TITUS
Vatsyayana, Kamasutra: Part No. 26

Chapter: 2 


Sentence: 16 
   pūrvapravr̥tteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ /
   
pūrva-pravr̥tteṣu loka-cariteṣu dravya-guṇa-parīkṣāsu ca tayā tat-parijanena ca saha vivādaḥ /

Sentence: 17 
   tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /
   
tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /

Page of edition: 268
Sentence: 18 
   tayā tu vivadamāno ʼtyantād bʰutam iti brūyād iti paricayakāraṇāni //
   
tayā tu vivadamāno +atyantād bʰutam iti brūyād iti paricaya-kāraṇāni //

Sentence: 19 
   kr̥taparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato ʼbʰiyuñjīteti / prāyeṇa tatra sūkṣmā abʰiyogāḥ / kanyānām asaṃprayuktatvāt / itarāsu tān eva spʰuṭam upadadʰyāt / saṃprayuktatvāt /
   
kr̥ta-paricayāṃ darśita^iṅgita^ākārāṃ kanyām iva^upāyato +abʰiyuñjīta^iti / prāyeṇa tatra sūkṣmā abʰiyogāḥ / kanyānām asaṃprayuktatvāt / itarāsu tān eva spʰuṭam upadadʰyāt / saṃprayuktatvāt /

Sentence: 20 
   saṃdarśitākārāyāṃ nirbʰinnasadbʰāvāyāṃ samupabʰogavyatikare tadīyāny upayuñjīta /
   
saṃdarśita^ākārāyāṃ nirbʰinna-sadbʰāvāyāṃ samupabʰoga-vyatikare tadīyāny upayuñjīta /

Sentence: 21 
   tatra mahārhagandʰam uttarīyaṃ kusumaṃ *ca ātmīyaṃ [Ch: omits] syād aṅgulīyakaṃ ca / taddʰastād gr̥hītatāmbūlayā goṣṭʰīgamanodyatasya keśahastapuṣpayācanam /
   
tatra mahārha-gandʰam uttarīyaṃ kusumaṃ *ca ātmīyaṃ [Ch: omits] syād aṅgulīyakaṃ ca / tad-dʰastād gr̥hīta-tāmbūlayā goṣṭʰī-gamana^udyatasya keśa-hasta-puṣpa-yācanam /

Sentence: 22 
   tatra mahārhagandʰaṃ spr̥haṇīyaṃ svanakʰadaśanapadacihnitaṃ sākāraṃ dadyāt /
   
tatra mahārha-gandʰaṃ spr̥haṇīyaṃ sva-nakʰa-daśana-pada-cihnitaṃ sākāraṃ dadyāt /

Page of edition: 269
Sentence: 23 
   adʰikair adʰikaiś cābʰiyogaiḥ sādʰvasaviccʰedanam //
   
adʰikair adʰikaiś ca^abʰiyogaiḥ sādʰvasa-viccʰedanam //

Page of edition: 270
Sentence: 24 
   krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābʰimarśanaṃ cety abʰiyogāḥ //
   
krameṇa ca vivikta-deśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dāna^ante dravyāṇāṃ parivartanaṃ guhya-deśa^abʰimarśanaṃ ca^ity abʰiyogāḥ //

Sentence: 25 
   yatra caikābʰiyuktā na tatrāparām abʰiyuñjīta / tatra yā vr̥ddʰānubʰūtaviṣayā priyopagrahaiś ca tām upagr̥hṇīyāt //
   
yatra ca^eka^abʰiyuktā na tatra^aparām abʰiyuñjīta / tatra yā vr̥ddʰa^anubʰūta-viṣayā priya^upagrahaiś ca tām upagr̥hṇīyāt //



   
ślokāv atra bʰavataḥ ---


Sentence: 27ab 
   anyatra dr̥ṣṭasaṃcāras tadbʰartā yatra nāyakaḥ /
   
anyatra dr̥ṣṭa-saṃcāras tad-bʰartā yatra nāyakaḥ /

Sentence: 27cd 
   na tatra yoṣitaṃ kāṃ cit suprāpām api laṅgʰayet //
   
na tatra yoṣitaṃ kāṃ cit suprāpām api laṅgʰayet //

Sentence: 28ab 
   śaṅkitāṃ rakṣitāṃ bʰītāṃ saśvaśrūkāṃ ca yoṣitam //
   
śaṅkitāṃ rakṣitāṃ bʰītāṃ saśvaśrūkāṃ ca yoṣitam //

Sentence: 28cd 
   na tarkayeta medʰāvī jānan pratyayam ātmanaḥ //
   
na tarkayeta medʰāvī jānan pratyayam ātmanaḥ //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.