence: 55
tasya
nirṇayanavākyam
uttarapakṣaḥ
//
tasya
nirṇayana-vākyam
uttara-pakṣaḥ
//
Sentence: 56
"tadāyattatvāt
,
tatkūṭastʰānīyo
hi
svāmī
"
iti
//
"tad-āyattatvāt
,
tat-kūṭa-stʰānīyo
hi
svāmī
"
iti
//
Sentence: 57
sarvatrāyattam
ekāntaḥ
//
sarvatra-āyattam
eka-antaḥ
//
Sentence: 58
"tasmād
uttʰānam
ātmanaḥ
kurvīta
"
iti
//
"tasmād
uttʰānam
ātmanaḥ
kurvīta
"
iti
//
Sentence: 59
paścād
evaṃ
vihitam
ity
anāgatāvekṣaṇam
//
paścād
evaṃ
vihitam
ity
anāgata-avekṣaṇam
//
Sentence: 60
"tulāpratimānaṃ
pautavādʰyakṣe
vakṣyāmaḥ
"
iti
//
"tulā-pratimānaṃ
pautava-adʰyakṣe
vakṣyāmaḥ
"
iti
//
Sentence: 61
purastād
evaṃ
vihitam
ity
atikrāntāveṣkaṇam
//
purastād
evaṃ
vihitam
ity
atikrānta-aveṣkaṇam
//
Sentence: 62
"amātyasampad
uktā
purastāt
"
iti
//
"amātya-sampad
uktā
purastāt
"
iti
//
Sentence: 63
evaṃ
nānyatʰeti
niyogaḥ
//
evaṃ
na+
anyatʰā+
iti
niyogaḥ
//
Sentence: 64
"tasmād
dʰarmyam
artʰyaṃ
cāsyopadiśet
,
nādʰarmyam
anartʰaym
ca
"
iti
//
"tasmād
dʰarmyam
artʰyaṃ
ca+
asya+
upadiśet
,
na+
adʰarmyam
anartʰaym
ca
"
iti
//
Sentence: 65
anena
vānena
veti
vikalpaḥ
//
anena
vā+
anena
vā+
iti
vikalpaḥ
//
Sentence: 66
"duhitaro
vā
dʰarmiṣṭʰeṣu
vivāheṣu
jātāḥ
"
iti
//
"duhitaro
vā
dʰarmiṣṭʰeṣu
vivāheṣu
jātāḥ
"
iti
//
Sentence: 67
anena
cānena
ceti
samuccayaḥ
//
anena
ca+
anena
ca+
iti
samuccayaḥ
//
Sentence: 68
"svayaṃjātaḥ
pitur
bandʰūnāṃ
ca
dāyādaḥ
"
iti
//
"svayaṃjātaḥ
pitur
bandʰūnāṃ
ca
dāyādaḥ
"
iti
//
Sentence: 69
anuktakaraṇam
ūhyam
//
anukta-karaṇam
ūhyam
//
Sentence: 70
"yatʰā
ca
dātā
pratigrahītā
ca
nopahatau
syātāṃ
tatʰānuśayaṃ
kuśalāḥ
kalpayeyuḥ
"
iti
"yatʰā
ca
dātā
pratigrahītā
ca
na+
upahatau
syātāṃ
tatʰā+
anuśayaṃ
kuśalāḥ
kalpayeyuḥ
"
iti
Sentence: 71ab
evaṃ
śāstram
idaṃ
yuktam
etābʰis
tantrayuktibʰiḥ
/
evaṃ
śāstram
idaṃ
yuktam
etābʰis
tantra-yuktibʰiḥ
/
Sentence: 71cd
avāptau
pālane
coktaṃ
lokasyāsya
parasya
ca
//
avāptau
pālane
ca+
uktaṃ
lokasya+
asya
parasya
ca
//
Sentence: 72ab
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
pravartayati
pāti
ca
/
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
pravartayati
pāti
ca
/
Sentence: 72cd
adʰarmānartʰavidveṣān
idaṃ
śāstraṃ
nihanti
ca
//
adʰarma-anartʰa-vidveṣān
idaṃ
śāstraṃ
nihanti
ca
//
Sentence: 73ab
yena
śāstraṃ
ca
śastraṃ
ca
nandarājagatā
ca
bʰūḥ
/
yena
śāstraṃ
ca
śastraṃ
ca
nanda-rāja-gatā
ca
bʰūḥ
/
Sentence: 73cd
amarṣeṇoddʰr̥tāny
āśu
tena
śāstram
idaṃ
kr̥tam
//
EEE
amarṣeṇa+
uddʰr̥tāny
āśu
tena
śāstram
idaṃ
kr̥tam
//
EEE
(=
End
of
the
Artʰaśāstra=
)
This text is part of the
TITUS
edition of
Kautiliya Arthasastra
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.