TITUS
Vatsyayana, Kamasutra: Part No. 27

Chapter: 3 


bʰāvaparīkṣā


Page of edition: 271
Sentence: 1 
   abʰiyuñjāno yoṣitaḥ pravr̥ttiṃ parīkṣeta / tayā bʰāvaḥ parīkṣito bʰavati / abʰiyogāṃś ca pratigr̥hṇīyāt //
   
abʰiyuñjāno yoṣitaḥ pravr̥ttiṃ parīkṣeta / tayā bʰāvaḥ parīkṣito bʰavati / abʰiyogāṃś ca pratigr̥hṇīyāt //

Sentence: 2 
   mantram avr̥ṇvānāṃ dūtyaināṃ sādʰayet //
   
mantram avr̥ṇvānāṃ dūtyā^enāṃ sādʰayet //

Sentence: 3 
   apratigr̥hyābʰiyogaṃ punar api saṃsr̥jyamānāṃ dvidʰā bʰūtamānasāṃ vidyāt / tāṃ krameṇa sādʰayet //
   
apratigr̥hya^abʰiyogaṃ punar api saṃsr̥jyamānāṃ dvidʰā bʰūta-mānasāṃ vidyāt / tāṃ krameṇa sādʰayet //

Sentence: 4 
   apratigr̥hyābʰiyogaṃ saviśeṣam alaṃkr̥tā ca punar dr̥śyeta tatʰaiva tam abʰigaccʰec ca vivikte balād grahaṇīyāṃ vidyāt //
   
apratigr̥hya^abʰiyogaṃ saviśeṣam alaṃkr̥tā ca punar dr̥śyeta tatʰā^eva tam abʰigaccʰec ca vivikte balād grahaṇīyāṃ vidyāt //

Page of edition: 272
Sentence: 5 
   bahūn api viṣahate ʼbʰiyogān na ca cireṇāpi prayaccʰaty ātmānaṃ sā śuṣkapratigrāhiṇī paricayavigʰaṭanasādʰyā //
   
bahūn api viṣa-hate +abʰiyogān na ca cireṇa^api prayaccʰaty ātmānaṃ sā śuṣka-pratigrāhiṇī paricaya-vigʰaṭana-sādʰyā //

Sentence: 6 
   manuṣyajāteś cittānityatvāt //
   
manuṣya-jāteś citta^anityatvāt //

Sentence: 7 
   abʰiyuktāpi pariharati / na ca saṃsr̥jyate / na ca pratyācaṣṭe / tasminn ātmani ca gauravābʰimānāt / sātiparicayāt kr̥ccʰrasādʰyā / marmajñayā dūtyā tāṃ sādʰayet //
   
abʰiyukta^api pariharati / na ca saṃsr̥jyate / na ca pratyācaṣṭe / tasminn ātmani ca gaurava^abʰimānāt / sa^atiparicayāt kr̥ccʰra-sādʰyā / marmajñayā dūtyā tāṃ sādʰayet //

Sentence: 8 
   sā ced abʰiyujyamānā pāruṣyeṇa pratyādiśaty upekṣyā //
   
sā ced abʰiyujyamānā pāruṣyeṇa pratyādiśaty upekṣyā //

Sentence: 9 
   paruṣayitvāpi tu prītiyojinīṃ sādʰayet //
   
paruṣayitvā^api tu prīti-yojinīṃ sādʰayet //

Page of edition: 273
Sentence: 10 
   kāraṇāt saṃsparśanaṃ sahate nāvabudʰyate nāma dvidʰābʰūtamānasā sātatyena kṣāntyā vā sādʰyā /
   
kāraṇāt saṃsparśanaṃ sahate na^avabudʰyate nāma dvidʰā-bʰūta-mānasā sātatyena kṣāntyā vā sādʰyā /

Sentence: 11 
   samīpe śayānāyāḥ supto nāma karam upari vinyaset / sāpi suptevopekṣate / jāgratī tv apanuded bʰūyo ʼbʰiyogākāṅkṣiṇī //
   
samīpe śayānāyāḥ supto nāma karam upari vinyaset / sāpi suptā^iva^upekṣate / jāgratī tv apanuded bʰūyo +abʰiyoga^ākāṅkṣiṇī //

Sentence: 12 
   etena pādasyopari pādanyāso vyākʰyātaḥ /
   
etena pādasya^upari pāda-nyāso vyākʰyātaḥ /

Sentence: 13 
   tasmin prasr̥te bʰūyaḥ suptasaṃśleṣaṇam upakramet /
   
tasmin prasr̥te bʰūyaḥ supta-saṃśleṣaṇam upakramet /

Sentence: 14 
   tadasahamānām uttʰitāṃ dvitīye ʼhani prakr̥tivartinīm abʰiyogārtʰinīṃ vidyāt / adr̥śyamānāṃ tu dūtīsādʰyām //
   
tad-asahamānām uttʰitāṃ dvitīye +ahani prakr̥ti-vartinīm abʰiyoga^artʰinīṃ vidyāt / adr̥śyamānāṃ tu dūtī-sādʰyām //

Page of edition: 274
Sentence: 15 
   ciram adr̥ṣṭāpi prakr̥tistʰaiva saṃsr̥jyate kr̥talakṣaṇāṃ tāṃ darśitākārām upakramet //
   
ciram adr̥ṣṭā^api prakr̥tistʰā^eva saṃsr̥jyate kr̥ta-lakṣaṇāṃ tāṃ darśita^ākārām upakramet //

Sentence: 16 
   anabʰiyuktāpy ākārayati / vivikte cātmānaṃ darśayati / savepatʰugadgadaṃ vadati / svinnakaracaraṇāṅguliḥ svinnamukʰī ca bʰavati / śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
   
anabʰiyuktā^apy ākārayati / vivikte ca^ātmānaṃ darśayati / savepatʰu-gadgadaṃ vadati / svinna-kara-caraṇa^aṅguliḥ svinna-mukʰī ca bʰavati / śiraḥ-pīḍane saṃvāhane ca^ūrvor ātmānaṃ nāyake niyojayati /

Sentence: 17 
   āturā saṃvāhikā caikena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca / vismitabʰāvā /
   
āturā saṃvāhikā ca^ekena hastena saṃvāhayantī dvitīyena bāhunā sparśam āvedayati śleṣayati ca / vismita-bʰāvā /

Sentence: 18 
   nidrāndʰā vā parispr̥śyorubʰyāṃ bāhubʰyām api tiṣṭʰati / alikaikadeśam ūrvor upari pātayati / ūrūmūlasaṃvāhane niyuktā na pratilomayati / tatraiva hastam ekam avicalaṃ nyasyati / aṅgasaṃdaṃśena ca pīḍitaṃ cirād apanayati /
   
nidrā^andʰā vā parispr̥śya^ūrubʰyāṃ bāhubʰyām api tiṣṭʰati / ali-kaika-deśam ūrvor upari pātayati / ūrū-mūla-saṃvāhane niyuktā na pratilomayati / tatra^eva hastam ekam avicalaṃ nyasyati / aṅga-saṃdaṃśena ca pīḍitaṃ cirād apanayati /

Sentence: 19 
   pratigr̥hyaivaṃ nāyakābʰiyogān punar dvitīye ʼhani saṃvāhanāyopagaccʰati /
   
pratigr̥hya^evaṃ nāyakā^abʰiyogān punar dvitīye +ahani saṃvāhanāya^upagaccʰati /

Sentence: 20 
   nātyartʰaṃ saṃsr̥jyate / na ca pariharati /
   
na^atyartʰaṃ saṃsr̥jyate / na ca pariharati /

Sentence: 21 
   vivikte bʰāvaṃ darśayati niṣkāraṇaṃ cāgūḍʰam anyatra praccʰannapradeśāt /
   
vivikte bʰāvaṃ darśayati niṣkāraṇaṃ ca^agūḍʰam anyatra praccʰanna-pradeśāt /

Sentence: 22 
   saṃnikr̥ṣṭaparicārakopabʰogyā sā ced ākāritāpi tatʰaiva syāt sā marmajñayā dūtyā sādʰyā /
   
saṃnikr̥ṣṭa-paricāraka^upabʰogyā sā ced ākāritā^api tatʰā^eva syāt sā marmajñayā dūtyā sādʰyā /

Sentence: 23 
   vyāvartamānā tu tarkaṇīyeti bʰāvaparīkṣā //
   
vyāvartamānā tu tarkaṇīyā^iti bʰāva-parīkṣā //

Page of edition: 275


   
bʰavanti ca^atra ślokāḥ ---


Sentence: 24ab 
   ādau paricayaṃ kuryāt tataś ca paribʰāṣaṇam /
   
ādau paricayaṃ kuryāt tataś ca paribʰāṣaṇam /

Sentence: 24cd 
   paribʰāṣaṇasaṃmiśraṃ mitʰaś cākāravedanam //
   
paribʰāṣaṇa-saṃmiśraṃ mitʰaś ca^ākāra-vedanam //

Sentence: 25ab 
   pratyuttareṇa paśyec ced ākārasya parigraham /
   
pratyuttareṇa paśyec ced ākārasya parigraham /

Sentence: 25cd 
   tato ʼbʰiyuñjīta naraḥ striyaṃ vigatasādʰvasaḥ //
   
tato +abʰiyuñjīta naraḥ striyaṃ vigata-sādʰvasaḥ //

Sentence: 26ab 
   ākāreṇātmano bʰāvaṃ yā nārī prāk prayojayet /
   
ākāreṇa^ātmano bʰāvaṃ yā nārī prāk prayojayet /

Sentence: 26cd 
   kṣipram evābʰiyojyā sā pratʰame tv eva darśane //
   
kṣipram eva^abʰiyojyā sā pratʰame tv eva darśane //

Sentence: 27ab 
   ślakṣṇam ākāritā yā tu darśayet spʰuṭam uttaram /
   
ślakṣṇam ākāritā yā tu darśayet spʰuṭam uttaram /

Sentence: 27cd 
   sāpi tatkṣaṇasiddʰeti vijñeyā ratilālasā //
   
sā^api tatkṣaṇa-siddʰā^iti vijñeyā rati-lālasā //

Page of edition: 276
Sentence: 28ab 
   dʰīrāyāmapragalbʰāyāṃ parīkṣiṇyāṃ ca yoṣiti /
   
dʰīra^āyāma-pragalbʰāyāṃ parīkṣiṇyāṃ ca yoṣiti /

Sentence: 28cd 
   eṣa sūkṣmo vidʰiḥ proktaḥ siddʰā eva spʰuṭaṃ striyaḥ //
   
eṣa sūkṣmo vidʰiḥ proktaḥ siddʰā eva spʰuṭaṃ striyaḥ //






Copyright TITUS Project Frankfurt a/M 1999-2000. No parts of this document may be republished in any form without prior permission by the copyright holder.