apratigr̥hyābʰiyogaṃ saviśeṣam alaṃkr̥tā ca punar dr̥śyeta tatʰaiva tam abʰigaccʰec ca vivikte balād grahaṇīyāṃ vidyāt // apratigr̥hya^abʰiyogaṃ saviśeṣam alaṃkr̥tā ca punar dr̥śyeta tatʰā^eva tam abʰigaccʰec ca vivikte balād grahaṇīyāṃ vidyāt //
Page of edition: 272
Sentence: 5
bahūn api viṣahate ʼbʰiyogān na ca cireṇāpi prayaccʰaty ātmānaṃ sā śuṣkapratigrāhiṇī paricayavigʰaṭanasādʰyā // bahūn api viṣa-hate +abʰiyogān na ca cireṇa^api prayaccʰaty ātmānaṃ sā śuṣka-pratigrāhiṇī paricaya-vigʰaṭana-sādʰyā //
abʰiyuktāpi pariharati / na ca saṃsr̥jyate / na ca pratyācaṣṭe / tasminn ātmani ca gauravābʰimānāt / sātiparicayāt kr̥ccʰrasādʰyā / marmajñayā dūtyā tāṃ sādʰayet // abʰiyukta^api pariharati / na ca saṃsr̥jyate / na ca pratyācaṣṭe / tasminn ātmani ca gaurava^abʰimānāt / sa^atiparicayāt kr̥ccʰra-sādʰyā / marmajñayā dūtyā tāṃ sādʰayet //
dʰīrāyāmapragalbʰāyāṃ parīkṣiṇyāṃ ca yoṣiti / dʰīra^āyāma-pragalbʰāyāṃ parīkṣiṇyāṃ ca yoṣiti /
Sentence: 28cd
eṣa sūkṣmo vidʰiḥ proktaḥ siddʰā eva spʰuṭaṃ striyaḥ // eṣa sūkṣmo vidʰiḥ proktaḥ siddʰā eva spʰuṭaṃ striyaḥ //
Copyright TITUS Project
Frankfurt a/M 1999-2000. No parts of this document may be republished in any form
without prior permission by the copyright holder.