pūrvapravr̥tteṣu lokacariteṣu dravyaguṇaparīkṣāsu ca tayā tatparijanena ca saha vivādaḥ / pūrva-pravr̥tteṣu loka-cariteṣu dravya-guṇa-parīkṣāsu ca tayā tat-parijanena ca saha vivādaḥ /
Sentence: 17
tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet / tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /
Page of edition: 268
Sentence: 18
tayā tu vivadamāno ʼtyantād bʰutam iti brūyād iti paricayakāraṇāni // tayā tu vivadamāno +atyantād bʰutam iti brūyād iti paricaya-kāraṇāni //
yatra caikābʰiyuktā na tatrāparām abʰiyuñjīta / tatra yā vr̥ddʰānubʰūtaviṣayā priyopagrahaiś ca tām upagr̥hṇīyāt // yatra ca^eka^abʰiyuktā na tatra^aparām abʰiyuñjīta / tatra yā vr̥ddʰa^anubʰūta-viṣayā priya^upagrahaiś ca tām upagr̥hṇīyāt //
na tatra yoṣitaṃ kāṃ cit suprāpām api laṅgʰayet // na tatra yoṣitaṃ kāṃ cit suprāpām api laṅgʰayet //
Sentence: 28ab
śaṅkitāṃ rakṣitāṃ bʰītāṃ saśvaśrūkāṃ ca yoṣitam // śaṅkitāṃ rakṣitāṃ bʰītāṃ saśvaśrūkāṃ ca yoṣitam //
Sentence: 28cd
na tarkayeta medʰāvī jānan pratyayam ātmanaḥ // na tarkayeta medʰāvī jānan pratyayam ātmanaḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.